Digital Sanskrit Buddhist Canon

Caturthaṃ yogasthānam

Technical Details
caturthaṃ yogasthānam

tatra labdhamanaskārasya yoginaḥ| evaṃ parīttaprahāṇaratipraviṣṭasya tadūrdhvaṃ dve gatī bhavataḥ| ananye| katame dve tadyathā| laukikī ca lokottarā ca|

tatrāyamādikarmiko yogācāraḥ| samanaskāraḥ| laukikayā vā gatyā gamiṣyāmi| lokottarayā veti| tameva manaskāraṃ bahulīkaroti| yathā yathā bahulīkaroti| tathā tathā sā praśrabdhiścittaikāgratā ca| teṣāṃ teṣāṃ rātridivasānāmatyayātpṛthuvṛddhivaipulyatāṃ gacchati| yadā cāsya dṛṣṭisthiraḥ kharaśca manaskāraḥ saṃvṛtto bhavati| pariśrabdhaścālambanādhimokṣaḥ| pravartate| śamathavipaśyanāpakṣyācca nimittānyudgṛhītāni bhavanti| tadā sa laukikena mārgeṇa gantukāmastatra ca prayogamārabhate lokottareṇa vā mārgeṇa [|]

tatra kati pudgalāḥ| ye dṛṣṭe dharme laukikenaiva mārgeṇa pṛ(ga)cchanti| na lokottareṇa| āha| catvārastadyathā sarvva ito bāhyakaḥ| iha dhārmiko[']pi mandaḥ| pūrvvaśamathacaritastathā bhūyo[']pyaparipakvakuśalamūlaḥ| bodhisattvasyāyatyāṃ bodhimanuprāptukāmaḥ| no tu dṛṣṭa eva dharme (|) amī catvāraḥ pudgalā dṛṣṭa eva dharme laukikamārgayāni (yi) no bhavanti|

tacca laukikamārgagamanaṃ dvividhaṃ| saka[la] bandhanānāñca pṛthagjanānāṃ, vikalabandhanānāṃ ca| śaikṣāṇāṃ|

tatpunaḥ katamat| kāmānāmaudārikatāṃ paśyataḥ, prathame ca dhyāne samāpattyupapattikleśāntatāṃ paśyatastatkāmavairāgyagamanamevaṃ yāvat| ākiñcanyāyatanavairāgyaṃ veditavyam| tathā asaṃjñisamāpattiḥ| dhyānasamāpattisanniśrayena ṣa[ḍvi]jñānānāṃ pañcānāmabhinirhāraḥ|

tatra kāmavairāgyāya prayukto yogī saptabhirmanaskāraiḥ| kāmavairāgyamanuprāpnoti| katame punaste sapta manaskārāḥ| āha| lakṣaṇapratisaṃvedī, ādhimokṣikaḥ, prāvivekyo, ratisaṃgrāhakaḥ| mīmānsā(māṃsā)manaskāraḥ| prayoganiṣṭhaḥ, prayoganiṣṭhāphalaśca|

tatra lakṣaṇapratisaṃvedī manaskāraḥ katamaḥ| āha| yena manaskāreṇa kāmānāmaudārikalakṣaṇaṃ pratisaṃvedayate| prathame ca dhyāne śāntalakṣaṇaṃ| kathaṃ ca punaraudārikalakṣaṇaṃ pratisaṃvedayati| āha| kāmānāṃ ṣaḍvastūni paryeṣamāṇaḥ arthanya svūlakṣaṇaṃ (arthaṃ, svalakṣaṇaṃ, sāmānyalakṣaṇaṃ)| pakṣaṃ kālaṃ yuktiñca|

tatraudārikārthaṃ tāvatparyeṣate| itīme kāmāḥ sādīnavā, bahūpadravā, bahvītikā, bahūpasargā iti| yā eṣu kāmeṣu bahvādīnavatā| yāvadbahūpasargatā| ayamaudārikārthaḥ| tatra vastu paryeṣate| astyadhyātmaṃ kāmeṣu kāma(c)chanda iti|

