Digital Sanskrit Buddhist Canon

3 bhāvanāvidhiḥ

Technical Details


 



[atha bhāvanāvidhiḥ]



 



atha kṛtabāhyārcanavidhirurukaruṇo nirmitāriramadhyābje |



vyasuhṛdayoṣṇagubimbe dhyāyāt pūrvoditāṃ devīm ||1||



 



athetyādi| athānantaraṃ devīṃ dhyāyāditi sambandhaḥ| pūrvoditāmiti| vigrahavatīṃ sahajarūpiṇīṃ pūrvapratipāditāṃ pūrvatantre śrīsaṃvarārṇavādau bhagavatpratipāditāṃ vā| kṛtabāhyārcanavidhiriti| kṛta eva bāhye darpaṇatale arcanavidhiryena sa tathā| urukaruṇa iti| ururmahatī karuṇā kṛpā yasya| kutra dhyāyādityāha-nirmitāri(ra)madhyābja iti| nirmāṇacakramadhyapadme| vyasuhṛdayoṣṇagubimba iti| vigatā asavaḥ prāṇā yasya sa vyasurmṛtakaḥ,tasya hṛdayaṃ  vyasuhṛdayaṃ tasmin ,uṣṇā gauryasya sa uṣṇaguḥ sūryastasya bimbe maṇḍale mṛtakahṛdayagatasūryamaṇḍala ityarthaḥ|



 



      vyākhyānāntaramapi- devīṃ dhyāyāt| mahārāgarasena dīvyatīti devī| pūrvoditāmiti vyākhyātameva| kiṃbhūtaḥ sannityāha-kṛtabāhyārcanavidhiriti| uhyata iti vāhyā avadhūtī| bāhyāṅganātvāt karmamudrā vā| kṛta eva bāhyāyāmarcanavidhiḥ sukhodayo yena sa tathā| urukaruṇa iti| kaṃ sukhaṃ ruṇaddhīti karuṇā bodhicittam ,ururmahatī karuṇā yasya sa urukaruṇaḥ| kutra dhyāyādityāha- nirmāṇāri (ra)madhyābja iti| prabhāsvarānmanonirmitaṃ ca tadari tridalacakraṃ ceti nirmitāri dharmodayā ,tanmadhyapadme| vyasuhṛdayoṣṇagubimba iti | śavahṛdayasūryabimbe| suviśuddhadharmadhātusamupajātajñānāloka ityarthaḥ| tathā ca-



 



     nirātmakatvāt khalu dharmadhātorviśuddhitaḥ suptaśavo vimānaḥ|



     anālayaṃ tat suviśuddharūpaṃ pratītaye (yate)tadhṛdaye śavasya||



 



     prajñoṣṇagurjñānamayaṃ viśuddhaṃ vibhāvasormaṇḍalamugratejaḥ|



     tatroditeyaṃ suviśuddhadharmadhātusvarūpā jagadekarūpā||1||



 



sandhyāsindūravarṇāṃ kharakaranikarāpāstasaptārkakānti



kartrīṃ sarvārtihantrīṃ sphuradamitaghṛṇiṃ bibhratīṃ savyadoṣṇā |



bibhrāṇāṃ vāmadoṣṇā kamalamatisitaṃ raktapūrṇadhvajāḍhayāṃ



kālyā dambholikālyā parigataśirasaṃ muktamūrdhvotthahastām ||2||    



 



bhāvanāmāha-sandhyetyādi| sandhyāsindūrayoriva varṇo yasyāḥ suviśuddharāgamayītvāt ,tāṃ dhyāyādityanuvartanīyam| kharakaretyādi| kharastīkṣṇaḥ karanikaro raśmisamūhastena apāstā nirākṛtā saptārkasya saptasūryasya kāntiryayā sā tathā| punaḥ kiṃbhūtāṃ kartrīṃ vidhātrīṃ sarvārtihantrīmiti| sarvaduḥkhacchedikām| sphuradamitaghṛṇimiti| sphuradamito'paryanto ghṛṇirdīdhitiryasyāḥ| savyadoṣṇeti dakṣiṇabāhunā| punaḥ kiṃbhūtāṃ kamalaṃ biṃbhrāṇāṃ kapālaṃ dhārayantīm| atisitamiti nirmalam| raktapūrṇamiti| caturmārāṇāṃ raktena pūritatvāt| vāmadoṣṇeti vāmabāhunā| dhvajāḍhayāmiti vāmapārśvadhṛtakhaṭvāṅgām| parigataśirasamiti| anugatamastakām| kayetyāha- dambholikālyeti| dambholireva dambholikā| svārthe kan kuliśapaṅktirityarthaḥ| kiṃbhūtayā kālyeti kṛṣṇayā ,upadeśāt kapālāvalīmaṇḍitamastake (kaye)ti boddhavyam| kaṃ śiraḥ ,tadālyā tat paṅktyā parigataśirasamiti vā| etatpakṣe vajrāvalī kṛṣṇetyupadeśaḥ| muktamūrdhvotthahastāmiti| muktaṃ yathā bhavati tathordhvotthahastām| muktamūrdhvotthāḥ keśakalāpā muktāstatparyantamīṣallagno hasto dakṣiṇakaro yasyā   iti vā||2||



