Digital Sanskrit Buddhist Canon

6 pūjāvidhiḥ

Technical Details


 



 pūjāvidhiḥ



     paramparāyātapūjāvidhirlikhyate| ādau ca bhagavatyahaṅkāramavalambya om sumbha nisumbha hū hū phaṭ| om gṛhṇa gṛhṇa hū hū phaṭ| om gṛhṇāpaya gṛhṇāpaya hū hū phaṭ| om ānaya ho bhagavan vajra hū hū phaḍiti caturmukhamantrairdigbandhaṃ kṛtvā śucau pradeśe tryakṣareṇa bhūmimadhiṣṭhāya kuṅkumaraktacandanādisarāgasugandhidravyaiḥ om ā gā rā ḍe mā kā pre tri kā ka ra ka hi pra gu so lu ma ku | pūrvoktacaturmukhamantrāṇāmekaikamantroccāraṇapūrvakaṃ pūrvādiṣu vāmāvartena vāmahastena caturasraṃ maṇḍalaṃ kārayet| pū jā ityādi  caturviṃśatyakṣarapīṭhopapīṭhakṣetropakṣetracchandohopacchandohamelāpakopamelāpaka śmaśānopaśmaśānoccāraṇamapi kartavyamiti kecidāmnāyavidaḥ| tato vāmakarānāmikāgre ṣaṭkoṇamaṇḍalamadhyavilasitavakāraṃ bahiḥ pūrvādidikkrameṇa vinirmitacatuḥ svastikaṃ vilikhya om vajrarekhe hū svāhā iti rekhāmākṛṣya om surekhe sarvatathāgatādhitiṣṭhantu svāheti rekhāmadhitiṣṭhet| tata ākrāntapādordhvadṛṣṭistu mūrdhnā pheṃkāranādato jvālāmudrāṃ baddhavā vāmāvartena bhrāmayet| jaḥ hū va hoḥ ityādi karṣaṇādimantrapuraḥ saramakaniṣṭhabhuvanavartinīṃ devīmākṛṣya praveśya baddhāṃ kṛtvā paritoṣayet| tatastāmeva devīṃ ṣaḍyoginīparivṛtāṃ raktāṃ śṛṅgārādinavanāṭyarasopetāmaṣṭadikpatisahitāṃ nānāyogayoginībhūtapretapiśācaḍākaḍākinīsamābaddhasuviśuddhasamayamaṇḍala(ma?)sya śmaśānasya madhye nṛtyantīṃ bhāvanayā abhimukhīkṛtya mantroddhārotthitahṛdayamantreṇaiva devīṃ raktavarṇakusumairarcayet| tataḥ om va ho yo hrī mo he hrī hra hra  phaṭ iti mantraistryakṣaramantramilitaiḥ ṣaḍdevīsambodhanapādavidarbhitaiḥ ṣaṭkoṇeṣu ṣaḍdevīrarcayet| om āḥ nandyāvarta hū phaṭ iti nandyāvartānapi caturdikṣu pūjayet| ḍākinyādicaturdevīrapi madhyeṣu pūrvādiṣu pūjayedityāmnāyāntaram| tataḥ stutipūjādikaṃ kṛtvā muriti visarjayet| yathāśaktito  vastrānnapānapiṣṭakādibhiḥ kumārīpūjā'vaśyaṃ vidheyā||



 



            iti pūjāvidhiḥ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project