Digital Sanskrit Buddhist Canon

Guhyāvalī

Technical Details
guhyāvalī

om namaḥ vajrayoginyai

tāmraṃ kāñcanatāṃ na gaccati mahākleśairapi prāṇināṃ
prajñāpaṅkajasevayāpi sahajānande (ndo) na saṃbhāvyate |
tasmād ye kṛtapuṇyarāśivapuṣaḥ prādeśikāste kvaci-
nmudrākundurunistaraṅgamanasaḥ siddhāstu tebhyo namaḥ ||1||

yā saṃvit parivarṇitā bhagavatā vajrāṃbjayogāt kva sā
sattvānāmatha sampradāyagamane rāgād virāgaḥ param |
ānandadvayamadhyavartini parijñānopadeśātpuna-
steṣāṃ suratasukhena vihitā mudrādimuktisthitiḥ ||2||

tatrādau viramasya śeṣapadavīrāgasya madhyakṣaṇe
tyaktvā strīsukhamanyadakṣarasukhaṃ gṛhṇāti yastanmayaḥ |
sa śrimān ghanasāramudraṇavidhau vijño gurorājñayā
svānandāsavapānaghūrṇitamanā nābhyeti mohaṃ sudhīḥ ||3||

gavāṃ yūthanyāyakramagamanasaṃbhāvitadhiyāṃ
kathā keyaṃ teṣāmaśanipadamerau vidadhati |
adhiṣṭhānādasmād gurucaraṇasaṃjātarabhasā
svayaṃ prajñāsaṅgo bhavati kṛtino'nuttarapadam ||4||

guruḥ svādhiṣṭhānādapaharati cittaṃ matimatāṃ
svasaṃvedyaṃ jñānaṃ jhaṭiti kurute durlabhamapi |
milattūlopadhirjvalati sahasā bhāskaramaṇiḥ
svabhāvo vastūnāṃ kathamapi na yo[ge vya]tikramet ||5||

yadasmābhiḥ kiñcidbhiduradharamārgeṣvadhigataṃ
taduktaṃ svajñānānna kimapi budhā dūṣaṇamiha |
ataḥ prajñāyogād yadi bhavati samādhānamadhikaṃ
guroḥ svādhiṣṭhānādapi ca na tṛtīyo'sti viṣayaḥ ||6||

rāgānte viramapraveśasamaye candre svabhāvasthite
yo vittiṃ manasaḥ pravṛttiraparo vāyorniruddhā sṛtiḥ |
tatkāle yadananyasaṃbhavasukhaṃ sākṣātparaṃ tatpadaṃ
tatra svānubhavo hi yasya sa punaḥ siddho mahāmudrayā ||7||

vinā prajñāyogaṃ jhaṭiti kurute vajrapadavīṃ
satāṃ tadyogādvā śiśirakarasaṃbodhakaraṇāt |
adhiṣṭhānajño yaḥ sa gururiha naivāpara iti
prabhāvo yasya drāk prabhavati mano durjana iti ||8||

ānandadvayamadhyajaṃ kṣaṇamatikṣudraṃ na saṃlakṣyate
tatkāle kathamākaroti manasā vajrābjayogātparam |
tasmādakṣarasaukhyameva sujanairāśrīyate yatnataḥ
sthitvā tatra ciraṃ samāhitajanā gṛhṇanti tattvaṃ punaḥ ||9||

mṛgāmbhaḥ kiṃ grāhyaṃ kamaṭhanayanaspandana iva
kṣaṇe sākṣātkartuṃ pavijalajayogaśrutavatām |
ciraṃ cāvasthānādanubhavadaśā saṃbhavati sā
gate candre vajrātpunariha hi saukhyaṃ na kimapi ||10||

priyāsaṅgātpūrvaṃ yadadhigatamātyantikasukhaṃ
tadevedānīṃ cet kimadhivaramudrādhigamanam |
ihāste saṃvidbāhyasukhaviṣayādanyadaparaṃ
tataḥ ko'pyeko'nyaḥ sahajasukhaśambhuḥ prabhavati ||11||

guroḥ svādhiṣṭhānād bhavati viduṣāmindriyalayo
layāt saṃvinmātraṃ sphurati nirapekṣaṃ trijagati |
asāmānyātkiṃ bhūyādaciramadhikaṃ tattvamaparaṃ
pratijñātaṃ yaiste bhiduradharasaṃvādivapuṣaḥ ||12||