 



muṇḍālīmaṇḍitāṅgīṃ mukhagaladasṛjaṃ svādaguṃ muktanādāṃ



savye cordhvaṃ kirāsyāṃ varasubhagamanākkrodhamūlānanāntām |



sānandāṃ sānurāgāṃ vividharasayutāmardhaparyaṅkanṛtyāṃ



mudrābhirmudritāṅgīṃ vyapagatavasanāṃ ṣoḍaśābdāṃ varāṅgīm ||3||



 



     aparaṃ viśeṣaṇamāha- muṇḍālītyādi| naraśiromālāmaṇḍitaśarīrām| mukhagaladasṛjamiti| mukhātpadmamukhād galadasṛg raktaṃ yasyāḥ sā tathā| mahārajoyogāccaturmāraraktapānādvā vadanagaladasṛjam| svādagumiti| svādo rasaḥ ,sa ca ṣaṭprakāraḥ| svāda eva ṣaḍeva gāvaścakṣūṃṣi yasyāḥ sā tathā| pratimukhaṃ nayanatrayatvāt| muktanādāmiti muktamahāsukhajanitanādām| kirāsyāmiti śūkaravaktrām| kutretyāha- savya iti dakṣiṇapārśve|  ūrdhvamiti kriyāviśeṣaṇam| varasubhagetyādi| varaṃ viśiṣṭaṃ subhagaṃ manoharaṃ manāk īṣat krodhameva mūlaṃ pradhānamānanaṃ mukham,anyanmukhaṃ śūkaramukhaṃ ca yasyāḥ sā tathā| tāmiti dvitīyaikavacanaṃ vā| sānandāmiti| sahajānandamagnām| sānurāgāmiti mahārāgamayīm| vividharasayutāmiti| śṛṅgārādinavanāṭyarasasahitām ,sakalakleśopakleśaśamanāt| ardhaparyaṅkanṛtyāmiti|  ardhaparyaṅkena nṛtyantīṃ| kṛtakṛtyatvāt| mudrāabhirmudritāṅgīmiti| mudrābhiḥ kaṇṭhikā-rucaka-kuṇḍala-śiromaṇi-yajñopavītasvarūpapañcamudrābhiḥ sāṃvarībhiḥ samyag mudritamaṅgaṃ yasyāḥ sā tathā| tathā ca śrīcakrasaṃvare-



 



      kaṇṭhikārucakakuṇḍalaśiromaṇivibhūṣitam|



      yajñopavītaṃ bhasmeti mudrāṣaṭkaṃ prakīrtitam||iti|



 



    etā eva bhasmaparihāreṇa devyāḥ pañcamudrā boddhavyā ityāmnāyaḥ| tathā ca śabarapādīyasādhane'pi "pañcamudrāvibhūṣitām"iti| cakrikā mekhalā copamudrā boddhavyā| ṣaṇmudrāmudritāṅgīmiti pāṭhe etatpratipāditapañcamudrāmadhya eva mekhalāyā antarbhāvāt ṣaṇmudrā boddhavyāḥ| mudrayoḥ (drāyāḥ)ṣaṭ mudrāṣaḍiti ṣaṣṭhīsamāsaśca svīkartavyaḥ| ubhayapakṣe'pi ṣaṣṭhatathāgataviṣaye guruparamparaivāśrayaṇīyeti| vyapagatavasanāmiti| nagnām ,āvaraṇadvayarahitatvāt| ṣoḍaśābdāmiti| ṣoḍaśakalāsampūrṇacandratvāt ,ṣoḍaśānandamayītvād vā| yaduktaṃ śrīkālacakre-



