Digital Sanskrit Buddhist Canon

2 bāhyārcanavidhiḥ

Technical Details


 



[atha bāhyārcanavidhiḥ]



 



vijanaṃ mano'nukūlasthānaṃ nāthāṅkakaḥ praviśya sudhīḥ |



tatra sukumāramāsanamupaviśya vibhāvayecchuddhim ||1||



 



   bhāvanāsthānamāha-vijanamityādi| śuddhiṃ viśuddhiṃ śūnyatāṃ vibhāvayediti sambandhaḥ,tadbhāvanāyaiva prākṛtāhaṅkāravyudāsāt| athavā adhimātrasattvānāṃ śūnyataiva paraṃ rakṣeti prathamataḥ śūnyataiva bhāvyā| uktañca-



 



tathataiva paraṃ rakṣā vighnāccittavinirmitāt|



sarvatra sarvadharmāṇāṃ viśuddhistathataiva hi||



 



kiṃkṛtvetyāha-vijanaṃ janarahitaṃ sthānaṃ praviśya| manonukūlamiti| manasaḥ prasādajanakam| tatreti tasmin vijane| āsanamupaviśyeti| āsanamāśritya| sukumāramiti| sukhasparśam| nāthāṅkaka iti| nāthaḥ śrīgurustadaṅkaṃ taccihnaṃ kaṃ śiro yasya sa nāthāṅkakaḥ| sudhīḥ niṣkala (luṣa)matiḥ| yoginī mayā'dhikṛteyaṃ bhagavatī,atra ca mahatāmevādhikāra iti guruṇā pratipāditaviśeṣo'pi likhyate| sudhīḥ śuddhiṃ cetaso nairmalyaṃ vibhāvayedutpādayediti sambandhaḥ| śobhanā dhīrbāhyaprajñā adhyātmaprajñā vā yasya sa sudhīḥ,saprajña ityarthaḥ|"saiva bhagavatī prajñā dhīti buddhaiḥ prakalpitā"iti hevajravacanāt| kutra sthitvetyāha - āsanamupaviśyeti| āsyate vajreṇotsargamaṇḍalena vā asyāmiti āsanaṃ dharmodayā| yaduktaṃ śrīhevajre-



 



        ekārākṛti yaddivyaṃ madhye vaṃkārabhūṣitam|



        ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakam||iti|



 



tadāśritya| sukumāramiti| manoharamaśithilaṃ sukhasparśamiti yāvat| tatreti dharmodayāyām| kathaṃ viśuddhirbhāvyetyāha-sthānaṃ praviśyeti sthīyate'smin sarvadharmairiti sthānaṃ mahāsukhaṃ tadālambyetyarthaḥ| vijanamiti| sarvadā jāyate iti jano vikalpaḥ,tena rahitam| uktañca vajraḍāke-



 



vijane'dhyātmasattvādivikalparahiteṣu ca |



 



athavā vajrakulādikanyāsamudbhavatvād vijanam| yaduktaṃ tatraiva tadeva sarvatathāgatapraśastavajrakulādiviśiṣṭa kanyājanodbhavatvād vijanam| ata eva manonukūlamiti| idaṃ kṛtamidaṃ na kṛtamityādivikalpamalakalaṅkitamanasaḥ sarvadaiva duḥkhaprasaṅgād viśvameva pratikūlamiti bhāvaḥ| nirvikalpakacittasya sarvadā sukhaprasaṅgāt| ata evoktaṃ bhagavatā - "sukhitasya manaḥ samādhīyate samāhitaśca yathābhūtaṃ prajānāti"iti| kiṃbhūtaḥ sannityāha- nāthāṅkaka iti| nātho bindustadaṅkaṃ taccihnaṃ kaṃ sukhaṃ yasya sa nāthāṅkakaḥ,bindurahitasya sukhasya duḥkharūpatvāt| athavā nātho gurustadaṅkaṃ cihnaṃ kaṃ sukhaṃ yatra sa tathā,prajñādyabhiṣeke guruṇā tatsukhasya pratipāditatvāt| tataśca kuliśasaroruhaśabdādeva mahārāgamutpādya viśuddhiḥ śūnyatākaruṇāmadhye kartavyeti sthitam| tathā ca śrīhevajre-



 



         paramartau na ca bhāvya na bhāvaka



             na ca vigraha na ca grāhya na grāhaka|



         māṃsa na śoṇita viṣṭa na mūtraṃ



             na ca ghṛṇa moha na śauca pavitram||



 



vajradharmasādhane'pyuktam- 'visphurad guhyavajraṃ padme praveśayet| tatra cittaṃ sthirīkṛtya nirvikalparūpaṃ mahāsukhaṃ bhāvayet| om śūnyatājñānavajrasvabhāvātmako'hamiti paṭhet| tadatra mahārāganaye vastutaiva śūnyatā bhāvanīyetyāmnāyaḥ'||1||



 



tadanu ca ṣaṣṭhajinena tryakṣarajaptena vajradharahṛdayam |



saṃllikhyānāmikayā lohitakusumārcitaṃ kuryāt ||2||



 



vidheyāntaramāha-tadanu cetyādi| tadanantaraṃ vajradharahṛdayaṃ  lohitakusumārcitaṃ kuryāditi sambandhaḥ| vajramabhedyatvāt sahajasukhaṃ tad dhārayatīti vajradharo binduḥ,sukhasaṃvalitasyaiva bindordarśanāt|



