Digital Sanskrit Buddhist Canon

manobhūmidvitīyā

Technical Details


 



[manobhūmidvitīyā]



 



manobhūmiḥ katamā | sāpi pañcabhirākārairdraṣṭavyā | svabhāvata āśrayata ālambanataḥ sahāyataḥ karmataśca ||



 



svabhāvaḥ katamaḥ | yaccittaṃ mano vijñānaṃ ||



cittaṃ katamat | yatsarvabījopagatamāśrayabhāvopagatamāśrayabhāvaniṣṭhamupādātṛvipākasaṃgṛhītamālayavijñānaṃ ||



 



manaḥ katamat | yatṣaṇṇāmapi vijñānakāyānāmanantaraniruddhaṃ kliṣṭaṃ ca mano yannityamavidyātmadṛṣṭyasmimānatṛṣṇālakṣaṇaiścaturbhiḥ kleśaiḥ samprayuktaṃ ||



vijñānaṃ katamat | yadālambanavijñaptau pratyupasthitaṃ ||



 



āśrayaḥ katamaḥ | samanantarāśrayo manaḥ | bījāśrayaḥ pūrvavadeva | sarvabījakamālayavijñānaṃ ||



ālambanaṃ katamat | sarvadharma ālambanaṃ | kevalaṃ tu vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho'saṃskṛtaṃ cānidarśanamapratighaṃ ca rūpaṃ ṣaḍāyatanaṃ sarvabījāni ca ||



 



sahāyaḥ katamaḥ | tadyathā | manaskāraḥ sparśo vedanā saṃjñā cetanā chando'dhimokṣaḥ smṛtiḥ samādhiḥ prajñā śraddhā hrīrapatrāpyamalobho'dveṣo'moho vīrya prasrabdhirapramāda upekṣāhiṃsā rāgaḥ pratigho'vidyā māno dṛṣṭirvicikitsā krodha upanāhomrakṣaḥ pradāśa īrṣyāṃ mātsarya māyā śāṭhyaṃ mado vihiṃsāhrīkyamanapatrāpyaṃ styānamauddhatyamāśraddhyaṃ kausīdyaṃ pramādo muṣitasmṛtitādhikṣepo'samprajanyaṃ kaukṛtyamiddhaṃ vitarko vicāraścetyevaṃbhāgīyāḥ sahabhūsampreyuktāścaitasā dharmāḥ sahāya ityucyante ekālambanā anekākārāḥ sahabhuva ekaikavṛttayaḥ svabījaniyatāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ ||



 



karma katamat | svaparaviṣayālambanavijñaptiḥ prathamaṃ karma | punaḥ svasāmānyalakṣaṇavijñaptiḥ | punaratītānāgatapratyutpannakālavijñaptiḥ | punaḥ kṣaṇaprabandhavijñaptiḥ | punaḥ pravartanānuvartanā śuddhāśuddhānāṃ dharmāṇāṃ karmaṇāṃ ca | punariṣṭāniṣṭaphalaparigraha stadanyeṣāṃ ca vijñānakāyānāṃ taddhetuniṣyandasamutthāpanā || 



 



api khalu sarveṇa sarvaṃ tadanyebhyo vijñānakāyebhyo vaiśeṣikaṃ karmāvalambanaṃ vikalpayatyālambanamupanidhyāti mādyatyunmādyati svapiti pratibudhyati mūrchāmāpadyate mūrchāyā vyuttiṣṭhati kāyavākkarma pravartayati vairāgyaṃ karoti vairāgyātparihīyate kuśalamūlāni samucchinatti kuśalamūlāni pratisandadhāti cyavata utpadyate ceti ||



 



kathamālambanaṃ vikalpayati | saptavidhena vikalpena | sa punaḥ katamaḥ | naimittiko'naimittikaḥ svarasavāhī paryeṣakaḥ pratyavekṣakaḥ kliṣṭo'kliṣṭo vikalpaḥ ||



 



naimittiko vikalpaḥ katamaḥ | pūrvānubhūteṣvartheṣu yaḥ paripakkendriyasya ||



anaimittikaḥ katamaḥ | pūrvānusāreṇānāgatavikalpo yaśca dahrasyāvyavahārakuśalasya ||



 



svarasavāhī katamaḥ | pratyupasthite viṣaye svarasena yo viṣayabalādeva vartate || paryeṣakaḥ katamaḥ | yo dharmānmārgayato vicārayataḥ ||



pratyavekṣakaḥ katamaḥ | parimārgite vicārite vyavasthāpite yaḥ pratyavekṣamāṇasya ||



 



kliṣṭaḥ katamaḥ | yo'tīte'pekṣāsahagato'nāgate'bhinandanāsahagataḥ pratyutpanne'dhyavasānasahagataḥ kāmasaṅkalpo vyāpādasaṅkalpo vihiṃsāsaṅkalpo'nyatamenānyatamena vā kleśopakleśena yaḥ samprayuktaḥ saṅkalpaḥ ||



 



akliṣṭaḥ katamaḥ | yaḥ kuśalo'vyākṛtaśca naiṣkramyavikalpo'vyāpādavikalpo'vihiṃsāvikalpo'nyatamānyatamena vā punaḥ śraddhādikena kuśalena dharmeṇa yaḥ samprayukto vikalpa airyāpathikaḥ śailpasthāniko vā nirmāṇaṃ nirmiṇvato vikalpaḥ | iyatālambanasya vikalpanā bhavati ||



 



kathamālambanamupanidhyāti | yogavihitato'yogavihitato naiva yogavihitato nāyogavihitataśca ||



 



kathaṃ yogavihitataḥ | yathāsadbhūtaṃ na samāropayati caturviparyāsaiḥ | anitye nityamiti viparyāsena | duḥkhe sukhamiti viparyāsena | aśucau śucīti viparyāsena | anātmanyātmeti viparyāsena | nāpi sadbhūtamapavadate mithyādṛṣṭyā nāsti dattamityādyākārayā mithyādṛṣṭyā | dharmasthitijñāne vā punaryathābhūtaṃ vastu prekṣate parijānāti | suviśuddhena vā punarlokottareṇa jñānena dharmānyathābhūtamabhisambudhyate | evaṃ yogavihitataḥ ||



etadviparyayādayogavihitato draṣṭavyaḥ ||



kathaṃ naiva yogavihitato nāyogavihitataḥ | avyākṛtāṃ prajñāṃ niśritya dharmānupanidhyāyati |



evamālambanamupanidhyāyati ||



kathaṃ mādyati | prakṛtyā durbalaśarīratayānabhyastamadyapānatayātitīkṣṇamadyapānatayāmātramadyapānatayā ||



kathamunmādyati | pūrvakarmākṣepatayā dhātuvaiṣagyatayottrāsabhayatayā marmābhighātatayā bhūtasamāveśatayā ||



kathaṃ svapiti | prakṛtyāśrayadaurbalyatayā pariśramaklamadoṣatayā bhojanagauravatayāndhakāranimittamanasikāratayā sarvakarmāntaprativisrambhaṇatayā nidrābhyastatayā paropasaṃhāratayā ca | tadyathā | saṃvāhyamāno vā vidyayā vauṣadhairvā prabhāveṇā pasvāpyamānaḥ svapiti ||



 



kathaṃ pratibudhyate | nidropavṛṃhitasya tatparyavasthānāsahanatayā karaṇīyasya tadābhogasvapanatayā paropasaṃhāratayā ca ||



 



kathaṃ mūrchāmāpadyate | vātapittavibhramaṇatayā abhighātatayā ativirekatayā yaduta purīṣavirekeṇa vā śoṇitavirekeṇa vā viriktasya cātyadhyavasāyatayā ||



kathaṃ mūrchāyā vyuttiṣṭhate | tasyaiva mūrchāparyavasthānasya prativigamanatayā ||



kathaṃ kāyavākkarma pravartayati | kāyavākkarmasthānīyajñānapūrvaṅgamanatayā tataśchandajananatayā tato yatnārambhaṇatayā tato yatnapūrvakakāyavākkarmānukūlavāyupravartanatayā ||



kathaṃ vairāgyaṃ karoti | vairāgyānukūlendriyaparipākatayā parato'nulomikāvavādalābhatayā tadantarāyavivarjanatayā samyagaviparītamanasikārabhāvanatayā ||



kathaṃ vairāgyātparihīyate | prakṛtyā mṛdvindriyatayābhinavakuśalapakṣasya tadākāraliṅganimittamanasikāratayā parihāṇāya dharma samādāya vartanatayā kleśāvṛtatayā pāpamitraparigrahaṇatayā ca ||



 



kathaṃ kuśalamūlāni samucchinatti | tīkṣṇendriyasyādhimātraṃ pāpāśayādhyācāradharmasamanvāgatatayā tadanulomamitralābhatayā tasya ca mithyādṛṣṭiparyavasthānasya ghanīkaraṇaparyantopagamanatayā sarvapāpādhyācāreṣvasaṃkocākaukṛtyapratilābhatayā ca ||



 



tatra bījamapi kuśalamūlaṃ | alobhādayo'pi kuśalamūlaṃ | kuśalamūlasamudācāravirodhena santānasthāpanakuśala mūlasamucchedanabījoddharaṇatayā ca ||



 



kathaṃ kuśalamūlāni pratisandadhāti | prakṛtyā tīkṣṇendriyatayā mitra jñātisahāyakānāṃ puṇyakriyābhisaṃyogasandarśanatayā satpuruṣānupasaṅkamya saddharmaśravaṇatayā vicikitsotpattiniścayādhigamanatayā ca ||



kathaṃ cyavate | parimitāyuṣkatayā | tatpunarmaraṇamāyuḥkṣepātpuṇyakṣepādviṣamāparihārataśca kālepyakāle'pi veditavyaṃ kuśala cittasyāpyakuśalacittasyāvyākṛtacittasyāpi ||



 



kathamāyuḥkṣepāt | yathāpīhaikatyo yathākṣiptamāyuḥ paripūrṇa kṣapayitvā cyavate | saiva punaḥ kālacyutirityucyate ||



kathaṃ puṇyakṣepāt | yathāpīhaikatya upakaraṇavaikalyena cyavate ||



kathaṃ viṣamāparihārataḥ | yathoktaṃ bhagavatā ||



nava hetavo nava pratyayā akṣīṇāyuṣaḥ kālakriyāyā iti |



 



katame nava | amātrābhojī bhavati apathyabhojī apariṇatabhojī āmaṃ nāddharati pakkaṃ dhārayati bhaiṣajyaṃ na pratiṣevate sātmyāsātmyaṃ na jānīte akālacārī bhavati abrahmacārī bhavatīti | saiva punarakālacyutirityucyate ||



 



kathaṃ kuśalacittaścyavate | yathāpīhaikatyo mriyamāṇaḥ pūrvān dharmānsmarati | pareṇa vā punaḥ smāryate | yenāsya tasminsamaye kuśalāḥ śraddhādayo dharmāścitte samudācaranti | te punaryāvadaudārikī saṃjñā pravartate | sūkṣme punaḥ saṃjñāpracāre kuśalaṃ cittaṃ vyāvartate | avyākṛtameva cittaṃ santiṣṭhate | tathā hi | sa tasminsamaye pūrvābhyastaṃ ca kuśalamābhogaṃ kartumasamartho bhavati parairapi smārayitumaśakyaḥ ||



 



kathamakuśalacittaścyavate | yathāpīhaikatyo mriyamāṇaḥ svayameva pūrvābhyastānakuśaladharmānsamanusmarati | parairvā smāryate | tasya tasminsamaye lobhādisahagatā akuśaladharmāścitte samudācaranti yāvadaudārikī saṃjñā .....iti pūrvavatsarvaṃ kuśalavat |



 



tatra kuśalacitto mriyamāṇaḥ sukhamaraṇena mriyate | tasya pragāḍhā duḥkhā vedanāḥ kāye nāvakrāmanti māraṇāntikāḥ | akuśalacitto mriyamāṇo duḥkhamaraṇena mriyate | pragāḍhāścāsya duḥkhā vedanāḥ kāye'vakrāmanti māraṇāntikāḥ | kuśalacittasya punarmriyamāṇasyāvyākulaṃ rūpadarśanaṃ bhavati | akuśalacittasya tu vyākulaṃ rūpadarśanaṃ bhavati || 



 



kathamavyākṛtacittaścavate | kuśalākuśalakārī vā tadakārī vā svayamasamanusmaranparairvāsmāryamāṇo naiva kuśalacitto na kliṣṭacitto mriyamāṇaḥ | sa naiva sukhamaraṇena mriyate naiva duḥkhamaraṇena | sa ca punaḥ kuśalākuśalakārī pudgalo mriyamāṇaḥ svayaṃ vā pūrvābhyastānkuśalākuśalāndharmānsmarati parairvā smāryate | tasya tasminsamaye yadabhyāsabāhulyādbalavattaraṃ bhavati tena cittaṃ namate'nyataḥ pramucyate || sacetpunarubhayaṃ samamabhyastaṃ bhavati tatra yadeva tatprathamataḥ samanusmarati samanasmāryate vā na punarvyāvartate nānyataścitta parāvartate | sa tasminsamaye hetudvayamadhipatīkṛtvā yaduta prapañcābhiratihetuṃ ca śubhāśubhakarmahetuṃ ca kālaṃ kurvannupayukte tasminpūrvakarmākṣipte phale'kuśalakarmakārīha pūrvakṛtasyākuśalasyāniṣṭaphalasya karmaṇaḥ pūrvanimittāni pratyanubhavati | tadyathā svapna ivānekavikṛta rūpadarśanamasya bhavati | idaṃ ca sandhāyoktaṃ bhagavatā |



yadasya pūrvakaṃ pāpakamakuśalaṃ karma kṛtaṃ bhavatyupacitaṃ tattasya tasminsamaye sāyāhnakāla iva parvatānāṃ vā parvatakūṭānāṃ vā chāyevāvalambate'dhyavalambate'bhilambate ca | iti ||



 



ayaṃ ca pudgalo jyotistamaḥparāyaṇo veditavyaḥ | etadviparyayeṇa punaḥ pūrvakakuśala karmaphale varttamāna iha kuśalakārī tamojyotiṣparāyaṇo veditavyaḥ | tatrāyaṃ viśeṣaḥ | maraṇasamaye'sya svapna ivāvikṛtaṃ manāpavicitraṃ rūpadarśanaṃ prādurbhavati ||



 



tatrādhimātrākuśalakāriṇastadvikṛtanimittadarśanātprasvedaśca jāyate | romakūpebhyo romāñcaśca bhavati | hastapādavikṣepādayaśca bhavanti | mūtrapurīṣotsargaśca bhavati | ākāśaparāmarśanamakṣi parivartanaṃ mukhataḥ phenaniḥsravaṇa mityevaṃbhāgīyā dharmā utpadyante ||



sa cetpunarmadhyakārī bhavati tasya kecidvikārā bhavanti kecinna bhavanti | na paripūrṇāḥ sarve ||



 



sarvasya ca mriyamāṇasya vispaṣṭasaṃjñāvasthāmaprāptasya dīrghakālābhyasta ātmasnehaḥ samudācarati | tatastadvaśādahaṃ na bhavāmītyātmabhāvābhinandanā bhavati | sāsya pratiṣṭhā bhavatyantarābhavābhinirvṛttau ||



 



[antarābhavaḥ]



 



tatra srotaāpannasya sakṛdāgāminaśca tasminsamaya ātmasnehaḥ samudācarati | sa ca srotaāpannaḥ sakṛdāgāmī vā tamātmasnehaṃ nitīrya nitīryābhinigṛhṇāti nādhivāsayati | tadyathā balavattarapuruṣo durbalatareṇa puruṣeṇa yudhyamāno durbalamabhinigṛhṇāti tadvadatrāpi nayo draṣṭavyaḥ ||