 



    prajñādhṛg yena cakre śirasi dhṛtamidaṃ śukravairāgyasaukhya-



    muṣṇīṣe brahmarandhre'kṣaraparamasukhaṃ ṣoḍaśānandapūrṇam| iti|



 



varāṅgīmiti sakalasukumārādiślādhyayauvanaguṇopetatvāt||3||



 



jñānākarṣādividhiṃ prāgiva kṛtvā vidhānavinmantrī |



svastikamalikābhimukhaṃ bhramantamekaṃ drutaṃ dhyāyāt ||4||



 



    kṛtyāntaramāha- jñānākarṣādītyādi| mantrī bhāvakaḥ| svastikaṃ nandyāvartaṃ dhyāyāt| suṣṭhu asti kaṃ sukhaṃ yasmāt sa svastiko binduḥ| caṇḍāalīkarasaṃgamādāvartayati tadbinduviśuddhayā cintanīya ityupadeśaḥ| tathā ca śabarapādīyasādhane-"kolāsyāsannidhau dṛṣṭvā nandyāvartaṃ tu sadbudhaḥ"| tasyārthaḥ-sukharūpiṇyā devyā saha nandayatīti nandī binduḥ| tasya ca caṇḍālīsaṅgamādāvartānnandyāvarta iti| bhramantamityavicchinnaṃ kulālacakravad bhramantam| alikābhimukhamiti| alamivālaṃ daṃṣṭrā tadasyāstītyalikaṃ mastakaṃ tadabhimukham| athavā vajraḍāke "alikaṃ paśuḥ"ityaṣṭame chomāpaṭale pratipāditam| tadabhiprāyādvā| alikābhimukhaṃ paśumukhābhimukhamiti boddhavyam| ekamiti ekameva| drutamiti| anavaratabhramaṇayogāt| kiṃkṛtvetyāha-vidhānaviditi upadeśajñaḥ||4||



 



tadanu viyadvati dhātau trikūṭagirigahvare bhramaccakram |



prāguktamiva dhyāyādraktaṃ jājvalyamānaṃ sat ||5||



 



     viśeṣakartavyamāha-tadanvityādi| tadanantaraṃ cakraṃ dhyāyāt| kutra  taddhayātavyamityāha- viyadvati dhātāviti| viyad gaganaṃ śūnyaṃ śuṣiramiti yāvat ,tena yukto viyadvān devīkamalam| dadhātīti dhātuḥ ,pṛthivīdhātusādharmyāt tatra devīkamalodara iti vākyārthaḥ| trikūṭagirigahvara iti| trikoṇatvāt trikūṭaṃ durārohatvāt prapātabhūtatvācca giristasya gahvare'bhyantare devīkamalodaragataparadharmodayāyāmiti bhāvaḥ| kiṃbhūtaṃ cakram ?bhramat prāguktamiveti| yathā sindūrapātasamaye śikhikoṭikaṃ likhitaṃ tathaivetyarthaḥ| raktamiti lohitam| jājvalyamānamiti prakāśamayatvāt| saditi śobhanamanupamasukhayogāt ||5||



 



tat sthiramivātivegānnirvātaniṣkampadīpamiva dīptam |



drāvayaduru sukhacakraṃ sravadamṛtāsārakṛtasavanam ||6||



 



      viśeṣamāha- tat sthiramityādi| tadeva cakra mativegādatiśayitacalanāt sthiramiva niścalamiva dhyāyāt| atropadeśaḥ- anantaraślokasthitapaścācchabdotthapaścādityaparakriyāpadāccakrabhāvanānantaraṃ caṇḍālīrūpaṃ nirvātaniṣkampadīpamiva dīptaṃ niścalapradīpavad dedīpyamānaṃ paśyediti boddhavyam| etannirvātaniṣkampadīpamivetyādyavyabhicāraviśeṣaṇadīptaśabdasya punaruktasyopādānācca bhagavatyāścaṇḍālyā evaṃrūpasya sakalamavikalaṃ napuṃsakaśabdena viśeṣaṇamityāmnāyavidaḥ| anyathā saṃvṛtipakṣe caṇḍālīdarśanameva na syāt ,anuktatvāt| etadeva vā cakraṃ caṇḍālīrūpaṃ syāt| dvayamapyasaṃpradāyamiti tad vyākhyānaṃ parihṛtyocyate kiṃbhūtaṃ caṇḍālīrūpaṃ drāvayat uru mahat sukhacakraṃ drāvayat drutāpannaṃ kurvat| sravadamṛtāsārakṛtasavanamiti| mahāsukhacakrādamṛtasravaṇakṛtasnānam||6||



