Digital Sanskrit Buddhist Canon

1 āśīrvādābhidhānam

Technical Details


 



tattvajñānasaṃsiddhiḥ



 



[āśīrvādābhidhānam]



 



namo bhagavatyai vajravārāhyai |



 



udyātā talacakrato'niladhutā vidyucchaṭābhāsvarā



dagdhāritritayā trilokamahitā pīyūṣadhārāplutā|



buddhajñānarasāvilā vikaluṣā sānandasandohadā



bhāvābhāvavicāraṇāvirahitā vārāhikā pātu vaḥ ||1||



 



 marmakalikāpañjikā



        om namaḥ śrīvajravilāsinyaī |



caṇḍālīkaralīlayā nijapadādullāsito viśvabhū-



rviśvagbhūri mahāsukhaṃ viracayaṃllīnaḥ svabodhodaye|



ambhojāgra[ga]to'pi nirvṛtipadaṃ prāpto'pi dhatte yayā



drāgadrāvudayadvayaṃ   ca   sahajānandāya  vandāmahe ||



 



jaladhiriva navo navopamaśrīḥ prabhurayamambaramātralabdhasaṅgaiḥ|



jagadavatu taḍidvatīva sandhyā vilasati vajravilāsinī yadaṅge ||



 



     eṣa śiṣyo'smi sarveṣāṃ divyopāyavidāmaham|



     vajradevīgabhīrārthagambhīrānandavartinām||



 



     kṣantavyamatra yadayaṃ mitro vyadhitapañjikaḥ|



     andhakāre padārthānāṃ mitra eva prakāśakaḥ||



 



     paramārtho gabhīro'yaṃ vyākhyātāro na tādṛśāḥ|



     iti cet kriyatāmatra saṃvṛtyaṃśe'pi gauravam||



 



  antarhite bhagavati saṃvarārṇave ācāryaḥ samādhivajro vajravilāsinīkṛtānugrahaḥ sadgurucaraṇāravindādupadeśamākṛṣya hetuphalasvarūpacāṇḍālīdvayarūpiṇyāḥ sahajarūpiṇyāśca śrīmadvajravārāhyāḥ sādhanamatipraṇītaguṇagaṇābharaṇaramaṇīyaṃ praṇītavān| ataḥ prathamaślokadvayenāpi pratiślokaṃ parasparapratibaddhabhinnabhinnārthadaśadaśaviśeṣaṇaviśeṣitasvarūpiṇīṃ



tadrūpiṇīmeva sakṛjjagadavidyāndhakāraśamanīṃ śamanītisamupanītacaturthakṣaṇalakṣaṇānandasandohasaṃjananīmiva tanayajanapratipālanapratiyoginīṃ yoginīṃ



vajravārāhīmāśīrvādadvāreṇābhidadhe-



 



udyātetyādi| vārāhikā vo yuṣmān pātviti sambandhaḥ| varayati



icchati viśveṣāṃ kṣemamiti varaṃ bodhicittam,varameva vāraḥ,"vara



īpsāyām"  curādāvadantaḥ,prajñāditvātsvārthiko'ṇvidhiḥ,pṛṣodarāditvād



vā''tvam| yadvā āvṛṇoti pratiromakūpaṃ śarīramiti vāraḥ śukram,"vṛṇu āvaraṇe",ā pṛṣādiḥ| taṃ mahāsukhacakrasthaṃ bindurūpaṃ herukaṃ nirmāṇacakrādāhinoti anugacchatīti vārāhikā| saṃjñāyāṃ kan| athavā varaṃ svāminaṃ sukhacakragataṃ māninīva kareṇa hatavatīti niruktyā svārthikādaṇṇantācca ḍābvidhervārāhī| atropadeśakramo'pi likhyate-