 



anāgamināṃ tu sa ātmasnehastadā naiva samudācarati ||



 



tatra marmacchedo narakagatiṃ devagatiṃ ca sthāpayitvā tadanyeṣu sarvajanmāyataneṣu bhavati | sa punardvividhaḥ | pragāḍhaḥ pratanukaśca | pragāḍho duṣkṛtakarmaṇāṃ pratanukaḥ sukṛtakarmaṇāṃ | uttareṣu punaḥ kuruṣu sarveṣāṃ pratanukaḥ | rūpadhātoścapavatāṃ sakalendriyāṇāṃ kālakriyā | kāmadhātoḥ punaścapavatāmekatyānāṃ sakalendriyāṇāmekatyānāṃ vikalendriyāṇāṃ | śuddhānāṃ punarmuktānāṃ maraṇaṃ dāntamaraṇamucyate | aśuddhānāmamuktānāmadāntamaraṇaṃ ||



 



tataścutikāle'kuśalakarmakāriṇāṃ tāvadūrdhvabhāgādvijñānamāśrayaṃ muñcati | urdhvabhāgo vāsya śītībhavati | sa punastāvanmuñcati yāvaddhṛdayapradeśaṃ || sukṛtakāriṇāṃ punaradhobhāgādvijñānamāśrayaṃ muñcati | adhobhāgaścāsya śītībhavati tāvadyāvaddhṛdayapradeśaṃ | hṛdayadeśācca vijñānasya cyutirveditavyā | tataḥ kṛtsna evāśrayaḥ śītībhavati ||



 



anantara samutpannatvācca tasyātmabhāvasnehasya pūrvaprapañcābhiratihetuparibhāvitatvācca śubhāśubhakarmaparibhāvitatvācca tasyāśrayasya taddhetudvayamadhipatiṃ kṛtvā svabījādantarābhavasya taddeśanirantarasya prādurbhāvo bhavati | tulyakālanirodhotpādayogena tulāgraprāntanāmonnāmavat ||



 



sa punarantarābhavaḥ sakalendriyaḥ | duṣkṛtakarmakāriṇāṃ punarantarābhavastadyathā kṛṣṇasya kutapasya nirbhāso'ndhakāratamisrāyā vā rātryāḥ | sukṛtakāriṇāṃ punastadyathāvadātasya vastrasya nirbhāsaḥ sajyotsnāyā vā rātryāḥ | sa ca viśuddhasya divyasya cakṣuṣo gocarībhavati | tasminsamaye sa pūrvaka ātmabhāvābhilāṣo na punaḥ samudācarati vijñānasya pratiṣiddhatvāt | viṣayaprapañcābhilāṣastu samudācarati | yatra cānenopapattavyaṃ tadākṛtirevāntarābhavo jāyate | tasya ca divyacakṣuriva cakṣurna vyāhanyate yāvadupapattyāyatanāt | gatirapi na vihanyate yathā ṛddhimato yāvadupapattyāyatanādeva | sa tena cakṣuṣātmasabhāgānāntarābhavikān sattvānpaśyati teṣāṃ copapattisthānamātmanaśca | duṣkṛtakarmakāriṇāmadhaścakṣurviśudhyate | avāṅmukhaśca gacchati | ūrdhvaṃ devagāmināṃ | manuṣyagāmināṃ punastiryak ||



 



sa punarantarābhavaḥ saptāhaṃ tiṣṭhatyasatyupapattipratyayalābhe | sati punaḥ pratyayalābhe'niyamaḥ | alābhe punaścutvā punaḥ saptāhaṃ tiṣṭhati yāvatsapta saptāhāni tiṣṭhatyupapattipratyayamalabhamānaḥ | tata ūrdhvamavaśyamupapattipratyayaṃ labhate | tasya ca saptāhacyutasya kadācittatraivābhinirvṛttirbhavati | kadācidanyatra visabhāge | sacetkarmāntarakriyā parivarteta tadantarābhavabījaṃ parivartayati ||



 



tasya punaḥ paryāyā antarābhava ityapyucyate maraṇabhavotpattibhavayorantarāle prādurbhāvāt | gandharva ityucyate gandhena gamanādgandhena puṣṭitaśca | manomaya ityucyate tanniśritya manasa upapattyāyatanagamanatayā | śarīragatyā ca punarnālambanagatyā | abhinirvṛttirapyucyate upapatterābhimukhyena nirvartanatayā ||



 



sa punarantarābhava ārūpyopapattyāyatanaṃ sthāpayitvā draṣṭavyaḥ ||



sacetpunastenākuśalakarmakāriṇaurabhrikabhūtena vā kokkuṭikabhūtena vā saukarikabhūtena vā ityanyatamānyatamasminnasaṃvarikanikāye vyavasthitena narakasaṃvartanīyaṃ pāpakamakuśalaṃ karma kṛtaṃ bhavatyupacitaṃ sa tathābhūtāneva sattvāṃstathā karmāṇyupapattyāyatane paśyati tāṃścorabhrādīnsvapnavat | sa pūrvābhyāsābhiratyā tatraivānudhāvati | tasmiṃścopapattisthānarūpe pratihatasyābhavīyate so'ntarābhava upapattibhavaśca nirvartate tasya | tasmāccyavamānasya yathāpūrva maraṇabhave vyākulaṃ rūpadadarśanaṃ tathaiva bhavati | utpādanirodhayogaśca pūrvavad draṣṭavyaḥ ||



 



sa tatropapādukaḥ paripūrṇaṣaḍāyatanaśca jāyate | sa evaṃcitta upasaṃkrānto bhavati | ebhirahaṃ sārdhaṃ krīḍiṣyāmi ramiṣyāmi paricārayiṣyāmi śilpaṃ śikṣiṣyāmīti | sa tatra viparyāsādvividhaiḥ karma kāraṇaiḥ kāryate | mahāparidāhaṃ ca spṛśati | anyathā punastādṛśaṃ darśanaṃ vinā tasya tatra gamanābhilāṣa eva na syāt | kutaḥ punargamanam | ato na gacchettataśca nopapadyate ||



 



yathā naraka evaṃ narakasadṛśeṣu preteṣūtpādo draṣṭavyaḥ | galagaṇḍādiṣvanyeṣu punastiryakpreteṣu manuṣyeṣu kāmāvacareṣu rūpāvacareṣu ca devanikāyeṣūpapadyamāna ātmasabhāgānabhipramodamānānsattvānpaśyatyupapattyāyatane | tatastatra pūrvavadratimabhilāṣaṃ cotpādya gacchati | tatra copapattyāyatane pratihatasya cyutirupapattiśca pūrvavaddraṣṭavyā ||



 



[garbhāvakrāntiḥ]



 



tatra trayāṇāṃ sthānānāṃ sammukhībhāvānmātuḥ kukṣau garbhasyāvakrāntirbhavati | mātā kalyā bhavati ṛtumatī | mātāpitarau raktau bhavataḥ sannipatitau | gandharvaśca pratyupasthito bhavati | sacettatra trividho'ntarāyo na bhavati yonidoṣakṛto bījadoṣakṛtaḥ karmadoṣakṛtaśca | tatra katame yonidoṣāḥ | sacedyonirvātopastabdhā bhavati pittopastabdhā vā tilamadhyā vā śakaṭamukhī vā śaṅkhamukhī vā saliṅgā savaṅkā sadoṣā sakaṣāyetyevaṃ bhāgīyā yonidoṣā veditavyāḥ ||



 



bījadoṣāḥ katame | sacetpituraśucirmucyate na mātuḥ | māturvā mucyate na pituḥ | tadubhayorvā na mucyate | māturvā pūtiko bhavati piturvā tadubhayorvetyevaṃ bhāgīyā bījadoṣā veditavyāḥ || 



 



karmadoṣāḥ katame | sacenmātrā vā pitrā vā putrasaṃvartanīyaṃ karma na kṛtaṃ bhavatyupacitamubhābhyāṃ vā | punastena vā sattvena mātāpitṛsaṃvartanīyaṃ karma na kṛtaṃ bhavatyupacitaṃ | tābhyāṃ vā mātāpitṛbhyāmanyādṛśaputrasaṃvartanīyaṃ karma kṛtaṃ bhavatyupacitaṃ | tena vā sattvenānyādṛśamātāpitṛsaṃvartanīyaṃ karma kṛtaṃ bhavatyupacitaṃ | maheśākhyasaṃvartanīyamamaheśākhyasavartanīyaṃ vetyevaṃbhāgīyāḥ karmadoṣāḥ veditavyāḥ | eṣāṃ doṣāṇāmabhāvāttrayāṇāṃ ca sthānānāṃ sammukhībhāvādgarbhasyāvakrāntirbhavati ||



 



so'ntarābhavastha eva sabhāgasattvadarśanakrīḍādyabhilāṣeṇa gantukāmatāmupapādayatyupapattyāyatane | tasya mātāpitṛsambhūte śukraśoṇite viparyasta darśanaṃ tadā pravartate | tatrāyaṃ viparyāsaḥ | mātaraṃ ca pitaraṃ ca paśyatyanyonyaṃ vipratipadyamānaṃ | na ca tatra mātāpitrostadā vipratipattirbhavati | sa viparyastabuddhistadā paśyati māyākṛtametat | tāṃ ca vipratipattiṃ dṛṣṭvā tasya tatra saṃrāga utpadyate | sacetstrī bhavitukāmo bhavati puruṣe saṃrāgaḥ sa vāsecchotpadyate| sacetpuruṣo bhavitukāmo bhavati tasya striyāṃ saṃrāgaḥ saṃvāsecchotpadyate | tatastatsamīpaṃ ca gacchati | striyāśca stryapagamanecchotpadyate puruṣasya ca puruṣāpagamanecchā | tadutpādācca puruṣameva vā kevalaṃ paśyati striyaṃ vā | sa ca yathā yathā taṃ deśamupaśliṣyate tathā tathāsya tadanyeṣāmaṅgānāṃ darśanamavahīyate | yonidarśanaṃ vā puruṣendriyadarśanaṃ vā kevalaṃ pratyupasthitaṃ bhavati | tatra cāsya pratighātāt | tasya cyutirupapattiśca pūrvavadveditavyā ||



 



[pratisandhiḥ]



 



sacedalpapuṇyo bhavati nīceṣu | kuleṣu pratyājāyate tasya cyutikāle praveśakāle ca kolāhalaśabdo naḍavanagahanādipraveśaśca nimittaṃ prādurbhavati ||



 



sacetsukṛtakarmakārī bhavatyucceṣu kuleṣu pratyājāyate| tasya praśāntamadhuraśabdaprādurbhāvaḥ prāsāda vimānādisthānārohaṇaṃ ca nimittaṃ prādurbhavati |



 



tatra saṃraktayormātāpitrostīvrāvasthāgate rāge'vasāne śukraṃ mucyate | tadante cāvaśyamubhayoḥ śukraśoṇitabinduḥ prādurbhavati |dvayorapi ca tau śukraśoṇitabindū mātureva yonau miśrībhūtau śaraṃ baddhā tiṣṭhata ekapiṇḍībhūtau tadyathā pakkaṃ payaḥ śītabhāvamāpadyamānaṃ | tatra sarvabījakaṃ vipākasaṃgṛhītamāśrayopādānādālayavijñānaṃ sammūrcchati ||



 



kathaṃ punaḥ sammūrcchati | tena saṃjātaśareṇa śukraśoṇitapiṇḍena saha tadviparyastālambanato'ntarābhavo nirudhyate | tannirodhasamakālaṃ ca tasyaiva sarvabījakasya sāmarthyāttadanyasūkṣmendriya mahābhūtavyatimiśro'nyastatsabhāgaḥ śukraśoṇitapiṇḍo jāyate sendriyaḥ | tasyāṃ cāvasthāyāṃ pratiṣṭhitaṃ vijñānaṃ pratisandhirityucyate | sācāsau kalalāvasthā tāni ca tasya kalasyendriyamahābhūtāni kāyendriyeṇaiva sahotpadyante | indriyādhiṣṭhānamahābhūtāni ca tairevendriyamahābhūtaiḥ kāyendriyeṇa ca sahotpadyante | tatastānīndriyamahākabhūtānyupādāya cakṣurādīnīndriyāṇi krameṇa niṣpadyante | indriyāṇāṃ tadadhiṣṭhānānāṃ ca prādurbhāvātkṛtsna āśrayo niṣpanno bhavati pratilabdhaḥ | tatpunaḥ kalalarūpaṃ taiścitta caitasikairdharmairanyonyayoga kṣematayā sammūrcchitamityucyate | cittavaśena ca tanna pariklidyate | tasya cānugrahopaghātāccittacaitasikānāmanugrahopaghātaḥ | tasmāttadanyonyayogakṣemamityucyate ||



 



yatra ca kalaladeśe tadvijñānaṃ sammūrcchitaṃ so'sya bhavati tasminsamaye hṛdayadeśaḥ | evaṃ hi tadvijñānaṃ yasmādeva deśāccyavate tasminneva deśe tatprathamataḥ sammūrchati | tatpunaḥ sarvabījakaṃ vijñānaṃ parinirvāṇadharmakāṇāṃ paripūrṇabījamaparinirvāṇadharmakāṇāṃ punastrividhabodhibījavikalaṃ ||



 



yaśca kaścidātmabhāvo'bhinirvartate sarvo'sau sarvātmabhāva bījopagato veditavyaḥ ||



 



kāmāvacara ātmabhāve rūpārūpyāvacarasyāpyasti bījaṃ | evaṃ rūpāvacare'pi kāmāvacarārūpyāvacarasya ārūpyāvacare kāmāvacararūpāvacarasya ||



 



tasmiṃśca punaḥ kalale vardhamāne samasamaṃ nāmarūpayorvṛddhistadubhayorvistīrṇataratopagamāt | sā punarvṛddhiryāvadāśrayaparipūrito draṣṭavyā | tatra pṛthivīdhātumupādāya rūpaṃ vardhate vistīrṇataratāṃ gacchati | abdhātuḥ punastadeva saṃgṛhṇāti | tejodhātustadeva paripācayati | vāyudhāturaṅgāni vibhajati saṃniveśayati | tasyāṃ punaḥ sarvabījakāyāmātmabhāvābhinirvṛttau śubhāśubhakarmahetutve'pi sati prapañcābhiratireva kāraṇaṃ draṣṭavyaṃ | kulabalarūpāyurbhogādikasya tu phalasya prādhānyena śubhāśubhaṃ karma kāraṇaṃ ||



 



tatra cātmabhāve bālānāmahamiti vā mameti vāsmīti vā bhavati | āryāṇāṃ punarduḥkhamityeva bhavati | prakṛtyā ca garbhāvasthāyāmaduḥkhā sukhavedanāpratiṣṭhitaṃ vijñānamupacīyate | saiva ca tatra vedanā vipākasaṃgṛhītā | tadanyattu sarvaṃ veditaṃ vipākajaṃ vā viṣayapratyayaṃ vā | tatra sukhaduḥkhamekadā pratyayasaṃmukhībhāva utpadyate | ekadā notpadyate ||



 



sa ca bījasantānaprabandho'nādikālikaḥ | anādikālikatve'pi śubhāśubhakarmaviśeṣaparibhāvanayā punaḥ punarvipākaphalaparigrahānnavī bhavati | prādurbhūte ca phala upayuktaphalaṃ bhavati tadbījaṃ | evaṃ hi saṃsāraprabandhaḥ pravartate yāvanna parinirvāti | yāni punastatrādattaphalāni bījāni tāni kānicidupapadya vedanīyāni bhavanti | kānicidaparaparyāye vedanīyāni | kalpaśatasahasraiḥ svabījataśca punasteṣāmātmabhāvānāṃ paripūrirbhavati ||



