Digital Sanskrit Buddhist Canon

Guhyavajravilāsinīsādhanam

Technical Details
sidhdācāryaśrīśabarapādānām

guhyavajravilāsinīsādhanam yoginīsarvasvam

guhyavajravilāsinīsādhanam

yoginīsarvasvam

om namaḥ śrīvajravilāsinyai |

yasmin surāsurasurendranarendravṛndā
statpādapadmapatitā bhramarāḥ śirobhiḥ |
taṃ sidhdisādhanapayodhimahānidhānaṃ
śrīlokanāthacaraṇaṃ śaraṇaṃ vrajāmi ||1||

yā śrīrvajravilāsinī bhagavatī sambhogabhaktyādbhutaṃ
nityānandamahotsavaṃ vitanute nirvākapītaṃśukā |
sattvānāṃ tathataiva vigrahavatī catīva rāgojjvalā
tasyāḥ pādayugaṃ jagajjāyakaraṃ vande'bhivandyottamam ||2||

na śrutaṃ na paṭhitaṃ kiñciccabareṇādricāriṇā |
lokanāthādhipatyena vadeyaṃ kiyadakṣaram ||3||

sarvarantamaye ramye gandhamṛgasugandhini |
manobhaṅgapadaṃ dattvā cittaviśrāmaparvate ||4||

tatpradeśe mahāramye sugandhikusumāśraye |
lasatkandaramākandamandakūjitakokile ||5||

raktāśokaghanodyāne mamāśokāṣṭamītithau |
guruṇā karuṇāṅkena deśiteyaṃ vilāsinī ||6||

yathāvidhi samācārairekacittasamādhinā |
śabaryāṃ sahacaryāyāṃ mayā sā'bhimukhīkṛtā ||7||

vaśyākarṣaṇastambhanamāraṇoccāṭānāni ca |
añjanaṃ guṭikāsidhdistathānyāni bahūni ca ||8||

mahāmudrāpadaṃ labdhvā vācā saṃyācitaṃ mayā |
vidhinā bhāvayed yastvāṃ tasmai dāsyasi tatphalam ||9||

bhagavatā yathoddiṣṭaṃ sādhanaṃ bhodhisādhanam |
tasyāḥ saṃkṣepataḥ sāraṃ likhellabdhanimittakaḥ ||10||

lobhakāyā mā diyuktānāṃ tīrthikānāṃ viśeṣataṃ |
hiṃsābhiḥ krūracittānāṃ na deyaṃ sādhanottamam ||11||

budhdatīrthikasattvānāmaparipācitacetasām |
vigamadivyonmattānāṃ na deyaṃ sādhanottamam ||12||

khañjakubjādighaṇṭā ṣaṇḍhā nāṃ vyādhiduḥkhitacetasām |
eteṣāṃ naranārīṇāṃ na deyaṃ sādhanottamam ||13||

labdhābhiṣekaśudhdāya bahujñāya kṛpālave |
śāntakāntakṛtajñāya pradeyaṃ divyasādhanam ||14||

gurvārādhanatuṣṭāya guhyaviśvāsarakṣiṇe |
hīnodhdaraṇacittāya | pradeyaṃ divyasādhanam||15||

sattvārthahitayuktāya kāruṇyabodhikāṅkṣiṇe |
naranārījanāyedaṃ pradeyaṃ divyasādhanam ||16||

ādau sidhdividhiṃ jñātvā gurvārādhanapūrvakam |
guruvākyāmṛtaistṛptastataḥ sādhanamārabhet ||17||

parvatādiguhya madhye sugandhikusumāśraye |
bhāvanīyā sakā ntena guhyavajravilāsinī ||18||

śūnyaveśmani svaccandamudyāne vijane vane |
pūjanīyā sadā devī sādhanīyā yathāvidhi ||19||