 



         uktañca śrīhevajre-



         śukrākāro bhaved bhagavān tatsukhaṃ kāminī smṛtam |iti|



 



tasya vajradharasya hṛdayaṃ tadekaniṣṭhatvād dharmodayāṃ lohitakusumairamlānakaravīrabandhūkaprabhṛtibhirarcitaṃ kuryāt| cakāro'bhidheyāntarasūcanārthaḥ|  vakṣyamāṇaślokadvayapratipāditasyā[śayā]ṅganyāsān vidhāya paścād dharmodayāmarcayedityarthaḥ| athavā upadeśādeva tadanantarametadvidhānamiti boddhavyam| tatpakṣe cakāro'pyartha eva| kiṃkṛtvetyāha-saṃllikhyeti| samyak likhitvā pravyaktatryaṅgulaṃ cetyarthaḥ| kenetyāha- ṣaṣṭhajineneti| akṣobhyeṇa| akṣobhyasya dravatvāt kṛṣṇatvācca kṛṣṇavarṇamadanenetyarthaḥ| śrīcakrasaṃvare akṣobhyasya ṣaṣṭhatathāgatatvena vyavasthitatvāt| tathā ca lūyīpādīyābhisamaye "vijñānaskandhe vajrasattvaḥ sarvatathāgatatve śrīherukavajram"iti| tryakṣarajapteneti| om āḥ hū ityanena vāratrayaṃ  śodhitena| kayā'bhilikhyetyāha-anāmikayeti| vāmakarānāmikayā,saṃvarāṇāṃ vāmācāratvāt| tathā coktaṃ śrīsaṃvare-"vāmācāraḥ sadā yogī vāmapādaṃ puraḥ kramet"iti|



 



vyākhyānāntaramapi-vajradharahṛdayaṃ dharmodayā| lohitakusumena rajasā arcitamullāsitaṃ kuryāt| mahārāgamayatvāt tadasyānenaiva mahārthasiddheḥ| tataśca viśvameva laukikarāgapatitamutpadyate kṣīyate ceti paramapadaprāptaye suviśuddharāgāvalambanamevocitamiti| karmamudrāmapi cittasthirīkaraṇahetutvena pratipāditavānācāryaḥ| tathā ca śrīhevajre-



 



        yathā pāvakadagdhāśca svidyante vahninā punaḥ|



        tathā rāgāgnidagdhāśca svidyante rāgavahninā||



 



        yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ |



        tenaiva viṣatattvajño viṣeṇa sphoṭayedviṣam||



 



        yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate|



        vātena hanyate vāto viparītauṣadhikalpanā||



 



yadvā vajradharahṛdayamadhyātma dharmodayāṃ lohitakusumena sarāgamānandacittenārcitamullasitaṃ kuryāt| vināpi prajñāyogasadgurucaraṇaprasādādeva tādṛgviśiṣṭacittotpatteḥ| tathā ca  dauḍīpādāḥ-



 



   vinā prajñāyogājjhaṭiti kurute vajrapadavīṃ



       satāṃ tadyogād vā śiśirakarasaṃbodhakaraṇāt|



   adhiṣṭhānajño yaḥ sa gururiha naivāpara iti



       prabhāvo yasya drāk praharati mano durjanamiva||



 



tasmāt sukhacittāyattaiva susiddhiriti sthitam| vajraḍāke ca-



 



       duṣkarairniyamaistīvrairmūrtiḥ śuṣyati duḥkhitā |



       duḥkhādvikṣipyate cittaṃ vikṣepāt siddhiranyathā||



 



   yadvā mahārasāyanatvādavaśyamevāsya nasyārthamabhāvabhāvārthañcotpādaḥ kartavya uktañca tatraiva-



 



       mahāraktaṃ sakarpūraṃ sarvotkṛṣṭarasāyanam|



       mahāraktaṃ bhavet puṣpaṃ ṛtukālasamudbhavam||iti|



 



   saṃllikhyeti| 'likha'akṣaravinyāse| akṣaraṇarūpeṇa vinyāsaṃ kṛtvetyarthaḥ| kayetyāha- anāmikayeti| na namatītyanāmikā,tacca bolaḥ| kena lakṣita ityāha- ṣaṣṭhajineneti| kṛṣṇamadanena lakṣitaḥ| tatsevayeti bhāvaḥ| lakṣaṇe tṛtīyā| yathā kamaṇḍalunā cchātramadrākṣīt| tryakṣarajapteneti| trayāṇāṃ kāyavākcittānāmakṣaraṇena acāñcalyena japtaṃ jalpanaṃ layo yasmāt tat tathā| bhāve ktaḥ| tathā ca-



 



       modakānāmapi vane vane vartmani vartmani|



       vinyāsena yathā vārivihārī kriyate gajaḥ||



 



       tathā cittagajaṃ netumicchuḥ sahajavārikām|



       sevate madanaṃ yogī balamapyabalāmapi||



 



       baddhaśceccittamātaṅgo guḍataṇḍulikādinā|



       bhayamastaṅgataṃ sarvaṃ koṭilābho'pi saṃsthitaḥ||



 



       sādhakastena sādhyārthamasādhyamapi sādhayet|



       taddvāreṇa yataścittamasādhyamapi sādhyate||



 



   guhyavajravilāsinīsādhane'pi-



 



       kṛṣṭaṃ (ṣṇaṃ)madanamāsādya sukhādyaṃ vidyayā saha|



       tāvanmātraṃ tu kartavyaṃ na mano vikalaṃ yathā||



 



       yathā mahauṣadhaṃ  kiñcitsusvādaṃ vyādhighātakam|



       prajñopāyasukhaṃ tadvad helayā kleśanāśanam||



 



       sarvaśya ramaṇī rāmā rāginī śuddharāgiṇām|



       ekasya galapāśaḥ syādaparasya bandhakarttikā||



 



   yadvā kiṃbhūtayā anāmikayetyāha- ṣaṣṭhajineneti| sahārthe tṛtīyā| ṣaṣṭhajinena bodhicittena sahitayā| samyaksaṃpūrṇabodhicittamilitayetyarthaḥ,tadadhīnatvādutthānasya| tryakṣarajapteneti| tryakṣaraiḥ kāyavākcittairjaptena layaṃ nītena| teṣāmavikṣepācca tadaskhalanāt| tathā ca śrīhevajre-