 



kāyatrayasvabhāvaṃ paramaṃ sahajātmakaṃ jagadvyāpi |



sphuradamitaśātasantatiṃ paśyet paścānmukhaḥ paścāt ||7||



 



     kāyatrayasvabhāvamiti| dharmasaṃbhoganirmāṇasvarūpamekalolībhūtatvāt| paramamiti| asādhāraṇarūpatvāt| paramatiśayitaṃ sahajakṣaṇaṃ māti paricchinattīti vā paramam| sahajātmakamiti| mahāsukharūpatvāt| jagadvayāpīti| tadvilakṣaṇasyānyasyābhāvāt| yadvā jagadvayāpi ceti jagadvayāpi jagato'pi tatsvarūpatvāt| sphuradityādi| sphuranti (ntī)amitā anavacchinnā śātasya sukhasya santatiryasmāt tat tathā| paścānmukha iti| paścimābhimukha eva devīṃ bhāvayediti niyamaḥ| paścānnirmāṇacakrād vakārarūpiṇīṃ devīmindubindusthitanādarūparekhayā ūrdhvaṃ gacchantīṃ yāvadevoktaviśeṣaṇasahitāṃ bhāvayedityāmnāyaḥ| sā ca rekhārūpiṇī bhagavatī cakratrayasamudbhede mahāsukharūpamāsādya mahāsukhamayaṃ svastikaṃ praveśya mahāsukhacakraṃ gatvā mahājvālāvalīvilīnasacchidraghaṭaghṛtenevānavaratasravadamṛtadraveṇātmānaṃ snāpayan sphuṭamevācintyapade viśramediti viśeṣaḥ|



 



      vyākhyānāntare tu caṇḍālyāḥ prathamamevoktatvāt cakrasyaiva viśeṣaṇametad boddhavyam| prathamataścakramuktaviśeṣaṇaviśiṣṭaṃ dhyāyāt| paścād mahā sukhacakraṃ bhāvayet drutāpannaṃ kārayet paśyet| na tu mahāsukhacakramatra boddhavyaṃ sphuradamitāsārakṛtasavanamiti ,caṇḍālījvalanāt| tasya cādhaḥ sthitatvāt| tatra ca śrīmati caṇḍālīyoge sakalaśaktinidhāne guruvākyādiṣu saṃyogaśaktisamutpāditaviśiṣṭarāgavat ,ikṣvādiṣu pīḍanaśaktisamupajāta divyarasavat ,kāṣṭhādiṣu śayanīyaśaktisamutpāditamahālokavat ,maithuneṣu dampatīprītiśaktisamutpāditasatprasavavat ,kṣīrādiṣu dhārāpātaśaktisamutpāditasāravat ,navanīteṣu jvālāśaktisamutpāditaviśiṣṭasāravat ,mṛttikādiṣu  āvartaśaktisamutpāditataijasavat ,drākṣādiṣu bhaiṣajyaśaktisamutpādita balaviśeṣavat ,mantrādiṣvākarṣaṇaśaktisamutpāditasakalavāñchitavat anuṣṭhānāt sakalamavikalamevotpadyate| ananuṣṭhānāttu śrāvakāṇāmiva mahāyānayāyināmapi samūlameva sarvamālūnaṃ viśīrṇam| tathā ca-



 



      saṃyogāt cakrapadmābhyāṃ pīḍanīyaṃ saroruham|



      kramaśo mathanīyañca prītimutpādya tāttvikīm||



 



      dhārāpāte'pi ca girerjvālāśaktiśca vaṃ-bhavā|



      āvartaśaktirjvālāyā  mahārāgauṣadhīvadhūḥ||



 



      ākarṣaṇaśaktiḥ pavanāt kathaṃ na syānmahodayaḥ|



      ananuṣṭhānadoṣeṇa kāraṇaiḥ saha naśyati||



 



      atha bhagavatyevātmānaṃ sakalasattvanistāraṇārthameva pratipāditavatīti viśuddhirabhidhīyate| tathā ca sādhanavibhaṅge sindūrapātaviśuddhāvasmadguravaḥ-



