Digital Sanskrit Buddhist Canon

4 śiṣyānugrahavidhiḥ

Technical Details


 



[atha śiṣyānugrahavidhiḥ]



 



adhyeṣitaśca bahuśaḥ śiṣyaiḥ kṛtamaṇḍalaiḥ padābjanataiḥ |



mantrī tithau daśamyāṃ vidadhītānugrahaṃ teṣām ||1||



 



     śiṣyānugrahavidhimāha- adhyeṣita ityādi| mantrī gurusteṣāṃ  śiṣyāṇāmanugrahaṃ vidadhīteti sambandhaḥ| adhyeṣitaśceti| śiṣyairbahuśo yācitaḥ| cakāra evārthaḥ| kṛtamaṇḍalairiti| kṛtagurumaṇḍalaiḥ| padābjanatairiti pādapadmapatitaiḥ| tithau daśamyāmiti| kṛṣṇāyāmanyāsāṃ samayatithitvenāsvīkārāt| yoginīnāmanupalambhasvarūpatvāt kṛṣṇapakṣa evādhikārāt||1||



 



saṃpūjya mantrarūpāṃ devīṃ cakrasthitāṃ vihitayogaḥ |



ādāya mantrajaptaṃ paramādyaṃ niṣkramet tasmāt ||2||



 



     guroḥ kṛtyāntaramāha- saṃpūjyetyādi| mantrī niṣkramediti sambandhaḥ| tasmāditi devīpūjāsthānāt| kiṃkṛtvetyāha-saṃpūjyeti| devīmabhyarcya| mantrarūpāmiti mantroddhārasthitamantrarūpām| cakrasthitāmiti| sasindūramukuratalalikhitatrikoṇacakrasthitām| tathā ca-



 



     tridalasaroruhamadhye sindūrakṣodadhūsare mukure|



     mantramayīmabhilikhitāṃ gururapi saṃpūjya nirgacchet||



 



iti sādhanavibhaṅge'smadguravaḥ| vihitayoga iti| kṛtabāhyādhyātmaprajñāsaṅgaḥ| prathamaṃ kiñcinmadanapānasamuttejitacittavīraḥ ,dūrotsāritavikalpagaṇaḥ samullāsitaśūnyatā ca| tataḥ prajñāsaṅgena samupajātaparamānando vihitayoga ityāmnāyaḥ| ādāyeti gṛhītvā| paramādyaṃ madanasahitapātram| mantrajaptamiti| pre (trya)kṣarādhiṣṭhitam| śiṣyatoṣaṇārthaṃ svayameva pātraṃ  gṛhītvā nirgacchedityarthaḥ||2||



 



atha vihitapañcamaṇḍalamūrdhvasthaṃ dattadakṣiṇaṃ śiṣyam |



kusumasrajaṃ dadhānaṃ dhyātakekanāthaṃ guruḥ paśyet ||3||



 



     guroḥ kṛtyāntaramāha-athetyādi| athānantaraṃ guruḥ śiṣyaṃ paśyediti sambandhaḥ| vihitapañcamaṇḍalamūrdhvasthamiti| vihitapañcamaṇḍalamadhye maṇḍalamūrdhani samupasthitam| ūrdhvasthitamityupadeśād boddhavyam| ūrdhvasthamiti yogavibhāgād vā| tatpakṣe ca maṇḍalamadhyasthamityupadeśaḥ| gomayādinā vinā mantraṃ pañcamaṇḍalikā kartavyetyāmnāyaḥ| vihitapañcatathāgatamaṇḍalaṃ śiṣyaṃ paśyediti ca paramparāṃ kecinmanyante| dattadakṣiṇamiti| dhanakanakadāsadāsīsvaśarīraniryātanāni samīham| kusumastrajaṃ dadhānamiti| īṣadvikasitasaṃpuṭīkṛtya (ta)hastadvayena puṣpamālādharam| dhyātake(ka)nāthamiti| dhyātaḥ ka eva ke śirasi nātho gururyena sa tathā| āveśamutpādayituṃ paśyedityabhiprāyaḥ||3||



 



tadanu ca yathoktaṃ devīcakraṃ prodyanmarīcikaṃ rayavat |



dhyātvā'ntavāsigātre vajrabhṛt tasya sandadyāt ||4||



 



     aparakṛtyamāha-tadanu cetyādi| tadanu darśanānantaraṃ vajraṃ bibhartīti vajrabhṛnmadanapātraṃ tasya śiṣyasya gururdadyādarpayediti sambandhaḥ| dhyātveti| cintayitvā| yathoktaṃ devīcakraṃ sindūrapātasamayoktatrikoṇacakram|



prodyanmarīcikamiti sphuratkiraṇaṃ ca| rayavaditi vegena bhramat| antavāsigātra iti| śiṣyasya śarīre| nābheradhobhāge dharmodayāyāmityupadeśād boddhavyam| antevāsīti pāṭhe trayodaśamātratvāt chandobhaṅga ityanuktasamāso na svīkartavyaḥ| etadgāthārtha upadeśād boddhavya iti kecidenāṃ na likhya(kha)ntyapīti cakropadeśo likhyate|