 



      jalpanaṃ japamākhyātam ālikālyoḥ prajalpanāt||2||



 



tadanu paramādyapātre karakamalaṃ dakṣiṇetaraṃ kṣiptvā |



vidadhīta vajrasavanaṃ  yathopadeśaṃ śayasparśāt ||3||



 



   kṛtyāntaramāha- tadanvityādi| vajrasavanaṃ vidadhīteti sambandhaḥ| vajraṃ śūnyatā tadabhimukhīkaraṇahetutvāt| vajraśabdena kṛṣṇayogi dravyamabhidhīyate,kāraṇe kāryopacārāt| savanaṃ snānam| 'ṣuñ'abhiṣave| kiṃ kṛtyami (kṛtve)tyāha-karakamalaṃ kṣiptveti| karapadmavinyāsaḥ| dakṣiṇetaramiti vāmam| kutretyāha-paramādyapātra iti| paramaḥ paramānandaḥ,tadarthamādyaṃ madanaṃ mādhvīprabhṛti,tasya pātre| yathopadeśamiti| upadeśānatikrameṇa| śayasparśāditi pāṇibhyāṃ gātrasparśāt|



 



    atropadeśaḥ-prathamamalibindumātraṃ gṛhītvā devīmantreṇa tryakṣareṇa vā snānaṃ kuryāt| tato vāmadakṣiṇahastābhyāmāliṅganābhinayena śiraḥprabhṛti pādāṅguṣṭhaparyantaṃ tatkara talalagna draveṇa gātraṃ sparśayediti| yadvā vāmakaratalabhāvitaraktapañcadalakamalasthitaṣaḍayoginīmantrāṇāṃ ṣaḍayoginīsvarūpāṇāṃ dakṣiṇakaravṛddhānāmikayā dravadravyeṇa sparśanaṃ śayasparśanam ,śayasparśa iti cāmnāyaḥ|



 



     vyākhyānāntaramapi- vajraṃ mahāsukhaṃ tena savanaṃ snānaṃ sudhīḥ kurvīta mahāsukhamayamātmānaṃ vidadhītetyarthaḥ| vajrasya bolasya bodhicittena savanaṃ vā| abhyāsadhṛt kiñcit patiteneti bhāvaḥ| kutretyāha-paramādyapātra iti| paramamanirvacanīyaṃ rūpaṃ tadarthamādyaṃ pātraṃ mahāsukhadhāraṇāt sarvatathāgatānāmādhārabhūtatvācca dharmodayā,tatrādhārasthitetyarthaḥ| tatraiva sahajasukhotpatteḥ| upāyaprajñānāṃ ca tasminneva bandhacchedāt| tathā ca śrīhevajre-



 



     yena tu yena tu badhyate lokastena tu tena tu bandhanamuñcet|



     loko muhyati vetti na tattvaṃ tattvavivarjita siddhi na lapsyet||



 



     yena yena hi badhyante jantavo raudrakarmaṇā|



     sopāyena tu tenaiva mucyante bhavabandhanāt||



 



     yadyevaṃ sahajasukhañca tadutpadyate ceti vyāhatametat,utpannasya nityavināśitvāt| vinaśvarasya ca laukikasukhasādhāraṇatvāt| bhavatu nāma tathāpi dṛṣṭāntatvenopanīte na doṣaḥ| yathoktam- 



 



     dhāvalyamātramilito haṃsaścandrasya dīyate hyupamā|



     dattaṃ tathaiva laukikasukhamapi likhitaṃ pratītipathe||



 



     yacca saroruhasaṅgatve pratipādyaṃ śrīmahāguruṇā|



     gatireṣā'gatikānāṃ yattad dṛṣṭāntabhūmirapi||



 



     bodho na saṃskṛtagirā hāsyaṃ bhāṣāntaraṃ viśiṣṭamapi|



     giribhillapallipuruṣāḥ svavacanakalpena sādhyante||



 



  yathoktam āryadevapādāḥ (daiḥ)-



 



     nānyayā bhāṣayā mlecchaḥ śakyo grāhayituṃ yathā|



     na laukikamṛte lokaḥ śakyo grāhayituṃ tathā||



 



  kiñca ,yathā svapnaputrasyotpattisthitināśādayaḥ sukhaduḥkhahetavo'nubhūyante prabhāte sarvameva mṛṣā,tathaiva sarvamabhyāsakāle vidyata eva,ādijñāne tu sahaje nāstyeveti sarvameva sustham| tataśca jāte pakṣapuṭe pakṣivadākāśagamanamabhīṣṭaṃ bhūmipatanamapi samanubhavannekalagnasujātapakṣapuṭaḥ kramaśo gaganābhogamapyātmādhīnamanubhavati| yogīndre[ṇa]tataścātra prapāte'vahitena bhavitavyamiti| uktañca śrīhevajre-



 



     sevitavyaḥ prayatnena yathā bhedo na jāyate |



 



  bhedaḥ kāyavākcittānāṃ pṛthagbhāvo bindorapi skhalanamiti| kiṃ kṛtvetyāha- karakamalaṃ dakṣiṇetaraṃ kṣiptveti| vāmakaravṛddhāṅguṣṭhāṅgulibhyāṃ kamalapakṣadvayasya ghaṭitoddhāṭitavidhānāt| uktañca guhyavajravilāsinīsādhane'pi-



 



     karavṛddhāṅgulībhyāṃ tu padmapakṣadvayaṃ śanaiḥ|



     ghaṭitodghāṭitaṃ kuryāt sphuradañcāmbujānanam||iti|



 



  athavā paramarthaṃ māti paricchinattīti paraṃ saṃvillakṣaṇakṣaṇaṃ bodhicittaṃ tasyādyaṃ pātraṃ bhiduraṃ tatra karakamalaṃ kṣiptvā karavannirlomatādiguṇasampannaṃ kamalaṃ prajñāpadmaṃ tadvinyasyetyarthaḥ| uktañca śrīcakrasaṃvare-''padmaṃ pāṇitalaṃ kuryāt''iti| guhyavajravilāsinīsādhane'pi- padmaṃ pāṇitalaṃ kuryād bāhumūladvayaṃ tathā | iti|



 



svayaṃ padmāsanāsīno nāyikāmaṅge niveśyeti bhāvaḥ| yadvā bāhyamudrāyā abhāvāt kara eva kamalaṃ  karakamalaṃ kareṇaivollāsayedityarthaḥ| na kevalaṃ karakamalaṃ dakṣiṇetaraṃ vāmadakṣiṇabāhu (yu)dvayañca kṣiptvā antarlīnīkṛtya| mahāsukha iti śeṣaḥ| kiṃ ca,cyavanamahāsukhamahauṣadhādinā bindustambhanamidaṃ dvayamaśuddharāgiṇāmapi sambhāvyate| kathaṃ vā anavacchinnarūpo mahāsukhamayaḥ karmāṅganāyāmutpadyatām ?yathoktam-



