Digital Sanskrit Buddhist Canon

5 mantroddhāravidhiḥ

Technical Details


 



[atha mantroddhāravidhiḥ]



mantroddhāramataḥ paramabhidhāsye vajrayoginīhṛdayam |



karṇātkarṇamupāgatamāsyādāsyaṃ tathā kramataḥ ||1||



 



mantroddhāramityādi| mantroddhāramabhidhāsya iti sambandhaḥ|ataḥ paramiti| āveśādyanantaraṃ paraṃ śreṣṭhaṃ vā| vajrayoginīhṛdayamiti| kolamukhyā hṛdayaṃ hṛdayamantramityarthaḥ| hṛdayamiva hṛdayaṃ vā| karṇātkarṇamiti karṇākarṇikayā| upāgataṃ samāyātam| atirahasyabhūtatvāditi bhāvaḥ| āsyādāsyamiti| ekaguruvaktrādaparaguruvaktramityarthaḥ| tatheti| avyabhicā(ca)ritavṛttitayā dīpāddīpāntaramiveti bhāvaḥ| kramata iti| paripāṭyā vetyarthaḥ||1||



 



pūrvoditamiva cakraṃ saṃlikhya marudgaṇālayopetam |



tatra likhet paripāṭita āliṃ kāliṃ tathaivaikonām ||2||



 



     cakramāha- pūrvoditamivetyādi| ālimakārādiṣoḍaśasvarān| tathā tenaiva krameṇa kāliṃ kakārādihakāraparyantaṃ trayastriṃśadakṣarāṇi| likhediti sambandhaḥ| ekonāmiti| kṣakārarahitāṃ ṣakārakakārābhyāmeva tasyoktatvāt| kiṃkṛtvetyāha-pūrvoditamiva cakraṃ saṃlikhyeti| pūrvoditamiva cakraṃ dharmodayākāraṃ likhitvā tatra madhye likhedityarthaḥ| ivaśabdastu  dharmodayākāramātrasūcanārthaḥ,pūrvoktacakrasya devīmantralikhitatvāt| marudgaṇālayopetamiti| marudgaṇā ūnapañcāśavāyavastatsaṃkhyenālayena sthānenopetamupagatam| ūnapañcāśadapi koṣṭhakāni dharmodayākārāṇīti bhāvaḥ| uktañca śrīcakrasaṃvare- "sarva(rvaṃ)dharmodayaṃ viśvam"iti| paripāṭita iti kramataḥ| upadeśāgataścakrakramo likhyate-



 



  vidhu dahana bāṇa muni nava śaṃkara madana krameṇa koṣṭhānām| dharmodayākṛtīnāṃ kuryādupadeśato nyāsaḥ (sam)|



 



   dharmodayāṃ likhitvā rekhātritayasvarūpiṇīṃ purataḥ|



   yā yā yathā trirekhā ṣaṭ ṣaṭ pradeśā tathā tathā madhye||



 



   iti sapta saptaguṇitavyāni saṃlikhya gṛhāṇi dakṣiṇāvartaiḥ|



   varaṭake prathamamakāro nipatati madhye sa ca hakāraḥ|



 



   triguṇaviśuddhayā tridalaṃ kamalaṃ tasmin varṇāśca pavanaviśuddhayaiva dharmodayāsu līnāḥ| pavana ityeva sarvaṃ saṃkalitam|



 



   akārarūpiṇī devī kiñjalke saṃvyavasthitā|



   hakārarūpī bhagavān heruko madhyadeśagaḥ||2||



 



jhādharagaṃ ḍādharasthaṃ hādharagavibhūṣitaṃ samāyuktam |



trikamādito vilikhya sadakṣaraṃ tattvaparidīpi ||3||



 



  mantroddhāramāha-jhādharagetyādi| trikamādito vilikhyamiti sambandhaḥ| avyaktaguṇasaṃdohe napuṃsakaliṅgam| kiṃ tadityāha-jhādharagaṃ jhādharasthamiti  jhakārasyādharago'dhasi sthitaḥ,akāra ityarthaḥ| ḍādharasthamukāraḥ| hādharagavibhūṣitamiti hakārādharageṇa makāreṇa śirasyaṅkitam| samāyuktamiti| akārokārābhyāmokāraḥ,makārasya sthāne binduḥ| sendurityupadeśato boddhavyaḥ| prathamametadeva trikam omkārasvarūpaṃ likhanīyamityarthaḥ| om om om| sadakṣaramiti viśiṣṭārthapratipādakatvāt| indubindusamāyogādeva pavanarūpasyokārasya śūnyatāyāmakārarūpiṇyāṃ laya iti omkāraśabdasyāmnāyārthaḥ| tritvaṃ tu kāyavākcittarūpeṇaikaṃ (kya)pratipādanārtham| ata eva tattvaparidīpi tattvaprakāśakamityarthaḥ||3||



