Digital Sanskrit Buddhist Canon

Viṃśatikā vijñaptimātratāsiddhiḥ

Technical Details
viṃśatikā vijñaptimātratāsiddhiḥ |



vijñaptimātramevedamasdadarthāvabhāsanāt|

yadvat taimirikasyāsatkeśoṇḍrakādidarśanaṃ||1||


na deśakālaniyamaḥ saṃtānāniyamo na ca|

na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ||2||



deśādiuniyamaḥ siddhaḥ svapnavat pretavatpunaḥ|

saṃtānāniyamaḥ sarvaiḥ pūyanadyādidarśane||3||



svapnopaghātavatkṛtyakriyā narakavatpunaḥ|

sarvaṃ narakapālādidarśane taiśca bādhane||4||



tiraścāṃ saṃbhavaḥ svarge yathā ca narake tathā|

na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te||5||



yadi tatkarmabhistatra bhūtānāṃ saṃbhavastathā|

iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate||6||



karmaṇo vāsanānyatra phalamanyatra kalpyate|

tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇaṃ||7||



rūpādyāyatanāstitvam tadvineyajanaṃ prati|

abhiprāyavaśāduktamupapādukasatvavat||8||



nāstīha sattva ātmā vā dharmāstvete sahetukāḥ

yataḥ svabījādvijñaptiryadābhāsa pravartate|

dvividhāyatanatvena te tasyā munirabravīt||9||



tathā pudgalanairātmyapraveśo hi anyathā punaḥ|

deśanā dharmanairātmyapraveśaḥ kalpitātmanā||10||



na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ|

na ca te saṃhatā yasmātparamāṇurna sidhyati||11||



ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā|

ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ||12||



paramāṇorasaṃyoge tatsaṃghāte'sti kasya saḥ|

na cānavayavatvena tatsaṃyogād na sidhyati||13||



dibhāgabhedo yasyānti tasyaikatvaṃ na yujyate|

chāyāvṛtī kathaṃ vā anyo na piṇḍaścenna tasya te||14||



ekatve na krameṇetiryugapanna grahāgrahī|

vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet||15||



pratyakṣabṛddhiḥ svapnādau yathā sa ca yadā tadā|

na so'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ mataṃ||16||



uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ|

svapnadṛgviṣayābhāvaṃ nāprabuddho'vagacchati||17||



anyonyādhipatitvena vijñaptiniyamo mithaḥ|

middhenopahataṃ cittaṃ svapne tenāsamaṃ phalaṃ||18||



maraṇaṃ paravijñaptiviśeṣādvikriyā yathā|

smṛtilopādikānyeṣāṃ piśācādimanovaśāt||19||



kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ|

manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati||20||



paracittavidāṃ jñānamayathārya kathaṃ yathā|

svacittajñānaṃ ajñānādyathā buddhasya gocaraḥ||21||



vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā|

kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ||22||



viṃśatikā vijñaptimātratāsiddhiḥ |

kṛtiriyamācārya vasubandhoḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project