Digital Sanskrit Buddhist Canon

Trisvabhāvanirdeśaḥ

Technical Details
|| namo mañjuśriye kumārabhūtāya||

ācāryavasubandhupraṇītaḥ


trisvabhāvanirdeśaḥ


kalpitaḥ paratantraśca pariniṣpanna eva ca|

trayaḥ svabhāvā dhīrāṇāṃ gambhīrajñeyamiṣyate||1||



yat khyāti paratantro'sau yathā khyāti sa kalpitaḥ|

pratyayādhīnavṛttitvāt kalpanāmātrabhāvataḥ||2||



tasya khyāturyathākhyānaṃ yā sadā'vidyamānatā|

jñeyaḥ sa pariniṣpannasvabhāvo'nanyathātvataḥ||3||



tatra kiṃ khyātyasatkalpaḥ kathaṃ khyāti dvayātmanā|

tasya kā nāstitā tena yā tatrā'dvayadharmatā||4||



asatkalpo'tra kaścittaṃ yatastena hi kalpyate|

yathā ca kalpayatyartha tathā'tyantaṃ na vidyate||5||



taddhetuphalabhāvena cittaṃ dvividhamiṣyate|

yadālayākhyaṃ vijñānaṃ pravṛttyākhyaṃ ca saptadhā||6||



saṃkleśavāsanābījaiścitatvāccittamucyate|

cittamādyaṃ dvitīyaṃ tu citrākārapravṛttitaḥ||7||



samāsato'bhūtakalpaḥ sa caiṣa trividho mataḥ|

vaipākikastathā naimittiko'nyaḥ prātibhāsikaḥ||8||



prathamo mūlavijñānaṃ tadvipākātmakaṃ yataḥ|

anyaḥ pravṛttivijñānaṃ dṛśyadṛgvittivṛttitaḥ||9||



sadasattvād dvayaikatvāt saṃkleśavyavadānayoḥ|

lakṣaṇābhedataśceṣṭā svabhāvānāṃ gaṃbhīratā||10||



sattvena gṛhyate yasmādatyantābhāva eva ca|

svabhāvaḥ kalpitastena sadasallakṣaṇo mataḥ||11||



vidyate bhrāntibhāvena yathākhyānaṃ na vidyate|

paratantro yatastena sadasallakṣaṇo mataḥ||12||



advayatvena yaccāsti dvayasyābhāva eva ca|

svabhāvastena niṣpannaḥ sadasallakṣaṇo mataḥ||13||



dvaividhyāt kalpitārthasya tadasattvaikabhāvataḥ|

svabhāvaḥ kalpito bālairdvayaikatvātmako mataḥ||14||



prakhyānād dvayabhāvena bhrāntimātraikabhāvataḥ|

svabhāvaḥ paratantrākhyo dvayaikatvātmako mataḥ||15||



dvayābhāvasvabhāvatvādadvayaikasvabhāvataḥ|

svabhāvaḥ pariniṣpanno dvayaikatvātmako mataḥ||16||



kalpitaḥ paratantraśca jñeyaṃ saṃkleśalakṣaṇam|

pariniṣpanna iṣṭastu vyavadānasya lakṣaṇam||17||



asaddvayasvabhāvatvāt tadabhāvasvabhāvataḥ|

svabhāvāt kalpitājjñeyo niṣpanno'bhinnalakṣaṇaḥ||18||



advayatvasvabhāvatvād dvayābhāvasvabhāvataḥ|

niṣpannāt kalpitaścaiva vijñeyo'bhinnalakṣaṇaḥ||19||



yathākhyānamasadbhāvāt tathā'sattvasvabhāvataḥ|

svabhāvāt paratantrākhyānniṣpanno'bhinnalakṣaṇaḥ||20||



asaddvayasvabhāvatvād yathākhyānāsvabhāvataḥ|

niṣpannāt paratantro'pi vijñeyo'bhinnalakṣaṇaḥ||21||



kramabhedaḥ svabhāvānāṃ vyavahārādhikārataḥ|

tatpraveśādhikārācca vyutpattyarthaṃ vidhīyate||22||



kalpito vyavahārātmā vyavahartrātmako'paraḥ|

vyavahārasamucchedasvabhāvaścānya iṣyate||23||



dvayābhāvātmakaḥ pūrvaṃ paratantraḥ praviśyate|

tataḥ praviśyate tatra kalpamātramasaddvayam||24||



tato dvayābhāvabhāvo niṣpanno'tra praviśyate|

tathā hyasāveva tadā astināstīti cocyate||25||



trayo'pyete svabhāvā hi advayālambalakṣaṇāḥ|

abhāvādatathābhāvāt tadabhāvasvabhāvataḥ||26||



māyākṛtaṃ mantravaśāt khyāti hastyātmanā yathā|

ākāramātraṃ tatrāsti hastī nāsti tu sarvathā||27||



svabhāvaḥ kalpito hastī paratantrastadākṛtiḥ|

yastatra hastyabhāvo'sau pariniṣpanna iṣyate||28||



asatkalpastathā khyāti mūlacittād dvayātmanā|

dvayamatyantato nāsti tatrāstyākṛtimātrakam||29||



mantravanmūlavijñānaṃ kāṣṭhavattathatā matā|

hastyākāravadeṣṭavyo vikalpo hastivad dvayam||30||



arthatattvaprativedhe yugapallakṣaṇatrayam|

parijñā ca prahāṇaṃ ca prāptiśceṣṭā yathākramam||31||



parijñā'nupalambho'tra hānirakhyānamiṣyate|

upalambhanimittā tu prāptiḥ sākṣātkriyā'pi sā||32||



dvayasyānupalambhena dvayākāro vigacchati|

vigamāt tasya niṣpanno dvayābhāvo'dhigamyate||33||



hastino'nupalambhaśca vigamaśca tadākṛteḥ|

upalambhaśca kāṣṭhasya māyāyāṃ yugapad yathā||34||



viruddhadhīvāraṇatvād buddhyā vaiyarthyadarśanāt|

jñānatrayānuvṛtteśca mokṣāpattirayatnataḥ||35||



cittamātropalambhena jñeyārthānupalambhatā|

jñeyārthānupalambhena syāccittānupalambhatā||36||



dvayoranupalambhena dharmadhātūpalabhbhatā|

dharmadhātūpalambhena syād vibhutvopalambhatā||37||



upalabdhavibhutvaśca svaparārthaprasiddhitaḥ|

prāpnotyanuttarāṃ bodhiṃ dhīmān kāyatrayātmikām||38||



iti trisvabhāvanirdeśaḥ samāptaḥ||

kṛtirācāryavasubandhupādānāmiti||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project