Digital Sanskrit Buddhist Canon

Triṃśikāvijñaptikārikāḥ

Technical Details
triṃśikāvijñaptikārikāḥ

|ṃamaḥ sarvabuddhabodhisattvebhyaḥ||


ātmadharmopacāro hi vividho yaḥ pravartate|

vijñānapariṇāme'sau pariṇāmaḥ sa ca tridhā||1||


vipāko mananākhyaśca vijñaptirviṣayasya ca|

tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam||2||



asaṃviditakopādisthānavijñaptikaṃ ca tat|

sadā sparśamanaskāravitsaṃjñācetanānvitam||3||



upekṣā vedanā tatrānivṛtāvyākṛtaṃ ca tat|

tathā sparśādayastacca vartate srotasaughavat||4||



tasya vyāvṛttirarhattve tadāśritya pravartate|

tadālambaṃ manonāma vijñānaṃ mananātmakam||5||



kleśaiścaturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā|

ātmadṛṣṭyātmamohātmamānātmasnehasaṃjñitaiḥ||6||



yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat|

na nirodhasamāpattau mārge lokottare na ca||7||



dvitīyaḥ pariṇāmo'yaṃ tṛtīyaḥ ṣaḍvidhasya yā|

viṣayasyopalabdhiḥ sā kuśalākuśalādvayā||8||



sarvatragairviniyataiḥ kuśalaiścaitasairasau|

samprayuktā tathā kleśairupakleśaistrivedanā||9||



ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha|

samādhidhībhyāṃ niyatāḥ śraddātha hrīrapatrapā||10||



alobhāditrayaṃ vīryaṃ praśrabdhiḥ sāpramādikā|

ahiṃsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ||11||



mānadṛgvicikitsāśca krodhopanahane punaḥ|

mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā||12||



śāṭhyaṃ mado'vihiṃsā hrīratrapā styānamuddhavaḥ|

āśraddhyamatha kausīdyaṃ pramādo muṣitā smṛtiḥ||13||



vikṣepo'samprajanyaṃ ca kaukṛtyaṃ middhameva ca|

vitarkaśca vicāraścetyupakleśā dvaye dvidhā||14||



pañcānāṃ mūlavijñāne yathāpratyayamudbhavaḥ|

vijñānānāṃ saha na vā taraṅgāṇāṃ yathā jale||15||



manovijñānasaṃbhūtiḥ sarvadāsaṃjñikādṛte|

samāpattidvayānmiddhānmūrcchanādapyacittakāt||16||



vijñānapariṇāmo'yaṃ vikalpo yad vikalpyate|

tena tannāsti tenedaṃ sarvaṃ vijñaptimātrakam||17||



sarvabījaṃ hi vijñānaṃ pariṇāmastathā tathā|

yātyanyo'nyavaśād yena vikalpaḥ sa sa jāyate||18||



karmaṇo vāsanā grāhadvayavāsanayā saha|

kṣīṇe pūrvavipāke'nyad vipākaṃ janayanti tat||19||



yena yena vikalpena yad yad vastu vikalpyate|

parikalpita evāsau svabhāvo na sa vidyate||20||



paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ|

niṣpannastasya pūrveṇa sadā rahitatā tu yā||21||



ata eva sa naivānyo nānanyaḥ paratantrataḥ|

anityatādivad vācyo nādṛṣṭe'smin sa dṛśyate||22||



trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|

sandhāya sarvadharmāṇāṃ deśitā niḥsvabhāvatā||23||



prathamo lakṣaṇenaiva niḥsvabhāvo'paraḥ punaḥ|

na svayaṃbhāva etasyetyaparā niḥsvabhāvatā||24||



dharmāṇāṃ paramārthaśca sa yatastathatā'pi saḥ|

sarvakālaṃ tathābhāvāt saiva vijñaptimātratā||25||



yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhati|

grāhadvayasyānuśayastāvanna vinivartate||26||



vijñaptimātramevedamityapi hyupalambhataḥ|

sthāpayannagrataḥ kiñcit tanmātre nāvatiṣṭhate||27||



yadālambanaṃ jñānaṃ naivopalabhate tadā|

sthitaṃ vijñānamātratve grāhyābhāve tadagrahāt||28||



acitto'nupalambho'sau jñānaṃ lokottaraṃ ca tat|

āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ||29||



sa evānāsravo dhāturacintyaḥ kuśalo dhruvaḥ|

sukho vimuktikāyo'sau dharmākhyo'yaṃ mahāmuneḥ||30||



||triṃśikāvijñaptikārikāḥ samāptāḥ||



|kṛtiriyamācāryavasubandhoḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project