 



bhordhvagataṃ chordhvasthitasametaṃ ṭordhvasthitaṃ tadanu lekhyam |



ḍādharayutaṃ ṣādharagaṃ ṣordhvasthitayuktaśordhvagatam ||4||



 



    aparamāha-bhordhvagatamityādi| bhakārasyordhvagataṃ sakāraḥ| sa|  chordhvasthitasametaṃ ṭordhvasthitamiti| chordhvasthitena ba (va)kāreṇa sametaṃ saṃyuktam| ṭordhvasthitaṃ rephaḥ| tadanu lekhyaṃ tadanantara (raṃ)likhanīyamityarthaḥ| rva| ḍādharayutaṃ ṣādharagamiti| ḍakārasyādharam ukāraḥ,tena yutaṃ ṣādharagamiti bakāraḥ| bu| ṣordhvasthitayuktaśordhvagatamiti| ṣakārasyordhvasthitaṃ dhakārastena yuktaṃ  saṃyuktaṃ śakārasyordhvagataṃ dakāraḥ| ddha| likhyamiti sarvatra yojyam||4||



 



ñādharayutalṛtalasthaṃ ṭādharayutapordhvasaṃsthitaṃ tadanu |



ṭhādharagānvitaphordhvagamaivāmayutaṃ haṭāntaḥstham ||5||



 



    aparamāha- ñādharayutalṛtalasthamityādi| ñakārasyādharagam ākāraḥ,tena yutaṃ lṛkārasya talasthaṃ ḍakāraḥ| ḍā| ṭādharayutapordhvasaṃsthitaṃ  tadanviti| ṭakārasyādharam ikārastena yutaṃ pakārasyordhvasaṃsthitaṃ kakāraḥ| tadanu tadanantaraṃ lekhyam| ki| ṭhādharagānvitaphordhvagamiti|ṭhasyādharagam ī,tenānvitaṃ phakārasyordhvagaṃ nakāraḥ| nī| aivāmayutaṃ haṭāntaḥ sthamiti| aikārasya vāma ekāraḥ| tena yutaṃ hakāraṭakārayorantaḥsthaṃ yakāraḥ| ye||5||



 



casamadhyagataṃ ṭhasavyagasametaṃ bhādharasusaṃsthitam |



tadanu hathamadhyagataṃ tavāmagasaṃyuktaṃ ṭhalamadhyagaṃ paścāt ||6||



 



     punarāha-casamadhyagamityādi| cakārasakārayormadhyagaṃ ba(va)kāraḥ| va| ṭhasavyagasametaṃ bhādharasusaṃsthitamiti| ṭhasavyagena repheṇa sametaṃ saṃyuktaṃ bhakārasyādharasusaṃsthitaṃ jakāraḥ| tadanu lekhyamiti yojyam| jra| hathamadhyagatamiti hakārathakārayormadhyagaṃ vakāraḥ| va| tavāmagasaṃyuktaṃ ṭhalamadhyagaṃ paścāditi| takārasya vāmagaṃ ṇakārastena yuktaṃ ṭhakāralakārayormadhyagaṃ rephaḥ| paścāllekhyamiti śeṣaḥ| rṇa||6||



 



sarvakalāntaphamadhyaṃ tṛtīyavargādivāmagasametam |



ṇordhvayutaṃ lādharagaṃ chordhvasthaṃ bhatalagaṃ ṭhasavyayutam ||7||



 



     punarāha- sarvakalāntaphamadhyaṃ tṛtīyavargādivāmagasametamityādi| sarvakalāntā aḥkārastasya phakārasya madhyaṃ nakāraḥ| tṛtīyavargasyādiḥ ṭakāraḥ| tasya vāmagam īkārastena sametaṃ saṃyuktam| nī| ṇordhvayutaṃ lādharagamiti| ṇakārasyordhvam ekāraḥ,tena yutaṃ saṃyuktaṃ lakārasyādharagaṃ yakāraḥ| ye| chordhvasthamiti| chakārasyordhvaṃ ba(va)kāraḥ| va| bhatalagaṃ ṭhasavyayutamiti| bhakārasya talagaṃ jakāraḥ| ṭhasavyaṃ dakṣiṇaṃ rephaḥ,tena yutaṃ lekhyamiti yojyam| jra||7||