 



yadapyanyatphalamutpadyate tadapi svabījādeva | kṣīṇāyuṣaścātra tadbījaṃ paryupayuktaphalaṃ bhavati | śeṣāṇāṃ punarātmabhāvānāṃ bījānyadattaphalatvānnopayuktaphalāni bhavanti | yasya ca bījasya tasminnātmabhāve phalaṃ pratisaṃvedyamapi pratyayavaikalyānna pratisaṃvedyate'niyatavedanīyasya tadapi bījaṃ tadavasthayaivāvatiṣṭhate | ataḥ  sarvātmabhāvabījakatvātpratyekaṃ sarvātmabhāvānāmekatra rajyamānaḥ sarvatra rakto vaktavyaḥ | ekasmādvirajyamānaḥ sarvasmādvirakto vaktavyaḥ | teṣu punarātmabhāveṣu yāni bījāni kleśapakṣyāṇi tatra dauṣṭhulyānuśaya saṃjñā | yāni ca punarvipākapakṣyāṇi tadanyāvyākṛtapakṣyāṇi ca teṣu dauṣṭhulyasaṃjñaiva nānuśayasaṃjñā | yāni punaḥ śraddhādikuśaladharmapakṣyāṇi bījāni teṣu naivānuśayasaṃjñā dauṣṭhulyasaṃjñā | tathā hi | teṣāmutpādātkarmaṇya evāśrayo bhavati nākarmaṇyaḥ | ataśca sakalamāśrayaṃ dauṣṭhulyopagatatvāddauṣṭhulyasvabhāvāttathāgatā duḥkhataḥ prajñāpayanti yaduta saṃskāraduḥkhatayā || 



 



bījaparyāyāḥ punardhāturgotraṃ prakṛtirhetuḥ satkāyaḥ prapañca ālaya upādānaṃ duḥkhaṃ satkāyadṛṣṭyadhiṣṭhānamasmimānādhiṣṭhānaṃ cetyevambhāgīyāḥ paryāyā veditavyāḥ ||



 



parinirvāṇakāle punarviśuddhānāṃ yogināṃ parivṛttāśrayāṇāṃ sarvakliṣṭadharmanirbīja āśrayaḥ parivartate | sarvakuśalāvyākṛtadharmabījeṣu ca pratyayān vikalīkaroti | adhyātmapratyayadarśitāṃ ca pratilabhate ||



 



[garbhāvasthā]



 



sa punargarbho'ṣṭatriṃśatā saptāhaiḥ sarvāṅgapratyaṅgopeto bhavati | tataḥ paraṃ caturaheṇa jāyate | yathoktaṃ bhagavatā garbhāvakrāntisūtre |



 



sa punaḥ sampūrṇo bhavati navabhirmāsaiḥ pareṇa vā punariti |



 



aṣṭabhiḥ punarmāsaiḥ sampūrṇo nottamasampūrṇaḥ | ṣaḍbhiḥ saptabhirvā māsairasampūrṇa eva vikalo vā |



 



tasyāṃ punaḥ ṣaḍāyatanāvasthāyāṃ māturabhyantarajātaudariko rasoyenāsya puṣṭirbhavati | kalalādyāsu punaḥ sūkṣmatarāsvavasthāsu sūkṣmeṇa rasena puṣṭirveditavyā ||



 



sa ca garbho'ṣṭāvasthaḥ | aṣṭāvasthāḥ katamāḥ | kalalāvasthā arbudāvasthā peśyavasthā ghanāvasthā praśākhāvasthā keśaromanakhāvasthā indriyāvasthā vyañjanāvasthā ca |



 



tatra śaropanivaddhamantardravaṃ kalalaṃ | sāntarbahiḥ śarībhūtaṃ dadhīyamānamaprāptaṃ ca māṃsāvasthamarbudaṃ | māṃsībhūtaṃ śithilaṃ ca peśī | ghanībhūtamāmarśakṣamaṃ ghanaḥ | tata eva cādhimāṃsayogenāṅgapratyaṅganimitta prādurbhāvaḥ praśākhā | tataḥ keśaromanakhaprādurbhāvastadavasthaiva | tataścakṣurādīnāmindriyāṇāmabhinirvṛttirindriyāvasthā  | tatastadadhiṣṭhānābhivyaktirvyañjanāvasthā ||



 



tataḥ pūrvakarmavaśānmātrā ca viṣamāparihaṇā dviṣamāparihārajaiśca garbhe tadanukūlairvāyubhiḥ keśavaikṛtyaṃ varṇavaikṛtyaṃ tvagvaikṛtyamaṅgavaikṛtyaṃ ca jāyate ||



 



kathaṃ keśavaikṛtyaṃ jāyate | pūrvaṃ tāvadanena tatsaṃvarṇanīyaṃ pāpakamakuśalaṃ karma kṛtaṃ bhavati | mātā vāsya kṣāralavaṇarasaprāyamannapānaṃ bāhulyena niṣevate yena mandakeśaromatāgarbhasya bhavati ||



 



kathaṃ varṇavaikṛtyaṃ bhavati | karma pūrvavaddhetuḥ | pratyutpannaḥ pratyayo mātātyuṣṇātapādiniṣeviṇī bhavati | tenāsya kṛṣṇaśyāma varṇatā jāyate | atiśītalagarbhagṛhaniveśinī vā bhavati | tenāsya śuklavarṇatā bhavati | atyuṣṇābhyavahāriṇī vā punarbhavati | yenāsya lohitavarṇatā jāyate ||



 



kathaṃ tvagvaikṛtyaṃ bhavati | karma pūrvavattaddhetuḥ | vartamānaḥ pratyayo mātātyarthaṃ maithunadharmaniṣeviṇī bhavati | yenāsya dadrulatā vā kacchulatā vā kuṣṭhalatā vā tvagdoṣā jāyante ||



 



kathamaṅgavaikṛtyaṃ bhavati | karma pūrvavattaddhetuḥ | vartamānaḥ pratyayo mātā dhāvanaplavanalaṅghanādīnīryāpathānadhyāpadyate yenāsya viṣamāparihārādaṅgavaikṛtyaṃ jāyate indriyavaikalyaṃ vā bhavet ||



 



[sacet]punastrī bhavati sa pṛṣṭhavaṃśaṃ niśrityoraḥ saṃpuraskṛtya vāme pārśve māturavatiṣṭhate | sacetpumān bhavati sa uro niśritya pṛṣṭhavaṃśaṃ saṃpuraskṛtya dakṣiṇe pārśve māturavatiṣṭhate ||



 



sampūrṇe ca punastasmingarbhe māturadhimātraṃ garbhamasahamānāyā adhyātmabhavā vātāḥ prādurbhavanti ye'sya rujaṃ janayanti | tasya ca karmavipākajā upapattyaṃśikā vāyavo jāyante | te garbhamūrdhvapādamavaśiraskaṃ kurvanti | tataḥ sa garbhaḥ kośapariveṣṭita eva niṣkrāmati | niṣkrāmataḥ punaḥ sa kośaḥ kukṣau bhavati | yonidvāranirgamasamakālaṃ ca punarjātāvasthetyucyate | sa jātaḥ krameṇaupapatyaṃśikaṃ ca sparśaṃ spṛśati | tadyathā | cakṣuḥsaṃsparśaṃ prajñaptiṃ cānupatati yaduta lokayātrāvyavahārānuśikṣamāṇatayā | kulaṃ vādhyāvasati | yaduta vṛddheranvayādindriyāṇāṃ paripākāt | karmāṇi ca karoti yaduta laukikāni śilpakarmasthānāni | viṣayāṃścopabhuṅkte yaduta rūpādīniṣṭāniṣṭān | sa duḥkhaṃ ca pratisaṃvedayate yaduta pūrvakarmapratyayaṃ vā vartamānapratyayaṃ vā | yathā pratyayahāryaśca bhavati yaduta pañcagatigamanapratyayairvā nirvāṇagamanapratyayairvā ||  



 



yeṣāṃ ca sattvānāṃ yasminsattvanikāya ātmabhāvasya prādurbhāvo bhavati tatra yā sattvasabhāgatā sā teṣāṃ sattvānāṃ caturbhiḥ pratyayaiḥ pratyayakāryaṃ karoti | bījadharmopasaṃhāreṇāhāropacayena rakṣāvidhānena kāyavākkarmābhisaṃskārānuśikṣaṇatayā ca | tadyathā | mātāpitarau tatprathamataḥ śukraśoṇitamupasaṃharataḥ | tato jātaṃ viditvā tadupamenāhāreṇa stanyena cāpāyayanti poṣayanti saṃvardhayanti | tatastatra tatrānuvicarantamakālacaryāyā viṣamacaryāyā ārakṣāvidhānaṃ kurvanti | tataḥ saṃlāpavyavahāramanuśikṣayanti vṛddheranvayādindriyāṇāṃ paripākāt | tepyanyeṣām anuśikṣayanti | evamamī sattvā anādikālaṃ sukhaduḥkhe pratyanubhavanti | no tu sukhaduḥkhavyatikramamavāpnuvanti yāvanna buddhānāṃ bodhimāgamya parato ghoṣānvayādadhyātmaṃ ca yoniśo manasi kārādāsravakṣayamanuprāpnuvanti | tadidaṃ sudurbudhaṃ padaṃ yaduta



 



na me kvacana kaścana kiścanāsti | nāpyahaṃ kvacana kasyacitkiñciditi |



 



evaṃ tāvadādhyātmikānāṃ bhāvānāṃ cyutyupapādo bhavati ||



 



[saṃvartavivarttau]



 



kathaṃ punarbāhyānāṃ bhāvānāṃ saṃvartavivarto bhavati | saṃvartavivartasaṃvartanīyena karmaṇā | sacetsaṃvartasaṃvartanīyaṃ karma pratyupasthitaṃ bhavati tato bāhyena saṃvartapratyayena teṣāṃ saṃvarto bhavati | no tu yathādhyātmikānāmāyuḥkṣepāt | tatkasya hetoḥ| tathā hi | bāhyabhāvā rūpiṇa audārikāścāturmahābhūtikā sthāvarasantatayaśca na tu tathādhyātmikāḥ | teṣāṃ ca bhājanānāṃ yadvivartasaṃvartanīyaṃ karma tanniyataṃ kalpākṣepakaṃ | na tata ūrdhvaṃ nārvāk ||



 



yatpunaḥ sattvasaṃṅkhyātaṃ tasya nāsti kālaniyamaḥ | tathā hi | te vicitrakarmābhisaṃskārāḥ | tasmāt teṣāṃ pareṇāpi kalpādbhavati tataścārvānyāvaddaśa saṃvatsarāditi ||



 



sa punaḥ saṃvartastrividho veditavyaḥ | tejaḥsaṃvartanyavīcimupādāya yāvadbrahmalokātsaṃvartate | apsaṃvartanī sakalaṃ dvitīyaṃ dhyānaṃ saṃvartate | vāyusaṃvartanī yāvatsakalaṃ tṛtīyaṃ dhyānaṃ saṃvartate| caturthe punardhyāne teṣāṃ caturthadhyānabhūmikānāṃ devānāṃ sahaiva vimānairutpattiḥ | sahaiva vimānaiḥ pracyutirbhavati | tasmātteṣāṃ nāsti saṃvarto | nāsti saṃvartakāraṇaṃ | trīṇi saṃvartanīśīrṣāṇi | dvitīyaṃ dhyānaṃ tṛtīyaṃ dhyānaṃ caturtha dhyānaṃ ||



 



sa punarayaṃ loko viṃśatimantarakalpān saṃvartate | viṃśatimantarakalpān saṃvṛttastiṣṭhati | viśatimantarakalpānvivartate | viṃśatimantarakalpān vivṛttastiṣṭhati | te bhavantyaśītirantarakalpāḥ | sa eca mahākalpaḥ saṃkhyāprajñaptitaḥ | tatra brahmaloke kalpamāyuḥ | sa ca sarvapaścātsaṃvartate | sarvaprathamaṃ punaḥ sa eva vivartate ||  



 



tasya ca kalpasyānyathā vyavasthānaṃ draṣṭavyaṃ | brahmakāyikānāṃ viṃśatirantarakalpāḥ kalpa iti kṛtvāyuṣo vyavasthānaṃ | brahmapurohitānāṃ catvāriṃśadantarakalpāḥ kalpa iti kṛtvā yuṣo vyavasthānaṃ | mahābrahmaṇāṃ ṣaṣṭirantarakalpāḥ kalpa iti kṛtvāyuṣo vyavasthānaṃ ||



 



tejaḥsaṃvartanī katamā bhavati | sa samayo yadāparimitāyuṣaḥ sattvā āyuṣā hīyamānā yāvadaśītivarṣasahasrāyuṣo bhavanti | te punarakuśalānāṃ dharmāṇāṃ samādānahetorhīyamānā yāvaddaśavarṣāyuṣo bhavanti | te punaḥ saṃvegaprāptānāṃ kuśalānāṃ dharmāṇāṃ samādānahetorāyuṣā vardhamānāḥ punaryāvadaśītivarṣasahasrāyuṣo bhavantīti yaścāyamapakarṣo yaścāyamutkarṣastaddvayam abhisamasyāntarakalpa ityucyate | saṃkhyāvyavasthānataḥ | tasya punarantarakalpasya tribhirniyāṇaṃ bhavati durbhikṣeṇa rogeṇa śastreṇa ca | tatpunardubhikṣaṃ yadā triṃśadvarṣāyuṣo manuṣyā bhavanti | evaṃrūpaṃ ca punaḥ punaḥ prajñāyate yajjīrṇāsthyapi kvāthayitvā yātrāṃ kalpayati | yacca tatra kadācit kathañcidyavakalaṃ vā taṇḍulakalaṃ vā kola kulatthatilakalaṃ vādhigacchati taṃ maṇiratnamiva samudge prakṣipya vikarṣati | te ca sattvā yadbhūyasā nisthāmāḥ pṛthivyāmuttānakā nipatitā utthātumapi na śaknuvanti | evaṃrūpeṇa durbhikṣeṇa yadbhūyasā sattvāḥ kālaṃ kurvanti ||



 



tatpunadurbhikṣaṃ paraṃ saptavarṣāṇi saptamāsānsaptāhorātrāṇi bhavati | tataḥ pareṇa niryātaṃ vaktavyaṃ | te ca sattvāḥ saṅgamya samāgamya mṛdukaṃ saṃvegaṃ labhante | teṣāṃ tena hetunā tena pratyayenāyuṣaścāhānirbhavati durbhikṣasya ca vyāvṛttiḥ ||



 



yadā punarviṃśativarṣāyuṣo manuṣyā bhavanti | tasyaiva saṃvegasya punarvigamāddhīyamānāstadā bahava ītaya upadravā upāyāsā bhavanti | te vyādhibahulā yadbhūyasā kālaṃ kurvanti | sa punasteṣāṃ rogaḥ paraṃ saptamāsānsapta cāhorātrāṇi bhavati | tataḥ pareṇa niryāto vaktavyaḥ | tataste sattvā madhyasaṃvegāḥ | tena hetunā tena pratyayena punarāyuṣā na hīyante | te ca rogā na pravartante ||



 



yadā punarmanuṣyā daśavarṣāyuṣo bhavanti | tasyaiva saṃvegasya vigamādāyuṣā hīyamānāstadā teṣāmanyonyaṃ sattvaṃ dṛṣṭvā tīvraṃ vadhakacittaṃ pratyupasthitaṃ bhavati | tataste yadeva tṛṇaṃ vā śarkarāṃ vā kaṭhallaṃ vā gṛhṇanti tāni bhavanti tīkṣṇāni śastrāṇi suniśitāni | yaiste'nyonyaṃ vipraghātikāṃ kurvanti | tacca paraṃ saptadivasāni bhavanti | tataḥ pareṇa niryāto vaktavyaḥ ||