 



     ādau ca yallohitapuṣpapūrvamanāmikālekhyamavādicakram|



     trikoṇakaṃ tadvidadhīta dhīmān sū va kṣamiti tryaṅgulamujjvalañca||



 



     sindūrapāte tridalaṃ saroruhaṃ bāṇāgnisaṃkhyākṣaramantrapūrṇam|



     vakārayuktaṃ varaṭakañca kuryāt diśāsu ca svastikamabdhisaṃkhyam||



 



     śrīvajradevīkamale'pi kāmye dharmodayāntargatamantracakram|



     yaduktamāsīttadapi trikoṇaṃ bhrameccakra (laṃ)jñānavidāṃvaraṃ ca||



 



     śiṣyasya cāveśavidhau saroruhaṃ nābheradhaḥ sadgurubhāvanīyam|



     yanmantrapūrṇaṃ tadapi trikoṇaṃ ṣaṭkoṇamāmnāyavihīnameva||



 



     paṭe sarojaṃ tridalaṃ vidadhyād yatrāsti devī svayamekikaiva|



     ṣaḍdevatīvṛndavibhūṣitaṃ vā ṣaṭkoṇametaddvitayañca dṛṣṭam||



 



     bhūmau punarmaṇḍalakṛtyakāle ṣaṭkoṇamantraujamuṣanti santaḥ|



     devyaśca pūjyāḥ ṣaḍapīha koṇe pūrvādiṣu svastikamaṇḍalaṃ ca||4||



 



evaṃ syādāveśastasyotkalikā prakampanaṃ bāṣpaḥ |



pāto jñānotpādaḥ svāsārūpyaṃ cāpi paripāṭayāḥ ||5||



 



       āveśalakṣaṇamāha- evamityādi| evaṃ krameṇa tasya śiṣyasya| āveśo devatādhiṣṭhānaṃ syāditi sambandhaḥ| āveśalakṣaṇamāha-utkaliketyādi| utkalikā romāñcaḥ| prakampanaṃ prakṛṣṭakampaḥ| bāṣpo lolāpātaḥ| pātaḥ patanam| jñānotpādaḥ bhūtabhaviṣyadvartamānajñānalābhaḥ| sarvameva kathayatīti bhāvaḥ| svā (sā)rūpyaṃ ceti| anayā paripāṭyā āviṣṭasya śiṣyasya svarūpaparijñānamapi bhavenna kevalamāveśa ityarthaḥ| vinā svarūpaparijñānaṃ śiṣyānugrahānupapatteḥ||5||



 



tadanu kathayet samādhiṃ pūjāmantraṃ ca vajrayoginyāḥ |



śraddhānvitasya guṇino gurubuddhābhinnasadbhakteḥ ||6||



 



      anuttarakṛtyamāha- tadanvityādi| śiṣyajijñāsanānantaram| guruḥ samādhiṃ kathayediti sambandhaḥ| pūjāmantraṃ ca vajrayoginyā iti| kiravaktrāyāḥ pūjārthaṃ vihitaṃ mantramapi kathayet| śraddhānvitasyeti| satyaratnatrayakarmaphalādisaṃjātasampratyayasya| buddho'sti,dharmo'sti,  saṃgho'sti,pāpamasti,puṇyamastītyādiviśiṣṭavāsanāvāsitāntaḥ karaṇasyeti bhāvaḥ| guṇina iti| aśeṣaguṇaśālinaḥ| gurubuddhābhinnasadbhakteriti| guruśca buddhaśca gurubuddhau,tayorabhinnā samyag bhaktiryasya sa tathā| tathā coktam-



 



         gururbuddho gururdharmo guruḥ saṃghastathaiva ca| iti|



 



   ata eva nāthāṅkaka ityuktam| vairocanasthāne gurorevopādānāt||6||



 



kathayenna yogamenaṃ sadyaḥ pratyayakaraṃ susiddhaṃ vā |



śraddhāvirahitamanaso bhaktivihīnasya śiṣyasya ||7||



 



     niṣedhamāha- enaṃ yogaṃ śiṣyasya na kathayenna prakāśayet| kiṃbhūtasyetyāha-śraddhāvirahitamanasa iti| śraddhātyaktacittasya| bhaktivihīnasyeti| gurubuddhayorabhaktasya| sadyaḥ pratyayakaramiti| acirapratītijananam| saṃpratyayakaramiti pāṭhe mātrādhikaṃ ṣaṣṭhagaṇabhaṅgaśca| susiddhaṃ veti suṣṭhu siddhi[manta]mapi suniṣpannaṃ vā| susiddhidamiti pāṭho'pyapapāṭhaḥ| pūrvoktadoṣaprasaṅgāt||7||