ādāvudvartanaṃ kuryāt sugandhakusumādinā |
kṣālayed guhyavajraṃ ca mantravidyāviśeṣataḥ ||20||

netrayorañjanaṃ kāryaṃ keśaveśaṃ ca śobhanaṃ |
vidyayā tacca kartavyaṃ nijalāvaṇyahetave ||21||

padmapāṇitalaṃ kuryād bahumūlayugaṃ tatha |
sukhasparśaṃ sadāmodi sukhasaubhāgyahetave ||22||

pravālakāntamadharaṃ bhālaṃ sindūrarājitam|
lalāṭe lākṣakārekhaṃ karṇaṃ vā'śokabhūṣitam ||23||

tyaktvā'nyābharaṇānyeṣā muktāhārapralambinī |
sādhako'pi varaṃ rūpaṃ padmanarteśvarasya ca ||24||

kṛṣṭaṃ madanamāsadya sukhādyaṃ vidyayā saha |
tāvanmātraṃ tu kartavyaṃ na mano vikalaṃ yathā ||25||

dvayordvayoścaturdaśyāṃ tathāṣṭamyāṃ vidhānataḥ |
rātrāvevārcayed devīṃ mase vāracatuṣṭayam ||26||

pradīpaṃ jvālayet tatra prabhākarasamaprabham |
yathā prakāśate viśvaṃ vimvaṃ pratyaṅgaṃ ca viśeṣataḥ ||27||

sidhdayarthamupaviśyātha sattvārthākṛtacetaśā |
mahāmudrāpadaṃ gantuṃ sarvabudhdasamāhitaḥ ||28||

lajjādikaṃ parityajya kopalobhādikaṃ tathā |
aṇumātrāṃ ghṛṇāṃ śaṅkāṃ dūrataḥ parivarjayet ||29||

sukhāsana samā sīno vivāsā muktakuntalaḥ |
svajaṅghāṃ ki ñcidākuñcya dakṣiṇāṅgulaṃ prasārayet ||30||

tayormadhyagatāṃ vidyāṃ nivasanāṃ muktakuntalām |
tathā lāvaṇyasampannāṃ kuryāt tu suparicitām ||31||

madho dhye maculakaṃ dattvā tyaktapadmotkaṭāsanām |
devībāhudvaya miva tasyā bāhudvayaṃ caret ||32||

tasyā dharmodayāpanne kṛtvā vartulamaṇḍalam|
vāmakarāmṛtāṅgulyā kuṅkumai raktacandanaiḥ ||33||

tadanu dharmodayākāraṃ tatraiva maṇḍalaṃ caret |
etanmaṇḍalamantraṃ tu mantrodhdāre'sti bhāṣitam ||34||

etanmantraṃ samuccārya sītkāraṃ ca samuccaret |
ādyakṣareṇa mantreṇa dadyat puṣpaṃ sumadhyake ||35||

śūnyatāṃ bhāvayed yogī caturbramhavihāriṇaḥ |
om śūnyatādikaṃ mantraṃ manasoccārayet tataḥ ||36||

devyāḥ pañcākṣaraṃ mantraṃ pañcasthāneṣu vinyaset |
śirovadanacitteṣu nābhau vajre tridhā kramam ||37||

pañcasthāneṣu vidyāyā yathāropitamātmanaḥ |
tathā mantrārcanaṃ kuryāddhitvā śūnyatādimantrakam ||38||

athodayamahārāgaṃ bhāvayet sūryamaṇḍalam |
vitataṃ sumanoramyaṃ raktākaraṃ samujjvalam ||39||

tatra dharmodayāṃ dhyātvā raktādyakṣarasambhavām |
manohlādakarīṃ pītāṃ kṣarallākṣādravojjvalām ||40||

sarvakāmasukhadhārāṃ sphuradaṃśvabjavibhramām |
dharmasambhoganirmāṇasarvākāravilakṣaṇam ||41||

abhiṇayādayo raktaṃ jagaccadrārkamiśritam |
bhagagarbhasthitaṃ paśyed bhramantaṃ cakrasannibham ||42||