adhiṣṭhāne dhanye janitavarakarmaṇyapi sure
prabhāvaḥ ko'pyeṣa dhvanayati tadantarvinihitam |
prabhāvasyābhāvāt paśusadṛśayogeśvaranaraḥ
suro'pyantaḥśūnyo mṛduguruśilākalpitavapuḥ ||13||

anabhyāsādasmādanadhigatamārgādavacanā-
dakasmādakleśāt satatamaparokṣāt sapadi ca |
gurorājñānandāduparatapade yastu kriyate
nasaṃvinmātraṃ yadbhavati tadadhiṣṭhānamiti ca ||14||

iha svādhiṣṭhānakramajanitayogaiśca yadayaṃ
yadakṣā[ṇāṃ bhoyaṃ na]tyajati svanirmokasadṛśam |
gṛhīto rāgādyairaviratamanovṛttirasikaḥ
svasaṃviddevīṃ na praviśati jale'ntastalamiva ||15||

etatpañcavyasanarasikā yānti pāpāndhakūpaṃ
no cenmokṣaṃ parikṛtapadāḥ svaccabhūmervibhedat |
tatsandehaṃ praviśati kathaṃ nirvikalpāvalepāt
saṃsārābdherviharati paraḥ kaḥ punastasya pāram ||16||

ete pañca nayanti mohataṭinīpāraṃ parā nauriva
vyāghātaḥ paramasti ko'pi vipadāṃ harturya eko mahān |
akṣāṇāmanurāgasundarasurāpānapramattaṃ manaḥ
sphūrjadgandhakarīndra eṣa bhuvane dhāvannimāṃ gāṃ prati ||17||

surā nārīsaṅge'pyupanayati puṃsaḥ pavipadaṃ
gṛhītaṃ na tyaktaṃ tadiha bhavadhīmattvavihitaḥ |
yadekaṃ pañcānāmanubhava[dṛśā varṇa-]sukhadaṃ?
dvitīyaṃ tadvayāpi sthiracalamaśeṣaṃ jagaditi ||18||

guroḥ pāramparyakramajanitasaṃbhāvitadhiyā
tadevādhiṣṭhānaṃ svaparavacanaṃ kṣīyata iti |
yato dīpāddīpaḥ prabhavati tato'pyevamapare
pradīpā jāyante kramaśa iha ko vismaya iva ||19||

jvalajjvālo nīlajvalanamaniśaṃ śūnyabhavane
jaḍo yastaṃ yadvad bhajati sa sukhī tatra bhavati |
guroḥ pādāmbhojapraṇatiśatasaṃbhūṣitaśiro-
rajorekhāṃ labdhvā sapadi kurute vajrapadavīm ||20||

adūre dūre vā gururiha kathā keyamasatī
śiśoḥ saṃvitsiddhirbhavati sahasā yojanaśataiḥ |
nabhobhāge bhānurvi( nau vi)kasati sarojaṃ vikasati
prabhāvaḥ śaktānāṃ bhavati kimayaṃ vismayakaraḥ ||21||

dvidhā tattvajñānaṃ savacanamavācyaṃ kimapi ca
kramatyaṅgādekaṃ yadaparamanaṅgāt kramati ca |
dvayorekatve yaḥ satatamavabodhāt prabhavati
svataḥ siddhaḥ so'yaṃ bhiduradharamārgottarapadam ||22||

prāṇī vajradharaḥ kapālivanitātulyo jagatstrījanaḥ
so'haṃ herukamūrtireṣa bhagavān yānaprabhinno mayi |
śrīpadmaṃ madanaṃ ca gokudahanaṃ kurvan yathā gauravā-
detatsarvamatīndriyaikamanasā yogīśvaraḥ siddhayati ||23||

kvacitprajñāyogāt kvacidapi ca pañcendriyabalāt
kvacitsvādhiṣṭhānād guruvacanamārgāt kvacidapi |
rucerbhedāt puṃsi prakaṭayati vajrāṅkitakaro
na siddhaṃ svāsādhyaṃ kimapi yadavāggocarapadam ||24||

[ saccāstrasevanamihātra] na me'stu tāva-
jjñānaṃ na me padapadārthakathāsu dhīrāḥ |
cakrāṅghripaṅkajarajaḥpraṇayādiyaṃ ced
guhyāvalī sphurati tatkimahaṃ karomi ||25||

iti dauḍīpādīyā guhyāvalī samāptā ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project