tatra svalakṣaṇaṃ paryeṣate| amī kleśakāmāḥ| amī vastukāmāḥ| te punaḥ sukhasthānīyā, duḥkha sthānīyā, aduḥkhasukhasthānīyāśca| sukhasthānīyāḥ kāmarāgādhiṣṭhānāḥ| saṃjñācittaviparyāsādhiṣṭhānāḥ| duḥkhasthānīyā[ḥ] punardveṣādhiṣṭhānāḥ krodhopanāhādhiṣṭhānāḥ| aduḥkhāsukhasthānīyāḥ mrakṣapradāśamāyāśāṭhyāhrīkyama(kyā)napatrāpyādhiṣṭhānā dṛṣṭiviparyāsādhiṣṭhānāśca| evamamī kāmāḥ praduṣṭavedanānugatāśca, pratyastakleśānugatāścaivaṃ kāmānāṃ svalakṣaṇaṃ paryeṣate|

tatra kathaṃ sāmānya lakṣaṇaṃ (|) paryeṣate| sarvva ete kāmā jātiduḥkhatayā, jarāduḥkhatayā (yā) vadicchāvighātaduḥkhatayā samasamamanubaddhāścānuśaktāśca| ye [']pikāmopabhogino mahatyāṃ kāmasampadivarta[n]te| te[']pi jātyādidharmatayā avinirmuktāstāvatkālikī sā teṣāṃ sampat| evaṃ sāmānyalakṣaṇaṃ paryeṣate|

kathaṃ pakṣaṃ paryeṣate| kṛṣṇapakṣapatitā ete kāmāḥ| asthikaṃkālopamā, mānsapeśyupamāstṛṇolkopamāḥ| aṃgārakarṣūpamāḥ| āśīviṣopamāḥ| svapnopamāḥ| yācikālaṃkāropamāḥ| tṛṇaphalopamāśca| paryeṣamāṇā api satvāḥ (ttvāḥ) kāmān paryeṣaṇākṛtaṃ (|) duḥkhaṃ pratisaṃvedayanti| ārakṣākṛtaṃ, snehaparibhraṃśakṛtamātṛptikṛta (|)masvātantryakṛtaṃ, duścaritakṛtaṃ, ca duḥkhaṃ pratisaṃvedayanti| pūrvvavadeva tāvatsarvvaṃ veditavyaṃ|

tathā kāmānpratiṣevataḥ| paṃcādīnavā uktāḥ| bhagavatā alpāsvādāḥ kāmāḥ bahusu(duḥ)khā, bahvādīnavāḥ [|] kāmānkhalu pratiṣevamāṇasya nāstyalaṃ tāva(t) tṛptitā ca paryāptitā vā, anena paryāyeṇa kāmā vigarhitā buddhaiḥ buddhaśrāvakaiśca sadbhiḥ samyaggataiḥ, satpuruṣaiḥ [|]

kāmānkhalu pratiṣevamāṇasya saṃyojanānyupacayaṃ gacchanti| nāsti cāsya kiṃcit pāpakamakuśalaṃ karmākaraṇīyaṃ vadāmi| itīme kāmā atṛptikārakā[ḥ]sādhāraṇā, adharmaviṣamacaryāhetavaḥ| kāmatṛṣṇāvivardhakāḥ, satāṃ vivarjanīyāḥ, kṣipramviṣayagāminaḥ, pratyayādhipā, pramādabhūmayo, riktā, anityāstucchā, mṛṣāmoṣadharmāṇo, māyopamāḥ, bālalāpanāḥ| ye ca dṛṣṭadhārmikāḥ (|) kāmāḥ, ye ca sāṃparāyikāḥ, ye ca divyāḥ, ye ca mānuṣyakāḥ| mā[ra]mārabhyaiṣa gocaro, mārasyaiṣa nivāpo yatreme['ne]kavidhāḥ pāpakā akuśalā dharmā mānasāḥ saṃbhavanti| yadutābhidhyā, vyāpādā [ḥ], saṃrambho vā, ye vā punarāntarāyikā bhavantyāryaśrāvakasyāśikṣamāṇasyānekaparyāyeṇa kṛṣṇapakṣapatitā ete kāmā yadbhūyasā [|]evampakṣaṃ paryeṣate|