 



      prīteyaṃ kiravaktrā yadyapi sindūrapātato mukure|



      adhyātmarūpadevīpūjā śreṣṭhā tathāpīha||



 



      vajramabhedyajñānadhāraṇāt tasyāmbujaṃ ca madanaṃ ca|



      vajradharaśabdavācyaṃ tadupari śabdāttadāvalambya||



 



      mukuramiva nirmalatare cetasi rāgaṃ viśuddhamiva bhujagabhavam|



      vinyasya vikira bāhyābhyantaradharmodayāmathavā||



 



      mantrālīmiva mananāttrāṇānmantrākṣaraṃ vilikha bījam



      kāñcanaśalākayaiva sphuṭamavadhūtyā suśobhanayā||



 



      tatroditā vikaluṣā suviśuddhajñānarūpiṇī yā''sīt|



      ujjhitasakalavivādā tāmiha paritoṣayed yogī||



 



      muṇḍālī maṇḍitāṅgīyamālikālyorvidhāraṇāt|



      mahāsukhamayitvena rajoyogayutā sadā||



 



      yadvānanagaladraktā mārāṇāṃ raktapānataḥ|



      mūlāsyaṃ paramārthena saṃvṛtyā śaukaraṃ mukham||



 



      mūlānane triṇetreyaṃ traikālyekṣaṇaśuddhitaḥ|



      kolānane triṇetreyaṃ satyābhyāṃ tulyadarśanāt||



 



      ūrdhvānanasthito bindurmūrdhvotthamiti kathyate|



      pratyaṅgabhramaṇānmuktaṃ viyacchuddhayā śitadyutiḥ ||



 



      subaddhamuktagativadvāsanāśeṣanāśataḥ|



      manākkrodhaṃ mukhaṃ devyāḥ sausthityā subhagaṃ varam||



 



      bhāvābhāvavikalpānāṃ cchedārthaṃ kartikā kṛtā|



      dakṣiṇastīkṣṇakiraṇastīkṣṇatvād dakṣiṇe dhṛtā ||



 



      bodhicittaviśuddhayaiva kapālaṃ raktapūrṇatā|



      suviśuddhena rāgeṇa saṃyogapratipādikā ||



 



      yadvā mahāsukhasadākṛpārasamayaṃ nṛkam|



      raktapūrṇaṃ dhṛtaṃ vāme bindorvāmapravāhataḥ ||



 



      khe nāḍayāṃ tuṅgata iti khaṭvāṅgaṃ bindurucyate|



      tadeva dhvajamityuktaṃ yogicihnatayā'nayā||



 



      pañcātmako'yaṃ bhagavān krīḍate sukhacakrake|



      vihīnaḥ pañcato binduriti kālī śiraḥsthitā||



 



      kṛtāḥ sukhatayā bhedyāḥ sukhacakre tathāgatāḥ|



      iti dambholikīrājī rājate śirasi sthitā||



 



      ūrdhvaṃ binduḥ sahā'vidyāsuramunmūlituṃ kṣamaḥ|



      bindoḥ saṃvṛtirūpatvāt saṃvṛtyā śaukaraṃ mukham||



 



      tadudbhūtaṃ mahārāgarasaviddhaṃ mahāsukham|



      tathaiva paramārthatvāllohitaṃ mūlamānanam||



 



      nimīlyāpi dṛśaṃ paśyannabhaḥ sa na vilohitam|



      tacchuddhayā lohitā devītyāha me gururantimaḥ||



 



      dharmodayoditaṃ rūpaṃ sthirabījaṃ nirañjanam|



      tadeva cakramityuktaṃ kalpanājālanāśataḥ||7||



 



pratidivasaṃ pratisandhyaṃ yathākṣaṇaṃ vā vibhāvayedetat |



yāvatsiddhinimittaṃ tāvadidaṃ tūcyate vyaktam ||8||



 



kadā bhāvayedityāha-pratidivasamityādi| pratidivasaṃ pratyahaṃ bhāvayediti sambandhaḥ| evaṃ pratisandhyaṃ sandhyācatuṣṭaye| yathākṣaṇaṃ vā yathāvasaram| yāvat siddhinimittamiti| yāvat siddhinimittaṃ nopajāyate tāvadityarthaḥ| idaṃ tūcyate vyaktamiti| idaṃ punarvyaktameva nimittamucyate ,yena yogī utpannanimitto'bhidhīyate iti||8||



