Digital Sanskrit Buddhist Canon

Kāṇhapādasya dohākoṣaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
Kāṇhapādasya dohākoṣaḥ

om namo vajradharāya | |

loaha gavva samuvvahai hau paramatthe pavīṇa |
koḍiha majjhe ekku jai hoi ṇirañjaṇa līṇa | | 1 | |

asyāyamarthaḥ | loke garvva samudvahati | | ko'sau sarvo'haṃ paramārthapravīṇa iti etacca yāvat saṃbhavantu yujyate | tato yogikoṭīnāṃ madhye eko'pi yadi bhavati nirañjanalīna iti | nirgatāni añjanāni rāgadveṣādikleśā asminniti nirañjanaḥ sahajakāyaḥ tatra līno nimagnamanā yogīndraḥ sa ca mādṛśa iti bhāvaḥ | |

āgama vea purāṇe paṇḍiā māṇa vahanti | ph
pakka siriphale alia jima vāheria bhamanti | | 2 | |

ayamarthaḥ | bāhyagamādijñānena paramārthasatyābhimānaṃ paṇḍitā vahanti | evambhūtāḥ santaḥ kasmin kiṃ kurvantītyāha pakvaśrīphaleṣvalayo bhramarā jimu yathā bāhyena gandhānumodena bhramanti tathā āgamādijñānena bāhyena yathārthya pratirūddhadṛṣṭitvāt gabhīratattvāmṛtarasaṃ na cintayanti ityarthaḥ | tathā coktaṃ caturdevīparipṛcchāmahāyogatantre

caturaśītisāhastre dharmaskandhe mahāmune |
tattvaṃ vai ye na jānanti sarve te niṣphalāya vai | |

(149)

etat sādhanamāha

vohicia raabhūsia akkhohehi siṭṭhao |
pokkharavia sahāvasuha ṇia dehahi diṭṭhao | | 3 | |

ayamarthaḥ | bodhicittaṃ sāṃvṛtaspandarūpaṃ śukraṃ rajobhūṣitaṃ tat cittavajreṇāśliṣṭam | kiṃ bhūtacittavajramityāha pokṣaro vakṣyamāṇapadmavṛkṣaḥ asya bījaṃ sukhasvabhāvena sthitam | śuddhaṃ tadevaṃ cittavajraṃ kutra dṛṣṭamityāha | nijaśabdena jñānādhiṣṭhito nijadehaḥ sa eva sarovarasūtradṛṣṭamavagatam | etadeva spaṣṭayannāha

gaaṇa ṇīra amiāha pāka mūla-vajja bhāviai
avadhūi kia mūlaṇāla haṃkāro vi jāai | | 4 | |

ayamarthaḥ | mahāsukharūpatvāt gaganaṃ nīram amitābho bodhicittānandadeva paṅkaṃ kṛtvā mūlaṃ nālaṃ pradhānakāraṇaṃ bhāvitam | tadeva bodhitacittaṃ tena nālapatraṣaṇḍādikrameṇa niṣpādayan tadarthamāha | avahelayā anābhogena lleśadipāpān dhunoti ityavadhūtī | avadhūtyavakṛtaṃ mūlaṃ pradhānanālaṃ yena sā avadhūtī kṛto mūlanālaheturiti śabdākṣaram haṃkāro'pi vakṣyamāṇena makarandākāreṇa anāhataṃ vajrānaṅgākṣararūpo vajradharo jāta ityarthaḥ | |