 



      yairyaistribhuvanamadhye kṣarasukhamanubhūtamekadā taccet|



      ekatra bhavati labhate na sahajasukhakoṭimāṃśamapi||



 



      laghutākāraṇajatvaṃ kṣaṇakṣayitvaṃ ca duḥkhakāritvam|



      yatrāsti tena sādhyaḥ satsukhanāthaḥ kathaṃ bhavitā||



 



iti śaṅkāyāmāha- yathopadeśaṃ śayasparśāt| śayanaṃ śayo nidrā vijñānendriyayā (yoḥ)nirodhaḥ,ananyagāmitvamekaniṣṭhateti yāvat| tasya sparśāttadabhimukhīkaraṇāt| yadvā śayo nidrā tatsāmyānmaraṇamabhidhīyate| maraṇaṃ ca vāyuvijñānendriyayornirodhasvarūpaṃ dhyānam tasya sparśāt tadabhimukhīkaraṇāt| yathoktaṃ śrīhevajre-



 



    maraṇaṃ yena sukheneha tatsukhaṃ dhyānamucyate|



 



   alpasya maraṇasya mithyārūpatvāt| yathoktaṃ śrīcakrasaṃvare-



 



    mṛtyurnāma vikalpo'yaṃ nīyate khecarīpadam| iti|



 



   atropadeśo'pyabhidhīyate-



 



   calaścet pavano daṣṭaṃ mahāsukhamanuttaram|



   taddvāreṇaiva śrayaṇaṃ pratidaṃśaḥ pratikriyā||



 



   sākṣātpūrvānubhūtāṃ vā mukhayan sukhasaṃpadām|



   antargatena manasā kāmasiddhiṃ tu bhāvayet||



 



 śrīhevajre ca-



 



   bhāvyate hi jagat sarvaṃ manasā yasmān na bhāvyate|



   sarvadharmaparijñānaṃ bhāvanā naiva bhāvanā||



 



   teṣāmekaṃ paraṃ nāsti svasaṃvedyaṃ mahatsukham|



   svasaṃvedyād bhavet siddhiḥ svasaṃvedyaṃ hi bhāvanā||



 



 tathā ca-



 



   bhuñjan mahāsukhaṃ supto vijñānaviṣayendriyaiḥ|



   stutinindāyaśolābhavikalpān kuṭivat kuru||



 



   iyaṃ bhusukacaryāpi  kriyate yadi cetasi|



   tadā śāntamanovāhān sukhena prahariṣyati||



 



   iyaṃ bhusukapādena kṛpayā pratipāditā|



   suptvāpi nivasanaṃ (n)kvāpi sidhyatyeva pratīkṣyatām||3||



 



pravidhāya karanyāsaṃ vṛddhāṅguṣṭhāṅgulisamāyogāt |



kurvītāṅganyāsaṃ ṣaḍbhirvīreśvarīmantraiḥ ||4||



 



   kṛtyāntaramāha- pravidhāyetyādi| aṅganyāsaṃ kurvīteti sambandhaḥ| kairityāha- ṣaḍbhirvīreśvarīmantrairiti| vīre śvaryo vajravārāhī-yāminī-mohinī-sañcālanī- santrāsanī-caṇḍikā'bhidheyāḥ ṣaḍayoginyastāsāṃ ṣaḍbhirmantraiḥ| tatrāyaṃ mantranyāsaḥ-om vaṃ nābhau | hoṃ yoṃ hṛdaye| hrīṃ moṃ kaṇṭhe | hreṃ hrīṃ mukhe| hū hū śirasi| phaṭ phaṭ sarvāṅgeṣvastram| pravidhāya karanyāsamiti| ādau karanyāsaṃ kṛtvā | vṛddhāṅguṣṭhāṅgulisamāyogāditi vāmahastavṛddhāṅguṣṭhamārabhyāṅgulīṣu samāyogāt kaniṣṭhāṃ yāvadityarthaḥ | tatrāyaṃ kramaḥ-om va aṅguṣṭhe| hoṃ yoṃ tarjjanyām| hrīṃ moṃ madhyamāyām| hreṃ hrīṃ anāmikāyām| hū hū kaniṣṭhāyām| phaṭ phaṭ sarvāṅgulyagre| sarvāsāmeva mūleṣvityāmnāyaḥ|



 



      vyākhyānāntaramapi-aṅganyāsaṃ kurvīteti sambandhaḥ| aṅgaḥ apānavāyuḥ| kairityāha-vīreśvarīmantrairiti| vīro mahāsukhacakrasthitaḥ śrīherukarūpo hakāraḥ,tasyeśvarī nirmāṇacakrasthitacaṇḍālīrūpiṇī bhagavatī,tasyā mantrairiti| mananāttrāṇāt,mantrairupāyaiḥ| ṣaḍbhiriti| prāṇāyāmādiṣaṭprakāraiḥ| athavā ṣaḍbhiriti sahārthe tṛtīyā| ṣaḍbhiḥ sahitamaṅganyāsaṃ kurvītetyarthaḥ| tathā coktam-