atītānāgatapratyutpanneṣvadhvasu anityaṃ nityakālaṃ (ma) dhruvaṃ dhruvakālame te kāmāḥ| evaṃ bahūpadravāḥ, bahūpasargā, bahvādīnavā ityevaṃ kālamparyeṣate|

kathaṃ yuktiṃ paryeṣate| mahatā saṃrambheṇa, mahatyā paryeṣṭyā, mahatā pariśrameṇa vividhairvicitraiḥ śilpakarmasthānaiḥ kāmāḥ saṃhriyante| nirvvartyante, upacīyante [|] te punaḥ sūpacitā api, sunirvartitā api| yāvadeṣa bahirdhā parigrahavastunaḥ mātā (tṛ)pitṛputradāradāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohitānāṃ| asya vā punaḥ kāyasyādhyātmikasya rūpiṇa audārikasya cāturmahābhūtikasyaudanakalmāṣopacitasya nityotsadanasnapanapārimardanabhedana(c)chedana vikiraṇavidhvaṃnsa(dhvaṃsa)na dharmeṇa utpannotpannaduḥkhamātrapratīkārāya samvartante| kṣudduḥkhapratīkārāya bhojanaṃ| śītoṣṇaduḥkhapratīghātāya| hrīkopanapraticchādanāya (|) ca vastraṃ[|] nidrāklamaduḥkhapratīghātāya ca śayanāsanaṃ| caṃkramasthānaduḥkhapratighātāya ca| vyādhiduḥkhapratighātāya ca (|) glānabhaiṣajyamiti duḥkhapratīkārabhūtā ete kāmā iti| naite raktena paribhoktavyāḥ| na saktena nānyatra vyādhigrastenaivātureṇa vyādhimātropaśamāya bhaiṣajyamāptāgamo[']pyeṣaḥ| tathaite kāmāḥ evaṃ caivaṃ caudārikāḥ| pratyātmamapi me jñānadarśanaṃ pravarteta| ānumāniko[']pyeṣa vidhiḥ| prakṛtiścaiṣā kāmānāṃ anādikālikā prasiddhadharmatā acitta (-cintya?)dharmatā| sā na cintayitavyā(ḥ)| na vikalpayate (yitavye)tyevaṃ yuktimparyeṣate|

sa evaṃ kāmānāmaudārikalakṣaṇaṃ pratisaṃvejya yaduta ṣaḍbhirvastubhiḥ prathame dhyāne śāntalakṣaṇaṃ pratisaṃvedayati nāstyetatsarvaśa audārikatvaṃ (|) prathame dhyāne yadetatkāmadhātāvityanenaudārikalakṣaṇaṃ pratisaṃvedayate| prathame ca dhyāne śāntalakṣaṇamayamucyate lakṣaṇapratisaṃvedī manaskāraḥ| sa khalveṣa manaskāraḥ| śruta cintāvyavakīrṇṇoveditavyaḥ|

sa evaṃ kāmānparijñāya prathamaṃ dhyānaṃ prathamaṃ dhyānaṃ yathāvatparyeṣṭau(ṣyau)dārikaśāntalakṣaṇena śrutaṃ ca cintāṃ ca vyatikrāmyaikāntena bhāvanākāreṇaivādhimucyate| tannimittālambanāmeva śamathavipaśyanāṃ bhāvayati| bhāvayaṃśca yathā yathā tāmaudārikaśāntatāṃ punaḥ punaradhimucyataḥ| ityupapadyate| [ā]dhimokṣiko manaskāraḥ|