(150)

nanu avadhūtīvānmūlīkṛtāni ṣaṇḍamṛṇālapatrāṇi kānītyāha-

lalaṇā rasaṇā ravi sasi tuḍia veṇṇa vi pāse |

patto-cauṭṭha cau-mūṇāla ṭhia mahāsuha vāse | | 5 | |

ayamarthaḥ | vāmanāsāpuṭe prajñācandrasvabhāvena lalanā sthitā | dakṣiṇanāsāpuṭe upāyasūryyasvabhāvena rasanā sthitā | dve ṣaṇḍe sthite | dvayoḥ ṣaṇḍayoḥ vāmadakṣiṇayoḥ [ pārśvayoḥ ] | tathā ca hevajre -

lalanā prajñāsvabhāvena rasanopāyasaṃsthitā |

avadhūtī madhyadeśe tu grāhyagrāhakavarjjitā | | iti |

grāhyaṃ jñeyaṃ grāhako jñānaṃ tābhyāṃ varjjitā | tatra dvayābhinnamiti bhāvaḥ | jñeya jñānayorjanyajanakebhyoḥ tayorviparyyāsābhāvena sattālābhavyudāsādityarthaḥ | śūnyātiśūnyamahāśūnyasarvvaśūnyamiti catuḥśūnyasvarūpeṇa patracatuṣṭayaṃ caturādisvarūpeṇa caturmṛṇālasaṃsthitā | kutretyāha-mahāsukhaṃ vasatyasminniti mahāsukhavāsa uṣṇīṣakamalaṃ tatra sarvvaśūnyālayo ḍākinījālātmakajāladharābhidhānaṃ merūgiriśikharamityarthaḥ |

evaṃkāra vīa laia kusumia-aravindae |

mahuara-rūe suraa-vīra jiṃghai maarandae | | 6 | |

evaṃ bījaṃ gṛhītvā kusumitam aravindaṃ kamalaṃ madhukararūpeṇa cittavajraprajñopāyayogāt suratamanavacchinnamahārāgarūpeṇa virāgadamanādvīraḥ makarandaṃ puṣpaparamasurata-

(151)

vīratayā ca acyutaṃ mahārāgaṃ sukhaṃ cittaṃ vajro'nubhavatītyarthaḥ | na ta svayaṃ viṣayībhūya anādikrameṇa phalaṃ niṣpādya jighranti | kathaṃ dṛśyate āgamāntare | tathā ca śrīhevajre-

svayaṃ karttā svayaṃ harttā svayaṃ rājā svayaṃ prabhuriti | svayaṃ hartteti svayameva saṃhārarūpaḥ | svayaṃ prabhuriti sarvvādhipatyayuktavat | viśvarūpamaṇiriva prakāśasphuraṇasaṃhārasvarūpaḥ |

pañca mahābhūā via ai samāggīe jaia |
pūhavi ava tea gaṃdhavaha gaaṇa sañjaia | | 7 | |

ayamarthaḥ | pañcamahābhūtāni pṛthivī-apatejo-vāyu-ākāśādipañcakaṃ bījaṃ gṛhītvā sāmagrayā volakakkolayogena tadeva darśayannāha karkaśatvāt kāṭhinā pṛthvī dravatvājjalaṃ tejogharṣaṇāt hutavaho'gniḥ sañjātaḥ gaganāt samīraṇaḥ | sukharūpatvāt gaganam | bhūtapañcakaiḥ paripūrṇamilitaṃ śarīramityarthaḥ | yathā ca śrīhevajre-

kasmādbhautikaḥ skandhaḥ ? bhagavānāha-

volakakkolayogena sparśāt kāṭhinyadharmmaṇaḥ |
--------------------------pṛthivī tatra jāyate | |
bodhicittadravākārādapadhātośca sambhavaḥ |
tejo jāyate gharṣaṇāt gamanādvāyuḥ prakīrttitam |
saukhyamākāśadhātuśca pañcabhiḥ paritaḥ sthitam | |

ayamarthaḥ | tatreti sahaje pṛthivīdhāturūtpadyate | bola vajra kakkolaṃ padmavajrapadyasaṃyogenetyabhiprāyaḥ | tatra sahaje bodhicittaṃ jāyate śukramutpadyate | tasya