tasyopari mahābījaṃ taptākāñcanavigraham |
pañcākṣaramahāmantraṃ jvalantaṃ kalpavahnivat ||43||

raktaṃ cānalamālābhivryāpayantaṃ jagattrayam |
vyaptākaniṣṭhalokābhiścintayed bimbaṃ vilakṣaṇam ||44||

dravībhūtaṃ jagatsarvaṃ viśantaṃ tatra maṇḍale |
draṣṭavyaṃ vaśagaṃ viśvaṃ satvānāṃ kṛtacetasām ||45||

etatpariṇatāṃ devīṃ bandhūkakusumaprabhām |
rakta tapta hemojjvalāṃ gaurīṃ nijalāvaṇyabhūṣitām ||46||

navayauvanasampannāṃ karṇe cāśokaśobhitām |
lalāṭe lākṣakārekhāṃ muktāhāravilambinīm ||47||

sarvalakṣaṇasampūrṇāmanyālaṅkāravarjitām |
abhivāñchitasaubhāgyāṃ nagnāṃ vimuktakuṇḍalām ||48||

padmanarte dhvajocchrāyasamāropitapaṅkajām |
utkaṭāsananṛtyasthāṃ kaṭākṣasmitabhaṅgurām ||49||

vakrīkṛtoddhṛtabhujāṃ vajrakartikarodyatām |
vāme pāśadharāsārāṃ līlāndolitamekhalām ||50||

parirambhakarāhlādaiḥ padmanarteśvarātmikām |
ullasadbhidurasparśaiḥ kṣaratkamalavibhramām ||51||

nitambajaghanāsphālaraṇajjṛmbhitarājitām |
sphuradākuñcayogena vaḍavāvaccamatkṛtām ||52||

raktaraśmighaṭājālai rañjayantīṃ jagattrayam |
tāmevāgrasthitāṃ vidyāṃ dhyāyād vajravilāsinīm ||53||

ekadaiva samudbhūtaṃ samabījasukhāṅkuram |
padmanarteśvaraṃ bījaṃ padmarāgarajobalam ||54||

abhivyañjitaromāgraṃ sahajāsaktacetasam |
sarvalakṣaṇasampūrṇaṃ dviraṣṭavarṣavigraham ||55||

navayauvanasampannaṃ karṇe cāśokaśobhitam |
suvarṇatilakārekhaṃ muktāhārāvalambitam ||56||

nijalāvaṇyasampannamanyālaṅkāravarjitam |
mahārāgarasādhāraṃ muktakeśaṃ digambaram ||57||

vāmakuñcitayā kiñcidvitataṃ dakṣiṇāṅgayā |
jaṅghayā suratācārya kiñciduttānaśāyinam ||58||

svakuryā kucā pirtabāhubhyāṃ bhaktyāliṅganamudrakam |
suvyaktaṃ guhyavajreṇa nartayantaṃ vilāsinīm ||59||

pītapadmadharaṃ vāme dakṣiṇe vajradhāriṇam |
āliṅgayantamācumbaṃ muhurābaddhalīlayā ||60||

kurvantamatirāgeṇa surataṃ vājikūjitam |
sahajānandasukhāsvādairardhonmīlitalocanam ||61||

ityevaṃbhūtamātmānaṃ bhāvayet surateśvaram |
mahāsukhamivāvyaktaṃ padmanarteśvaraṃ vibhum ||62||

ato'syā mahādevyāstaptakāñcanaraśmibhiḥ |
mithaḥ samarasībhūya trailokyaṃ sudhirāmbudhim ||63||

tanmadhye sthitamātmānaṃ devyā saha vinodinam |
mahārāgasukhāyātaṃ trailokyodaravartinam ||64||

tadanu cintayet tūrṇamabhiṣiñcanti māṃ puraḥ |
tathāgatā lokapālāḥ kinnarāsuramānavāḥ ||65||

rambhā tilottamā caiva nānā cāpsarasogaṇāḥ |
puṣpadhūpādibhirvādyairnānānṛtyamahotsavaiḥ ||66||