 



      pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā|



      anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate||



 



tathā ca śrīkālacakre-



 



      pratyāhāro jinendro bhavati daśavidho dhyānamakṣobhya eva



      prāṇāyāmaśca khaḍgī punarapi daśadhā dhāraṇā ratnapāṇiḥ|



      ḍombyāṃ cānusmṛtiḥ syādapi kamaladharaḥ śrīsamādhiśca cakrī



      ekaikaḥ pañcabhedaiḥ punarapi ca yato bhidyate hyādikādyaiḥ||



 



      pratyāhāro daśānāṃ viṣayaviṣayiṇāmapravṛttiḥ śarīre



      prajñā tarko vicāro ratiracalasukhaṃ dhyānamapyekacittam|



      prāṇāyāmo dvimārgaḥ skhalanamapi bhavenmadhyame prāṇaveśo



      bindau prāṇapraveśo hyubhayagatihato dhāraṇā caikacittam ||



 



      caṇḍālyālokanaṃ yadbhavati khalu tanau cāmbare'nusmṛtiḥ syāt



      prajñopāyātmakenākṣaraṇasukhavaśājjñānabimbe  samādhiḥ|



      etanmṛdvādibhedaistrividhamapi bhavet sādhanaṃ viśvabhartu-



      stistro mudrāstrimātrāstrividhagativaśāt karmasaṅkalpadivyāḥ||



 



       kiṃ kṛtvetyāha-pravidhāya karanyāsamiti| kaṃ mahāsukhacakraṃ rāti guhṇātīti karaḥ prāṇavāyuḥ,tasya nyāsaṃ haṭhena madhyamāmārgapraveśanaṃ kṛtvetyarthaḥ| tathā ca tatraiva-



 



      yā śaktirnābhimadhyād vrajati parapadaṃ dvādaśāntaṃ kalāntaṃ



      sā nābhau sanniruddhā taḍidanalanibhā daṇḍarūpotthitā ca |



      cakrāccakrāntaraṃ vai mṛdulalitagatiścālitā madhyanāḍayāṃ



      yāvaccoṣṇīṣarandhraṃ spṛśati haṭhatayā sūcivadbāhyacarma||



 



      āpānaṃ tatra kāle paramahaṭhatayā prerayedūrdhvamārga



      uṣṇīṣaṃ bhedayitvā vrajati parapuraṃ vāyuyugme niruddhe|



      evaṃ vajraprabodhānmanasi saviṣayāt khecaratvaṃ prayāti



      pañcābhijñāsvabhāvā bhavati punariyaṃ yogināṃ viśvamātā||



 



      kasmāt kartavyamityāha- vṛddhāṅguṣṭhāṅgulisamāyogāditi| aṅguṣṭho vajraṃ vṛddhaścāsāvaṅguṣṭhaśceti vṛddhāṅguṣṭhaḥ tacca bolaḥ| aṅge līyate ityaṅgulī śukraṃ nairukto varṇaviparyayaḥ| tābhyāṃ samāyogo'skhalanaṃ tasmādityarthaḥ|



 



      vīreśvarīśabdasyopadeśā'rtho likhyate-



 



         ūkārādūrdhvagāmitvaṃ   īkārātpavaneraṇā|



         repho vahnimayī rekhā īśvarī sarvasaukhyataḥ||



 



      iyaṃ tvālambanarūpā hetucaṇḍālī jñānarūpiṇītvād mudrotpannaspandasukhadāyinī| bindorutthāpanārthamevotthāpitetyasmadguravaḥ| ta de va dṛṣṭāntarasikānāṃ pratipādyate-



 



        kamalaṃ samapātrasthaṃ pradīpoddīpitāntaram|



        pidhānādhomukhī(kha)ghaṭīmūlaṃ mūrdhani tiṣṭhati||



 



vastutastu svarasavāhiniḥ spandasukhadāyinyāṃ sahajarūpiṇyāmeva yogibhiḥ patitavyam| yadāha-''ṣaḍaṅge bodhicittasya rakṣaṇamiti mṛdumātrā,spandagatirmadhyamātrā,niḥspandagatiradhimātramātreti| evaṃ karmamudrā kṣarasukhadāyinī,jñānamudrā spandanasukhadāyikā,mahāmudrā niḥspandanasukhadāyikā"iti| uktañca-



 



         kulīraśiśuvat pakvakadalīphalavad dṛḍham|



         niṣpratīhetusadbhāvānu(da)deti phalarūpiṇī||



 



         caṇḍālyevopadeśena mahāsukhavilāsinī|



         saiva nairātmikā devī vajravairocanī ca sā||



 



         tataścaṇḍālīparihāreṇa vyākhyāyate-aṅganyāsaṃ kurvīteti sambandhaḥ| aṃ-akārarūpiṇīṃ nirmāṇacakrasthitāṃ devīṃ gaṃ-gacchatītyaṅgo'pānavāyuḥ| tasya nyāsamākuñcanamuttolanaṃ vidadhīta| kiṃ kṛtvetyāha-pravidhāya karanyāsamiti| karasya dvidhātvāt karaśabdena  bāhu(vāyu)dvayamabhidhīyate,tasya nyāsaṃ nirodhaṃ kṛtvetyarthaḥ| tathā ca śrīhevajre-



 



           maṇḍalaṃ pādalekhaḥ syād malanād maṇḍalamucyate||



           karasphoṭo bhavenmudrā'ṅgulyā moṭanaṃ tathā|



 



        anyathā apānavātasya śaithilyotpatteḥ| anena pūrvoktameva bāhu(vāyu)dvayamākṛṣya mahāsukhe praveśanīyamiti sūcitam|vāyusthairyeṇaiva kāryasiddhiḥ|yathoktaṃ śrīkālacakre-



 



           madhye prāṇapraveśaḥ saraviśaśigaterbandhanaṃ savyavāme



           cittaṃ mudrāprasaṅge paramasukhagataṃ vajrasambodhanaṃ ca|



 



           abje vajradhvanirvā svakarasalilajollālanaṃ saukhyaheto-



           rbījātyāgaḥ sasaukhyo maraṇabhayaharaḥ śrīgurorvaktrametat|



 



     tathā ca-



 



           vāyorāyurvapurbindormuktiścittāt suniścalāt|



           trayāṇāmekasaṃyogāt tripuṭī sā prakīrtitā||



 



     kasmāt kartavyamityāha- vṛddhāṅguṣṭhāṅgulisamāyogāditi| aṅge tiṣṭhatītyaṅguṣṭho vajram| nairukto varṇaviparyayaḥ| vṛddhāṅguṣṭhastīvrabolaḥ,aṅgulī śukraṃ tābhyāṃ samāyogātskhalanam tasmāt| uktañca-



