Digital Sanskrit Buddhist Canon

pañcavijñānakāya samprayuktā bhūmiḥ prathamā

Technical Details


 



[saptadaśa yogācārabhūmayaḥ]



 



yogācārabhūmiḥ katamā | sā saptadaśa bhūmayo draṣṭavyā | katamāḥ saptadaśa | piṇḍoddānaṃ |



 



pañcavijñānasaṃyuktā manobhūmistridhāparā |



savitarkavicārābhyāṃ samādhisahitā na vā ||



sacittā cāpyacittā ca śrutacintā sabhāvanā |



tathā yānatrayopetā sopadhyanupadhī parā ||



 



pañcavijñānakāyasamprayuktā bhūmiḥ | manobhūmiḥ | savitarkā savicārā bhūmiḥ | avitarkā vicāramātrā bhūmiḥ | avitarkāvicārā bhūmiḥ | samāhitā bhūmiḥ | asamāhitā bhūmiḥ | sacittikā bhūmiḥ | acittikā bhūmiḥ | śrutamayī bhūmiḥ | cintāmayī bhūmiḥ | bhāvanāmayī bhūmiḥ | śrāvakabhūmiḥ | pratyekabuddhabhūmiḥ | bodhisattvabhūmiḥ | sopadhikā bhūmiḥ | nirupadhikā bhūmiḥ | ityetāḥ saptadaśa bhūmayaḥ samāsato yogācārabhūmirityucyate ||



 



[pañcavijñānakāyasamprayuktā bhūmiḥ prathamā ]



 



pañcavijñānakāyasamprayuktā bhūmiḥ katamā | pañca vijñānakāyāḥ svabhāvatasteṣāṃ cāśrayaḥ teṣāṃ cālambanaṃ teṣāṃ ca sahāyaḥ teṣāṃ ca karma samāsataḥ pañcavijñānakāyasamprayuktā bhūmiḥ ||



 



pañcavijñānakāyāḥ katame | cakṣurvijñānaṃ śrotra-ghrāṇa-jihvā-kāyamano vijñānaṃ |akṣurvijñānaṃ katamat | yā cakṣurāśrayā rūpaprativijñaptiḥ || cakṣurvijñānasyāśrayaḥ katamaḥ | cakṣuḥ sahabhūrāśrayaḥ | manaḥ samanantara āśrayaḥ |sarvabījakamāśrayo pādātṛvipākasaṃgṛhītamālayavijñānaṃ bījāśrayaḥ | tadetadabhisamasya dvividha āśrayo bhavati | rūpī cārūpī ca | tatra cakṣū rūpī | tadanyo'rūpī || cakṣuḥ katamat | catvāri mahābhūtānyupādāya cakṣurvijñānasaṃniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ || manaḥ katamat | yaccakṣurvijñānasyānantarātītaṃ vijñānaṃ || sarvabījakaṃ vijñānaṃ katamat | pūrvakaṃ prapañcaratihetumupādāya yaḥ sarvabījako vipāko nirvṛttaḥ || cakṣurvijñānasyālambanaṃ katamat | yadrūpaṃ sanidarśanaṃ sapratighaṃ | tatpunaranekavidhaṃ | samāsato varṇṇaḥ saṃsthānaṃ vijñaptiśca | varṇṇaḥ katamaḥ | tadyathā nīlaṃ pītaṃ lohitamavadātaṃ chāyātapa āloko'ndhakāramabhraṃ dhūmo rajo mahikā nabhaścaikavarṇṇaṃ || saṃsthānaṃ katamat | tadyathā dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalamaṇu sthūlaṃ śātaṃ viśātaṃ unnatamavanataṃ || vijñaptiḥ katamā | tadyathādānaṃ nikṣepaṇaṃ samiñjitaṃ sthānaṃ niṣadyā śayyābhi kramo'tikrama ityekavamādiḥ ||



 



api khalu varṇṇaḥ katamaḥ | yo rūpanibhaścakṣurvijñāna gocaraḥ || saṃsthānaṃ katamat | yo rūpapracayo dīrghādiparicchedākāraḥ ||



 



vijñaptiḥ katamā | tasyaiva pracitasya rūpasyotpannaniruddhasya vairodhikena kāraṇena janmadeśe cānutpattistadanyadeśe ca nirantare sāntare vā sannikṛṣṭe viprakṛṣṭe vā tasminneva vā deśe'vikṛtotpattirvijñaptirityucyate ||



 



tatra varṇṇa ābhāvabhāsa iti paryāyāḥ || saṃsthānaṃ pracayo dīrghaṃ hrasvamityevamādayaḥ paryāyāḥ || vijñaptiḥ karma kriyā ceṣṭe hā parispanda iti paryāyāḥ || sarvāsāṃ varṇṇasaṃsthānavijñaptīnāṃ  cakṣurgocaraścakṣurviṣayaścakṣurvijñānagocaraścakṣurvijñānaviṣayaścakṣurvijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ || punastadeva suvarṇṇaṃ vā durvarṇṇaṃ vā tadubhayāntarasthāyi vā varṇṇanibhaṃ ||