 



teṣāṃ ca sattvānāṃ tadā paramāstisro vipattayo bhavanti | tadyathā | āyurvipattirāśrayavipattirupakaraṇavipattiśca | tatrāyurvipattiḥ paraṃ daśavarṣāṇi | tatrāśrayavipattiḥ paraṃ vitastirmuṣṭiścāśrayasya parimāṇaṃ bhavati | tatropakaraṇavipattiḥ | kodravobhojanānāṃ magryo bhavati | keśakambalo vastrāṇāmagryo bhavati | śastramalaṅkārāṇāmagryaṃ bhavati | pañcarasāḥ sarveṇa sarvamantardhīyante | sarpīraso madhurasastailarasa ikṣuvikāraraso lavaṇarasaśca | tataste sattvāḥ adhimātrasaṃvegā | na punaḥ saṃvegātparihīyante | tāṃścāyuṣaḥ parihāṇīyānakuśalāndharmātparihāyāyurvīryakārakānkuśalāndharmānsamādāya vartante | anyonyaṃ saṅgamya samāgamya punarapyāyuṣā vardhante | varṇena balena sukhenaiśvaryādhipatyena ca vardhante | yāvadaśītivarṣasahasrāyuṣo bhavanti |



 



evaṃ viṃśatirapakarṣā viṃśatirutkarṣāḥ | cattvāriṃśadapakarṣoktarṣā yadā niryātā bhavanti tadā sarvapaścima utkarṣe narakebhyaḥ sattvāścyavante nopapadyante | sakalacyutau ca teṣāṃ saṃvṛtto loko vaktavyo yaduta narakasaṃvartanyā | yathā narakasaṃvartanyaiva tiryaksaṃvartanyā pretasaṃvartanyā || 



 



manuṣyeṣu punaranyatamaḥ sattvo dharmatāpratilambhiko yāvaddvitīyaṃ dhyānamupasampadya viharati | tasyānuśikṣamāṇā anye'pi sattvā dharmatāpratilambhikā yāvadvitīyaṃ dhyānamupasampadya viharanti | ta itaścyutā ābhāsvare devanikāya upapadyante | tadā cāyaṃ lokaḥ saṃvṛtto vaktavyo yaduta manuṣyasaṃvartanyā | yathā ca manuṣyasaṃvartanyā evaṃ devasaṃvartanyā ||



 



yadā ca pañcagatike lokasanniveśa eko'pi sattvo na prajñāyate tadopakaraṇa sambhavo'pi na prajñāyate | yadopakaraṇasambhavo'pi na prajñāyate tadā vṛṣṭirapi na prajñāyate | deve khalvavarṣati ye'syāṃ mahāpṛthivyāṃ tṛṇauṣadhivanaspatayasta ucchuṣyante | idameva ca sūryamaṇḍalaṃ santāpakataraṃ bhavatyakālavṛṣṭiparigṛhītaṃ | ṣaṭprakāradāhyavastvadhikārataścāpareṣā sūryamaṇḍalānāṃ prādurbhāvo bhavati yaduta sattvānāmeva saṃvartanīkarmādhipatyataḥ | tāni punaḥ sūryamaṇḍalānyasmātsūryamaṇḍalāccaturguṇasaṃtāpāni prabhāvataḥ | te punaḥ sapta bhūtvā sapta guṇaṃ tāpayanti |



 



ṣaḍvastūni katamāni | ku...(?)mahā...drā (?)yeṣāṃ dvitīyena sūryamaṇḍalena śoṣaḥ | kunadyo mahānadyo yāsāṃ tṛtīyena sūryamaṇḍalena śoṣaḥ | anavataptaṃ mahāsaro yasya caturthena sūryamaṇḍalena śoṣaḥ | mahāsamudro'sya pañcamena sūryamaṇḍalenaśoṣaḥ | ṣaṣṭhasya caikadeśena śoṣaḥ | sumerurmahāpṛthivī ca yayoḥ ṣaṣṭhenaiva saptamena ca sūryamaṇḍalena sārataravigrahatayā dāhaḥ | tata eva cārcirvāyunā preritā yāvadbrahmalokaṃ dahantī paraiti ||



 



tānyetāni bhavanti punastrīṇi vastūni | apsambhavaṃ vastu tṛṇādayo yeṣāṃ prathamenaiva śoṣaḥ | tadevābvastu yasyāparaiḥ pañcabhiḥ śoṣaḥ | sthāvaraṃ sāravigrahaṃ vastu yasya dvābhyāṃ dāhaḥ ||



 



tasya khalu lokasanniveśasyaivaṃ dagdhasya dhmātasya yathāsūtrameva vistareṇa masirapi na prajñāyate chārikāpi na prajñāyate | iyatā lokaḥ saṃvṛtto bhavati yaduta bhājanasaṃvartanyā | viśatiścāntarakalpā ativṛttāḥ | tathā saṃvṛttaśca loko viṃśatyantarakalpāṃstiṣṭhati ||



 



apsaṃvartanī katamā | yataśca sapta tejaḥsaṃvartanyaḥ samatikrāntā bhavanti tato dvitīye dhyāne sahajo'bdhātuḥ sambhavati yastaṃ bhājanalokaṃ lavaṇamivābdhāturvilopayati | sa cābdhātustenaiva bhājanalokena sahāntardhīyate | antarhitaśca punastathaiva viṃśatimantarakalpāṃstiṣṭhati ||



 



vāyusaṃvartanī katamā | yataśca saptāpsaṃvartanyo'tivṛttā bhavanti tataḥ punarekā tejaḥsaṃvartanī bhavati | tadanantaraṃ tṛtīye dhyāne sahajo vāyudhātuḥ sambhavati | yastaṃ bhājanalokaṃ vāyunevāṅgaṃ śoṣayannantardhāpayati | sa ca vāyustenaiva sahāntardhīyate | tathā hi dṛśyate | ekatyasya vāyudhātau prakupite yāvadasthyapi kārśyamāpadyate | saṃvṛttaśca tathaiva viṃśātamantarakalpāṃstiṣṭhati ||



 



evaṃ hi lokasya saṃvarto bhavati ||



 



[vivartaḥ]



 



vivartaḥ katamaḥ | teṣāmeva viṃśatīnāmantarakalpānāmatyayātpunarvivartakarmādhipatyātsattvānāṃ vivartakalpasamārambho veditavyaḥ | tatra tatprathamata ākāśe tṛtīyaṃ dhyānaṃ vivartate | yaduta bhājanavivṛttyā | yathā tṛtīyaṃ dhyānamevaṃ dvitīyaṃ | evaṃ prathamaṃ | tatra tṛtīyātsaṃvartaśīrṣātsattvā āyuḥkṣayātpuṇyakṣayāccyutvā tṛtīye dhyāna upapadyante | evaṃ sarvatra| evaṃ dvitīyātsaṃvartanīśīrṣādditīye dhyāne | evaṃ sarvatra ||



 



prathamātpunaḥ saṃvartanīśīrṣādanyatamaḥ sattva āyuḥkṣayādyāvatpuṇyakṣayāccyutvā prathamadhyāna upapadyate | yadutabrahmaloke | sa tatra bhavati brahmā mahābrahmā | tasyaikākina utkaṇṭhotpadyate | aratiḥ sañjāyate | aho vatānyepi sattvā ihopapadyeran | tasya ca cittābhisaṃskārādanye'pi sattvā āyuḥkṣayādyāvatpuṇyakṣayād dvitīyād dhyānāccyuttvā prathama eva dhyāna upapadyante | evametāni trīṇi dhyānāni vivṛttāni bhavanti | yaduta sattvavivartanyāpi | tataścaturṇāṃ kāmāvacarāṇāṃ devanikāyānāmākāśe vimānāni prādurbhavanti | sarveṣāṃ ca teṣāmākāśavimānānāṃ nirmāṇavatsambhavo draṣṭavyaḥ | teṣu cābhāsvarāddevanikāyātsattvāścyutvopapadyante pūrvavat |



 



tataḥ paścādiha trisāhasramahāsāhasra lokadhātu pramāṇaṃ vāyumaṇḍalamabhinirvartate trisāhasramahāsāhasrasya lokasya pratiṣṭhābhūtamavaimānikānāṃ sattvānāṃ ca | tatpunardvividham| uttānaśayaṃ pārśvaśayaṃ ca | yena tāsāmaraṃ tiryagvimānaḥ adhaścāyatanaṃ (?)| tatastasyopari tatkarmādhipatyena kāñcanagarbhā meghāḥ sambhavanti | yato vṛṣṭiḥ sañjāyate | tāścāpo vāyumaṇḍale santiṣṭhante | tato vāyavaḥ sambhūyāpaḥ saṃmūrchayanti kaṭhinīkurvanti | sā bhavati kāñcanamayī pṛthivyūrdhvañcādhaścodakavimarda kṣamatvāt ||



 



tasyāṃ vivṛttāyāṃ punastasyopari tatkarmādhipatyādeva nānādhātugarbho meghaḥ sambhavati | yato vṛṣṭiḥ sañjāyate | tāścāpaḥ kāñcanamayyāṃ pṛthivyāṃ santiṣṭhante | tathaiva ca punarvāyavaḥ saṃmūrchayāṃnta kaṭhinīkurvanti | tatra ca yaḥ śubho'graḥ śreṣṭhaḥ praṇīto dhātustato vāyusaṃhāra vaśena sumeruḥ sañjāyate catūratnamayaḥ suvarṇamayo rūpyamayaḥ sphaṭikamayo vaidūryamayaḥ || 



 



yaḥ punastatra madhyo dhātustasmātsapta kāñcanaparvatā abhinirvartante | tadyathā yugandharo vinatako'śvakarṇagiriḥ sudarśanaḥ khadiraka īṣādharo nimindharaśca | te punaranuparipāṭikayā sumeruṃ parivārya sthitāḥ ||



 



sumeroḥ punaḥ parimāṇamaśīti | yojanasahasrāṇyucchrāyeṇa tathā vistāreṇa | aśītirevāpsu nimagnaḥ | tasya cārdhena pramāṇena yugandharaḥ | tata uttarottarārdhapramāṇatayā tadanyeṣāṃ kāñcanaparvatānāṃ vinatakādīnāṃ nimindharaparyavasānānāṃ pramāṇaṃ veditavyaṃ | teṣāmeva ca parvatānāṃ yāni kūṭāni tatprakāraprabhedasādharmyeṇa teṣāmapi tāni nāmāni draṣṭavyāni ||



 



hīnātpunardhātoścaturṣu sumerupārśveṣu bahiḥ kāñcanaparvatānāṃ catvāro dvīpā antardvīpāścāṣṭau cakravāḍaśca parvato nimindharasya parvatasyārdhapramāṇena | tena ca cāturdvīpikaṃ cakrīkṛtaṃ | asurabhavanāni cādhastāt sumerorudaka sannihitāni | himavāṃśca parvato'navataptasya sarasaḥ sāmantena | tataścādhastādaṣṭau narakasthānāni | mahānarakāṇāṃ pratyekanarakāṇāṃ ca | narakāṇāṃ sāmanta narakāṇāṃ ca | ekatyānāṃ ca tiraścāṃ pretānāṃ ||



 



te punaścatvāro dvīpāḥ | tadyathā jambūdvīpo pūrvavideho'varagodānīya uttarakuruśca | tatra jambūdvīpaḥ śakaṭākāraḥ | ardhacandrākāraḥ pūrvavidehaḥ | parimaṇḍalo godānīyaḥ | caturaścaścottarakuruḥ ||



 



ardhasaptamāni yojanasahasrāṇi parimāṇena jambūdvīpaḥ | saptayojanasahasrāṇi parimāṇena pūrvavidehaḥ | ardhāṣṭamāni yojanasahasrāṇi parimāṇenāvaragodānīyaḥ | aṣṭau yojanasahasrāṇi parimāṇenottarakuruḥ ||



 



teṣāṃ punaḥ saptānāṃ kāñcanaparvatānāmantarāle yadudakaṃ tadaṣṭāṅgopetaṃ | sa cābhyantaraḥ samudraḥ | tatra nāgānāṃ bhavanāni ||



 



aṣṭāvime nāgāḥ kalpasthā dharaṇindharāḥ | nanda upanando'śvataro mucilindo manasvī dhṛtarāṣṭro mahākāla elapatraśca ||



 



te devāsuraṃ saṃgrāmamanubhavantyapi pratyanubhavantyapi ||



 



śakrasya devendrasya balaṃ catvāri nāgakulāni | aṇḍajo nāgo jarāyujaḥ saṃsvedaja aupapādukaśca | catvāraḥ suparṇinaḥ | aṇḍajo jarāyujaḥ saṃsvedaja aupapādukaśca ||



 



tasmāccābhyantarātsamudrādyadbāhyamudakaṃ sa bāhyaḥ samudraḥ | tasya ca sumerormūlataścatasraḥ pariṣaṇḍāḥ | prathamā pariṣaṇḍā ṣoḍaśayojanasahasraparimāṇā sumerornirgatā | tasyārdhārdhaḥ śeṣāṇāṃ parimāṇaṃ yathākramaṃ | prathamāyāṃ karoṭapāṇayo dvitīyāyāṃ rudhirapāṇayastṛtīyāyāṃ sadāmadāścaturthyāṃ mālādharāḥ | uparimerutale caturṣu koṇeṣu catvāraḥ kūṭāḥ pañcayojanaśatocchrāyāḥ | teṣu vajrapāṇayo yakṣāḥ prativasanti ||



 



yugandharasya ca caturṣu pārśveṣu mahārājānāṃ rājadhānyaḥ | pūrvapaścimadakṣiṇottareṣu yathākramaṃ dhṛtarāṣṭravirūḍhakavirūpākṣavaiśravaṇānāṃ | sarveṣu kāñcanaparvateṣu teṣāṃ mahārājānāṃ grāmanigamajanapadāḥ ||



 



himavataḥ parvatarājñaḥ sāmantakena surapārśvo nāma kāñcanamayaḥ prāgbhāraḥ pañcāśadyojanāyāmastāvadvistāra eva | supratiṣṭhasya nāgarājasya so'dhivāsaḥ | sa ca śakrasya devendrasya saṅgrāmāvacaraḥ | tatra ca supratiṣṭhito nāma vṛkṣarājaḥ saptatālapaṃktiparivāraḥ | mandākinī ca puṣkariṇī śataparivārā tasyaiva supratiṣṭhitasya krīḍābhūmiḥ | yatrāsau kāmarūpī bhūtvā tasyāḥ puṣkariṇyā basamṛṇālānyāvṛhya paribhuṃkte | sa ca pañcahastinīśataparivāraḥ ||



 



tasyaiva sāmantakenānavataptaṃ mahāsaraḥ pañcāśadyojanagambhīraṃ pañcāśadyojanavistāraṃ suvarṇavālukāstṛtamaṣṭāṅgopetapānīyasampannamabhirūpaṃ darśanīyaṃ prāsādikaṃ | yataścatasro mahānadyaḥ  sambhedaṃ gacchanti | tadyathā gaṅgā sindhuḥ sītā vakṣuśca |



 



tasmiṃśca sumerutale devapurī sanniviṣṭā daśayojanasahasraparimāṇā dairdhyeṇa vaipulyena ca | anyatra teṣāṃ devānāṃ grāmanigamajanapadāḥ| tasya sumeroścatvāri mukhāni | jambūdvīpādayaścatvāro dvīpāḥ | te tasya bhavanti catvāraḥ pārśvāḥ | yo jambūdvīpamukhaḥ pārśvaḥ sa vaidūryamayaḥ | yaḥ pūrvavidehamukhaḥ sa rūpyamayaḥ | yo'varagodānīyamukha sa suvarṇamayaḥ | ya uttarakurumukhaḥ sa sphaṭikamayaḥ ||



 



jambūdvīpasya ca sāmantakena cakravartipathaḥ suvarṇamayaḥ caturmahārājakāyikasattva...mahāsamudranimagnastiṣṭhati | cakravartirājasya prādurbhāvājjānumātraṃ mahāsamudrātpānīyaṃ śuṣyati ||