 



           yasya prajñāsaṅge patati śitāṃśuḥ kutaḥ sukhaṃ tasya |



           mukulaṃ vasantasaṅge patati phalaṃ kena cūtasya||



 



      tathā ca-



 



           prajñāsaṅge śaśī yasya parisīdati paṅkaje|



           anveṣate phalaṃ mūrkhaḥ sa bhittvā kusumāvalīm||



 



      guhyavajravilāsinīsādhane'pi-



 



           manthayet kamalāmbhodhiṃ sahajāmṛtakāṅkṣayā||



           vairāgyakālakūṭaṃ ca nottiṣṭhati yathā tathā|



 



      ṣaḍbhiriti| cakṣurādiṣaḍvijñānena lakṣitaḥ sahito vā| kiṃbhūtairityāha-vīreśvarīmantrairiti| vīro bhagavān tasya īśvarī śūnyatā saiva mananāttrāṇān mantra upāyo yeṣāṃ taiḥ| athavā vīreśvaryāḥ śūnyatāyā mantrairupāyaistāneva lakṣyīkṛtya tasyā udayāt||4||



 



tadanu ca vajradharopari raṅgāruṇayogajaṃ samamamatram |



bhujagabhavaiḥ suviśuddhaiḥ sicayagatairavakirecchanakaiḥ ||5||



 



      vidheyāntaramāha-tadanu cetyādi| ca-śabdaḥ punararthe| amatraṃ pātram avakiret churayediti sambandhaḥ| raṅgāruṇayogajamiti| raṅgo vaṅgaḥ,aruṇaṃ tāmraṃ tayoryogo melakam tasmājjātaṃ  kāṃsyamityarthaḥ| samamiti tulyaṃ kalaṅkakharadardurādirahitam| darpaṇamiti bhāvaḥ| kaiśchurayedityāha-bhujagabhavairiti| bhujago nāgaḥ śīśakastadbhavaiḥ| suviśuddhairiti dalarahitaiḥ| sicayagatairiti| sicayaṃ ślakṣṇaṃ vastraṃ tadgataiḥ| śanakairiti| laghukramāṅgulanyāsena raktavastreṇa dolikāṃ kṛtvā tatra sindūraṃ dattvā aṅgulyā kiñcit krameṇa cālayet ityāśayaḥ| kutretyāha-vajradharoparīti | vajraṃ madanaṃ tad dhārayatīti vajradharaṃ madanasahitaṃ pātram tasyopari|



 



        vyākhyānāntaramapi-amatraṃ pātramavakirediti sambandhaḥ| amo rogaścaturuttaracatuḥ śatavyādhyātmakaṃ duḥkham tasmāt trāyata ityamatraṃ mahāsukhaṃ viśveṣāmādhārabhūtatvād vā amatraṃ mahāsukhasvarūpaṃ pātram| tadavakiret saṃyojayet| samamiti sarvatraikarūpatvāt| raṅgāruṇayogajamiti| raṅgaḥ śubhratvāt sarāgatvād vā bodhicittam aruṇamamitābho rajaḥ,tayoryoga-stasmājjātam| kutra tadvidheyamityāha-vajradharoparīti| vajraṃ  kuliśaṃ tadeva dharaḥ sarvato'gamyatvāt prapātatvājjātasyopari tasya śikhare| kaiḥ sahāvakiredityāha-bhujagabhavairiti| bhujago nāgastadudbhavairviṣairviṣayā eva viṣam anarthahetutvāt| tathā ca śrīhevajre-



 



         sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ|iti|



 



     tathā ca tatraiva-



 



         tadvat saṃsārakaṃ ratnaṃ pañcakāmaguṇairyutam|



         aśuddho viṣatāṃ yāti śuddhaḥ pīyūṣavad bhavet||



 



     kiṃbhūtaiḥ?suviśuddhaiḥ| ete'pi viṣayāḥ svarūpato mahāsukharūpiṇaḥ,kintvavidyāvaśādviṣavanniṣpadyanta iti sahajavṛttyā supariśodhitaiḥ| sicayagatairiti| sicaye karpaṭe nibaddhairiva saṃvṛtairityarthaḥ| śanakairiti dhairyeṇa| athavā bhujagaḥ sihlastadbhavai rāgaiḥ| saheti śeṣaḥ | laukikarāgo'pi tatra nikṣeptavya iti bhāvaḥ| yadvā bhujagabhavaiḥ sindūrairiva sindūraiḥ sarāgatvād mahārāgarasaiḥ| avakiredityarthaḥ||5||



 



tatra jinahṛdayahṛdayaṃ cakraṃ śikhikoṭikaṃ samabhilikhya |



tadgarbhe mantrālīṃ gāṅgeyaśalākayā vilikhet ||6||



 



     kartavyāntaramāha-tatretyādi| mantrālīṃ bhagavatīṃ mantrapaṅktiṃ vilikhediti sambandhaḥ| kiṃkṛtvetyāha- cakraṃ samabhilikhyeti| jinahṛdayahṛdayamiti| jinā vairocanādayaścatvārastathāgatāḥ,tasya (teṣāṃ)hṛdayamakṣobhyasvarūpo bhagavān śrīherukaḥ,tasyāpi hṛdayaṃ dharmodayā,tatsvarūpam| śikhikoṭikamiti| śikhiḥ agniḥ,tasya trayatvāt traya eva koṭayo'strāṇi yasya| svārthe kan| cakrasya trikoṇamityarthaḥ| tatreti sindūrakṣodadhūsaramukure| mantrālyeva kutra likhitavyetyāha-tadgarbha iti| darpaṇatalalikhitadharmodayāgarbhe| kayā tallikhanīyamityāha- gāṅgeyaśalākayeti| gāṅgeyaṃ suvarṇaṃ tacchalākayā vāmahastena likhitavyamityanantaraślokād boddhavyamupadeśād vā|



 



       atrāmnāyaḥ- ādau indubindunādasahitā vakārarūpiṇī bhagavatī dharmodayā kiñjalke likhanīyā| paścād dharmodayāmadhye kāyavākcittaviśuddhayā smaraśaṅkaradiksaṃkhyāmilitapaṅktitrayeṇa mantroddhārotthitabhagavatīmantrarājo likhanīyaḥ| ubhayacakrapratipādakabhagavadbhagavatīsvarūpahakārākārābhyāṃ hākārarūpaniṣpannaśeṣākṣara (rai)ścādvaitaviśuddhayā adhasi vakāropari likhanīyamiti| athavā kiñjalke omkāraṃ dattvā dharmodayārekhayaiva pārśve trayo likhanīyāḥ| madhye vakāra ityapi kasyacidāmnāyaḥ|