atha maṇḍalapūjāṃ ca kārayet trayatogataḥ |
kāyavākcittapūjābhistrayaṃ karma viśodhayet ||67||

mūlamantraṃ samuccārya devyā nāma samuccaret |
sa ityuccāraṇaṃ kṛtvā pūjayed guhyamaṇḍalam ||68||

vāmavṛddhāmṛtābhyāṃ tu dhṛtvā puṣpaphalādikam |
dātavyaṃ samarasaṃ sarva vāratrayamanāvilam ||69||

svakāyaṃ kuliśaṃ tadvat saṃpūjya lalitotratam |
tenaiva mantrajāpena devyā mantraṃ prapūjayet ||70||

lalāṭaṃ locane kaṇṭhaṃ ghrāṇaṃ galadvayaṃ tathā |
oṣṭhakaṇṭhau hṛdayaṃ ca stanau kakṣau vicakṣaṇaḥ ||71||

nābhipadaṃ ca sampūjya vakāyaṃ cārpayet tathā |
dhūpaṃ ca arayet tatra yathāvidhi sugandhitam ||72||

bhagavatyāśca kartavyā padmanarteśvarasya ca |
vajrapīṭhādipūjā''dau tenaiva kramayogataḥ ||73||

tāmbūlaṃ ca pradātavyaṃ karpūrādisupūritam |
anyonyaṃ bhakṣaṇaṃ kṛtvā gāthāpāṭhaṃ tataścaret ||74||

mahāsukhaprasannastvamabhinno'si mayā saha |
rantumāliṅganaṃ dehi narteśvara namo'stu te ||75||

mahāsukhaprasannā tvamabhinnāsi mayā saha |
rantumāliṅganaṃ dehi vilāsini namo'stu te ||76||

iti gāthāṃ samuccārya sampuṭāñjalikarmaṇā |
anyonyavandanāṃ kuryāt madhurākṣarabhāṣaṇaiḥ ||77||

ekabījasamudbhūtaṃ prajñopāyamayaṃ jagat |
sarvanārīmayī devī sarvopāyamayaḥ prabhuḥ ||78||

abhinno'si mahārāja sahajārthaṃ samudyataḥ |
ehi melāpakaṃ kartuṃ vajramudrāmaharddhikaḥ ||79||

gāthādvayaṃ samuccārya cittasmaraṇapūrvakam |
mitha āliṅganaṃ kuryānnavapuṣpiprayogataḥ ||80||

āliṅganaṃ cumbanaṃ tu stanayormardanaṃ śanaiḥ |
darśanaṃ sparśanaṃ yonervikāśaṃ liṅgagharṣaṇam ||81||

praveśollāsanaṃ padme praveśastrayabhāgataḥ |
maṇimadhyasamūlaiśca navapuṣi prakīrtitaḥ ||82||

cumbanaṃ tu pradātavyaṃ yatra puṣpaiḥ supūjitam |
mastakādipādaparyantaṃ viṃśatyaṅgasamaṃ gataū ||83||

nakhakṣataṃ na dātavyaṃ paścāttāpanivṛttaye |
karajacurcurāsparśaiḥ prīṇayed devīvigraham ||84||

vaktrāsavaṃ ca pātavyaṃ vājikūjitapūrvakam |
śunīdantārpaṇapātena tadvad daṃśanaṃ śanaiḥ ||85||

kiñciduttānako bhūtvā sthātavyaṃ devamudrayā |
ātmīyamudrayā devī bhidurāgreṇa nṛtyate ||86||

niścalāttu sukhaṃ buddhayedati bā(cā) lanāccañcalaṃ manaḥ |
helayā khelayā devīsahajāsaktacetasaḥ ||87||

rāgāmbhodhijalaṃ tartuṃ sunā(nau)keyamupasthitā |
guruvākyodayaṃ prāptaṃ vāhayed vāhakasvaraiḥ ||88||