 



anavataptasya saraso dakṣiṇabhāgena mahājambūryasya nāmnāyaṃ jambūdvīpaḥ | tasyottarabhāgena mahatī kūṭaśalmalī | yatra catvāraḥ suparṇinaḥ prativasanti ||



 



teṣāṃ caturṇāṃ dvīpānāmekaikasya dvīpasya dvāvantaradvīpau | ekaścātra rākṣasadvīpaḥ ||



 



evamabhinirvṛtte bhājanaloka ābhāsvarāddevanikāyātsattvāścyutvehotpadyante | pūrvavadeva prathamakalpasaṃvedanīyena karmaṇā | tacca paramagryāṃ śreṣṭhaṃ kāmāvacaraṃ karma | tadaiva ca tasya karmaṇaḥ phalābhinirvṛttirnānyadā | te ca sattvāstasminsamaye prathamakalpakā ityucyante | te ca bhavanti rūpiṇo manomayā ityanusūtrameva sarva | na ca tasminsamaye gṛhāgāragrāmasanniveśo bhavati | samatalā kevalaṃ sarvā mahī bhavati ||



 



tatasteṣāṃ sattvānāṃ bhūmirasaḥ prādurbhavati | evaṃ krameṇa parpaṭakaṃ vanalatā akṛṣṭoptaśālirakaṇo'tuṣaḥ | tataḥ kaṇaśca tuṣaśca taṇḍulaphalaṃ paryavanahati | tataḥ ṣaṇḍāvaṣaṇḍe tiṣṭhate śāliḥ | tataste sattvāstatparigrahe sandṛśyante | tatasteṣāṃ sattvānāṃ rasādiparibhogāddaurvarṇyaṃ prādurbhavati | prabhāvaścāntardhīyate | yaśca prabhūtataraṃ bhuṅkte sa durvarṇataro bhavati gurukakāyataraḥ | tataḥ sattvaḥ sattvamavamanyate | teṣāmakuśalānāṃ dharmānāṃ samudācārahetoruttarottararasādyantardhānaṃ bhavati | yathāsūtrameva vistareṇa | tato'nyonyaṃ cakṣuṣā cakṣurupanidhyāya prekṣante | tataḥ saṃrajyante | tataḥ strīpuruṣasaṃvartanīyena karmaṇaikatyānāṃ strīndriyaṃ prādurbhavati ekatyānāṃ puruṣendriyaṃ | tato vipratipadyete dvayadvayasamāpattitaḥ | tato vijugupsyante paraiḥ | tatastannimittamagārāṇi māpayanti | śāliparigrahanaimittikaṃ ca kṣetraparigrahamapi kurvanti | tatastannaimittikaṃ adattādānamākarṣaṇaparākarṣaṇaṃ prajñāyate | tatastannimittaṃ rājānaṃ sthāpayanti niṣeddhāraṃ | sa ca bhavati mahāsammato | evaṃ tasya ca kṣatriyamaṇḍalasya yathāsūtraṃ brāhmaṇavaiśyaśūdramaṇḍalānāṃ loke prādurbhāvo bhavati |



 



tasya ca tadāśrayasanniviṣṭasyāvabhāsasyāntardhānādandhakārasya loke prādurbhāvo bhavati | tataḥ sūryācandramasornakṣatrāṇāṃ ca loke prādurbhāvo bhavati || 



 



tatra sūryamaṇḍalasya parimāṇamekapañcāśadyojanāni | candramaṇḍasya punaḥ pañcāśat | tatra sūryamaṇḍalaṃ tejaḥsphaṭikamayaṃ | caṇdramaṇḍalaṃ punarudakasphaṭikamayaṃ | tayoḥ punaścandramaṇḍalaṃ śīghrataragati ca veditavyamaniyatagati ca | sūryamaṇḍalaṃ punardvayordvīpayoryugapadālokaṃ karoti dvayoryugapadandhakāraṃ | tatrai katra madhyāhna ekatrodaya ekatrārdharātryekatrāstaṅgamaḥ | sarveṣāṃ candrasūryanakṣatragaṇānāṃ sumerorardhena gatisañcāraḥ | sa punaryugandharasamaḥ | te punaryadā śliṣṭāḥ sumerorvahanti tadā nidāghaḥ prajñāyate | yadā viśliṣṭā bhavanti tadā hemantaḥ prajñāyate | tenaiva ca hetunā kṣipramastagamanaṃ veditavyaṃ | candramaṇḍale punarūrdhvamīṣadvaṅkībhavatyardhacandradarśanaṃ | tasya parabhāgo'rvāgbhāgāvṛto na dṛśyate | yathā yathā vaṅkībhavati tathā tathā suṣṭhutaraṃ sampūrṇaḥ saṃdṛśyate | kṛṣṇapakṣe punaryathāyathāvamūrdhībhavati tathā tathā hrāsaḥ saṃdṛśyate | mahāsamudre matsakacchapādīnāṃ prativimbakotpādānmadhye candramasaḥ śyāmatā prajñāyate | nakṣatrāṇāṃ punaḥ parimāṇaṃ paramaṣṭādaśa krośā madhyānāṃ daśa krośāḥ sūkṣmāṇāṃ catvāraḥ ||



 



tasmiṃścaturvarṇaprasava iṣṭāniṣṭapañcagativedanīyakarmasamārambho bhavati | tato'nyatamaḥ sattvaḥ saṃkliṣṭenādhipatyasaṃvartanīyena karmaṇā yamo rājotpadyate | tasyānantaraṃ narakapālā nirmitopamā utpadyante yātanākāraṇānirvartakā lohādayo nārakaścāgniḥ prādurbhavati | tataste yathākarmopagāḥ sattvāstatrotpadyante tadanyāsu ca gatiṣu ||



 



evaṃ kṛtvā koṭiśataṃ cāturdvīpikānāṃ koṭiśataṃ sumerūṇāṃ koṭiśataṃ ṣaṇṇāṃ kāmāvacarāṇāṃ devanikāyānāṃ koṭiśataṃ brahmalokānāṃ trisāhasreṣu yugapadvivartate saṃvartate ca | te caite bhavanti trayo lokadhātavaḥ |



 



sāhasrikaścūḍikastadyathā sahasraṃ candrāṇāṃ sahasraṃ sūryāṇāṃ sahasraṃ yāvadbrahmalokānāmaikadhyamabhisaṃkṣipya | yatkhalu cūḍikānāṃ sahasraṃ sa dvisāhasro madhyaḥ | yatkhalu madhyānāṃ sahasraṃ sa trisāhasro mahāsāhasro lokadhātuḥ ||



 



evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyāmūrdhvamadho | nāstyanto nāsti paryanto lokadhātūnāṃ saṃvartamānānāṃ vivartamānānāṃ ca | tadyathā varṣādhāre deve varṣati nāsti vīcirvāntarikā vā vāridhārāṇāṃ prapatantīnāṃ sarvāsu dikṣu evameva sarvāsu dikṣu | nāstyanto nāsti ca paryanto lokadhātūnāṃ saṃvartamānānāṃ ca vivartamānānāṃ ca | 



 



yaśca trisāhasro mahāsāhasro lokadhāturetāvad buddhakṣetramityucyate | yatra tathāgatā utpadya buddhakarmāṇi kurvantyaparimāṇeṣu lokadhātuṣu ||



 



evaṃ ca punarvivṛtte lokasanniveśe pañca gatayaḥ prajñāyante nārakāstiryañcaḥ pratā devā manuṣyāśca | catasro yonayo'ṇḍajā jarāyujāḥ saṃsvedajā aupapādukāśca | ṣaḍādhārāḥ | daśavidhaḥ kālaḥ | ṛtuḥ saṃvatsaro māso'rdhamāso divaso rātriḥ kṣaṇastatkṣaṇo lavo muhūrtaśca | sapta parigrahavastūni | daśa kāyapariṣkārāḥ | daśa kāmopabhogāḥ | te punaryathā madhyame | aṣṭāvabhīkṣṇānu vicaritāni | aṣṭau loka dharmāḥ | lābho'lābho yaśo'yaśo sukhaṃ duḥkhaṃ nindā praśaṃsā ca | trayaḥ pakṣāḥ | mitrapakṣo'mitrapakṣa udāsīnapakṣaśca | trividhā loka yātrā | trividhā kathā | dvāviṃśatividhaḥ saṃrambhaḥ | catuḥṣaṣṭhiḥ sattvanikāyāḥ | aṣṭāvavasthāḥ | catasro garbhāvakrāntayaḥ | cattvāra īryāpathāḥ | paḍvidhā jīvikāḥ | ṣaḍvidhā ārakṣā saptavidhaṃ duḥkham | saptavidho mānaḥ | saptavidho madaḥ | catvāro vyavahārāḥ | saṃbahulāni ca vyavahārapadāni ||



 



narakagatiḥ katamā | bījaphalasaṃgṛhītā nārakāḥ skandhā yacca karma narakavedanīyaṃ | yathā narakagatistiryaggatiḥ pretagatirdevagatirmanuṣyagatiśca yathāyogaṃ draṣṭavyāḥ |



 



aṇḍajā yoniḥ katamā | ye sattā aṇḍakośamabhipradālya nirgacchanti | te punaḥ katame | tadyathā | haṃsakrauñcamayūraśukaśārikāprabhṛtayaḥ ||



 



jarāyujā yoniḥ katamā | ye sattvā jarāyupariveṣṭitā jarāyuṃ bhittvā nirgacchanti | te punaḥ katame | hastyaśvagogardabhaprabhṛtayaḥ ||



 



saṃsvedajā yoniḥ katamā | ye sattvā anyatamānyatamaṃ svedamāgamyotpadyante | te punaḥ katame | kṛmikīṭapataṅgatilamārakādayaḥ ||



 



aupapādukā yoniḥ katamā | ye sattvāḥ karmādhipatyātparipūrṇaṣaḍāyatanā jāyante'nyataraṣaḍāyatanā vā | te punaḥ katame | tadyathā | nārakā devā ekatyāśca tiryakpretamanuṣyāḥ ||



 



ṣaḍādhārāḥ katame | pratiṣṭhādhārāḥ | tadyathādhastādvāyumaṇḍalaṃ jala maṇḍalaṃ pṛthivīmaṇḍalaṃ ca | adhastātsattvānāmapatanasyaiṣa yonistasmādādhāra ityucyate | nilayādhāro dvitīyaḥ | sa punargṛhamaṇḍapādiḥ | parisravebhyo'nupaghātasyaiṣa yoniḥ | tasmādādhāra ityucyate | te punargṛhamaṇḍapādayo'bhisaṃskārikā anabhisaṃskārikā vaimānikā nairmāṇikāśca samāsataḥ | subhikṣādhārastṛtīyaḥ | kavaḍaṅkārasyāhārasyaiṣa yonistasyadādhāra ityucyate | kṣemādhāraścaturthaḥ | sattvānāṃ śastrādibhiravilayagamanāyaiṣa yonistasmādādhāra ityucyate | sūryācandramasau pañcama ādhāraḥ | rūpāṇāṃ darśanāyaiṣa yonistasmādādhāra ityucyate | āhārādhāraḥ ṣaṣṭhaḥ | te punaścatvāra āhārāḥ | kavaḍaṅkāra āhāraḥ sparśo manaḥsañcetanā vijñānaṃ ca | kāyasya sthitaya upastambhāyaiṣa yonistasmādādhāra ityucyate |



 



sapta parigrahavastūni | katamāni | ātmā mātāpitarau putradāraṃ dāsīdāsaṃ karmakara pauruṣeyaṃ mitrāmātyajñātisālohitaṃ kṣetravastu gṛhavastu āpaṇavastu puṇyakriyāvastu karmāntaprayogavastūni kośasannidhiśca saptamaṃ vastu ||



 



daśa ca pariṣkārāḥ | katame | bhojanaṃ pānaṃ yānaṃ vastramalaṅkāro hāsyagītanṛtyavāditaṃ gandhamālyavilepanaṃ bhāṇḍopaskara ālokaḥ strīpuruṣaparicaryā ca ||



 



aṣṭāvabhīkṣṇānuvicaritāni | katamāni | yāni loke'bhīkṣṇamanuvicaranti | tadyathā kaupīnapracchādanaṃ kāyaparicaryeryāpathāntarakalpa āhāraḥ svapno maithunaṃ tatpratisaṃyukto vyāyāmastatpratisaṃyuktā ca kathā ||



 



trividhā lokayātrā katamā | tadyathā ālapanasaṃlapanapratisaṃmodanā āvāhavivāhāmantraṇanimantraṇābhakṣaṇasaṃbhakṣaṇāni | utpannotpanneṣu cādhikaraṇeṣvanyonyasahāyakriyā ||



 



trividhā kathā katamā | dharmyā'dharmyā tadanyā ca| dharmyā kathā katamā | yeyaṃ kathāryābhisaṃlekhikī cetovinivaraṇāpākaraṇī | vistareṇa yathāsūtrameva | adharmyā katamā | yā kliṣṭacetasaḥ piṇḍapātādikathā | avyākṛtacetasaḥ punastadanyā kathā ||



 



dvāviṃśatividhaḥ saṃrambhaḥ | katamaḥ | tadyathā kaṃsakūṭatulākūṭamānakūṭamithyākarmāntaprayogo kalaho bhaṇḍanaṃ vigraho vivāda ākrośanaṃ roṣaṇaṃ paribhāṣaṇaṃ tarjanaṃ tāḍanaṃ vadho bandhanaṃ rodhamaṃ chedanaṃ pravāsanaṃ śāṭhyaṃ vañcanaṃ nikṛtirmṛṣāvādaśca ||



 



catuḥṣaṣṭhiḥ sattvanikāyāḥ | katame | tadyathā nārakāstiryañcaḥ pretā devā manuṣyā kṣatriyā brāhmaṇāḥ vaiśyāḥ śūdrāḥ striyaḥ puruṣāḥ paṇḍakā hīnā madhyāḥ praṇītā gṛhiṇaḥ pravrajitāḥ kaṣṭatapaso'kaṣṭatapasaḥ sāṃvarikā asāṃvarikā naivasāṃvarikānāsāṃvarikā vītarāgā avītarāgā mithyātvarāśiniyatāḥ samyaktvarāśiniyatā aniyatarāśiniyatā bhikṣavo bhikṣuṇyaḥ śikṣamāṇāḥ śrāmaṇerāḥ śrāmaṇerya upāsakāḥ upāsikā prahāṇikāḥ svādhyāyakārakā vaiyāvṛtyakarāḥ sthavirā madhyā navakā ācāryā upādhyāyāḥ sārdhavihāriṇo'ntevāsikā āgantukāḥ saṅghavyavahārakā lābhakāmāḥ satkārakāmāḥ saṃlikhitā bahuśrutā jñātamahāpuṇyā dharmānudharmapratipannāḥ sūtradharā vinayadharā mātṛkādharāḥ pṛthagjanāḥ dṛṣṭasatyāḥ śaikṣā aśaikṣāḥ śrāvakāḥ pratyekabuddhā bodhisattvāstathāgatāścakravartinaśca ||



 



te punaścakravartina ekadvīpikā dvidvīpikāstridvīpikāścaturdvīpikāśca | tatraikadvīpikasyāyasaṃ cakraṃ prādurbhavati | dvidvīpikasya tāmramayaṃ tridvīpikasya rūpyamayaṃ caturdvīpikasya suvarṇamayaṃ ||



 



aṣṭāvavasthāḥ | katamāḥ | tadyathā garbhāvasthā jātāvasthā dahrāvasthā kumārakāvasthā yuvāvasthā madhyāvasthā vṛddhāvasthā jīrṇāvasthā ca | tatra garbhāvasthā kalalādayaḥ | jātāvasthā punastata ūrdhva | jīrṇāvasthāyāṃ dahrāvasthāyāṃ ca na parisarpaṇakrīḍanasamartho bhavati | kumārāvasthātatsamarthasya | yuvāvasthā kāmopabhogasamarthasyātriṃśatkasya | madhyāvasthā pañcāśatkasya | vṛddhāvasthā saptativarṣasya | tata ūrdhvaṃ jīrṇāvasthā ||