ta(ya)syāsevanānvayād bhāvanānvayādbahulīkārānvayāttatprathamataḥ kleśa(ḥ)prahāṇāya mārga utpadyate| kleśaprahāṇāya ca mārge samutpanne yastadbhagavato manaskāraḥ| ayamucyate prāvivekyaḥ|

sa tatprathamataḥ kāmāvacarakleśādipraheyaprahāṇāttatpakṣye dauṣṭhulyāpagamācca| tadūrdhvaṃ prahāṇārāmo bhavati| vivekārāmaḥ| tasmiṃśca prahāṇānuśaṃsadarśīparīttapravivekaprītisukhasaṃspṛṣṭaḥ kālena kālaṃ prasadanīyena manaskāreṇa| saṃpraharṣayati| saṃvejanīyena manaskāreṇa saṃvejayati| yāvadeva styānamiddhauddhatyāpagamāya (|)ayamucyate| ratisaṃgrāhako manaskāraḥ|

tasya tathā prahāṇārāmasya bhāvanārāmasya samyakprayuktasya sataḥ kuśalapakṣaprayogopastambhakāmapratisaṃyuktaṃ kleśakarmaparyavasthānaṃ carato vā viharato vā na samudācarati| tasyaivaṃ bhavati| kiṃ santamevāhaṃ kāmeṣu kāma (c) chandaṃ pratisamvedayāmyāhosvidasantamparimīmānsayitukāmaḥ| anyatamānyatamaṃ prasadanīyaṃ śubhanimittaṃ manasi karoti| tasyāprahīṇatvāt sarvveṇa sarvvamanuśayasya tannimittaṃ manasi kurvvataḥ sevanānimnaṃ cittaṃ bhavati| sevanāpravaṇaṃ| sevanāprābho(bhā)raṃ nāpekṣāpattiyutena nirvijugupsā(prati) vā niḥpratikūlatā| tasyaivaṃ bhavati| na me samyagviraktaṃ vimuktaṃ cittaṃ yaduta kāmebhyaḥ, saṃskārābhinigṛhītaṃ me cittaṃ vārivad dhṛtaṃ [|] dharmatābhinigṛhītaṃ (|) ya[n]nvahaṃ bhūyasyā mātrayā tasyānuśayasyāśeṣaprahāṇāya bhūyasyā mātrayā prahāṇārāmo vihareyaṃ| bhāvanārāmaḥ| ayamucte mīmānsāmanaskāraḥ|

sa bhūyasyā mātrayā prahāṇārāmo viharati| bhāvanārāmaḥ| śamathavipaśyanāyuktaḥ| paunaḥpunyena ca mīmānsate| tasya pratipakṣaṃ ca bhāvayataḥ kālena kālaṃ prahīṇā[']prahīṇatāṃ mīmānsamānasya sarvvebhyaḥ kāmāvacarebhyaḥ kleśebhyaścittaṃ visaṃyujyate| tāvatkālikayogena (|) na tvatyantādbījasamuddhāto bhavati| tasmiṃśca samaye prayogadhyānaprayogamārgaparyavasānagataḥ| sarvakleśaprātipakṣiko manaskāraḥ| samutpanno bhavatyayamucyate prayoganiṣṭho manaskāraḥ (|)

tasya ca samanaskārapratyayaṃ taddhetukaṃ prathamaṃ dhyānaṃ samāpadyate| maulaprathamadhyānasahagato yo manaskāraḥ| ayamucyate prayoganiṣṭhāphalo manaskāraḥ|