 



tordhvagayutaṃ ṣādharagaṃ thordhvagasaṃyuktaṃ ṇādharagaṃ paścāt |



phādharagaṃ ṭhādharayutaṃ phordhvasthaṃ ṇordhvayutaṃ lādharagam ||8||



 



    punarapyāha- tordhvagayutaṃ ṣādharagamityādi| takārasyordhvagam aikāraḥ,tena yutaṃ ṣakārasyādharagaṃ ba(va)kāraḥ| vai| thordhvasaṃyuktaṃ ṇādharagaṃ paścāditi| thakārasyordhvagam okāraḥ,tena saṃyuktaṃ ṇādharagaṃ rephaḥ paścāllekhyamityarthaḥ| ro| phādharagamiti phakārasyādharagaṃ cakāraḥ| ca| ṭhādharayutaṃ phordhvasthamiti| ṭhakārasyādhara īkāraḥ,tena yuktaṃ phakārasyordhvasthaṃ nakāraḥ| nī| ṇordhvayutaṃ lādharagamiti| ṇakārasyordhvaṃ ekāraḥ| tena yuktaṃ lādharagaṃ yakāraḥ| ye||8||



 



ḍādharaśūnyasametaṃ trivatalagaṃ cordhvasthitaṃ ratalam |



thādharayutaṃ śādharagaṃ ñādharagasamāyuktaṃ cāpi ||9||



 



    punarapyāha-ḍādharaśūnyasametaṃ trivatalagamityādi| ḍakārasyādhara ukāraḥ,śūnyaṃ binduḥ,indusahitamityupadeśaḥ| tābhyāṃ sametaṃ saṃyuktaṃ trayaṃ ca tato vakārasya talagaṃ hakāraṃ ceti trivatalagaṃ hakāratrayaṃ hrasvokāratrayasahitaṃ hakāratrayamityarthaḥ| hu hu hu | yadyapi śrīmacchabarapādīyasādhanaprakriyāyāṃ hūkāratrayamabhyupetam,tathāpi bhinnasādhanatvādatra hrasvasvīkāro'pyavivāda eva| cordhvasthitamiti cakārasyordhvasaṃsthitaṃ phakāraḥ| ratalamiti rephasya talaṃ ṭakāraḥ| eṣa phaṭkāroddhāre'pi| phaṭkāratrayamupadeśād boddhavyam| thādharayutaṃ śādharagaṃ ñādharagasamāyuktaṃ cāpīti| thakārasyādharagaṃ vakāraḥ,tena yutaṃ śakārasyādharagaṃ sakāraḥ| ñakārasyādharageṇākāreṇa samāyuktamiti tam| svā||9||



 



sayamadhyagaṃ jhavāmagasametamuktākṣarakṛto rahasyaḥ |



mantro'yamaśanidevyā lekhyo japyo vibhāvyaśca ||10||



 



      punarapyāha-sayamadhyagaṃ jhavāmagasametamiti sakārayakārayormadhyagaṃ  hakāraḥ| jhakārasya vāmagena ākāreṇa sametaṃ saṃyuktam | hā| uktākṣarakṛto rahasyamiti| uktākṣarebhya ālikālibhyaḥ kṛta āhṛta ākṛṣṭo'yaṃ rahasyo'prakāśyaḥ| paramapadaprāptihetutvāt| ko'sāvityāha- mantro'yamaśanidevyā iti| aśanidevī vajradevī kolāsyā,tasyā ayaṃ mantraḥ| kiṃbhūtaḥ?lekhyo japyo vibhāvyaśceti| lekhyaḥ sindūrapātavidyāvidhānādau| japyo bhāvanājanitakhedānandanam| vibhāvyo devīkamalodare| cakārastu lakṣaṇasūcanārthaḥ||10||



 



cintāmaṇiḥ kalpakuṭhāgrakumbhaḥ



śrīkāmadhugdhenurapi praśastāḥ |



te sādhyamānā dadatīha vittā -



nyayaṃ tu saukhyaṃ sadhanaṃ dadāti ||11||



 



iti tattvajñānasaṃsiddhau mantroddhāravidhiḥ ||



 



     anuśaṃsāmāha-cintāmaṇirityādi| ayaṃ tu mantrarājaḥ sadhanaṃ saukhyamanuttarasukhaṃ dadātīti sambandhaḥ| cintāmaṇiḥ vasuvarṣaratnaviśeṣaḥ| kalpakuṭhaḥ kalpavṛkṣaḥ,agrakumbho bhadraghaṭaḥ,śrīḥ sampattiḥ,kāmo abhilāṣaḥ,tatprerikā dhenuḥ śrīkāmadhenurityarthaḥ| te sādhyamānā iti| te catvāro'pi sādhyamānā iha saṃsāre vittāni dhanāni dadati arpayanti,ayaṃ tu bhuktimuktī pradadātītyarthaḥ||11||



 



iti śrīmarmakalikānāmatattvajñānasaṃsiddhipañjikāyāṃ mantroddhāravidhiḥ ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project