(152)

candrarūpatvādapaḥ sambhava utpāda iti | gharṣaṇāt tejo jāyate | vajrapadmagharṣaṇena tejodhāturūtpadyate | gaganāt vāyuḥ prakīrttitaḥ cālanarūpatvādvāyudhātuḥ prakīrttitā | saukhyamākāśadhātuśca saukhyarūpatvāt |

gaaṇa-samīraṇa-suhavāse pañcehi paripūṇṇae |
saala surāsura ehu uatti vadie ehu so suṇṇae | | 8 | |

ayamarthaḥ | gaganamākāśaṃ samīraṇo vāyuḥ tayoḥ sukhavāse sukhasthāne pañcabhirmahābhūtaiḥ paripūrṇa iti | sakalānāṃ manuṣyādīnāṃ surāsurāṇāṃ utpattikāraṇaṃ pañca iti | tadeva sakala surāsuraḥ kimbhūta ityāha | etat jñānarahitvāt vade mūrkha ityakṣareṇa sambodhanam | etadeva bhūtapañcakaṃ svabhāvavirahāt śūnyanistaraṅgaścaturthaḥ sahajarūpamityarthaḥ | tathāca

āsādya ko'pi lavaṇaṃ jalamekadeśe kṣīrāmvudhiṃ sakalameva paricchinatti |
bhāvaikarūpamavagamya tathaikadeśe traidhātukaṃ sakalameva paricchinatti | |

tathāparaprakāraḥ |

pṛthivyā indriyaṃ nāsikā tasyā viṣayo gandhaḥ | pṛthivyāmeva gandho nānyatra | apāmindriyaṃ rasanā tasyā viṣayo rasaḥ niyamena rasameva gṛhṇāti | tejasa indriyaṃ cakṣuḥ tasya viṣayo rūpam | vāyorindriyaṃ tvak tasya viṣayaḥ sparśaḥ bhagaliṅgādisparśaviṣayaḥ | ākāśasya indriyaṃ śrotraṃ tasya viṣayo hi śabdaḥ niyamena śabdameva gṛhṇāti nānyat | etadeva spaṣṭayannāha -

(153)

khiti jala jalaṇa pavaṇa gaaṇa vi māṇaha |
maṇḍalacakka visaavuddhi lai parimāṇaha | | 9 | |

etadeva bhūtapañcakaṃ viṣayo vajrāvjasaṃyogāt tasminniti yā buddhiḥ sukhacittaṃ sā viṣayabuddhi tāmādāya mādṛgupadeśāt pṛthivyaptejovvāyvākāśa paryyantaṃ yāvat pratipadyasva | etena tat kīdṛśaṃ bhavatītyāha -

ṇittaraṅgaṃ sama sahajarūa saala-kalūsa-virahie |
pāpa-puṇṇa-rahie kuccha ṇāhi kāṇhu phuḍa kahie | | 10 | |

ayamarthaḥ | taraṅgābhāvānnistaraṅgaṃ sama nirvvāṇaṃ sahajarūpaṃ sakalakaluṣavirahitaṃ virāgādi pāpairvirahitaṃ parityaktamityarthaḥ tathā ca śrīmadādibuddhena -

virāgāt [ na ] paraṃ pāpaṃ na puṇya sukhataḥ para |
ato'kṣarasukhe cittaṃ niveśyantu sadā nṛpa | |

tataśca etena traidhātakañca nistaraṅgasahajarūpaṃ veditavyaṃ pañcamahābhūta parighaṭitatvāt | tathā ca śrīhevajre-

sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitam |
sukhaṃ nīlaṃ sukhaṃ kṛṣṇaṃ sukhaṃ sarvva carācaram | |

ityevaṃbhūte mahāsukhaṃ sukhābhidhāne'pi duḥkharahitāvasthitāviti pāpaṃ rāgādiduḥkhaṃ puṇyaṃ rāgasukhaṃ tatraikamapi nāsti | tathāca śrīsampūṭe -