 



catasro garbhāvakrāntayaḥ | katamāḥ | tadyathā | samprajānanpraviśatyasamprajānaṃstiṣṭhati niṣkrāmati | samprajānanpraviśati tiṣṭhatyasamprajānanniṣkrāmati |samprajānanpraviśati tiṣṭhati niṣkrāmati | asamprajānanpraviśati tiṣṭhati niṣkrāmati | tatra prathamā cakravartinaḥ | dvitīyā pratyekabuddhasya | tṛtīyā bodhisattvasya | caturthī tadanyeṣāṃ sattvānāṃ ||



 



ṣaḍvidhā jīvikā katamā | tadyathā kṛṣirvaṇijyā gorakṣyaṃ rājapauruṣyaṃ lipigaṇanābhyasanasaṃkhyāmudrāḥ | tadanyāni śilpasthānāni ||



 



ṣaḍvidhā rakṣā katamā | tadyathā hastikāyo'śvakāyo rathakāyaḥ pattikāyaḥ sannidhibalaṃ mitrabalaṃ ca ||



 



saptavidhaṃ duḥkhaṃ | katamat | jātirjarā vyādhirmaraṇamapriyasaṃyogaḥ priyavinābhāva icchāvidhātaśca ||



 



saptavidho mānaḥ | katamaḥ | māno'timāno mānātimāno'smimāno'bhimāna ūnamāno mithyāmānaśca ||



 



saptavidho madaḥ katamaḥ | ārogyamado yauvanamado jīvitamadaḥ kulamado rūpamada aiśvaryamadaḥ śrutamadaśca ||



 



catvāro vyavahārāḥ katame | dṛṣṭo vyavahāraḥ śruto mato vijñāto vyavahāraḥ | dṛṣṭo vyavahāraḥ katamaḥ | yadanena bahirdhā pratyakṣīkṛtaṃ bhavati cakṣuṣā tadupādāya yatpareṣāṃ vyavaharatyayamucyate dṛṣṭo vyavahāraḥ | śruto vyavahāraḥ katamaḥ | yatparataḥ śrutaṃ bhavati tadupādāya yatpareṣāṃ vyavaharati | mato vyavahāraḥ katamaḥ | yadanena na dṛṣṭaṃ bhavati na śrutamapi tu svayameva cintitaṃ tulitamupaparīkṣitaṃ tadupādāya yatpareṣāṃ vyavaharati || vijñāto vyavahāraḥ katamaḥ | yadanenādhyātmaṃ prativeditaṃ bhavatyadhigataṃ sparśitaṃ sākṣātkṛtaṃ ca bhavati tadupādāya yatpareṣāṃ vyavaharatyayamucyate vijñāto vyavahāraḥ ||



 



saṃbahulāni vyavahārapadāni katamāni | tānyeva niruktipadānyapyucyante | prapañcapadānyarthasaṃgrahapadāni ceti paryāyāḥ | mātṛkevākṣarāṇāmetāni sarvārthasaṃgrahāya veditavyāni | tāni punastadyathā bhūmīndriyaviṣayadharma pudgalasvabhāvaviśeṣāḥ kriyātmaparabhāvābhāvapṛcchāvisarjanadānādānasamyaktvamithyātvāni anujñāpratiṣedhaguṇadoṣalābhālābhayaśo'yaśaḥsukhaduḥkhanindāpraśaṃsāsāravarajñānapramādālasya mātrāsahāyasandarśanasamādāpanasamuttejanasaṃpraharṣaṇāni ||



 



sapta vyapadeśapadāni | tāni punaḥ sapta vibhaktayaḥ | puruṣaḥ puruṣaṃ puruṣeṇetyādayaḥ | prajñaptyaprajñaptisaṃjñaptinidhyaptivijñaptisthitivyavasthācayasañcayaniścayaviniyogavismayādimadhyaparyavasānāni kuśalasaṃjñāpratijñā vyavahārānuṣṭhānaparibhogaparyeṣaṇarakṣaṇalajjānukampākṣāntibhayapratisaṃkhyānāni | mātāpitṛputradārādayaḥ sarvaparigrahapariṣkārā vaktavyāḥ | jātirjarā yāvadicchāvighātaḥ śokaḥ paridevo yauvanamārogyaṃ jīvitaṃ priyasamprayogo'priyavinābhāva icchāsampattirvipattirabhikramaḥ pratikrama ālokitavyavalokita samiñjitaprasāritagatasthitaniṣaṇṇaśayitajāgṛtabhāṣitatuṣṇīmbhāvanidrāklama prativinodanāni | aśitapītakhāditāsvāditābhyāsānabhyāsapramādāpramādāḥ | samāsavyāsahānivṛddhivitarkavicāra kleśopakleśaprapañcaniṣprapañcā abaladurbalasādhyasādhanapravṛttiniyamayogajavakramakāladeśasaṃkhyāsāmagryasāmagrīsādṛśyāsādṛśyāni | saṃsṛṣṭasādhāraṇapratyakṣaparokṣacchannaprakāśāḥ | kāryakāraṇavinayalokayātropakaraṇasatyamṛṣāhitāhita ....āśaṅkākautukāni | śāradyavaiśāradyavyaktāvyaktabadhavandhanāvarodhanacchedanapravāsanāni | ākrośanaroṣaṇatāḍanatarjanaparibhāṣaṇadahanakledanaśoṣaṇapavanamardanakālupyāptāgamānumānāni ||



 



tadetpañcākāraṃ vastu svabhāvādikaṃ karmaparyavasānaṃ tribhiḥ sthānaiḥ saṃgṛhītaṃ veditavyaṃ | rūpasamudāyena cittacaitasikakalāpenāsaṃskṛtena ca | tadanyānprajñaptimano dharmānsthāpayitvā | tatra rūpasamudāye tāvatsarvadharmāḥ svabījebhya utpadyante | tatkathaṃ | mahābhūtānyupādāya rūpaṃ jāyata ityucyate | kathaṃ ca teṣu niśritamupādāyarūpaṃ bhavati | teṣu pratiṣṭhitaṃ tairupastabdhaṃ taiścānubṛṃhitamiti | tathā hi | sarveṣāmādhyātmikabāhyānāṃ bhūtānāmupādāyarūpāṇāṃ cādhyātmaṃ cittasantatau bījāni sanniviṣṭāni | tatra tāvadupādāyarūpabījamupādāya rūpaṃ janayati yāvadbhūtabījena bhūtānyajanitāni bhavanti | bhūteṣu punarjāteṣu tadupādāyarūpaṃ svabījādevotpadyamānaṃ tadupādāya jātamityucyate tajjātipūrvaṅgamatvāt | evaṃ bhūtānyasya janakāni bhavanti |



 



kathaṃ tanniśritamupādāyarūpaṃ bhavati | tathā hi | utpannamupādāyarūpaṃ bhūtadeśāvinirbhāgeṇa pravartate | kathaṃ tatpratiṣṭhitaṃ bhavati | mahābhūtānu grahopaghātaikayogakṣematvāt | kathaṃ tadupastabdhaṃ bhavati | tanmātrāvipraṇāśatayā | kathamanubṛṃhitaṃ bhavati | āhāramāgagya svapnaṃ vā brahmacaryavāsaṃ vā samādhiṃ vā tadāśritaṃ bhūyobhāvavṛddhivaipulyatāṃ gacchati | tattadanubṛṃhitamityucyate | idaṃ copādāyarūpe mahābhūtānāṃ pañcākāraṃ kāritraṃ veditavyaṃ ||



 



na ca rūpasamudāye kadācitparamāṇurutpadyate | utpadyamānastu svabījāt samudāya evotpadyate'ṇurvā madhyo vā mahānvā | na ca punaḥ paramāṇubhiḥ samudāyaścīyate | buddhyā tu parimāṇaparyantaparicchedataḥ paramāṇuḥ prajñapyate | tatra samudāyo'pi sapradeśaḥ | paramāṇurapi sapradeśaḥ | samudāyastu sāvayavo na paramāṇuḥ | tatkasya hetoḥ | paramāṇureva hyavayavaḥ | sa ca samudāyasyaivāsti na paramāṇoḥ | punaranye paramāṇavaḥ | tasmānna sāvayavaḥ paramāṇuḥ ||



 



dvividhaścāvinirbhāgaḥ | ekadeśāvinirbhāgaḥ | tadyathā bhūtaparamāṇo rūpaśabdagandharasa spraṣṭavyānāmanindriya indriyavarjyānāṃ sendriye sendriyāṇāmekadeśāvinirbhāgaḥ | miśrībhāvāvinirbhāgaḥ punarekadeśatvāt | tadyathā | tasmādeva bhūtaparamāṇostadanyasya samudāyasya bhūtabhautikasya | tasya punaḥ kṛtsnasya rūpasamudāyasya vividhadravyaśilāniṣpiṣṭāpsamāyuktavanmiśrībhāvā vinirbhāgo draṣṭavyo no tu tilamudgamāṣakulattharāśivat | sarvaṃ copādāyarūpaṃ mahābhūtadeśāśritameva na mahābhūtadeśamatiricya vartate ||



 



yāvanmahābhūtena deśo'vaṣṭabdhastāvānupādāyarūpeṇa | ato'pi mahābhūtāśritamupādāyarūpamityucyate | ata eva ca mahābhūtānāṃ mahābhūtamiti saṃjñā | mahatvena bhūtatvānmahābhūtaṃ ||



 



tānyetāni rūpasamudāye samāsataścaturdaśa dravyāṇi bhavanti | tadyathā pṛthivyāpastejo vāto rūpaśabdagandharasaspraṣṭavyāni cakṣurādīni ca rūpāṇi pañcendriyāṇi sthāpayitvā manogocarameva rūpaṃ | tatra rūpasamudāyo rūpīndriyasaṃgṛhītaḥ sarvo yathānirdiṣṭadravyadhātukaḥ | yathā rūpīndriyasaṃgṛhīta evaṃ rūpīndriyāśrayamahābhūtasaṃgṛhītaḥ | tadanyastu samudāyo rūpīndriyāṇi sthāpayitvā tadanyadhātukaḥ ||



 



tatra lakṣaṇasaṃgraheṇa caturdaśaitāni dravyāṇi bhavanti | lakṣaṇasaṃgrahameva copādāya dravyaparamāṇuprajñaptiḥ | dhātusaṃgraheṇa punaryaḥ samudāyo yāvaddhātukaḥ sa tāvadbhirdravyaiḥ saṃgṛhīto vaktavyaḥ || avinirbhāgasaṃgrahaḥ punaryāvanto dharmā lakṣaṇato yasmin samudāya upalabhyante tāvadbhirdravyaistasya samudāyasya saṃgraho veditavya ādhyātmike vā bāhye vā samudāye | tathā hi | kvacitsamudāya ekameva bhūtamupalabhyate | tadyathā pāṣāṇa muktāvaidūryaśaṅkhapravāḍādiṣu utsasarastaḍāganadīprasravaṇādiṣu arciḥpradīpolkādiṣu pūrvadakṣiṇapaścimottaravāyumaṇḍalasarajaskārajaskavāyvādiṣu ca | kvaciddvayamupalabhyate | tadyathā himārdravṛkṣaparṇapuṣpaphalādiṣu tapteṣu vā punarmaṇyādiṣu | kvacittrayamupalabhyate | tadyathā | tapteṣu teṣveva vṛkṣādiṣu samīriteṣu vā punaḥ | kvaciccatuṣṭaya mupalabhyate | tadyathā | ādhyātmikeṣu rūpasamudāyeṣu | yathoktaṃ bhagavatā yadadhyātmaṃ pratyātmaṃ keśādayaḥ purīṣaparyavasānāḥ ayamādhyātmikaḥ pṛthavīdhātuḥ | prasrāvādirabdhātuḥ | yenāyaṃ kalpa ātapyate santapyate yasya cotsadatvājjvarita iti saṃkhyāṃ gacchati sa tejodhātuḥ | ūrdhvagamādayo vā yato vāyudhāturiti ||



 



evaṃ yadyatropalabhyate tattallakṣaṇena vidyate | yannopalabhyate tannāsti | śabdaḥ sarvasminrūpasamudāye dhātutaḥ | lakṣaṇataḥ puna kvacitpratyutpannaprayogo janitatvāt | vāyurapi dvividhaḥ sthāvarasantatirasthāvarasantatiśca | tatra sthāvarasantatiryasteṣu teṣu samudāyeṣu yantravāhī | asthāvarasantatiḥ punarmaṇḍalacaro'ntarikṣacaraśca || tatrāndhakārarūpamālokarūpaṃ cākāśadhāturityuvyate | tatpunarandhakārarūpaṃ sthāvaraṃ lokāntarikāsu | asthāvaramanyatra | evamālokarūpaṃ sthāvaraṃ svayamprameṣu deveṣu | asthāvaramanyatra | sa cāloko'ndhakāraśca varṇādhikasamudāyo draṣṭavyaḥ | citta sanniviṣṭasya ca rūpasamudāyabījasya sāmarthyādubhayamapratyayasānnidhye kadācidaṇukasya samudāyasyānantaraṃ mahataḥ samudāyasya prādurbhāvo bhavati | kadācitpunarmahato'nantaramaṇukasya | yena hrāsavṛddhī samudāyānāṃ prajñāyete ||



 



khakkhaṭatvaṃ katamat | pṛthivī | kharagataṃ katamat | yattadbījaṃ | punaḥ khakkhaṭaṃ sa eva dhātuḥ | kharagataṃ keśādi loṣṭādi vā | upagataṃ katamat | yadupāttamādhyātmikaṃ || anupāgataṃ katamat | yadanupāttabāhyaṃ || punaścittacaitasairbījamupagataṃ lakṣaṇamupāttaṃ | etadviparyayādanupagatamanupāttaṃ | punarupagatamupāttamātmana upagamanāt | upāttaṃ pūrvavat | evamabdhātvādayo yathāyogaṃ draṣṭavyāḥ ||



 



tatra sarvasmin rūpasamudāye sarveṣāṃ mahābhūtānāṃ dhāturvidyate sarvakālaṃ | tadyathā dṛśyate śuṣkātkāṣṭhādabhimathyamānādagnirjāyate | tathā pāṣāṇa...agnirjāyate tathā loha rūpyasuvarṇādīnāṃ pragāḍhāgnisamprataptānāṃ dravatotpadyate | tathā candrakāntādapāmevamṛddhimataścittādhimokṣavaśācca pṛthivyādīnāṃ suvarṇādīnāṃ ca prādurbhāvo bhavati ||



 



tasya khalu  punaḥ rūpasamudāyasya | tribhiḥ srotobhiḥ pravṛttirbhavatyaupacayikena naiṣyandikena vipākajena ca | tatraupacayikaṃ dvividhaṃ deśavyāptaupacayikaṃ lakṣaṇa puṣṭaupacayikaṃ ca | naiṣyandikaṃ caturvidhaṃ | upacayanaiṣyandikaṃ vipākanaiṣyandikaṃ vikāranaiṣyandikaṃ prakṛtinaiṣyandikaṃ ca | vipākajaṃ dvividhaṃ vipākatvena ca jātaṃ vipākajaṃ | vipākācca jātaṃ vipākajaṃ ||



 



sa ca rūpasamudāyo'bhisamasya ṣaṭ sthānāni niśritya pravartate | pratiṣṭhāsthānaṃ nilayasthānamupakaraṇasthānamindriyādhiṣṭhānasthānamindriyasthānaṃ samādhigocarasthānaṃ ||



 



tatra cittacaitasakalāpe citaṃ copalabhyate caitasāśca tripañcāśadupalabhyante | tadyathā manaskārādayo vitarkavicāraparyavasānā yathānirdiṣṭāḥ |