 



sahāyaḥ katamaḥ | tatsahabhūsamprayuktāścaitasā dharmāḥ |tadyathā | manaskāraḥ sparśo vedanā saṃjñā cetaneti | ye'pyanye cakṣurvijñānena sahabhūsamprayuktāścaitasā dharmāste punarekālambanā anekākārāḥ sahabhūvaścaikaikavṛttayaśca | sarve ca svabījānnirjātāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ ||



 



karma katamat | tatṣaḍvidhaṃ draṣṭavyaṃ | āditastāvatsvaviṣayālambanavijñaptiḥ karma | punaḥ svalakṣaṇavijñaptiḥ | punarvartamānakālavijñaptiḥ punarekakṣaṇavijñaptiḥ | punardvābhyāmākārābhyāṃ manovijñānānuvṛttiḥ | kuśalakliṣṭānuvṛttiśca karmasamutthānānuvṛttiśca | punariṣṭāniṣṭaphalaparigrahaḥ ṣaṣṭhaṃ karma ||



 



[śrotravijñānam ]



 



śrotravijñānaṃ katamat | yā śrotrāśrayā śabdaprativijñaptiḥ | āśrayaḥ katamaḥ | sahabhūrāśrayaḥ śrotraṃ | samanantara āśrayo manaḥ bījāśrayastadeva sarvabījakamālayavijñānaṃ |



 



śrotraṃ katamat | catvāri mahābhūtānyupādāya śrotravijñānasanniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ | manobījayoḥ pūrvavadvibhāgaḥ ||



 



ālambanaṃ katamat | śabdā anekavidhā anidarśanāḥ sapratighāḥ | tadyathā śaṅkhaśabdaḥ paṭahaśabdo bherīśabdo mṛdaṅgaśabdo nṛtyaśabdo gītaśabdo vāditaśabda āḍambaraśabdaḥ strīśabdaḥ puruṣaśabdo vāyuvanaspatiśabdo vyakto'vyaktaḥ sārthako nirarthakaḥ parītto madhya ucco nadīśabdaḥ kalakalaśabda uddeśasvādhyāyadeśanāsāṅkathyavinirṇayaśabda ityevaṃbhāgīyā bahavaḥ śabdāḥ ||



 



sa punarupāttamahābhūtahetuko'nupāttamahābhūtahetuka upāttānupāttamahābhūtahetukaścaḥ | tatra prathamo yo'dhyātmapratyaya eva | dvitīyo yo bāhyapratyaya eva | tṛtīyo yo bāhyādhyātmapratyaya eva || sa punarmānāpiko'mānāpikastadubhayaviparītaśca ||



 



tatra śabdo ghoṣaḥ svaro niruktirnādo vāgvijñaptiriti paryāyāḥ ||



śrotragocaraḥ śrotraviṣayaḥ śrotravijñānagocaraḥ śrotravijñānaviṣayaḥ śrotravijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||



 



sahāyaḥ karma ca cakṣurvijñānavadveditavyaṃ ||  



 



[ghrāṇavijñānam]



 



ghrāṇavijñānaṃ katamat | yā ghrāṇāśrayā gandhaprativijñaptiḥ | āśrayaḥ katamaḥ | sahabhūrāśrayo ghrāṇaṃ | samanantara āśrayo manaḥ | bījāśrayastadeva sarvabījakamālayavijñānaṃ ||



 



ghrāṇaṃ katamat | yaccatvāri mahābhūtānyupādāya ghrāṇavijñānasaṃniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ ||



 



manobījayoḥ pūrvavadvibhāgaḥ ||



 



ālambanaṃ katamat | gandhā anekavidhā anidarśanāḥ sapratighāḥ sugandhā vā durgandhā vā samagandhā vā ghrāṇīyāstadyathā mūlagandhaḥ sāragandhaḥ patragandhaḥ puṣpagandhaḥ phalagandha ityevamādayo bahavo gandhāḥ ||



 



tatra gandho ghrāṇīyo jighraṇīya āghrātavya ityevamādayaḥ paryāyāḥ ||



 



ghrāṇagocaro ghrāṇaviṣayo ghrāṇavijñānagocaro ghrāṇavijñānaviṣayo ghrāṇavijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||



 



sahāyaḥ karma ca pūrvavadveditavyaṃ ||



 



[jihvāvijñānam]



 



jihvāvijñānaṃ katamat | yā jihvāśrayā rasa prativijñaptiḥ || āśrayaḥ katamaḥ | sahabhūrāśrayo jihvā | samanantara āśrayo manaḥ | bījāśrayastadeva sarvabījakamālayavijñānaṃ ||



 



jihvā katamā | yaścatvāri mahābhūtānyupādāya jihvāvijñānasanniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ ||