 



       vā-śabdo vāyuvācīha vā-dhātorgamanārthake|



       tasyaiva    preraṇādyasmāddevīyaṃ  samudevyati||



  tathā ca śabarapādīyasādhane prakāśitam-



       rākṣasāsyaṃ samākuñcya samujjvālya prabhāsvaram|



       ākāla(ra)stalacakrastho vārāhī so'bhidhīyate||



       rephastataḥ  samudbhūto yā rekhā vahnirūpiṇī|



       akāro  vā'vadhūtīti  sarvadharmasukhaṃ  hi  sā||



      repho vahnimayī rekhā tadvarttamānā(rtmanā)calitā satī|



       atrāpyakāro  draṣṭavyaḥ  prabhāsvarasukhākṛtiḥ||



       dvayoḥ  saṃyogato veti  madhyavarṇāyato bhavet|



       hakāraḥ sukhacakrastho  rekhayā''liṅgitastayā||



       tataḥ  saṃplāvayan  devīmikāro bindurucyate|



       tasmāllokottarā   kācillokottarasukhapradā||



       lakṣmīrakṣīṇavibhavā   seyamīkārarūpiṇī|



       enāṃ  saptākṣarīṃ  devīṃ  trailokyajñānaśuddhitaḥ||



       vārāhīmavadadvīro      heruko herukīmimām|



     caṇḍamālamalīkaṃ hi viśvamasyāḥ  prakāśyate||



      ata evāha bhagavān caṇḍālīmapi herukīm||



 



      ata eva mūlatantrasyādikārikāyām-"athāto  rahasyaṃ vakṣye"ityasmin "tata iti nirmāṇacakrasthitavajravārāhīsvarūpādakārād repheṇa sūryarūpaśikhayā sukhacakrasthitasaṃvararūpasya hakārasya sparśanādvindoḥ



spandanam"iti caṇḍālīyogaṃ vyākhyātavān bhagavānasmadguruḥ| etattu sadgurucaraṇaīrdāsapādaīrnandipādāt karṇākarṇikayā'dhigatya prakāśitam| ata eva mahatā[mā]mnāyatvādavadhānamapi vidheyaṃ sadbhiḥ| saīva kiṃbhūtetyāha-



 



      udyātetyādi ūrdhvaṃ gatā| talacakrata iti dharmasambhogamahāsukhacakraṇāttalasthitatvāt talacakraṃ nirmāṇacakram| tato'niladhuteti apānavāyunā preritetyarthaḥ| vidyucchaṭābhāsvareti taḍillekheva dedīpyamānā,jñānāgnirūpatvāttasyāḥ prakāśamayitvāt sarāgatvād vā| ata eva skandhadhātvāyatanadārudāhikeyaṃ bhagavatī| darśitaṃ ca vasantatilakaṭīkāyām-



        kālameghapaṭalāntarocchaladvidyudugrapaṭalādhikatviṣam|



        sattvabhājanayugapradāhikāṃ tvāṃ namāmi jagadambaherukīm||



        nābhicakrakuharāmburāśito vajravārijasamājasaṃbhavām|



        saudhasārarasapānalampaṭāṃ tvāṃ namāmi vaḍavānalatviṣam||



 



        dagdhāritritayeti| araśabdena ārā bhaṇyante,tadasyāstīti ari cakram| dagdhaṃ niḥsvabhāvīkṛtamekarasīkṛtaṃ cakratrayaṃ dharmasambhogamahāsukhākhyaṃ yayā sā tathā| trilokamahiteti| trayo lokāḥ svargamartyapātālāni tairmahitā| kāyavākcittairvā,tadākāreṇātmaniṣpatteḥ| pīyūṣadhārāpluteti| pīyūṣadhārābhiḥ sukhacakrasthitahaṃkārasantāpānantaragalatsudhādīdhitisudhādhārābhiḥ plutā āpyāyitā,sakalavikalpakalākalāpasamūlonmūlanasaṃjātā'vicchinnasahajasukhaikalolībhūtatvāt sthitībhūteti yāvat| ata eva tasmin samaye saiva jñānamayī bhagavatī vyapagatajñānajñeyakaluṣā acintyarūpeṇa niṣpādanīyā yogadharaiḥ| etadeva spaṣṭayatibuddhajñānarasāvileti| buddho'kṣobhyo vajravārijasamājasaṃyamasamāsāditamaṇimūlamadhyāgro viramaprāgdeśīyaḥ parameśvaro binduḥ,tasmādyadudbhūtaṃ jñānaṃ prathamopabhuktakumārīsuratavat,asamarasaviśeṣāsvādavat,mūkadṛṣṭaviśiṣṭasvapnavat ,svasaṃvedanamaprakāśyaṃ tattvaṃ tasya rasāsvādanam,tenāvilā tadekaniṣṭhā anavasareti yāvat| ata eva vikaluṣā| kaluṣaṃ kleśā rāgādayastairvirahitā vihīnā,teṣāmapi mahāsukha evāntarbhāvāt| uktaṃ ca-