matvā sthānatrayaṃ marmagrāhotsargagatāgatam |
svasvarente iyamāyuprpataṃ gileta khamamakṣara (?) ||89||

manthānasthānaṃ tu boddhavyaṃ vilakṣaṇakṣaṇoditam |
vajreṇa kṣobhayed devīṃ bodhicittaṃ na cotsṛjet ||90||

utsṛte bodhicitte tu kutastatra mahāsukham |
manthayet kamalāmbhodhisahajāmṛtakāṅkṣayā ||91||

vairāgyakālakūṭaṃ ca nottiṣṭati yathā yathā |
yathoktabhāvanāpūrvaṃ devadevyā rasāśmi (tma) kam ||92||

tāṃ bhāvanāṃ bhāvayed dhīmāṃstrailokyakāriṇīm |
manthamanthānayogena niḥsṛtaṃ kimapi gā(go)lakam ||93||

prokṣaṇaṃ tena kurvīta bījoccāraṇapūrvakam |
ye ye (tattam) madyādidravyeṣu prakṣipet kamalagolakam ||94||

tatsantarpaṇanātreṇa devadevyau pratuṣyataḥ |
kamalamadhyagataṃ vajraṃ kicidākuñcya pāṇinā ||95||

stabdhamullālayenmantrī devītuṣṭiḥ prajāyate |
karavṛddhāṅgulibhyāṃ ca padmapakṣadvayaṃ śanaiḥ ||96||

ghaṭitāddha(todghā)ṭitaṃ kuryāt spharataśca yathātatham |
kuryādāndolanāhlādamākuñcayecca paṅkajam ||97||

kuñcinnṛtyaprabhaṅgaiśca [sa]kaṭākṣasmitaiḥ karaiḥ |
yugayostu prabhājālaistrailokyavyāpimaṇḍale ||98||

krīḍamānaṃ vilāsinyā bhāvayedātmavigraham |
gandharvanagarākāraṃ mṛgatṛṣṇāmbucañcalam ||99||

tatheti bhāvamābhyāsaṃ sadā kuryādvicakṣaṇaḥ |
bhāvanākhinnayogastu jape[cca] vāmapāṇinā||100||

pañcākṣaraṃ mahāvījaṃ sarvabuddhairnamaskṛtam |
saptajanmakṛtodbhūtaṃ mahākilbiṣanāśanam ||101||

devīpadmasthitaṃ mantraṃ jvalantaṃ raktaṣaṭpadam |
svanābhidūraṃ(bheruraḥ)praviśyādau ghrāṇarandhreṇa niḥsṛtam ||102||

devīghrāṇapuṭaṃ caiva praviśya kamalavatrmanā |
punarvajre samāyātaṃ paśyedhāyātayātakam ||103||

dolājāpo'yamityāhuḥ kṣiprasiddhikaro yataḥ |
etadyogavarāpeto na siddho bhavati mudrayā ||104||

ekadaivaṃ samuccārya vidyayā saha susvaram |
nādabindulayātītamidaṃ jāpasya lakṣaṇam ||105||

śatamaṣṭottaraṃ japtvā kuryādanyonyabhūṣaṇam |
vajrābjayoḥ samaṃ tatra muhurgaruḍamudrayā ||106||

daśadhāndolanaṃ devān dadyādāhlādacetasā |
punastenaiva yogena jāpamārabhate sudhīḥ ||107||

ityanena krameṇaiva sujapyo'yaṃ yathāvidhi |
jāpaḥ pañcaśataṃ yāvat samaye tatra mantriṇā ||108||

etajjāpāvasāne tu bhāvayedātmamelakam |
bodhāmbhodhiṃ praveśyāmuttaraphalahetave ||109||

yuganaddhamahārāgodbhūtāpannaṃ saprajñakam |
taptasvarṇadravākāraṃ jagat samarasojjvalam ||110||

dakṣiṇāvartarūpeṇa bhramantaṃ cakrasannibham |
cedayantaṃ jagatkleśaṃ trailokyasyāpi maṇḍalam ||111||

aśeṣaviṣayakakṣād vāsanāmūlabṛṃhitāt |
api bhasmāṇudagdhā[cca] śāntimeti dravānilaḥ ||112||