 



manobījayoḥ pūrvavadvibhāgaḥ ||



 



ālambanaṃ katamat | rasā anekavidhā anidarśanāḥ sapratighāḥ | te punastiktāmlakaṭukaṣāyalavaṇamadhurā mānāpikā vāmānāpikā vopekṣāsthānīyāḥ svādanīyāḥ | tatra rasaḥ svādayitavyo'bhyavahartavyo bhojyaṃ peyaṃ lehyaṃ cūṣyamupabhogyamiti paryāyāḥ ||



 



jihvāgocaro jihvāviṣayo jihvāvijñānagocaro jihvāvijñānaviṣayo jihvāvijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||



 



sahāyaḥ karma ca pūrvavadveditavyaṃ ||



 



[kāyavijñānam]



 



kāyavijñānaṃ katamat | yā kāyāśrayā spraṣṭavyaprativijñaptiḥ ||



āśrayaḥ katamaḥ | sahabhūrāśrayaḥ kāyaḥ | samanantarāśrayo manaḥ | bījāśrayastadeva sarvabījakamālayavijñānaṃ ||



 



kāyaḥ katamaḥ | yaścatvāri mahābhūtānyupādāya kāyavijñānasaṃniśrayo rūpaprasādo'nidarśanaḥ sapratighaḥ ||



manobījayoḥ pūrvavadvibhāgaḥ ||



 



ālambanaṃ katamat | spraṣṭavyamanekavidhamanidarśanaṃ sapratighaṃ | tadyathā pṛthivyāpastejo vāyurlaghutvaṃ gurutvaṃ ślakṣṇatvaṃ karkaśatvaṃ śītaṃ jighatsā pipāsā tṛptirbalaṃ daurbalyaṃ vyādhirjarā maraṇaṃ kaṇḍūrmūrcchā picchilaṃ(?)śramo viśramo mṛdutvaṃrjava (?)ityevaṃbhāgīyaṃ bahuvidhaṃ spraṣṭavyaṃ ||



 



tatpunaḥ susaṃsparśaṃ vā dussaṃsparśaṃ vopekṣāsthānīyaṃ vā sparśanīyaṃ ||



 



tatra spraṣṭavyaṃ spṛśyaṃ sparśanīyaṃ kharaṃ dravaṃ cala muṣṇamityādayaḥ paryāyāḥ || kāyagocaraḥ kāyaviṣayaḥ kāyavijñānagocaraḥ kāyavijñānaviṣayaḥ kāyavijñānālambanaṃ manovijñānagocaro manovijñānaviṣayo manovijñānālambanamiti paryāyāḥ ||



 



sahāyaḥ karma ca pūrvavadveditavyaṃ ||



 



[vijñānotpādaḥ]



 



tatra cakṣuḥ paribhinnaṃ bhavati | rūpamanābhāsagataṃ bhavati | na ca tajjo manaskāraḥ pratyupasthito bhavati | na tasya cakṣurvijñānotpādo bhavati || yataśca cakṣuraparibhinnaṃ bhavati | rūpamābhāsagataṃ bhavati | tajjaśca manaskāraḥ pratyupasthito bhavati | tatastajjo'sya cakṣurvijñānasyotpādo bhavati || yathā cakṣurvijñānamevaṃ śrotraghrāṇajihvākāyavijñānāni draṣṭavyāni ||



 



[vijñānasambaddhāni cittāni ]



 



tatra cakṣurvijñāna utpanne trīṇi cittānyupalabhyante yathākramamaupanipātikaṃ paryeṣakaṃ niścitaṃ ca | tatra cādyaṃ cakṣurvijñānameva | dve manovijñāne | tatra niścitāccittātparaṃ saṃkleśo vyavadānaṃ ca draṣṭavyaṃ | tatastannaiṣyandikaṃ | cakṣurvijñānamapi kuśalākuśalaṃ pravarttate | na tu svavikalpavaśena | tāvacca dvayormanovijñānacakṣurvijñānayoḥ kuśalatvaṃ vā kliṣṭatvaṃ yāvattanmano nānyatra vikṣipyate ||



 



yathā cakṣurvijñāna utpanna evaṃ yāvatkāyavijñānaṃ veditavyaṃ ||



 



[vijñānopamā]



 



tatra deśāntaraprasthitasyeva yānamāśrayo draṣṭavyaḥ | pañcānāṃ vijñānakāyānāṃ sahāyārthikavat sahāyāḥ | karaṇīya vadālambanaṃ | svaśaktivat tatkarma | aparaḥ paryāyaḥ | gṛhasthasya gṛhavadeṣāmāśrayo draṣṭavyaḥ | bhogavadālambanaṃ | dāsīdāsādivatsahāyāḥ | vyavasāyavat karma ||



 



||yogācārabhūmau pañcavijñānakāya samprayuktā bhūmiḥ prathamā samāptā||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project