 



vidadhāti yastu pūjāṃ devīcakrasya mantrayuktasya |



tasyāpayānti bhayānyaṣṭau pāpāni ca mahānti ||8||



 



      anuśaṃsāmāha- vidadhātītyādi| tasya yogino bhayānyapayānti naśyantīti sambandhaḥ| aṣṭāviti harikaridahanaprabhṛtijanitāni| pāpānīti pañcānantaryaprabhṛtīni| mahāntīti samucchritāni bhayāni| upaśamakāraṇamāha- vidadhātītyādi| yo yogī devīcakrasya bhagavatyāḥ ṣaḍā(ḍa)racakrasya pūjāṃ karoti tasyetyarthaḥ| mantrayuktasyeti| devīmantraṣaḍayoginīmantrakṛtārcanasya| athavā pūrvoktasindūramantrasaṃpūrṇatrikoṇasya||8||



 



durbhagatā dāridrayaṃ vyādhijarāduḥkhadaurmanasyāni |



bhramakalikaluṣakleśāḥ pīḍā nānāvidhāścāpi ||9||



 



      aparānuśaṃsāmāha- durbhagatetyādi| durbhagatā lokeṣvasaubhāgyam| dāridrayaṃ niḥsvatā| vyādhiḥ kaṣṭādiḥ| jarā vārdhakyam| duḥkhaṃ kāyacittopahatiḥ| daurmanasyaṃ cittaduḥkham| bhramo bhrāntiradharme dharmabuddhiḥ,yathā tīrthikānāṃ hiṃsā svargāya| kalirvivādaḥ| kaluṣaṃ pāpaṃ kalimāhātmyopadiṣṭakaluṣaṃ vā| kleśā rāgadveṣamohāḥ| pīḍā nānāvidhāśceti| nānāprakārabhūtapretapiśācādyupadravāśceti| cakāraḥ samuccaye| apiśabda evārthe| apayāntīti pūrvoktaślokena sambandhaḥ||9||



 



yo japati cakramantraṃ dhyātvā hṛdaye nirodhavācā'sau |



prāpnotyaṣṭau siddhīḥ pañcābhijñāstathāṣṭaguṇān ||10||



 



     aparānuśaṃsāmāha-yo japatītyādi| asau aṣṭau siddhirañjanaguṭikādīni prāpnotīti sambandhaḥ pañcābhijñā iti| divyacakṣuḥ,divyaśrotram ,paracittajñānam ,ākāśagamanam,pūrvanivāsānusmṛtiśca| tathā'ṣṭaguṇāniti| daśabalavaiśāradyādīn,aṇimādīn vā| ya ityādi| yaścakrasahitaṃ mantraṃ dhyātvā hṛdaye manasi nidhāya| japati,tasya syādevetyarthaḥ|  nirodhavāceti vāksaṃyamena||10||



 



dhyāyati yaḥ kiravaktrāṃ pratidivasaṃ yatnataścatuḥsandhyam |



hariharahiraṇyagarbhairjetumaśakyāṃ mṛtiṃ jayati ||11||



 



      aparānuśaṃsāmāha- dhyāyatītyādi| yaḥ kiravaktrāṃ kolamukhīṃ dhyāyati atiyogena manasyāropayati| sa mṛtiṃ jayatīti sambandhaḥ| kiṃbhūtāṃ mṛtimityāha-hariharetyādi| keśavādibhirapi jetumaśakyāmaparājitāmityarthaḥ| pratidivasamiti nityameva| yatnata iti pūjādipuraḥsaram| catuḥsandhyamiti prabhātamadhyāhnasāyāhnārdharātreṣu||11||



 



vastrānnapānadhanadhānyaviśālabhūmi-



prāsādadivyaśayanāsanasādhanāni |



tasyodbhavanti dayitā vividhāśca vidyā



yo bhāvayatyaśanikolamukhīṃ sacakrām ||12||



 



iti tattvajñānasaṃsiddhau sānuśaṃsāśiṣyānugrahavidhiḥ ||



 



      aparānuśaṃsāmāha- vastrānnetyādi| yo'śanikolamukhīṃ vajrakolāsyāṃ bhāvayati tasya vastrādaya udbhavanti sampadyanta iti sambandhaḥ| sacakrāmiti| dharmodayamadhyamantrapūrṇacakrasahitām| vastraṃ cīnāṃśukam| annaṃ bhakṣādikam| pānaṃ pānakādi| dhanaṃ ratnādi| dhānyaṃ yavagodhūmādi| viśālabhūmiḥ vipulatarā vasundharā| prāsādo ramaṇīyagṛham| divyaśayanaṃ vicitraratnakhacitapaṭatūlikā| āsanaṃ siṃhāsanādi| sādhanaṃ gajavājiprabhṛtayaḥ| dayitāśceti hṛdayaṅgamā yuvatayaḥ| vividhā iti nānāprakāraśṛṅgāragītavādyābhijñāḥ| divyā iti devairapi kāmyāḥ||12||



 



iti marmakalikāyāṃ tattvajñānasaṃsiddhipañjikāyāṃ śiṣyānugrahavidhiḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project