rāgañcaiva virāgañca varjjayitvā punaḥ sthitaḥ |

sphaṭañca kṛṣṇācāryyakathitametat [ na ] anyaiḥ kathitamityarthaḥ | etacca jñāna

(154)

bahirmukhaiḥ bahirātmayojanāya | kṛṣṇaṃ śyāmaṃ kṛṣṇaṃ śavalaṃ kṛcchraduḥkhaṃ jātamiti darśayannāha -

vahiṇṇikkaliā kaliā suṇṇāsuṇṇa paiṭṭha |
suṇṇāsuṇṇa veṇiṇa majjhe re vaḍha kimpi ṇa diṭṭha | | 11 | |

ayamarthaḥ | bahirnirgatasarvvabhāvānāṃ śūnyatvenākāracakramāracya aśūnyañca śarīre kalpitayogena rāgāntamapi dhiyā praviśya tadā ca mūlībhūtā anayoḥ śūnyāśūnyayormadhye re mūḍha kimapi tattvaṃ na dṛṣṭaṃ na jñātamityarthaḥ | evañcet nāstyeva kiñcittattvamityāha -

sahaja ekku para atthi tahi phuḍa kāṇhu parijāṇai |
satthāgama vahu paḍhai suṇai vaḍha kimpi ṇa jāṇai | | 12 | |

ayamartha | sahajamekaṃ paraṃ tattvamasti | tacca kṛṣṇavajraḥ paraṃ jānāti | śāstrāṇi tarkādīni āgamāḥ kriyācaryyādikāṇi bahuvidhāni paṭhati pāṭhayati śṛṇoti śrāvayati ca kimapi [ na jānāti ] vajrayānādinirūttaramantranayarahasyabahirmukhatvāttat punarmatsadṛśaḥ paraṃ jānātītyarthaḥ |

aha ṇa gamai ūi ṇa jāi |
veṇṇa-rahia tasu ṇiccala ṭhāi | |

(155)

bhaṇai kāṇha maṇa kahavi ṇa phuṭṭhai |
ṇiccala pavaṇa ghariṇi ghare vaṭṭai | | 13 | |

adho na gacchatyapānavāyornirodhāt urddha na gacchati prāṇavāyornirodhāt | dvābhyāmūrddhādhaḥ prāṇāpānābhyāṃ rahitaṃ parityaktaṃ tasya tathārūpeṇa bodhicittaṃ nirasya tiṣṭatīti | tadeva darśayannāha | bhaṇati kṛṣṇācārcyaḥ mana bodhicittaṃ kathamapi na sphuṭati na rūdhyati ityarthaḥ | evabhūtaṃ bodhicittaṃ kutra varttata iti tadeva spaṣṭhayannāha -

varagirikandara guhira jagu tahi saala vi tuṭṭai |
vimala salila sosa jāi jai kālāgni paiṭṭhai | | 14 | |

ayamarthaḥ | varaḥ śreṣṭhoḥ giriḥ kaṅkālarūpo merūgiriḥ | tathā ca śrīsampūṭe -

sthitaḥ pādatale vāyuḥ bhairavo dhanurākṛtiḥ |
sthito'sti kaṭideśe tu trikoṇoddharaṇantathā | |
varttulākārarūpohi varūṇastridale sthitaḥ |
hradaye pṛthivī caiva caturasrā samantataḥ | |
kaṅkāladaṇḍarūpohi sumerūrgirirāṭ tathā | iti |

tasya kandaraṃ kuharaṃ tadeva pañcānāmagocaratvād gambhīraṃ tatra kimbhavatītyāha | tatra nairātmadhātuḥ jagat sakalameva utpannaṃ sthirībhavati | etena kiṃ syādityāha | vimalaṃ nivṛttyā sukharūpeṇa salile sāṃvṛtaśukradavākāreṇa vimalarūpaṃ samarūpaṃ bodhicittaṃ śoṣaṃ yātyadhaḥ patatītyāha | tathā ca śukrasiddhau -

patite bodhicitte tu sarvvasiddhinidhānake |
mūrcchite skandhavijñāne kutaḥ siddhiraninditā | |