 



      vyākhyānāntaramapi- tatreti dharmodayāyāṃ mantrālīm avadhūtīṃ vilikhet| akṣararūpeṇa sthāpayedityarthaḥ| manasastrāṇānmantrāḥ pavanasahāyā bindavasteṣāṃ sukhacakragamanād ālī setuḥ paddhatiriti mantrālīśabdenāvadhūtyevābhidhīyate| kayā vilikhyai (khe)dityāha-gāṅgeyaśalākayeti| gāṃ pṛthivīṃ dharmodayāṃ gacchatīti gaṅgā sumeruśikharānnipatantī amṛtadhārā tasyāḥ saṃjātā iti gāṅgeyā bindavaḥ,tatpravāhādeva teṣāṃ maṇiśikharotpatteḥ,ta eva bindavastadvartmanā gacchantaḥ| śalākeva śalākā avadhūtīśuṣiramevāvāpya tadgamanāt| kiṃkṛtvetyāha-cakramityādi| jinaḥ śrīherukastasyāpi hṛdayaṃ mahāsukhākhyaṃ cakraṃ tatra sarvadaivodayāt| tadabhilikhya tadākāryetyarthaḥ| śikhikoṭikamiti| śikhī caṇḍālī jvālā tasyā koṭiragrabhāgaḥ,sa eva ke mastake yasya ,adhomukhatvād vakārasyeti bhāvaḥ| tadgarbhamiti| mahāsukhamadhya evetyarthaḥ| athavā mantrālīṃ vilikhed bindudhārāmarpayet| kayetyāha- gāṅgeyaśalākayeti| gāṅgeyo binduḥ,tadgamanārthaṃ śalākeva śalākā avadhūtī,tayā| kiṃkṛtvetyāha- jinahṛdayahṛdayaṃ samabhilikhyeti| jinaḥ śrīherukastasya hṛdayamakṣaro bodhicittaṃ tasya hṛdayaṃ mahāsukhaṃ tat samyak cetasi nidhāyetyarthaḥ| cakramiti| sakalavikalpocchedakatvāt| śikhikoṭikamiti śikhī vahnistasya koṭiragramatiśayarūpaṃ yasya tathā,ajñānendhanadahanādatitīkṣṇatvācca||6||



 



cakrasya bāhyabhāge pūrvottarapaścimārkidigdeśe |



satsvastikānabhilikhet krameṇa vāmena hastena ||7||



 



      viśeṣamāha- cakrasyetyādi| satsvastikānaviśiṣṭānāvartānabhilikhet| kutrābhilikhedityāha- cakrasya bāhyabhāga iti| dharmodayābahirbhāge| tatrāpyanekasthānasaṃbhavānniścayamāha-pūrvottarapaścimārkidigdeśa iti| arkasyāpatyamārkiryamaḥ| krameṇeti| pūrvottarādikrameṇa vāmahasteneti subodham|



 



      vyākhyānāntaramapi- sad vidyamānaṃ suṣṭhu svastikaṃ sukhaṃ yeṣāṃ te svastikā bindavaḥ| tānabhilikhed vinyasediti sambandhaḥ| kutra nyasedityāha- cakrasya bāhyabhāga iti| mahāsukhacakrasya bahirbhāge| kiṃbhūte?pūrvottarapaścimārkidiśa eva deśo yasya tasmin| pratiparamāṇu pratiromakūpamityarthaḥ| kena likhitā ityāha- hasteneti pavanena| pañcāṅgulīpratipāditapañcatvāt śarīrasthitānāṃ pavanānāṃ grahaṇam| kiṃbhūtena?vāmena manohareṇa,avikṣiptenetyarthaḥ| kathaṃ vilikhedityāha-krameṇātidhairyeṇa,acyutatvāt| pratiromakūpakrameṇa vā||7||



 



ākṛṣya vajradevīṃ praveśya mantrākṣareṣu baddhvā ca |



paritoṣayed vidhānāj jaḥ hū va horiti paṭhitvā ||8||



 



      vidhānāntaramāha- ākṛṣyetyādi| vajradevīṃ paritoṣayediti sambandhaḥ| kiṃkṛtvetyāha- ākṛṣyeti| mukuratalalikhitadevīmantramālāmayūkhairaṅkuśākārairakaniṣṭhabhuvanasthitāṃ devīṃ jaḥkāreṇākṛṣya | praveśyeti | mantrākṣareṣu darpaṇatalalikhiteṣu  hūṃkāreṇa praveśya| baddhveti| tatraiva mantrākṣareṣu vaṃkāreṇa baddhavā supratibaddhāṃ kṛtvā|kathamākarṣaṇaṃ kartavyamityāha- jaḥ hū va horiti paṭhitvā| etānākarṣaṇapraveśanabandhanato ma(mū)lamantrān pratyekaṃ pratikṛtya bhāvanāpūrvakaṃ paṭhitvetyarthaḥ| vidhānāditi| jā (jvā)lāmudrādikaṃ kurvan| "ākrāntapādordhvadṛṣṭistu mūrdhnā pheṃkāranādataḥ"iti cāmnāyaḥ|



 



       vyākhyānāntaramapi-vajradevīṃ caṇḍālīṃ paritoṣayedāpyāyitāṃ kuryāt| ākṛṣyeti| ūrdhvaṃ gatāmapi patitāmṛtadhārā(ra)yā'vanatāṃ kṛtvetyarthaḥ| praveśya mantrākṣareṣviti| mantro bodhicittaṃ tasyākṣareṣu mahāsukhajñāneṣvantarbhāvya tadrūpe niṣpādyetyarthaḥ| niṣpāditakalāyāstu tasyā heturūpeṇa sthātumayuktatvāt sahajacaṇḍālītvameva yuktamityabhiprāyaḥ| baddhavā ceti| mahāsukhe supratibaddhāṃ kṛtvā| vidhānāditi| yathā'bhidhānena| tadeva spaṣṭayati-jaḥ hū va horiti paṭhitvā| etadakṣaracatuṣṭayārthayuktakrameṇāmukhīkṛtve (tye)tyarthaḥ||8||



