Digital Sanskrit Buddhist Canon

Viṃśatikākārikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version विंशतिकाकारिका
|| namaḥ sarvabuddhabodhisattvebhyaḥ ||

viṃśatikākārikā


vijñaptimātramevaitadasadarthāvabhāsanāt|

yathā taimirikasyāsatkeśacandrādidarśanam||1||



yadi vijñaptiranarthā niyamo deśakālayoḥ |

santānasyāniyamaśca yuktā kṛtyakriyā na ca||2||



deśādiuniyamaḥ siddhaḥ svapnavat pretavat punaḥ|

santānāniyamaḥ sarvaiḥ pūyanadyādidarśane||3||



svapnopaghātavat kṛtyakriyā narakavat punaḥ|

sarvaṃ narakapālādidarśane taiśca bādhane||4||



tiraścāṃ sambhavaḥ svarge yathā na narake tathā|

na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te||5||



yadi tatkarmabhistatra bhūtānāṃ sambhavastathā|

iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate||6||



karmaṇo vāsanā'nyatra phalamanyatra kalpyate|

tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam||7||



rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati|

abhiprāyavaśāduktamupapādukasattvavat||8||



yataḥ svabījād vijñaptiryadābhāsā pravartate|

dvividhāyatanatvena te tasyā munirabravīt||9||



tathā pudgalanairātmyapraveśo hi hyanyathā punaḥ|

deśanā dharmanairātmyapraveśaḥ kalpitātmanā||10||



na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ|

na ca te saṃhatā yasmāt paramāṇurna sidhyati||11||



ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍaṃśatā|

ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syādaṇumātrakaḥ||12||



paramāṇorasaṃyoge tatsaṅghāte'sti kasya saḥ|

na cānavayavatvena tatsaṃyogo na sidhyati||13||



digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate|

chāyāvṛtī kathaṃ vā'nyo na piṇḍaścenna tasya te||14||



ekatve na krameṇetiryugapanna grahāgrahau|

vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet||15||



pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā|

na so'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ matam||16||



uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ|

svapne dṛgviṣayābhāvaṃ nāprabuddho'vagacchati||17||



anyonyādhipatitvena vijñaptiniyamo mithaḥ|

middhenopahataṃ cittaṃ svapne tenāsamaṃ phalam||18||



maraṇaṃ paravijñaptiviśeṣād vikriyā yathā|

smṛtilopādikā'nyeṣāṃ piśācādimanovaśāt||19||



kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ|

manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati||20||



paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā|

svacittajñānamajñānād yathā buddhasya gocaraḥ||21||



vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā|

kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ||22||



|| viṃśatikākārikāḥ samāptāḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project