(156)

kālāgniścutyavasthā kṛṣṇapratipatpraveśakālapravṛtta hati kathametat | acyute mahārāgasukhamanubhavatītyāha -

ehu so udvamerū dharaṇidhara samavisama uttāra ṇa pāvai |
bhaṇai kāṇha dullakkha duravavāha ko maṇe paribhāvai | | 15 | |

ayamarthaḥ | eṣo'yaṃ bālayogī duḥkhena prāṇāpānanirodhena sarvvathā niścalamanase niścalatvena nahi kramati candramāḥ | evaṃ pūrvvokto merūḥ tatra samavisama iti prāṇāpānayoḥ praveśaniṣkāśābhyāṃ tathā cottaramūrddhamerūśikharaṃ na prāpnoti | ataeva bhaṇati kṛṣṇavajraḥ devānāmalakṣitatvāt śrāvakādīnāmasādhāraṇaṃ yogināmagocaraṃ paramaṃ tattvaṃ duravagāhaṃ ko manasi vyavalokayati |

jo saṃveai maṇa raaṇa aharaha sahaja pharanta |
so parū jāṇai dhamma-gai aṇṇa ki muṇai kahanta | | 16 | |

yaḥ saṃvetti manoratnaṃ kuliśāvjasaṃyogāt acyutirūpaṃ bodhicittaṃ aharniśaṃ sahajasvabhāvaṃ parisphuṭaṃ sa paramayogīndro dharmmasya yathābhūtagatiṃ jānāti nānyo hīndriyagharṣaṇalakṣaṇasukhābhiniviṣṭaḥ iti ataeva āha-

pahaṃ vahante ṇiamaṇa vandhaṇa kiau jeṇa |
tihuaṇa saala viphāriā puṇu saṃhāria teṇa | | 17 | |

spandarūpaṃ bodhicittaṃ sthirīkṛtaṃ yena yogīndreṇa tribhūvanaṃ kāyānandacittānanda-

(157)

svarūpaṃ sakalaṃ niravaśeṣaṃ sphūritaṃ matvā punaḥ saṃhāritaṃ sahajānande praveśitaṃ sukhābhidhāne niveśitam iti bhāvaḥ | ata āha -

kāhi tathāgata labhae devī koha-gaṇahi |
maṇḍala-cakkavimukka acchau sahaja-khaṇehi | | 18 | |

ayamarthaḥ | kimartham | cittavajratathāgatā devī krodhagaṇe labhyateti maṇdalacakravimuktaḥ sahajakṣaṇe tiṣṭhāmiti sambandhaḥ | skandhadhātvāyatānādyaḥ kālakāyavākcittamaṇḍaladevatāścet mahāsukhopadeśasamarasībhāvaṃ gatāḥ tahyetadeva mahāmaṇḍalaṃ ato nānyataḥ pṛthagmaṇḍalamastīti tathā ca guṭikātantre -

sarvvāṅgabhāvanātītaṃ kalpanākalpavarjjitam |
mātrāvindusamāyuktaṃ etanmaṇḍalamuttamam | | iti |

sahaje ṇiccala jeṇa kia samarase ṇiamaṇa-rāa |
siddho so puṇa takkhaṇe ṇau jarāmaṇaha bhāa | | 19 | |

ayamarthaḥ | sahaje mahāsukhopāyena niścalaskhalitarūpaṃ kāyānandādyekarasībhāvena bodhicittaṃ jñānānandacaturtha yena yoginā kṛtamiti sambandha | tadabhyāsaparyyantena vṛttyāgaman tat kṣaṇāt jarāmaraṇaṃ vihāya siddho bhavati | mahāmudrāṃ karotītyarthaḥ | tathā ca śrīsamāje- arūṇodgamavelāyāṃ siddhyante nātra saṃśaya |