 



ayatnajaṃ prītirayānubandhād



yadā bhaved vyaktamidaṃ vibhāvitam |



kaśācapeṭādihate na vedanā



tadā bhavetsiddhiradūravartinī ||9||



 



   nimittamāha- ayatnajamityādi| tadā siddhirbhavediti sambandhaḥ| adūravartinī sannihitā| kadetyāśaṅkāyāmāha-yadā vibhāvitaṃ vyaktaṃ bhavet| ayatnajamiti| yatnanirapekṣyaṃ svarasavāhitayā ityarthaḥ|



 



  kutastadbhavedityāha-prītirmahāsukhaṃ tasya rayo vegaḥ ,tasyānubandhanamaparityāgaḥ,tasmāt| kadā kiṃ na bhavedityāha- kaśetyādi| kaśā carmaṭhī| capeṭaścavaṭuḥ| ādiśabdāt pādaprahārādiḥ| etairapi hate vedanā notpadyate| tadeva siddhirityarthaḥ||9||



 



pratāḍitānāṃ paṇavādikānāṃ



paṭudhvanirna śrutigocaraścet |



tadāpyate bodhiranuttarāgyrā



svapne'cirād dhyānavato'grasiddhiḥ ||10||



 



     dvitīyaṃ nimittamāha-pratāḍitānāmityādi| tadā bodhenā(dhirā)pyate prāpyate iti sambandhaḥ| anuttareti| na vidyate uttaraṃ śreṣṭhaṃ yasyāḥ| agryeti| sahajānandarūpā sarvopari vidyamānatvāt| kadetyāśaṅkāyāmāha - pratāḍitānāmityādi| prakarṣaṃ tāḍitānāmapi mṛdaṅgādīnāṃ paṭuḥ prakṛṣṭo  dhvaniḥ śrutigocare śravaṇaviṣayendriye nānubhavatīti śeṣaḥ| svapna iti| apiśabdo'tra boddhavyaḥ| svapne'pi nidrāyāmapi dhyānavato yogadharasyācirādevānuttarā siddhiḥ syāt| nidrāṇo'pi yogī mahāsukhasamādhilīna eva vajravilāsinīmanohārikārī bhavatīti bhāvaḥ| yadvā svapne'pi yadyevaṃ nimittamālokate tadāpi siddhirbhavatyevetyarthaḥ||10||



 



dṛṣṭvā siddhinimittaṃ pitṛvanagirikuñje vṛkṣamūlādau |



nivasannutpannakramayogamajasraṃ sudhīḥ kuryāt ||11||



 



     sthānaviśeṣamāha-dṛṣṭvetyādi| sudhīḥ paṇḍitaḥ saprajño vā| utpannakramayogamadhyātmayogaṃ kuryādabhyasediti sambandhaḥ| kiṃkṛtvetyāhadṛṣṭvā siddhinimittamiti| siddheretaduktanimittaṃ jñātvā| nivasanniti|  samāhitastiṣṭhan| kutretyāha-pitṛvanetyādi| pitṛvanaṃ śmaśānam| anyatsubodhameva| pakṣāntare tu piturvajradharasya vanaṃ vijanatvāt ,rāgāṭavītvācca mahāsukham| pitṛvanaśabdasya śmaśānaparyāyatvāt| aṣṭavijñānopaśamanalakṣaṇaṃ vā| tatra sthita ityarthaḥ| giriḥ prapātasthānatvāt kamalakiñjalkaṃ tasya kuñje koṣacarmapihitatvāt tadgarbhe| vṛkṣamūlādau| "kṛṣū vṛṣū secane "sicyate bodhicittaṃ dhārayatīti vṛkṣaḥ kuliśamavadhūtī vā ,tasya mūle nivasan cittamarpayanniti bhāvaḥ| ādiśabdānmaṇimadhyamaṇyagrayorapi grahaṇam| ajastramityanavarataṃ yathā bhavati ||11||



 



siddhau vasudhādīnāṃ bhavati layo hyuttarottare kramaśaḥ |



khyāti tadā gaganābhaṃ prabhāsvaraṃ jñānamātraṃ sat ||12||



 



      tatkṣaṇasya māhātmyamāha -siddhāvityādi| asya yogasya siddhau vasudhādīnāṃ pṛthivyādimahābhūtānāṃ layo bhavati|uttarottare kramaśa iti| uttaramuttarakrameṇa līyate ityarthaḥ| tathā ca-