 



       yatra yatra mano yāti jñeyaṃ tatra niyojayet|



       calitvā yāsyate kutra sarvameva hi tanmayam||



tathā ca-



       yena yena hi bhāvena manaḥ saṃyujyate nṛṇām|



       tena tanmayatāṃ yāti viśvarūpo maṇiryathā||



 



 athavā ke sukhe ruṣā roṣo yasmāttat kaluṣaṃ virāgaḥ,kapirekā (kapīlikā)ditvānniruktatvādvā rephasya latvam,tena rahitā|kaluṣaṃ pāpaṃ vā virāgavilakṣaṇasya pāpasyābhāvāt| pāpamapi virāga eva| tathā cāryadevapādāḥ-



 



na virāgātparaṃ pāpaṃ puṇyaṃ na sukhataḥ param |iti|



 



       cyutirvirāgasaṃbhūtirvirāgād duḥkhasambhavaḥ|



       duḥkhād dhātukṣayaḥ puṃsāṃ kṣayānmṛtyuḥ prajāyate||iti||



 



   sānandasandohadeti| ānandā viramāntāstaireva saha viśveṣāṃ samyagdoha ākarṣaṇaṃ nirābhāsīkaraṇaṃ yatra sa ānandasandohaḥ,taṃ dadātīti tathā| athavā samyagdṛśyante nirābhāsīkriyante indriyaviṣayavijñānānyaneneti sandohaḥ sahajānandaḥ| ānandā viramāntāstaiḥ sahita ekarasatāmāpannaścāsau sandohaśceti sānandasandohaḥ,taṃ dadātīti tathā| athavā seti vārāhikāviśeṣaṇam| ānandasandohaḥ srakcandanavanitādyupabhogaīrlaukikī sukhasampattiḥ lokottarā vā tatpradātrītyarthaḥ| enāṃ bhagavatīmārādhayatāmāstāṃ laukiko'bhyudayo lokottaramapi sukhamiti bhāvaḥ| uktaṃ cātraiva sādhane "ayantu saukhyasādhanaṃ dadātīti"| svānandasandohadetipāṭhe dvandvamaṇimūlamaṇimadhyamaṇyagrāvagatavipākavicitrādicatuḥ kṣaṇalakṣaṇacaturānandāmandāvabodhāt śobhanamānandānāṃ sandohaṃ samūhaṃ dadātīti tathā| etenaivaitaduktaṃ bhavati-etasyā eva bhagavatyāḥ prasādād durlabhadhyānakṣaṇalakṣaṇamutpadyate| anyathā kathaṃ na susthasya talādadhasthasya bindoravasthānamṛte kamalakiñjalkaṃ svakīyamiva ānandasandohamarpayatīti vā| bhāvābhāvavicāraṇāvirahiteti bhāvābhāvau śāśvatocchedau saṃvṛtivivṛtyaṃśau,tayorvicāraṇā svarūpanirūpaṇaṃ tena virahitā viyuktā| tatkṣaṇādekarasatāpattau śūnyatākaruṇā'bhinnameva rūpaṃ siddhamantra iva śāśvatocchede piśācadampatīkasya sāmyātkāraṇamutpadyate| yadāsmāttadvicāraṇāt dattajalāñjaliryominīreva śeṣaṃ sukhamanubhavatīti|