tamevārtha spaṣṭayannāha -

ṇiccala ṇivviappa ṇivviāra |
uaa-atthamaṇa-rahia susāra |

(158)

aiso so ṇivvāṇa bhaṇijjai |
jahi maṇa māṇasa kimpi ṇa kijjai | | 20 | |

ayamarthaḥ | niścalaṃ sarvvasaṃkalpavāyubhiracalatvāt nirvvikalpaṃ bhudrārahitvena nirvvikāramindriyātītatvāt udayāntaṃ gamanarahitatvena śaradamalamadhyāhnasannibham svasamākārametannirvvāṇaṃ bhaṇyate | yatra yāvanmanaścittaṃ manasāṃ caturaśītiprakṛtayo na kimapi kriyate | etādṛśaḥ svaparāparasaṃkalpaṃ kiñcidapi na jāyate | tatra prabhāsvarajñānodayasamaya ityarthaḥ |

evaṃkāra je vujjhia te vujjhia saala asesa |
dhamma-karaṇḍaho sohu re ṇia-pahudhara-vesa | | 21 | |

ayamarthaḥ | evaṃkāra iti | śūnyatākarūṇābhinnarūpiṇī mahāmudrā itthaṃ evaṃkāraṃ yena pratīyate tena yogīndreṇa skandhadhātvāyatanādīnāṃ pratītamiti | saiva mahāmudrā dharmmakaraṇḍakarūpā dharmmakāyāt | atasteṣāṃ karaṇḍakaṇṭhānāṃ saiva rasaṃ bodhanaṃ nijaprabhorvajradharasya veśa ābharaṇaṃ alaṅkāraḥ śobhanamiti yāvat | tathā ca śrīhevajre -

ekārākṛti yaddivyaṃ madhye vaṃkārabhūṣitam |
ālayaḥ savvasaukhyānāṃ vuddharatnakaraṇḍakam | |

anyatrāpyuktaṃ-

ekārastu bhavet mātā vakārastu ratādhipaḥ |
vindu cānāhataṃ jñānaṃ tajjātānyakṣarāṇi ca | |

(159)

jai pavaṇa-gamaṇa-duāre dida tālā vi dijjai |
jai tasu ghorāndhāre maṇa daviho kijjai |
jiṇa raaṇa uare jai so varū amvarū chuppai |
bhaṇai kāṇha bhava bhuñjante ṇivvāṇo vi sijjhai | | 22 | |

ayamarthaḥ | pavanasya gamanadvāraṃ tatrārddha yadidamabheditamabhedyatālasaṃpuṭīkaraṇaṃ candrasūryyayormārganirodhaṃ dīyate | yadi tasmin ghorāndhakāre manorvṛttirbodhicitaṃ tadeva mahāsukhaprakāśakatvāt dīpaḥ kriyate tajjinaratnaṃ aghaūrddhapadmaṃ varagagaṇākhyamavadhūtī spṛśati tamāliṅgayati | etena kiṃ syādityāha | bhaṇati kṛṣṇavajraḥ tadevaṃ bhavaṃ bhujyamāne sati pañcakāmaguṇānubhavaṃ kurvyāṇe nirvvāṇaṃ mahāmudrāpadaṃ sākṣādbhavati |

etadeva spaṣṭayannāha -

jo ṇatthu ṇiccala kiau maṇa so dhammakkhara pāsa |
pavaṇaho vajjhai takkhaṇe visaā honti ṇirāsa | | 23 | |

ayamarthaḥ | sa purūṣo vajrābjayoge niścalīkṛtya mano bodhicittaṃ pūrvvoktalakṣaṇānāhatākṣara mahāmudrāpārśve pavano'pi prāṇāvāyurbadhyate | tatkṣaṇaṃ kṣaṇāntaraṃ nāpekṣita ityarthaḥ | aṣṭādaśadhātuvikārarahitatvāt | tathā ca sarahapādāḥ -