 



      bhūdhāturlīyate toye toyaṃ tejasi līyate |iti|



āśayastu-



      pṛthvī kāṭhinyamabdhātuḥ snehatāṃ teja uṣṇatām|



      pavanaṃ preraṇāṃ muñcan bodhāmbhodhau nimajjati||



tathā ca hevajre-



      pṛthivyāpaśca vāyuśca teja ākāśameva ca|



      kṣaṇāt sarve na bādhyante svaparasaṃvittivedanam||



 



      yadvā vāmadakṣiṇanāḍīvāhagatāni pṛthivyādīni maṇḍalasvabhāvāni pṛthivīmaṇḍalamabmaṇḍalaṃ yātītyevaṃ kramato yāvadakṣayasukhasvarūpaṃ jñānamaṇḍalaṃ praviśantīti| yaduktaṃ kālacakre-



 



      pṛthvī toyaṃ prayāti jvalanamapi jalaṃ pāvako mārutaṃ ca



      vāyuḥ śūnyaṃ ca śūnyaṃ vrajati daśavidhaṃ vai nimittaṃ nimittam|



 



      sarvākāraṃ prayātyakṣaraparamasukhānāhataṃ jñānakāyaṃ



      jñānādṛddhiśca siddhirbhavati narapate janmanīhaiva puṃsām|



 



      tadā yoginaḥ kathamiva prakāśata ityāha- khyāti tadā gaganābhamiti| gaganasadṛśaṃ prakāśate| prabhāsvaramiti| niṣkaluṣaṃ talavilīnabāṣpakramavyapagamasaṃprāptanijarūpaṃ darpaṇavannirmalaṃ tādṛśi jñānadarpaṇa iva bāṣpaṃ viśvameva layamāpadyata ityarthaḥ| jñānamātramiti| svapnajñānavajjñeyanirapekṣaṃ svaprakāśamātram| saditi anavacchinnarūpam||12||



 



jānīyāttaccihnaiścihnāni tu pañcadhā vidustajjñāḥ |



ata eva tāni yogī samāhito lakṣayenmanasā ||13||



 



      jñānakāraṇamāha- jānīyādityādi| tajjñānaṃ cihnairvakṣyamāṇairjānīyāditi sambandhaḥ| cihnāni tviti| cihnāni nimittāni punaḥ pañcadhā pañcaprakārāṇi tajjñāstadadvaitayogajñā vidurjānanti ,teṣāmeva taccihnotpatteḥ| ata eveti asmādevākārāt| śūnyatāsamādhereva vā| yogī tattve nipuṇastāni lakṣayet| samāhita iti| avikṣiptacittaḥ| manaseti| dhyānāgracetasaivānyavijñānānāmaviṣayatvāt||13||



 



prathamaṃ mṛgatṛṣṇābhaṃ dhūmākāraṃ dvitīyakaṃ cihnam |



khadyotavattṛtīyaṃ turyaṃ dīpojjvalaṃ spaṣṭam ||14||



 



      kāni tāni cihnānītyāha- prathamamityādi| mṛgatṛṣṇābhaṃ marīcikāsamaṃ prathamaṃ cihnamutpadyate| yadyapyevaṃ tathāpyupadeśāddhūmākārameva prathamaṃ cihnamiti boddhavyam| marīcikā tu dvitīyā| prathamamākāśāsaktacitto yogī dhūmaṃ paśyati paścānmarīcikādikamiti|



 



      yaduktaṃ kālacakre-



 



      ākāśāsaktacittairanimiṣanayanairvajramārgaṃ praviṣṭaiḥ



      śūnyād dhūmo marīciḥ prakaṭavimalakhadyota eva pradīpaḥ|



      jvālā candrārkavajrāṇyapi paramakalā dṛśyate bindukaśca



      tanmadhye jñānabimbaṃ viṣayavirahitānekasaṃbhogakāyam||



 



ṣaḍaṅge ca tatra gurūpadeśenākāśe prathamaṃ yogī dhūmaṃ paśyati na  marīcikāmiti svānubhavato jñeyaṃ tato marīcikāḥ| paścādeva dhūmādikaṃ kalpanārahitaṃ pratisenāvaditi| uktañca ḍākinīvajrapañjare-



