Digital Sanskrit Buddhist Canon

7 balividhiḥ

Technical Details


 



balividhiḥ



   balividhirabhidhīyate| prathamataḥ padmabhājanādikaṃ viśiṣṭānnapānakhādyādipūritaṃ purataḥ saṃsthāpya ya- kāreṇa vāyumaṇḍalaṃ  tadupari ra-kāreṇāgnimaṇḍalaṃ tataḥ śukla-āḥkārapariniṣpannaṃ muṇḍatrayaṃ kṛtacullikopari saṃsthitaṃ padmabhājanaṃ vicintya tatra sthitayāvadekabhaktādikaṃ om trā ā kha hū lā mā pā tā vakārajātapañcāmṛtapañcapradīparūpeṇa niṣpādya pavanamaṇḍalabalapreritaprajvalitāgninā pravilīnadaśabījādhiṣṭhitadaśasamayadravyamabhinavoditadivākaravarṇamālokya pāradavarṇahūkārajanitavitastimātrāntaropasthitā'dhomukhāmṛtamayaṃ khaṭvāṅgaṃ vibhāvayet| tatastadapi bāṣpavilīnaṃ miśrībhūya pāradasadṛśaṃ śītībhūtaṃ cintayet| tadupari ālikālipariṇataṃ om āḥ hū ityakṣaratrayaṃ dṛṣṭvā tadraśmayaśca daśadigvartivīravīreśvarīṇāṃ jñānāmṛtamākṛṣya tatraivākṣareṣu praviṣṭāścintanīyāḥ| tataḥ omkārādikamapi kramaśo vilīnamavalokya tryakṣareṇaiva yatheṣṭamadhitiṣṭhet| tato jvālā (jāla)mudrāṃ baddhavā pheṃkārapāṭhapūrvakaṃ bhagavatīmākṛṣya purataḥ saṃsthāpyārghapādyādikapuraḥsaraṃ saṃpūjya ūrdhvavikacavajrāñjalikṛtakaradvaye tatpātramavasthāpya dhyātvā vā balisvīkārārthamidaṃ paṭhet-



 



     devyaḥ pramāṇaṃ samayaḥ pramāṇaṃ taduktavācaśca paraṃ pramāṇam|



     etena satyena bhaveyuretā devyo mamānugrahahetubhūtāḥ||



 



     tatastadamṛtabhāṇḍaṃ vāmāvartena bhrāmayet| om vajrāralli hoḥ hū jaḥ hū va hoḥ vajravārāhīsamayastvaṃ dṛśya hoḥ ityanena vāratrayoccāritena upaḍhaukayet| bhagavatī ca sūkṣmahūkārodbhavaśuklaikaśūkavajrajihvāraśminā''tmānaṃ prīṇayantī cintanīyā| tatastāmbūlādikaṃ dattvā sampūjya saṃstutyābhimatasiddhiṃ prārthayet|



 



 bhavaśamasamasaṃgā bhagnasaṃkalpasaṅgāḥ



        khamiva sakalabhāvaṃ bhāvato vīkṣamāṇāḥ|



     gurutarakaruṇāmbhaḥ sphītacittāmbunāthāḥ



        kuruta kuruta devyo mayyatīvānukampām||



 



     tato'ṣṭaśmaśānasthānāṃ (nā)om kha kha khāhi khāhi sarvayakṣarākṣasabhūtapretapiśāconmādāpasmāraḍākaḍākinyādaya imaṃ baliṃ gṛhṇantu samayaṃ rakṣantu mama sarvasiddhiṃ prayacchantu yathaivaṃ yatheṣṭaṃ bhuñjatha pibatha jighratha mātikramatha mama sarvākāratayātmasukhavivṛddhaye sahāyakā bhavantu hū hū phaṭ phaṭ svāhā| anena vāra trayoccāritena ḍhaukayet| tadamṛtabhakṣaṇāt sphītāścintanīyāḥ| samudāyena tāmbūlādikaṃ dattvā sampūjya saṃstutyācchomakahastena saṃcchobhya nyūnādhikavidhiparipūraṇārthaṃ śatākṣaraṃ paṭhet |



 



     tataḥ kamalāvartamudrayā paritoṣya mudropasaṃhāreṇāliṅganābhinayapūrvakaṃ vāmānāmikayāṅguṣṭhacchoṭikādānapūrvakaṃ vajramuriti paṭhan taccakramātmanyantarbhāvayet| tataḥ praṇidhānaṃ kṛtvā devīrūpeṇa viharet| bhagavatīmantreṇaiva balirdeya ityāmnāyaḥ | suprasiddha eva (ṣa)balividhiḥ||  


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project