Digital Sanskrit Buddhist Canon

Mahāmāyāsādhanopāyikā

Technical Details
mahāmāyāsādhanopāyikā
kukkurīpādānām

namo vajraḍākāya |

prathamaṃ mukhaśaucādikaṃ kṛtvā mṛduviṣṭaropaviṣṭaḥ svahṛdi sūryamaṇḍale huṃkārabījaṃ dṛṣṭvā purataḥ karuṇācalavajraṃ vakṣyamāṇakavarṇabhujāyudhaṃ vicintya pūjāpāpadeśanāpuṇyānumodanāpuṇyapariṇāmanātriśaraṇagamanādipraṇidhiṃ ca kṛtvā svakāyavākcite nāmākṣaraṃ- he iti hetvapagatāḥ sarvadharmāḥ, ha iti hānyutpāditāḥ sarvadharmāḥ, e iti paryeṣaṇavimuktāḥ sarvadharmāḥ, ru iti pratiśrutkopamāḥ sarvadharmāḥ, ra iti ratisamāyuktāḥ sarvadharmāḥ, u iti utpādavyayadharmiṇaḥ sarvadharmāḥ, ka iti sarvasaukhyasamāyuktāḥ sarvadharmāḥ, a iti akāro mukhaṃ sarvadharmāṇāmādyanutpannatvāt | iti kṛtvā śūnyatāṃ vibhāvya mantramuccārayet- om śūnyatājñānavajrasvabhāvātmako'ham | hukāreṇa vighnamutsārya vajrapañjaraṃ vibhāvya śmaśānāṣṭakamadhye raktacaturdalakamalapadmavaraṭakasūryamaṇḍale hukārabījaṃ dṛṣṭvā maitrīkaruṇāmuditopekṣāsvabhāvātmikāścaturdevyaḥ sañcodayanti śrīvajragītyā abhyantarasādhane-

hale sahi viasia kamalu pabohiu vajjeṃ |
alalalalaho mahāsuheṇa ārohiu nṛtyeṃ ||
ravikiraṇeṇa paphullia kamalu mahāsuheṇa |
alalalalaho mahāsuṇeha ārohiu nṛtyeṃ ||
[ vajraḍākinīnṛtyena vajrasattvaṃ niveśayet || ]

iti gītisamanantaraṃ māyābaddhavastusaṃvittyā manasā hukārodbhūtaṃ karuṇācalavajraṃ nīlapītasitaśyāmacaturmukhaṃ caturbhujaṃ dakṣiṇe bhuje kapālaśaradharaṃ vāme khaṭvāṅgadhanurdharaṃ raudrāsanasthaṃ trinetraṃ sārdramuṇḍasragdāmamālinaṃ kapālamālābhiḥ śirasi bhūṣitam asthyalaṅkāravibhūṣitam īṣaddaṃṣṭrākarālavadanaṃ piṅgalordhvakeśam kāye cīkāraṃ pītaṃ cakṣuṣoḥ omkāraṃ sitaṃ śrotrayoḥ hukāraṃ raktaṃ nāsikāyāṃ khakāraṃ sitaṃ kaṇṭhe āḥkāraṃ sitaṃ hṛdaye rephaṃ raktaṃ ṣaḍaṅganyāsalakṣitaṃ svābhaprajñāliṅgitaṃ vyomāvakāśinaṃ vajradharāviśe(bhiṣe)kinaṃ kāyavākcittādhiṣṭhitaṃ suviśuddhadharmadhātujñānasvabhāvamātmānaṃ vibhāvya tatra pūrvadale vajraḍākinī nīlavarṇā nīlapītaraktaśyāmacaturmukhā caturbhujā vāmabhuje khaṭvāṅgaghaṇṭāṃ dakṣiṇe vajrakapālahastā pṛthivīdhātvādarśajñānasvabhāvā, dakṣiṇadale ratnaḍākinī pītavarṇā pītanīlaraktaśyāmacaturmukhā caturbhujā vāmabhuje patākāṃ kañcukaṃ ca dakṣiṇe triśūlaratnahastā abdhātusamatājñānasvabhāvā, paścimadale padmaḍākinī sitāruṇavarṇā raktapītanīlaśyāmacaturmukhā caturbhujā vāmabhuje dhanuḥ kapālaṃ dakṣiṇe śaraviśvapadmahastā tejodhātupratyavekṣaṇājñānasvabhāvā, uttaradale viśvaḍākinī śyāmavarṇā śyāmapītaraktanīlacaturmukhā caturbhujā vāmabhuje pāśakapālaṃ dakṣiṇe khaṭvāṅgaḍamaruhastā vāyudhātukṛtyānuṣṭhānasvabhāvā | devyaḥ sarvā raudrāsanasthāḥ kapālamālābhiḥ śirasi vibhūṣitāḥ sārdramuṇḍasragdāmamālinyastrinetrā īṣaddaṃṣṭrākarālavadanā jvalitordhvapiṅgalakeśāḥ sphuradraśmimālinyaḥ | evaṃ caturdevīsamāvṛtamātmānaṃ karuṇācalavajraṃ dhyātvā śirasi hṛdi nābhau guhye vāyumāhendravaruṇāgnimaṇḍaleṣu yathopadeśaṃ vibhāvya napuṃsakajāpaṃ kuryād mantrī | khinne sati mantrajāpaṃ kṛtvā om āḥ hrīṃ huṃ phaṭ evaṃ bhavasamasarvabhāvasvabhāvamantrasaṃsthānadharmātmā yogī sarvaviṣayādikṛtyaṃ kuryāt prākṛtakalpamuktaye iti |

|| mahāmāyāsādhanopāyikā samāptā ||

kṛtiriyaṃ kukkuripādānāmiti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project