 



      vyākhyānāntaramapi-utpannakramayogamadhikṛtya vigrahavatīmapi sahajarūpiṇīmapi devīmāha-udyātetyādi|



 



      sā vārāhikā pātviti sambandhaḥ| āvṛṇoti viśvamiti vāraḥ kleśajñeyasvarūpamāvaraṇadvayaṃ tamāhatavatī vārāhī| etatpakṣe'pyupadeśāyāto vārāhīśabdaḥ pratipādyate |



 



        vāśabdo vāgatītārthe rephaḥ sarvarasaikatā|



        nityasvānubhavo'kāro hakāro'nāhataṃ sukham||



 



        vidaḥ prajñāsvabhāvatvājjīvaṃ tena nidarśitam|



        evaṃ piṇḍīkṛtārtheyaṃ(na)vārāhītattvamucyate||



 



   uktaṃ ca saṃvarākhye siddhācāryakṛṣṇapādaiḥ-



 



        vākpathātītavāśabdo  rākārākāravarjitaḥ|



        hetvanupalabdhihīkāraṃ vārāhīśabdakīrtitam||iti||



 



   udyātā talacakrata iti| talaśabdo'dhaḥsvabhāvārthe'pi prayujyate| talaṃ svarūpaṃ prabhāsvaraṃ śūnyateti yāvat,tadeva cakram,sakalavikalpocchedakatvāt| tasmāttaraṅgalekheva jaladhestadabhinnaīvodyātā samutthitā



praṇidhānādeva sāmarthyāditi bhāvaḥ | akāraḥ praśleṣo vātra śūnyatāpratipādako draṣṭavyaḥ | tenātra talacakrata iti boddhavyam| aniladhuteti| anilaśabdena tadyogādanilasamārūḍhaṃ vijñānamabhidhīyate,yathā mañcāḥ krośantīti mañce sthitā eva puruṣā abhidhīyante,tena prāṇavāyuvāhanena vijñānena dhutā niṣpīḍitā nirāsaṅgarūpeṇa nartata ityarthaḥ| yadidaṃ sapavanaṃ vijñānaṃ līnaṃ bhaved viśvamapi na racayet| ata evātra prayatnaḥ kartavyaḥ| etadarthameva sahajarūpiṇīyaṃ devī varṇacihnādirahitā sakalavāgviṣayātītāpi śakradhanuriva gandharvanagaramiva vicitramākāśacitraṃ pañcavarṇapañcaratnavinirgatapañcaraśmisamūhamiva sitakapālapītaśavakṛṣṇakartiharitaikapatākikādinānāvicitrayogiyoginīmadhye militameva bandhūkakusumasamapañcatathāgatātmakabhāvakapraṇidhānacittaratnavaśādātmani nirmalāntargaganadeśe nirmitavatī bhagavatī| ata evākārarūpiṇī ca devī,ukāreṇāmoghasiddhirūpapavanena saha samarasatāmāpannā vaṃkārarūpiṇī ca nirmitavatī nirmāṇacakram,etadabhimukhīkaraṇānavasaracittasyaiva pavanayornirodhādakṛtrimapadaprāpteḥ|



 



     uktañca śrīhevajre-



 



            bhāvenaiva vimucyante vajragarbha mahākṛpā|



            badhyante bhāvabandhena mucyante tatparijñayā||iti|



 



     tathā ca-



            bhāva eva paraṃ mitraṃ bhāva eva paraṃ ripuḥ|



            śuddhaḥ pīyūṣatāṃ gacchedaśuddho viṣato'dhikaḥ||



 