te dhātavaḥ kṣīṇatarā babhūvurvāyuḥ svatantro yata eṣa eva |
sā kāminī kāmuka [ ka ] ṇṭalagnā adyāpi kiṃ kāyasukhaṃ suhṛnme | |

nanu dharmmākṣarame [ tat ] kutra jñātavyamiti |

(160)

paramavirama jahi veṇṇi uekkhai |
tahi dhammakkhara majjhe lakkhai | |
aisa uese jai phuḍa sijjhai |
pavaṇa ghariṇi tahi ṇiccala vajjhai | | 24 | |

ayamarthaḥ | paramaviramau rāgavirāgau kālavikālarūpau dvāvupekṣadhvam | tatra dharmmākṣaramuktalakṣaṇaṃ ṣoḍaśīkalārūpaṃ madhye lakṣayediti | pūrvoktajñānamudropadeśapratipādanārthamāha | īdṛśena mantranayopadeśena yadi sphuṭametat jñānamudrā siddhayatisampadyate tadā kiṃ bhavatītyāha | prāṇavāyorgṛhiṇyāḥ tasyā jñānamudrāyāḥ śavarīrūpāyāḥ sthiraṃ bādhyate niścalībhavatītyarthaḥ | nanu śavarī tāvat patitā śavaraḥ punaḥ kiṃbhūtaḥ kutra vasatītyāha |

varagiri-sihara uttuṅga muṇi savare jahi kia vāsa |
ṇau so laṃghia pañcāṇaṇehi karivara duria āsa | | 25 | |

varagiriḥ sa evaṃ pūrvoktagiristhāne śikhara śṛṅga tadeva mahāsukhādhāratvāt uttuṅga mahat tatra śavareṇa vajradhareṇa bhagavatā kṛto vāsaḥ kiṃviśiṣṭa ityāha | na tallaṅghito nākrāntaḥ keneti pañcamaṇḍalātmakaprāṇapavanakarivarasya cittagajendrasya dūrataramiti |

ehu so girivara kahia mai ehuso mahāsuha-ṭhāva |
ekku raaṇi sahajakhaṇa lavbhai mahāsuha jāva | | 26 | |

(161)

ayamarthaḥ | sa eva girivaraḥ kathito mayā kṛṣṇavajreṇa nānyena kathitaṃ madvidhā apare kathituṃ [ na ] samartha iti vivṛtyā etadeva mahāsukhasthānaṃ pūrvoktameva sthalī etasmin | tadeva mahāsukhalakṣaṇaṃ nirvāṇaṃ kurūta yāvaccaturddaśabhūmīśvaro vajradharapadaṃ na labhyate | kimbhūto'sau vajradhara ityāśaṅkyāha -

sava jagu kāa-vāa-maṇa mili viphurai tahiso dūre |
so ehu bhaṅge mahāsuha ṇivvāṇa ekku re | | 27 | |

ayamarthaḥ | sarve te vairocanādayastathāgatā rūpādipañcaskandhasvarūpeṇa jagadākārāsteṣāṃ kāyavākcittaṃ pṛthivyādirūpeṇa vairocanādidevyāhi tābhirmilitamekalolībhūtaṃ mahārāgādi saṃbodhilakṣaṇavajradharaśarīraṃ kṣīranīranyāyena ebhiḥ samarasībhāvaḥ tatraiva vajradharaśarīre tadeva kāyavākcittādikaṃ jalataraṅganyāyena visphurati | anena traidhātukaṃ vajradharaśarīramityarthaḥ |

ekku ṇa kijjai manta ṇa tanta |
ṇia ghariṇī lai keli karanta | |
ṇia ghare ghariṇī jāva ṇa majjai |
tāva ki pañcavaṇṇa viharijjai | | 28 | |

asyāyamarthaḥ | ekamapi na kriyate mantro na mantrajāpaḥ tantro na tantrapāṭha nijagṛhiṇī jñānamudrā śucitvāvabhāsā sadgurūpadeśena tāṃ gṛhītvā keli krīḍāṃ kurvatā yoginā stheyamiti | tathāvādi ca -