śakracāpakrameṇaiva tallīnaṃ gaganāmbudhau |
gaganaṃ sahaje līnaṃ bodhāmbhodhau mahodaye ||113||

avidyāvāsanābhyāsādavidyaiva prahīyate |
ataḥ pratītyajā bhāvāḥ svaprajātamahopamāḥ ||114||

utpādasthitināśastu vikalpāt kila jāyate |
tadādau kalpanā nāsti tasmad bodhaḥ prakāśate ||115||

bhāvābhāvo(vau) nija(je) līna(nau) paramārthādibodhataḥ |
yathāvattā paraṃ nāsti satyāsatyavivarjitā ||116||

ityevaṃ hi samādhisthaḥ samyagabhyāsaniścalaḥ |
tadā yogī bhavet siddho mahāmudrāmaharddhikaḥ ||117||

vidyotpanne'śanau pīṭhe kartavyaṃ maṇḍalādikam |
vajrapīṭhodbhavo deva ātmanā ca vilāsinī ||118||

tayośca pūrvavat sarvaṃ dhyānajāpādikaṃ tathā |
kartavyaṃ vidhinā yogaṃ prāpyāccaiva yathoditam ||119||

atha yathā vihartavyaṃ samādhityaktacetasā |
svayaṃ narteśvaraṃ dhyātvā vidyayā ca vilāsinīm ||120||

nityaṃ ca pūjayenmantrī rātreryāme caturthake |
pūrvavadvidhinā mantraṃ śatamaṣṭottaraṃ japet ||121||

vidyāyāḥ sarvathā bhāvaḥ svasyaiva vajrapīṭhake |
pūrvavanmaṇḍalaṃ kṛtvā nityapūjāvidhiṃ caret ||122||

mudrāpi pūrvavat sarvaṃ sūryadharmodayādikam |
melakaṃ tādṛśā(śaṃ) devyā dhyāyan mantrī ratotsavam ||123||

vajraṃ kareṇa saṃgṛhya lālayenmahāmaṇḍayogataḥ |
mantrajāpādikaṃ tadvad bodhicittaṃ na cotsṛjet ||124||

upāyamelakaṃ bhāve vidyāpi svābjamaṇḍale |
pūrvavanmaṇḍalaṃ kṛtvā nityapūjāvidhiṃ caret ||125||

tarjanyaṅguṣṭhāṅgulibhyāmekīkṛtya suyugmakam |
tadvajrābjaniyogena jāpadhyānādikaṃ caret ||126||

ya(ta)dā [ca] suratācāryaścaturyoniṃ caturbhujām |
caturāndolanaṃ divyaṃ caturmudrāviśeṣakam ||127||

gopanīyaṃ yathācalaṃ(cāraṃ) mayā tu khalu taskarāt |
sphuṭākṣarapadaireva bījamantro na likhitaḥ ||128||

āvādidaśānto'yaṃ līkāro anumastakaḥ |
jhānto vahati rīkāraṃ rukāraṃ vaśca līya(pa)raḥ ||129||

eṣa pañcākṣaro mantra indubinduvibhūṣitaḥ |
e ā rī ra brī |

iti mantraḥ sarvakāmaphalado jāpyo yathāvidhi ||130||

mantrarājasya sāmarthyaṃ pratyakṣaṃ vā bhaviṣyati |
sarvasiddhimahādhenorvatsalo hyativatsalaḥ ||131||

rate surate nityaklinne madadrave sukhena sukhayone subale vihvale
liṅgavajraṃ grasa grasa ha ha ha a a a mama sarvasattvānāṃ
sarvasiddhiṃ dehi dehi saḥ ||132||