     vidyucchaṭābhāsvareti| sakaladuḥkhaharakiraṇabharadedīpyamānetyarthaḥ| dagdhāritritayeti| dagdhamanupalambhīkṛtamindriyaviṣayavijñānasvarūpamaritrayaṃ śatrutrayaṃ yayā| athavā dagdhā bhasmasātkṛtā moharāgadveṣā yayā| trilokamahiteti| trayo lokāḥ kāyavākcittaṃ taīstadākāreṇātmaniṣpatteḥ| mahitā satkṛtā| devīrūpeṇātmaniṣpādanameva devī pūjeti bhāvaḥ| pīyūṣadhārāpluteti| pīyūṣamiva pīyūṣaṃ sukham,anupamasukhadhārāsnātetyarthaḥ| buddhajñānarasāvileti| buddho yathāsvarūpavastubodhaḥ| tathā śrīhevajre-"buddho'haṃ vastubodhanād"iti| tadeva jñānaṃ tattvaṃ tatra rasa āsvādastenānābhogenā''vilā militā| vikaluṣeti| kaluṣaṃ kleśādi rāgādayo vikalpā vā,tena rahitā| ānandasandohadeti| ānandasandohapariśodhayitrī| 'daīp'śodhane,ānandatrayāṇāaṃ tadrūpeṇāgrahaṇāt,sahaje vā'ntarbhāvāt| svānandasandohadeti pakṣe sva ātmā satkāyadṛṣṭirvā tadviṣaya ānando abhiniveśaḥ,tasya sandoho'vicchinnā pravṛttiḥ,tasya khaṇḍayitrī|'do'khaṇḍane| ata eva bhāvābhāvavicāraṇāvirahiteti| bhāvaḥ trayopalambhaḥ,abhāva ucchedaḥ,tayorvicāraṇā grāhakacittaṃ tena virahitā|



 



     uktaṃ ca bhagavatyā-"asti taccittaṃ yaccittamacittamiti"



 



nirmāṇāridineśamaṇḍalagatā kādyādivarṇāvṛtā



projjvālajvalanojjvalā'mṛtasavā sūkṣmābjasūtropamā |



vidyā buddhakadambakaṃ dahati yā cakratrayodbhedinī



sānandā lalitordhvagā sphuratu vo vārāhikā cetasi ||2||



 



     viśeṣārthapratipādanārthamaparaślokamāha-nirmāṇetyādi| vo yuṣmākaṃ vārāhikā pūrvavat kṛtānvayā,sphuratu āvirbhavatu| kiṃbhūtetyāhanirmāṇāridineśamaṇḍalagatā iti| prathamato nirmāṇacakrasthitasūryamaṇḍalagatā sthitā| tatastalacakrata udyātā| bhāvakaprauḍhacittādhipatyāditi bhāvaḥ| kādyādivarṇāvṛteti| kakāra ādiryasyāsau kādiḥ kāliḥ| akāra ādiryasyāsau ādirāliḥ| "ako'ki"dīrghaḥ| kakāraṣakārābhyāṃ kṣakārasya niṣpāditatvāt kṣakāraṃ parityajya ūnapañcāśadvarṇāḥ pavanasyonapañcāśattvāt pavanapratipādakā boddhavyāḥ| ata ālikāliśabdena vāmadakṣiṇabāhu (vāyu)dvayameva grahītavyam| etenaitaduktaṃ bhavati-prathamataḥ pavanadvayenāvṛtā saṃvṛtā,tayorubhayorvāhvo(yvoḥ)parityāgāt,tata eva madhyamāpraveśāt paścādaniladhutā apānavāyunā preritetyarthaḥ| saṃvṛtyā tu ālikālipaṅktidvayena vāmadakṣiṇāvartamilitena ūrdhvaśirastadavasthena dineśamaṇḍalamevāvṛtaṃ boddhavyam| projjvālajvalanojjvaleti | prāk nirmāṇacakre saiva vaṃkārarūpiṇī bhagavatī jvalanarāśiriva samujjvalā''sīt| tato vidyucchaṭābhāsu (sva)rā taḍillekhevā' bhavadityarthaḥ| amṛtasaveti| amṛtasya pīyūṣasya savaḥ prasava utpattiryasyāḥ sā tathā| sukhacakragatabhagavatyādhipatyāditi bhāvaḥ |ata eva dagdhāritritayā| upamarditacakratritayā| sūkṣmābjasūtropameti| sūkṣmamatisūkṣmaṃ ca tadabjasūtraṃ mṛṇālasūtraṃ ceti sūkṣmābjasūtram,saivopamā sādṛśyaṃ yasyāḥ sā tathā| anupalambhasvabhāvatvādavadhūtī svarūpatvācca| ata eva trilokamahitā,'maha'pūjāyām|