 



      sarvajñahetukaṃ taddhi siddhinikaṭe pravartakam|



      paścānmāyopamākāraṃ svapnākāraṃ kṣaṇātkṣaṇam||iti|



 



      yadvā mṛgatṛṣṇābhamiti| viśvameva yogino marīcikeva mithyā| pratibhāsa ityarthaḥ| atasmiṃstadgrahaṇena pratibhāsamānatvāt| dhūmākāramiti| dhūmākāramevākāśajñānamutpadyate| māyāgajādi ca| māyāgajaḥ pratītyasamutpanno niḥsvabhāva iti viśvameva pratītyajaṃ pratibhāsamātraṃ rūpaṃ  dhūmavat paśyatītyarthaḥ| khadyotavaditi| yathā khadyotaḥ khe ākāśe kṣaṇaṃ  kṣaṇaṃ dyotate ,tathaiva sphuṭāsphuṭabhāvena śūnyatāyāṃ jñānajyotirālambana iti tṛtīyaṃ cihnam| turyamiti| dīpavadujjvalaṃ caturthaṃ cihnam| yadvā dīpavadujjvalaṃ spaṣṭaṃ vyaktam| prakāśarūpaṃ ciramapi sthitvā bodhivirahitāt punarvinaśvaramiti| akalyāṇamitrasamparkāditi bhāvaḥ||14||



 



vigatābhragaganasadṛśaṃ pañcamaṃ cihnaṃ prakāśamavikalpam |



evaṃ labdhanimitto mudrāṃ mahatīmavāpnoti ||15||



 



     pañcamacihnamāha-vigatābhretyādi| śaradamalamadhyāhnanabhonibham| prakāśamiti| jñānasvarūpatvāt| avikalpamiti vigatadvaitātpañcamaṃ cihnamutpadyate| evamiti| evaṃ krameṇotpannajñānanimitto yogī mudamānandaṃ rāti gṛhṇātīti mudrā ,mahatīmiti mahāmudrāmavāpnoti pratipadyate,mahāmudrālābhī bhavatītyarthaḥ||15||



 



utthātukāmaḥ praṇipatya yoginīṃ



nāthaṃ ca kasthaṃ samudīrya mūḥkṛtim |



utthāya kṛtyaṃ vidadhīta tattvadhī -



stiṣṭhet sadā yogayugena yogavit ||16||



 



iti tattvajñānasaṃsiddhau bhāvanāvidhiḥ ||



 



      kartavyāntaramāha- utthātukāma ityādi| utthātukāmo yogī utthāya kṛtyaṃ vidadhīteti sambandhaḥ| kiṃkṛtvetyāha-praṇipatya yoginīmiti| devīṃ namaskṛtya| nāthaṃ ceti| nāthamapi gurumapi| kasthamiti| śiraḥ sthitam| mūḥkṛtiṃ samudīryeti| mūḥkāraṃ visarjanamantraṃ samuccārya visarjanānantarameva kṛtyaṃ kurvītetyarthaḥ| kṛtyamapi kurvan bhāvakaḥ kathaṃ  tiṣṭhatītyāha- tiṣṭhedityādi| yogayugena mudrādvayayogena sadaiva tiṣṭhannivaset ,  sacakrāṃ devīṃ caṇḍālīṃ ca bhāvayannityarthaḥ| yadvā hetuphalavyavasthayā  caṇḍālīdvayameva yogadvayamiti boddhavyam| ye tu bhagavatīdharmodayāntargatāparadharmodayācakre vaṃkāraṃ kādyādivarṇāvṛtaṃ jvaladrūpaṃ prathamato dṛṣṭvā paścād vaṃkārakiraṇarekhayā mṛṇālītantusūkṣmayā nirmāṇacakradharmasambhogasvarūpacakratrayamudbhidya mahāsukhacakramanugacchantyāplāvitaśītāṃśudvāreṇa mahāsukhamāmukhīkṛtya yogālambanaṃ vidheyamiti vyācakṣate vyākhyātāraḥ ,tanmate yogayugaśabdasya yogāsaṅgenetyapavyākhyānatvād eka eva yogaḥ  pratipāditaḥ| sa cāsmadgurubhiranāmnāyatvāt śabarapādīyasādhanavirodhācca na svīkṛtaḥ| dṛśyante'pi kecit tanmate'pi bhāvakā iti| yogaviditi yogajñaḥ| tattvadhīriti| tattvārthā dhīḥ prajñā yasyetyarthaḥ||16||



 



iti marmakalikāyāṃ tattvajñānasaṃsiddhipañjikāyāṃ bhāvanāvidhiḥ ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project