 



tadanu saparyāṃ vividhāṃ tasyā vidadhīta mantrarūpāyāḥ |



bhakṣyairbhojyairlehyaiḥ peyaiścoṣyaiḥ sakāmaguṇaiḥ ||9||



 



      pūjāmāha- tadanvityādi| tadanantaraṃ tasyāḥ saparyāṃ pūjāṃ vidadhīta kurvīteti sambandhaḥ| mantrarūpāyā iti| kṣīranīravadekīkṛtamantrarūpāyāḥ| vividhāmiti| nānāprakārām| bhakṣyairiti piṣṭakādibhiḥ| bhojyairiti annaiḥ| lehyairiti madhuprabhṛtibhiḥ| peyairiti pānakādibhiḥ| coṣyairiti āmrādibhiḥ| sakāmaguṇairiti pañcakāmopabhogaiḥ|



 



      vyākhyānāntaramapi-tasyā devyāḥ saparyāmanavaratābhyāsādekaniṣṭhatāṃ  kurvīta| mantrarūpāyā iti| mahāsukharūpāyāḥ| kairhetubhūtairityāha- teṣāmeva secanādbalavṛddhaiḥ,balācca sukhotpattiriti| sakāmaguṇairiti| pañcakāmaguṇopabhogamapi niḥsaṃgena vidadhītetyarthaḥ| yadvā kāmasya trayodaśatvād guṇānāṃ ca tritvāt kāmaguṇaśabdena ṣoḍaśa saṃkrāntayaḥ pavanānāmabhidhīyante| pratidinamanayā bhāvanayā śvāsalābhāt kramaśo mahāsukha evāntarbhāvāditi bhāvaḥ||9||



 



vividhairbalaiḥ samadanairupahāraiḥ pañcabhiratiparārdhyaiḥ |



gītairvādyairnṛtyaiḥ pradakṣiṇāpraṇatinutibhiśca || 10||



 



     na kevalametairityāha-vividhairityādi| balairmāṃsaiḥ| vividhairnānāprakārairgokudahanairityarthaḥ| samadanairiti dravyasahitaiḥ| upahāraiḥ pañcabhiriti| pañcopahāraiḥ| atiparārdhyaiḥ śreṣṭhaiḥ| gītairvajragītaiḥ| anyairiti sulalitaiḥ | vādyairvīṇāveṇuprabhṛtinirgataiḥ | nṛtyairvajrapadopanītaiḥ | pradakṣiṇāpraṇatinutibhiśceti| pradakṣiṇapraṇāmastavaiḥ|



 



      vyākhyānāntaramapi-balairiti| gokudahanasvarūpaiḥ pañcaskandhātmakavairocanaratnasaṃbhavāmitābhāmoghākṣobhyākhyebhyasteṣāmapi mahāsukhe'ntarbhāvāt| samadanairiti| madayatīti madano'ṅkārastatsahitaiḥ| upakriyate ādriyate viśvamebhiriti upahārā viṣayāstaiḥ| pañcabhiriti cakṣurādipañcavijñānaiḥ| atiparārdhyairdveṣādibhiḥ| gītairiti| mahāsukhotthitanādarūpadhvanibhirlakṣitaiḥ| vādyairiti kuliśaśabdaiḥ| nṛtyairiti suratāṅgabhaṅgaiḥ| pradakṣiṇeti vajrapadmasya  dakṣiṇāvartacālanaiḥ| praṇatiriti dhyānāvanatadṛṣṭitā| nutiriti hākārasītkārādiḥ| athavā etaiḥ sarvaireva sahetyarthaḥ| tatkārye sarveṣāṃ tulyarūpatvāt||10||



 



pratidivasaṃ pratipakṣaṃ pratimāsaṃ vā tithau daśamyāṃ sat |



kuryād yathoktapūjāvidhimasyāḥ siddhimākāṅkṣan ||11||



 



iti tattvajñānasaṃsiddhau bāhyapūjāvidhiḥ ||



 



     kadā kartavyamityāha- pratidivasamityādi| yathoktapūjāvidhiṃ kuryāditi sambandhaḥ| asyā iti| mantrarūpāyā devyāḥ| pratidivasaṃ nityaṃ pratipakṣaṃ sitāsitadaśamyām| pratimāsamiti kṛṣṇadaśamyām| yoginyāḥ kṛṣṇapakṣa evādhikārāt| tithau daśamyāmiti| daśamyeva devītithirityarthaḥ| sa tu paṇḍitaḥ siddhimākāṅkṣan iti| laukikalokottarasiddhimabhivāñchan|



 



     vyākhyānāntaramapi- asyā mahāsukharūpāyā yathoktapūjāvidhiṃ kuryāt| pratidivasamiti,dinasyopalambharūpatvāt pratyupalambham| yadyadupalabhyate tattanmahāsukhe praveśayedityarthaḥ| pratipakṣamiti| bhāvapakṣamabhāvapakṣaṃ  vā| pratimāsamiti| māsasya pakṣadvayamilitatvāt| ubhayapakṣamapi mahāsukhe niyojayediti bhāvaḥ| uktañca bhagavatā-



 



      arthapratiśaraṇena bodhisattvena bhavitavyaṃ na śabdapratiśaraṇena| iti|



 



      siddhimākāṅkṣanniti siddhimicchan| kutretyāśaṅkāyāmāha-daśamyāmiti| daśamyāṃ bhūmau daśabhūmīśvaratvamicchannityarthaḥ| tithāviti |



daśamībhūmireva devītithistatra sarvadā sannihitatvāt||11||



 



śrīmadvikramaśīladevamahāvihārīyamahāpaṇḍitabhikṣuvīryaśrīmitraviracitāyāṃ tattvajñānasaṃsiddhipañjikāyāṃ bāhyapūjāvidhiḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project