 



     kāyavākcittānāṃ devīrūpeṇātmaniṣpādanameva devīpūjā sakalavikalpātītātisūkṣmā| nādamātrāvaśiṣṭāyāmasyāmevāntarbhāvo yukta ityabhiprāyaḥ | vidyeti| yā devī vid jñānarūpiṇī| vettīti vit|'vid'jñāne,kvip| ata eva pīyūṣadhārāplutā jñānajyotirūpiṇī hi sā devī sudhāsnāteti śuddhā| yadvā pīyūṣamiva pīyūṣaṃ mahāsukhaṃ tanmayītyarthaḥ| buddhakadambakaṃ dahati yeti| buddhakadambaḥ pañcatathāgatāsteṣāṃ kamātmānaṃ pṛthak pṛthag bodhaṃ yā dahati niḥsvabhāvīkaroti,pañcabuddhānāmevopalambhasvarūpatvāt| uktaṃ ca bhagavatā śrīguhyendau- 'pañcabuddhātmaku sarvajago'yam'iti| saṃdhyāvyākaraṇe'pi-'skandhā eva hi saṃbuddhāḥ'iti| eṣāmupalambhādviśvasyaivopalambha ityarthaḥ|



bhagavadbhagavatyorabhedāddevīnāmapi grahaṇam | buddha śabdenaiva vā tadgrahaṇam| 'abuddho nāsti sattvakaḥ'itivacanāt| ata eva buddhajñānarasāvilā yathāvad bodhamayī| vidyābuddhakadambakaṃ dahati yeti samāsapāṭhe vitaṃ jñānaṃ yānti prāpnuvantīti vidyā locanādayaḥ| tatpakṣe sūkṣmeti bhinnayogo'nupalambhajñānapratipādakaḥ kartavyaḥ| cakratrayodbhedinīti| cakratrayamudbhettuṃ śīlaṃ yasyāḥ sā tathā| bhiduraśikharagatamapi sarasijodarapatitamapi bhagavantaṃ bhagavatīmapi rajorūpiṇīmādāya cakratrayamudbhidya gacchantī veti bhāvaḥ|ata eva vikaluṣā kleśarahitā,mahāsukhasaṃvalitatvāt| tathā cāha- sānandeti| ānando binduḥ so'śeṣānandāvāptistena yuktaṃ kāryakāraṇam,athavā kāryakāraṇayorabhedāt sukhaṃ vā,tena mahitā ata eva svānandasandohadā śobhanānandavṛndapradātrī,svayaṃ samarthasyaiva parānugrahopapatteḥ| lalitordhvageti|lalitena mahārāgānubandhena madhyamānupraveśena,ūrdhvagāminītyarthaḥ| athavālalitā advayamahārāgānubaddhā cāsau ūrdhvagā| mahāsukhacakragā ceti vā| ata eva bhāvābhāvavicāraṇāvi rahitā mahārāgānubaddhasvarūpāyā vicāraṇā'nupapatteḥ| vicāro'pi vikṣepaḥ| sa ca mahārāgānubandhaśceti vyāhatametat| uktañca bhagavatā-



 



           bodhāmbhodhāvanulloke kataraḥ kalpabudbudaḥ| iti|



 



     vyākhyānāntaramapi-nirmāṇārītyādi| nirmāṇasyotpādasyāriḥ vairī śavarūpapratipāditaṃ viśuddhanairātmyam| tatra sthitadineśamaṇḍale jñānālokamaṇḍale gatā jñātā gamiratra jñānārthaḥ,sarve gatyarthā jñānārthā iti nyāyāt|