tataḥ prathamākṣaraṃ dattvā suratāntaṃ samuccaret |
dvitīyākṣaramādāya dravāntaṃ ca samuccaret ||133||

tṛtīyākṣaramudgīrya sukhayonyantaṃ subhaṇyate |
caturthākṣaramādāya vihvalāntaṃ pragīyate |
pañcamaṃ ca samuccārya liṅgavajrādikaṃ paṭhet ||134||

rate surate e nityaklinne madadrave vīṃ sukhena sukhayoe rī subale
vihvale ra liṅgavajraṃ brī grasa grasa ha ha ha a a a mama sarvasattvānāṃ sarvasiddhiṃ dehi dehi saḥ ||135||

mantro'yaṃ validāne'pi paṭhayate |
niraṃśumālikā śreṣṭhā mañjiṣṭhādisurañjitā |
pravālamalikā putrajīvinā grathitā tathā ||136||

raktacandanavṛkṣasya phalairvā racitā priyā |
śatamaṣṭottaraṃ kṛtvā racenmālikāṃ vidhānataḥ ||137||

[ayaṃ] yogavareṇyasya yogīndrasya tathā striyaḥ |
karaṇīyaḥ sadācāro jñeyaḥ siddhavidhau sthitaḥ ||138||

sa(sva)kaṃ śaṅkenna vā bhāvaṃ kartavyo dica (kartavyaṃ divya)
lakṣaṇam | sarvasiddhividhau jñeyaṃ sarvajñena yathoditam ||139||

śvāsalābho bhavenmāse ṣaṇmāse vāñcitaṃ phalam |
rṛddhisiddhirbhavedabde vaśyākṛṣṭipuraḥsarā ||140||

kiṅkarībhūya sevante sadevāsuramanuṣāḥ |
urvaśyādimukhāḥ sarve matryasthānāṃ tu kā kathā ||141||

sadā'bhyāsarataiḥ samyak pūrṇe dvādaśavatsare |
mahāmudrāpadārūḍhaḥ siddho bhavati sādhakaḥ ||142||

smṛtvā yathoditaṃ pūrvamabhyaset tadanantaram |
ayathākṛta ārambho devīkṣobhaḥ patiṣyati ||143||

adhigamyāgamāt sarvamagamad rāgasaṃkaṭam |
gurupādaṃ vinā vatsa mā gacca yoginīnayam ||144||

yadi candrastathā sūryo bhūmau patati śīryate |
tathāpi lokanāthasya nedaṃ vaco mṛṣā bhavet ||145||

guhyodbhūtanaro dharmaḥ sarvasiddhinidhānakaḥ |
karuṇākaranāthena kṛpayā deśito mama ||146||

yathaiva mattamātaṅgo gurubhirjālakādibhiḥ |
pravaśīkriyate vijñairvijñānaṃ ca mahodayaiḥ ||147||

yathā mahauṣadhaṃ kiñcit susvādaṃ vyādhighātakam |
prajñopāyasukhaṃ tadvaddhelayā kleśanāśanam ||148||

sarvasya ramaṇī ramyā rāgiṇāṃ śuddharāgiṇām |
ekasya galapāśaḥ syādaparasya bandhakartikā ||149||

aho upāyasāmarthyaṃ mahāyānānuyāyinām |
kāminīṃ ghāḍhamāliṅgaya bhuñjanti makaradhvajam ||150||

rasāśa(rasa)syāṃśo vyādhirvividhaghanakāmaikaphaladaḥ
sadā sattvārāmā ramaṇasahajānandamuditā |
tad(to) bhūyo bhūyo bhuvanasukhasantuṣṭamanaso
vinākleśāpāśo(yāsaṃ) jagadakhilamāproti tathatām ||151||

iti guhyasamayatantre mahāyoginījālatantre śrīmallokanāthapādena deśitaṃ
yoginīsarvasvaṃ nāma guhyavajravilāsinīsādhanaṃ samāptam ||

kṛtiriyaṃ siddhācāryaśabarapādānām ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project