 



eṣāṃ caitasānāṃ dharmāṇāṃ kati sarvatra citta utpadyante sarvabhūmike sarvadā sarve ca | āha | pañca manaskārādyāścetanāparyavasānāḥ | kati sarvatrotpadyante sarvabhūmike na ca sarvadā na sarve | pañcaiva śraddhādayaḥ prajñāvasānāḥ | kati kuśala eva na sarvatra | api tu sarvabhūmike na sarvadā na sarve || śraddhādayo'hiṃsāparyavasānāḥ | kati kliṣṭa eva na sarvatra na sarvabhūmike na sarvadā na sarve | rāgādayaḥ saṃprajanyaparyavasānāḥ || kati sarvatra no tu sarvebhūmike na sarvadā na sarve | kaukṛtyādayo vicāraparyavasānāḥ ||



 



tatrendriyamaparibhinnaṃ bhavati | viṣaya ābhāsagato bhavati | tatastajje manaskāre pratyupasthite vijñānasyotpādo bhavati || kathamindriyamaparibhinnaṃ bhavati || dvābhyāṃ kāraṇābhyāṃ | avināśato'mandībhāvataśca ||



 



kathaṃ viṣaya ābhāsagato bhavati | tadyathā | adhiṣṭhānato vā svabhāvato vā deśato vā kālato vā vyaktāvyaktato vā sakalavastvekadeśato vā | sa ceccaturbhirāvaraṇairanāvṛto bhavati | na ca viprakṛṣṭaḥ | avacchādanīyenāvaraṇena antardhāpanīyena abhibhavanīyena saṃmohanīyena ca dvābhyāṃ viprakarṣābhyāṃ deśaviprakarṣato'pacayaviprakarṣataśca ||



 



kathaṃ tajjasya manaskārasya prārdubhāvo bhavati | caturbhiḥ kāraṇaiḥ || chandabalena smṛtibalena viṣayabalenābhyāsabalena ca || kathaṃ chandabalena | yatrānunayo bhavati cetasastatrābhogo bahutaramutpadyate | kathaṃ smṛtibalena | yatra ...taraṃ nimittaṃ bhavati | suṣṭhutaraṃ ca citrīkṛtaṃ bhavati | tatrābhogo bahutara utpadyate || kathaṃ viṣayabalena | yatra viṣaya audārikataro vā manāpataro vā pratyupasthito bhavati tatrābhogo bahutara utpadyate || kathamabhyāsabalena | yatsaṃstutataraṃ bhavati paricitataraṃ tatrābhogo bahutara utpadyate | anyathā tvekasminnālambana ekaprakārasyaiva manaskārasya nityakālamutpattiḥ syāt | na cāsti pañcānāṃ vijñānakāyānāṃ saha dvayoḥ kṣaṇayorutpattiḥ nāpyanyonyasamanantaramanyonyotpattiḥ | ekakṣaṇotpannānāṃ pañcānāṃ kāyavijñānānāmanantaraṃ manovijñānamavaśyamutpadyate | tadanantaraṃ kadācidvikṣipyate | tataḥ śrotra vijñānaṃ vānyatamānyatamadvā pañcānāṃ vijñānakāyānāṃ | sa cenna vikṣipyate | tato manovijñānameva niścitaṃ nāma | tābhyāṃ ca niścitaparyeṣakābhyāṃ manovijñānābhyāṃ sa viṣayo vikalpyate ||



 



tatra dvābhyāṃ kāraṇābhyāṃ kliṣṭasya vā kuśalasya vā dharmasyotpattirbhavati | vikalpataḥ pūrvāvedhataśca | tatra manovijñāne dvābhyāṃ kāraṇābhyāṃ | pañcasu punarvijñānakāyeṣu pūrvāvedhata eva | kliṣṭakuśalamanovijñānāvedhātsamanantare cakṣurādivijñāne kliṣṭakuśaladharmotpattirna tu vikalpāt | teṣāmavikalpāt | ata eva cakṣurādīni vijñānāni manovijñānasyānuvartakānītyucyate ||



 



yaducyate ekacittaṃ taduttarāṇi vijñānāni ceti | kathamekasya cittasya vyavasthānaṃ bhavati | vyāvahārikeṇa cittakṣaṇena no tu pravṛttikṣaṇena | vyavahārikamekacittaṃ katamat | ekena padasanniśrayeṇaikasmin vastuni yāvatā kālena vijñaptirupadyate tāvadekacittaṃ | yaccāpi tatsamānapravāhaṃ tadapyekamevocyate | visadṛśaṃ tu tasmāddvitīyamiti ||



 



tatra manovijñāne'nābhogavikṣipte'saṃstutālambane nāsti chandādīnāṃ pravṛttiḥ | tacca manovijñānamaupanipātikaṃ vaktavyamatītālambanameva | pañcānāṃ vijñānakāyānāṃ samanantarotpannaṃ manaḥparyeṣakaṃ niścitaṃ vā vartamānaviṣayameva vaktavyaṃ | taccettadviṣayālambanameva tadbhavati ||



 



tatra sakalaṃ vastulakṣaṇaṃ vijñānena vijñāpayati | tadevāvijñaptaṃ vijñeyalakṣaṇamityucyate | yanmanaskāreṇa vijñāpayati | tatraiva śubhāśubhobhayaviparītalakṣaṇaṃ yat tat sparśena pratipadyate | tatraivānugrahopaghātobhayaviparītalakṣaṇaṃ yat tad vedanayā pratipadyate | tatraiva vyavahāranimittalakṣaṇaṃ yatsaṃjñayā pratipadyate | tatraiva samyaṅmithyobhaya viparītapratipattilakṣaṇaṃ yat taccetanayā pratipadyate | tasmādete manaskārādayaścetanāparyavasānāścaitasāḥ sarvatra sarvabhūmike sarvadā sarve cotpadyante ||



 



manaskāraḥ katamaḥ | cetasa ābhogaḥ || sparśaḥ katamaḥ |trikasannipātaḥ | vedanā katamā | anubhavanā | saṃjñā katamā | sañjānanā || cetanā katamā | cittābhisaṃskāraḥ | chandaḥ katamaḥ | yadīpsite vastuni tatra tatra tadanugā kartukāmatā || adhimokṣaḥ katamaḥ | yanniścite vastuni tatra tatra tadanugāvadhāraṇaśaktiḥ || smṛtiḥ katamā | yatsaṃstute vastuni tatra tatra tadanugābhilapanā || samādhiḥ katamaḥ | yatparīkṣye vastuni tatra tatra tadanugamupanidhyānasaṃniśritaṃ cittaikāgryaṃ || prajñā katamā | yatparīkṣya eva vastuni tatra tatra tadanugo dharmāṇā pravicayo yogavihitato vāyogavihitato vā naiva yogavihitato nāyogavihitataḥ ||



 



tatra manaskāraḥ kiṃkarmakaḥ | cittā varjana karmakaḥ | sparśaḥ kiṃkarmakaḥ | vedanāsaṃjñācetanānāṃ saṃniśrayadānakarmakaḥ || vedanā kiṃkarmikā | tṛṣṇotpādopekṣākarmikā | saṃjñā kiṃkarmikā | ālambane citta citrīkāra vyavahārakarmikā || cetanā kiṃkarmikā | vitarkakāyavākkarmādisamutthānakarmikā | chandaḥ kiṃkarmakaḥ | vīryārambhasaṃjananakarmakaḥ || adhimokṣaḥ kiṃkarmakaḥ | guṇato doṣato nobhayato vālambanadhṛtikarmakaḥ || smṛtiḥ kiṃkarmikā | ciracintitakṛtabhāṣitasmaraṇānusmaraṇakarmikā || samādhiḥ kiṃkarmakaḥ | jñānasaṃniśrayadānakarmakaḥ || prajñā kiṃkarmikā || prapañcapracārasaṃkleśavyavadānānukūlasantīraṇakarmikā ||



 



tatra kathaṃ trayāṇāmadhvanāṃ vyavasthānaṃ bhavati | bījānāṃ tāvaddharmāvyatirekatvāttaddharmavyavasthānavattadvyavasthānaṃ dattādattaphalatayā | phalānāṃ punaryannirūddhalakṣaṇaṃ tadatītaṃ | sati hetāvanutpannalakṣaṇamanāgataṃ | utpannāniruddhalakṣaṇaṃ pratyutpannaṃ ||



 



kathaṃ jātyā jarāyāḥ sthiteranityatāyāśca vyavasthānaṃ bhavati | sarvatra vijñānasantāne sarvo bījasantānaḥ sahacaro vyavasthāpyate sati pratyaye | pratyayavaśāttatprathamataḥ santatyānutpannapūrvo yo dharma utpadyate sā jātiḥ saṃskṛtalakṣaṇamityucyate || tasyaivānyathātvaṃ jarā | tatpunardvividhamanyatvānyathātvamanyathābhāvānyathātvaṃ ca | tatra sadṛśotpattau satyāmanyatvānyathātvaṃ | visadṛśotpattau satyāmanyathābhāvānyathātvaṃ || jātamātrasya jātimātrakṣaṇānuvṛttiḥ sthitiḥ | jātikṣaṇordhva kṣaṇānavasthānamanityatā || tānyetāni tasyaiva dharmasyāvasthābhedena catvāri lakṣaṇāni bhavanti ||



 



catvāraḥ pratyayāḥ | hetupratyayaḥ samanantarapratyaya ālambanapratyayo'dhipatipratyayaḥ | tatra bījaṃ hetupratyayaḥ | samanantarapratyayo yasya vijñānasyānantaraṃ yeṣāṃ vijñānānāmutpattiniyamaḥ sa teṣāṃ samanantarapratyayaḥ | ālambanapratyayo yeṣāṃ cittacaitasikānāṃ dharmāṇāṃ yadālambanaṃ | adhipatipratyayo yo bījanirmukta āśrayaḥ | tadyathā | cakṣurvijñānasya cakṣurye ca tatsahāyadharmāḥ | evamavaśiṣṭānāṃ vijñānānāṃ | yā ca kuśalākuśalateṣṭāniṣṭaphalaparigrahāya | evambhāgīyā adhipatipratyayāḥ ||



 



tatra bījāddhetupratyayavyavasthānaṃ | svabhāvātsamanantarapratyayasya ālambanāttasyaiva | āśrayasahāyādibhyo'dhipatipratyayasya || yaduktaṃ ye hetavo ye pratyayā vijñānasyotpādāyeti | tatraiṣāmeva caturṇāmeko hetupratyayaḥ | hetuśca pratyayaśca | avaśiṣṭāḥ pratyayā eva || 



 



yaduktaṃ kuśalamakuśalamavyākṛtamiti teṣāṃ kaḥ prabhedaḥ | ekavidhaṃ kuśala manavadyārthena | dvividhamupapattiprātilambhikaṃ prāyogikaṃ ca | trividhaṃ svabhāvataḥ saṃprayogataḥ samutthānataśca | caturvidhaṃ puṇyabhāgīyaṃ mokṣabhāgīyaṃ nirvedhabhāgīya manāsravaṃ ca | pañcavidhaṃ dānamayaṃ śīlamayaṃ bhāvanāmayamiṣṭaphalaṃ visaṃyogaphalaṃ ca | ṣaḍvidhaṃ kuśalaṃ rūpaṃ vedanā saṃjñā saṃskāro vijñānaṃ pratisaṃkhyānirodhaśca | saptavidhaṃ smṛtyupasthānasaṃgṛhītaṃ samyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāṅgasaṃgṛhītaṃ |



 



aṣṭavidhamabhivādanavandanapratyusthānāñjalikarmasaṃgṛhītaṃ subhāṣite sādhukāradānabhūtavarṇāharaṇasaṃgṛhītaṃ glānopasthānasaṃgṛhītaṃ gurūṇāṃ gauraveṇopasthānasaṃgṛhītamanumodanāsaṃgṛhītaṃ parasamādāpanā saṃgṛhītaṃ pariṇāmanāsaṃgṛhītamapramāṇabhāvanāsaṃgṛhītaṃ | navavidhaṃ prayogānantaryavimuktimārgaviśeṣasaṃgṛhītaṃ mṛdumadhyādhimātralaukikalokottaramārgasaṃgṛhītaṃ | daśavidhamaupadhikaṃ niraupadhikaṃ śrutamayaṃ cintāmayaṃ saṃvarasaṃgṛhītaṃ naivasaṃvaranāsaṃvarasaṃgṛhītaṃ maulasāmantakasaṃgṛhītaṃ śrāvakayānasaṃgṛhītaṃ pratyekabuddhayānasaṃgṛhītaṃ  mahāyānasaṃgṛhītaṃ | punardaśavidhaṃ kāmapratisaṃyuktaṃ prathamadvitīyatṛtīyacaturthadhyānapratisaṃyuktamākāśānantyāyatanavijñānānantyāyatanā kiñcanyāyatana-naivasaṃjñānāsaṃjñāyatanapratisaṃyuktamanāsravasaṃgṛhītaṃ ca| punardaśavidhaṃ daśa kuśalāḥ karmapathāḥ | punardaśavidhamaśaikṣī samyagdṛṣṭiryāvatsamyagvimuktiḥ samyagjñānaṃ ca | punardaśavidhamaṣṭāsu puṇyopapattiṣu cakravartirāja saṃvartanīyamāniñjyopagaṃ ca kuśalamityevaṃbhāgīyaḥ kuśalaprabhedaḥ ||



 



samāsatastu dvividhaḥ kuśalārtha iṣṭaphalaparigrahārthī vastuparijñākauśalyatatphalārthaśca |



 



kuśaladharmapratidvandvabhūtamāvaraṇabhūtaṃ ca teṣāmakuśalamaniṣṭaphalaparigrahatvādvastuno'samyakparijñātatvācca ||



 



avyākṛtaṃ punaścaturvidhaṃ | vipākajaṃ tadekatyamairyāpathikaṃ śailpasthitikaṃ nairmāṇikaṃ ca | yatkiñcicchilpaṃ ratikrīḍārthaṃ karoti na jīvikārthaṃ na karmasaṃjñayā na pratisaṃkhyāya tacchailpasthitikaṃ kliṣṭaṃ avyākṛtamanyat | yathā śailpasthānikamevamairyāpathikaṃ nairmāṇikaṃ kuśalamavyākṛtaṃ ca ||



 



ekavidhaṃ cakṣū rūpāṇāṃ darśanāya | dvividhamaupacayikaṃ vipākajaṃ ca | trividhaṃ māṃsacakṣurdivyacakṣuḥ prajñācakṣuśca | caturvidhaṃ sanimiṣamanimiṣaṃ sthāvaramasthāvaraṃ ca | tatra sthāvaraṃ rūpāvacaraṃ pañcavidhaṃ pañcagatisaṃgṛhītaṃ | ṣaḍvidhaṃ | svasantānapatitaṃ parasantānapatitamabhirūpaṃ virūpaṃ samalaṃ nirmalaṃ ca | saptavidhaṃ savijñānakamavijñānakaṃ sabalaṃ durbalaṃ kuśalavijñānasaṃniśrayamakuśalavijñānasaṃniśrayamavyākṛtavijñānasaṃniśrayaṃ | aṣṭavidhamadhiṣṭhānacakṣuḥ ...cakṣuḥ kuśalakarmavipākajamakuśalakarmavipākajamāhāropacitaṃ svapnopacitaṃ brahmacaryopacitaṃ samāpāyupacitaṃ | navavidhaṃ pratilabdhamapratilabdhaṃ pratilabdhapūrvamapratilabdhapūrvaṃ pratilabdhavihīnaṃ prahātavyamaprahātavyaṃ prahīṇamaprahīṇaṃ | daśavidhaṃ nāsti | ekādaśavidhamatītamanāgataṃ pratyutpannamādhyātmikaṃ bāhyamaudārikaṃ sūkṣmaṃ hīnaṃ praṇītaṃ dūre'ntike ||