(162)

kecittasyābhāsamātrā sumanasi janitā darśabimbopamā vai |
yogīndraiḥ sevanīyā paramajinasutaiḥ sevitā yā ca buddhaiḥ | |
sā jñānārcci pravṛddhā dahati saviṣayaṃ māravṛndaṃ samastam |
rāgādiñcāpi kāye dahati samasukhaṃ yogināṃ varṣayogāt | |

etasyāṃ bhagavatyām āsaktena yoginā mantratantragraho na karttavyamiti | nijagṛhiṇī mahāmudrārūpaṃ tatra gṛhiṇī saiva jñānamudrāyāḥ yāvanna majjati na līyate tāvat kiṃ pañcavarṇasaṃsthānaiḥ kiṃ kriyata iti | asyā eva mahāmudrāyāḥ phalaṃ sādhanopāyatvaṃ niścayena darśayan punastadevāha |

eso japa-home maṇḍala-kamme |
aṇudiṇa acchāsi kāhiu dhamme | |
to viṇu tarūṇi ṇirantara ṇehe |
vohi ki lavbhai eṇa vi dehe | | 29 | |

anena bāhyabhūtena homena maṇḍalakarmaṇā anudinaṃ tiṣṭhasi kiṃ mūḍha manasā [ mū ] ḍha [ kena ] prakāreṇa | kathametat sarvva niṣphalamiti | tayā vinā sadaiva rāgamayaḥ tarūṇyā mahāmudrayā saha ratirantaramanavacchinnānurāgastena vinā kiṃ mahāmudrā labhyate anena manuṣyadeheneti | manuṣyadehaṃ vihāya dehāntareṇa bodhirna syāt kiṃ satyametat | kutaḥ narā vajradharākārā yoṣito vajrayoṣitaḥ iti vacanāt tasyāḥ phalamāha |

je vujjhia virala sahajakhaṇa kāhi vea-purāṇa |
te tuḍia visaa-viappa jagu re asesa parimāṇa | | 30 | |

(163)

yena pratītaṃ sadoditaṃ mahāmudrāsvarūpaṃ sahajalakṣaṇaṃ pūrvvasmāt khyātamāgamaṃ tena yoginā sakalavikalpāvaśeṣamano ahaṃkāra sphoṭitamunmūlitamityarthaḥ |

je kia ṇiccala maṇa-raaṇa ṇia ghariṇī lai ettha |
soi vājira ṇāhu re mayi vutta paramattha | | 31 | |

ayamarthaḥ | yena kṛtaṃ pracaṇḍālī cālayitumaśakyatvāt niścalaṃ manoratnaṃ bodhicittaṃ nijagṛhiṇī iyameva divyamudrā tatraiva evaṃkāre mahāsukhasthāne sa eva vajrī vajradharo nāthaḥ kāyavākcittaprabhuḥ | ukto mayā kṛṣṇavajreṇa paramo'kṛtrimo'yamarthaḥ | etasminnanyathā nāstītyarthaḥ | etadeva spaṣṭayannāha -

jima loṇa vilijjai pāṇiehi tima ghariṇī lai citta |
amarasa jāi takkhaṇe jai puṇu te sama ṇitta | | 32 | |

ayamarthaḥ | yathā lavaṇaṃ vilīyate pānīyena tathā gṛhiṇī jñānarūpiṇī gṛhītvā cittaṃ samarasamekalolībhāvaṃ gacchet tatkṣaṇaṃ yadi punastayā sukhacittarūpayā gṛhiṇyā samaṃ nityaṃ avasthito bhavatīti etena yuganadvā vajrasattvā darśitā iti |

ityācāryapādīya-dohākoṣamekhalāṭīkā samāptā |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project