 



     kādyādivarṇāvṛteti| ālikālimayī| prajñārūpiṇyā asyāḥ sakalavāṅmayasvabhāvatvāt| athavā kaśca aśca ādī yeṣāṃ te kādayaḥ svaravyañjanāni,teṣāmādivarṇo'kārastena rūpeṇāvṛtā saṃvṛtā,athavā kādayaḥ ka ca ṭa ta pa ya śa svarūpāḥ sapta vargāḥ| teṣāmādiḥ ṣoḍaśakalāsvarūpo'kāraḥ| tena rūpeṇa saṃvṛtā,akārasyaiva sarvadharmasaṃvaraṇarūpatvāt| śrīhevajre ca-



 



            yoginyā  dehamadhyastham akārasaṃvarasthitam|



            yathā bāhyaṃ tathā'dhyātmaṃ saṃvaraṃ tat prakāśitam||iti||



 



      ekākṣarāyāmapi  prajñāpāramitāyāmasyaiva suviśuddhadharmadhātusvarūpeṇa pratipāditatvāt| projjvālajvalanojjvaleti| viśvavisarpāṅgagabhastibharabhāsvaraśarīrā|amṛtasaveti| amṛtaṃ mokṣaḥ sa eva savaḥ prasavo yasyāḥ sā tathā | sūkṣmābjasūtropameti| atisūkṣmābjaprabhavarūpatvāt| vidyeti| sahajaprajñārūpiṇī| athavā yā devī vit akṛtrimajñānamayītyarthaḥ| buddhakadambakaṃ dahati yeti| buddhāḥ śrāvakapratyekāsteṣāṃ kadambakaṃ kutsitamambakaṃ kudṛṣṭirevaikamātmānaṃ damayiṣyāmītyādyadhimokṣaḥ,taddahati yā tasya nāśamayītyarthaḥ| sattvārthaniṣṭhatvāt tasyāḥ| tathā ca vaibhāṣikasya vaiśeṣikamatānupraveśe bhagavadvacanamapi-



 



           varaṃ jetavane ramye śṛgālatvaṃ vrajāmyaham|



           na tu vaibhā(śe)ṣikaṃ mokṣaṃ gautamo gantumarhati||iti|



 



    yadvā buddhakadambā viṣayaviṣayiṇastān dahati anupalambhe niyojayatītyarthaḥ| cakratrayodbhedinīti| cakratrayaṃ kāyavākcittasvarūpam,tebhya eva viśakalitebhyo viśiṣṭadṛṣṭicchedaprasaṅgāt,tad bhettuṃ vidārayituṃ śīlaṃ yasyāḥ sā tathā| sānandeti sahajānandasvabhāvā| lalitordhvageti| lalitena mahārāgeṇa ūrdhvamatiśayitamavāggocaramarthaṃ gacchantī prāpnuvatītyarthaḥ||2||



 



praṇipatya vajrapūrvāṃ vārāhīṃ vajrayoginīṃ śirasā |



svasmṛtaye vakṣye'haṃ tattvajñānasya saṃsiddhim ||3||



 



    namaskāradvāreṇābhidheyaṃ pratipādayannāha-praṇipatyetyādi| ahaṃ tattvajñānasaṃsiddhiṃ samyaksiddhimupādāya vakṣya iti sambandhaḥ| kāraṇe kāryopacārāt| tattvaṃ svaparavikalpātītamanirvacanīyasatsukharūpaṃ tadvat tadjñānaṃ svasaṃvedanaṃ ceti tattvajñānam| tathā coktaṃ śrīhevajre-'satsukhatvena tattvañca'iti| kiṃkṛtvetyāha-vārāhīṃ praṇipatyeti| ubhayacaṇḍālīrūpiṇīṃ sahajarūpiṇīṃ namaskṛtyetyarthaḥ| vajrapūrvāmiti| vajra eva pūrvaṃ yasyāstāṃ vajravārāhīmabhedyajñānasvabhāvāmityarthaḥ| vajrayoginīmiti| vajreṇa bindunā mahāsukhena vā yogaḥ saṃyogo yasyāḥ sā tathā| śiraseti mastakena| svasmṛtaya iti| ātmanaḥ smaraṇāya| auddhatyaparihāro'sya vākyārthaḥ||3||



 



[ityāśīrvādābhidhānam ]    


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project