 



evaṃ śrotrādīni yāvatkāyastrividhaḥ | caturvidhatve tu bhedaḥ | trividhaṃ śrotraṃ māṃsopacitaṃ divyamavahitaṃ ca | caturvidhaṃ sthāvaramasthāvaramuccaiḥśravamanuccaiḥśravaṃ ca | trividhaṃ ghrāṇaṃ jihvā ca | prabhāsvaramabhāsvaramupahataṃ ca | caturvidhaṃ ghrāṇaṃ jihvā ca | sthāvaramasthāvaraṃ savijñānakamavijñānakaṃ ca | kāyastrividhaḥ | kiṭṭasthāyyakiṭṭasthāyī sarvatragaśca sarvendriyānugatvāt | caturvidhaḥ sthāvaro'sthāvaraḥ svayaṃprabho'svayaṃprabhaśca ||



 



ekavidhaṃ mano dharmavijñānārthena | dvividhaṃ prajñaptipatitamaprajñaptipatitaṃ ca | tatra vyutpannavyavahārāṇāṃ prathamaṃ dahrāṇāṃ paścimaṃ | aparaḥ paryāyaḥ | laukikaṃ lokottaraṃ ca | trividhaṃ cittaṃ mano vijñānaṃ ca | caturvidhaṃ kuśalamakuśalaṃ nivṛtāvyākṛtamanivṛtāvyākṛtaṃ ca | pañcavidhaṃ pañcāvasthābhedāt | hetvavasthaṃ phalāvasthaṃ sukhāvasthaṃ duḥkhāvasthamaduḥkhāsukhāvasthaṃ ca | ṣaḍvidhaṃ ṣaḍvijñānakāyāḥ | saptavidhaṃ saptavijñānasthitiṣu | aṣṭavidhamadhivacanasaṃsparśasamprayuktaṃ pratighasaṃsparśasamprayuktaṃ gardhāśritaṃ naiṣkramyāśritaṃ sāmiṣaṃ nirāmiṣaṃ laukikaṃ lokottaraṃ ca | navavidhaṃ navasu sattvāvāseṣu | daśavidhaṃ nāsti | ekādaśavidhaṃ pūrvavat | dvādaśavidhaṃ dvādaśa cittāni | kāmāvacaraṃ kuśalamakuśalaṃ nivṛtāvyākṛtamanivṛtāvyākṛtaṃ ca | rūpāvacaraṃ trividhamakuśalaṃ sthāpayitvā | evamārūpyāvacaraṃ | lokottaraṃ śaikṣamaśaikṣaṃ ca ||



 



ekavidhaṃ rūpaṃ cakṣurgocarārthena | dvividhamādhyātmikaṃ bāhyaṃ ca | trividhaṃ varṇaḥ saṃsthānaṃ vijñaptiśca | caturvidhamāśrayanirbhāsamanāśrayanirbhāsaṃ sātāsātanirbhāsaṃ pracayāvasthitaṃ ca | pañcavidhaṃ pañcagatibhedāt | ṣaḍvidhaṃ pratiṣṭhāsaṃgṛhītaṃ nilayasaṃgṛhītaṃ viṣayasaṃgṛhītaṃ sattvasaṃkhyātamasattvasaṃkhyātaṃ sanirśanasapratidhaṃ ca | saptavidhaṃ saptavidhaparigrahabhedāt | aṣṭavidhamaṣṭasu lokacitreṣu tāni punarbhūmibhāgacitraṃ parvatacitramārāmavanasarastaḍāgādicitraṃ gṛhavimānacitraṃ karmasthānacitramālekhyacitraṃ kuṭṭimakarmacitraṃ pariṣkāracitraṃ ca | navavidhamatītamanāgataṃ pratyutpannamaudarikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yadvā dūre yadvāntike | daśavidhaṃ daśa pariṣkārāḥ ||



 



ekavidhaḥ śabdaḥ śrotragocarārthena | dvividho vyaktārthanirghoṣo'vyaktārthanirghoṣaśca | trividha upāttamahābhūtahetuko'nupāttamahābhūtahetukastadubhayamahābhūtahetukaśca | caturvidhaḥ kuśalo'kuśalonivṛtāvyākṛto'nivṛtāvyākṛtaśca| pañcavidhaḥ pañcagatibhedāt | ṣaḍvidha upadeśasvādhyāyaśabda āpṛcchanaparipṛcchanāśabdo dharmadeśanāśabdaḥ sāṃkathyaviniścayaśabdo'nyonyavacanāpavādāpattivyutthāpanāśabdaḥ saṅkarakalakalāśabdaśca | saptavidhaḥ strīśabdaḥ puruṣaśabdo mṛdumadhyādhimātro mṛtavihaṅgādiśabdo vātavanaspatiśabdaśca | aṣṭavidhaścatvāra āryavyavahāraśabdāścatvāro'nāryavyavahāraśabdāśca | adṛṣṭe dṛṣṭavāditā dṛṣṭe cādṛṣṭavāditānāryavyavahāraḥ | aśrute'mate'vijñātevijñātavāditā vijñāte cāvijñātavāditānāryo vyavahāraḥ | dṛṣṭe dṛṣṭavāditādṛṣṭe cādṛṣṭavāditāryo vyavahāraḥ | śrute mate vijñāte vijñātavāditā avijñāte cāvijñātavāditāryo vyavahāraḥ | punaraṣṭau kuśalāścatvāro vākkarmapathāścattvāro'kuśalāḥ | navavidho'tītānāgatapratyutpanno yāvaddūre'ntike ca | daśavidhaḥ pañcāṅgatūryasaṃgṛhītaḥ | sa punarnṛtyasahagato gītasahagato vāditrasahagataḥ strīsahagataḥ puruṣasahagataśca | śaṅkhaśabdaḥ paṭahaśabdo bherīśabdo mṛdaṅgaśabda āḍambaraśabdaśca ||



 



gandha ekavidho ghrāṇagocarārthena | dvividha ādhyātmiko bāhyaśca | trividho mānāpiko'mānāpika upekṣāsthānīyaśca | caturvidhaścatvāro mahāgandhā agarugandhasturuṣkagandhaḥ karpūragandhaḥ kastūrikāgandhaśca | pañcavidho mūlagandhaḥ sāragandhaḥ patragandhaḥ puṣpagandhaḥ phalagandhaśca | ṣaḍvidho bhojanagandhaḥ pānagandho vastragandho'laṅkāragandho yānagandhaḥ pratiśrayagandhaśca | saptavidhastvaggandhaḥ patragandhaḥ sūkṣmailāgandhaścandanagandhastrikaṭugandho dhūpagandhaścūrṇagandhaśca | aṣṭavidhaḥ sahajo'sahajaḥ sthāvaro'sthāvaraḥ saṃyuktaḥ kevala utkaṭo'nutkaṭaśca | navavidho'tītānāgatapratyutpanno yāvaddare'ntike ca | daśavidhaḥ strīgandhaḥ puruṣagandha uccāragandhaḥ prasrāvagandhaḥ kheṭagandhaḥ śiṅghāṇagandho vasālasikāpūyaśoṇitagandho māṃsagandhaḥ saṅkaragandhaḥ kledakardamagandhaśca ||



 



rasa ekavidho jihvāgocarārthena | dvividha ādhyātmiko bāhyaśca | trividho manāpāmanāpādiḥ pūrvavat | caturvidho yavarasaḥ śāliraso godhūmaraso'varadhānyarasaśca | pañcavidho madyapānaraso'madyapānarasaḥ śākapatraraso vanaphalaraso bhojanīyarasaśca | ṣaḍvidhastiktādiḥ | saptavidhaḥ sarpistailamadhvikṣuvikāraraso goraso lavaṇaraso māṃsarasaśca | aṣṭavidho gandhavat | navavidho gandhavadeva | daśavidhaḥ khādyaraso bhojanarasaḥ svādyarasaḥ peyarasaścūṣyaraso viśeṣaṇīyastarpaṇīyaḥ śamanīyaḥ śodhanīyo niṣevaṇīyaścauṣadharasaḥ ||



 



sparśa ekavidhaḥ kāyagocarārthena | dvividho gandhavat | trividho manāpādiḥ | caturvidhaḥ sparśanasparśaḥ pīḍanasparśo'bhighātasparśo mardanasparśaḥ | pañcavidhaḥ pañcagatibhedāt | punardaśamaśakavātātapasarīsṛpasaṃsparśaḥ | ṣaḍvidhaḥ sukho duḥkho'duḥkhāsukhaḥ sahajo vipakṣasaṃgṛhītaḥ pratipakṣasaṃgṛhītaśca | saptavidhaḥ | khakkhaṭo drava uṣṇa ullaṅghanapatanasaṃsparśaḥ parāmarśasaṃsparśaḥ kāyavikārasaṃsparśaśca | tadyathā ślakṣṇādiḥ | aṣṭavidhaḥ pāṇisaṃsparśo loṣṭasaṃsparśo daṇḍasaṃsparśaḥ śastrasaṃsparśaḥ śītasaṃsparśa uṣṇasaṃsparśo jighatsāsaṃsparśaḥ pipāsāsaṃsparśaḥ | navavidho gandhavat | daśavidho bhojanasaṃsparśaḥ pānasaṃsparśo vastrasaṃsparśo'laṅkārasaṃsparśo mañcapīṭhasaṃsparśaḥ kūrcabimbopadhānasaṃsparśaḥ strīsaṃsparśaḥ puruṣasaṃsparśastayoḥ paricaryāparibhogasaṃsparśaśca ||



 



dharmadhātuḥ samāsataḥ saptāśītirdharmāḥ saha prajñaptidharmaiḥ | te punaḥ katame | manaskārādayo vitarkavicāraparyavasānāścaitasāstripañcāśat | dharmāyatanaparyāpannaṃ | saṃvarāsaṃvarasaṃgṛhītaṃ rūpaṃ samādhigocarañca rūpaṃ prāptirasaṃjñāsamāpattirnirodhasamāpattirāsaṃjñikaṃ jīvitendriyaṃ nikāyasabhāgaḥ pṛthigjanatvaṃ jātirjarā sthitiranityatā nāmakāyāḥ padakāyā vyañjanakāyāḥ pravṛttiḥ pratiniyamo yogo javo'nukramaḥ kālo deśaḥ saṃkhyā sāmagryasāmagrī ca | aṣṭāvasaṃskṛtavastūni ākāśamapratisaṃkhyānirodhaḥ pratisaṃkhyānirodhaḥ kuśalākuśalāvyākṛtānāṃ dharmāṇāṃ tathatāniñjyaṃ saṃjñāvedayitanirodhaśca | tānyetānyaṣṭau samānāni ṣaḍ bhavanti ṣaṭ samānānyaṣṭau bhavanti || 



 



sa punarekavidho dharmadhāturmanogocarārthena | dvividhaḥ | prajñaptidharmasaṃgṛhīto'prajñaptidharmasaṃgṛhītaśca || trividho rūpyarūpī saṃskṛtāsaṃskṛtaśca || caturvidho rūpī prajñaptidharmasaṃgṛhītaḥ arūpī caitasadharmasaṃgṛhītaḥ arūpī viprayuktaprajñaptisaṃgṛhītaḥ arūpyasaṃskṛtaprajñaptidharmasaṃgṛhītaśca || pañcavidhaḥ rūpacaitasikādharmāścittaviprayuktā asaṃskṛtamakuśalamavyākṛtaṃ ca || ṣaḍvidhaḥ vedanā saṃjñā saṃskārāḥ samprayuktaviprayuktā rūpamasaṃskṛtaṃ ca | saptavidho vedanā saṃjñā cetanā kliṣṭo'kliṣṭo rūpamasaṃskṛtaṃ ca | aṣṭavidhaḥ kuśalo'kuśalo'vyākṛtaścetanā saṃjñā saṃskārā rūpamasaṃskṛtaṃ ca | navavidho'tītānāgatādibhedena | daśavidho daśavidhārthena anubandhotpādārthena ālambanānubhavanārthena ālambananimittagrahaṇārthena ālambanābhisaṃskārārthena teṣāmeva dharmāṇāmavasthābhedārthena anityavisaṃyogārthena nityavisaṃyogārthena nityāvipītārthena sukhaduḥkhavisaṃyogārthena no tu vedayitavisaṃyogārthena vedayitavisaṃyogārthena ca | tānyetānyādhyātmikabāhyānāmāyatanānāṃ ṣaṣṭyuttarāṇi ṣaṭ prabhedaśatāni ||



 



tatra caratyākṣayādrūpāṇāṃ darśanāya caratyākṣayādrūpāṇāṃ darśanāyeti cakṣuḥ | śravā atropalabhyanta iti śrotram | gandhānāghrātīti ghrāṇaṃ | jighatsādaurbalyaṃ prativinodayati vividhālāpaparicayāccāhvānaṃ karotīti jihvā | kārtsnenendriyakriyānugataḥ kāyo'yamiti | kāyaḥ dīrgharātrametadbālaiḥ kelāyitaṃ mamāyitametanmama eṣo'hamasmi eṣa ma ātmeti | atra ca lokasya saṃjñā sattvo naro jīvo janturmanujo mānava iti mana iti ||



 



tatra tatra deśe nirūpyate rohati ceti tasmādrūpamiti vadanneva śarati vadanneva śarati tasmācchabdaḥ | anuśerate cāsminvidyā vādāstasmācchabdaḥ | anuvātaṃ gacchati dhāvati tasmādgandhaḥ | rogāṇāṃ sañcayanaḥ khādanīyaśca tasmādrasaḥ | kāyena spṛśyata iti spraṣṭavyaṃ | dhārayati kevalaṃ manoviṣayatvaṃ dhārayati kevalaṃ manoviṣayatvamiti dharmaḥ ||



 



tatraibhiḥ pañcabhirdharmaiḥ ṣaḍvijñānakāyikaiḥ svabhāvenāśrayeṇālambanena sahāyena karmaṇā ca skandhakauśalyamapi saṃgṛhītaṃ veditavyaṃ | dhātukauśalyamāyatanakauśalyaṃ pratītyasamutpādakauśalyaṃ sthānānāsthānamindriyakauśalyamapi veditavyaṃ ||



 



navavastukamapi buddhavacanaṃ saṃgṛhītaṃ veditavyaṃ | nava vastūni katamāni | sattvavastu upabhogavastu utpattivastu sthitivastu saṃkleśavyavadānavastu vaicitryavastu daiśikavastu deśyavastu pariṣadvastu ca ||



 



tatra sattvavastu pañcopādānaskandhāḥ | tadupabhogavastu dvādaśāyatanāni | utpattivastu dvādaśaṅgaḥ pratītyasamutpādaḥ | utpannasya sthitivastu catvāra āhārāḥ ||



 



saṃkleśavyavadānavastu catvāryāryasatyāni | vaicitryavastūnyaparimāṇā dhātavaḥ | daiśikavastu buddhāstacchrāvakāśca | deśyavastu smṛtyupasthānādayo bodhipakṣyā dharmāḥ | pariṣadvastvaṣṭau pariṣadaḥ | kṣatriyapariṣad | brāhmaṇapariṣad | gṛhapatipariṣad | śramaṇapariṣad | caturmahārājakāyikapariṣad trayastriṃśatpariṣat mārapariṣad brāhmaṇapariṣacceti |



 



uddānaṃ



 



samudāyaḥ kalāpaśca adhvalakṣaṇapratyayāḥ |



kuśalādiprabhedaśca kauśalyavastu paścimaṃ ||



yogācārabhūamau manobhūmirdvitīyā samāptā ||



 



ityevaṃbhāgīya eṣāṃ dharmāṇāṃ prabhedo draṣṭavyaḥ ||



tatroddānaṃ



svabhāvataścāśrayata ālambanasahāyataḥ |



karmataśca pravṛttiḥ syāccetasaḥ pañcabhirmukhaiḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project