tatra prāvivekye manaskāre vartamāno, ratisaṃgrāhake ca vivekajena prītisukhena kāyaṃ pratiprīṇayati| kadācit kenacit pratanukasaṃmukhībhāvayogena prāyoganiṣṭhāmanaskārakālasyārati[ḥ]| kadācit kadācit dhyānavipulatarasaṃmukhībhāvena prayoganiṣṭhāphale punarmanaskāre vartamānasya nāsti kiñcidasyā(sya) bhavati| smāraṇīyaṃ sarvataḥ kāyādyuta(dyaduta) vivekajena prītisukhena sa tasmiṃ(smin) samaye viviktaiḥ kāmaiḥ viviktaṃ pāpakairakuśalairdharmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānaṃ paṃcā[ṅ]gamupasampadya viharati| kāmāvacarapratipakṣabhāvanāphale sthitaḥ kāmavairāgya [tā] manuprāpta ityucte|

tatra lakṣaṇapratisaṃvedinā manaskāreṇa [|] yat prahātavyaṃ tat samyak prajānāti| prahātavyasya ca prahāṇāya prāptavyasya ca prāptaye cittaṃ praṇidhatte| ādhimokṣikeṇa ca manaskāreṇa prahāṇāya prāptaye ca samyak prayogamārabhate| prāvivekyamanaskāreṇādhimātrajña śāṃ(tāṃ)jahāti| ratisaṃgrāhakeṇa sa kleśaprakāraṃ jahāti| mīmānsāmanaskāreṇa prāptinirabhimānatāyāṃ cittamavasthāpayati| prayoganiṣṭhena mṛduṃ kleśaprakāraṃ jahāti| prayoganiṣṭhāphalenaiṣāṃ kleśaprakārāṇāṃ bhāvitānāṃ subhāvitānāṃ bhāvanāphalaṃ pratyanubhavati|

apica yaśca lakṣaṇapratisaṃvedī manaskāraḥ| yaścādhimokṣikaḥ| ayamucyate ānulomiko manaskāro[']pi dūṣaṇāpratipakṣasahagataḥ| yaśca prāvivekyo manaskāraḥ, yaśca prayoganiṣṭho[']yaṃ prātipakṣiko manaskāraḥ| prahāṇa-pratipakṣagavataḥ (-kṣagataḥ) [|] tatra yo ratisaṃgrāhako manaskāraḥ (|) ayaṃ prātipakṣikaśca prasadanīyaśca [|]

tatra yo mīmānsāmanaskāraḥ ayaṃ pratyavekṣaṇāmanaskāraḥ| ityucyate| evaṃ sati ṣaṭṣu manaskāreṣu catvāro manaskārāḥ pravighnā veditavyāḥ| tadyathā ānulomikaḥ| prātipakṣikaḥ| prasadanīyaḥ| pratyavekṣaṇīyaśceti|

yathā prathamadhyānasamāpattiḥ saptabhirmanaskārairevaṃ dvitīyatṛtīyacaturthadhyānasamāpattiḥ| ākāśavijñānākiṃcanyāyatananaivasaṃjñānāsaṃjñāyatanasamāpattiḥ saptabhireva manaskāraiḥ| tatra yena vitarkeṣvaudārikalakṣaṇaṃ pratisamvedayate| avitarkaśca dvitīyadhyāne śāntalakṣaṇaṃ sa lakṣaṇapratisaṃvedī manaskāraḥ| dvitīyadhyānasamāpattaye [|] tatra dhyānasamāpannaḥ| prathamadhyānalābhī vitarkeṣvaudārikatāmpaśyati| yaḥ samāhitabhūmiko[']pyugrālambanabhārī tatprathamopanipātitayā cālambane audāriko manojalpaḥ| ayambitarkastadanubandhānucārī vyagracāryevālambane sūkṣmataro manojalpaḥ vihāraḥ| ete punarvitarkavihā(cā)rāścai tasikāścetasyutpadyamānā utpadyante| sahabhuvaḥ saṃprayuktā[ḥ]| ekālambanavṛttayaḥ| evamete adhyātmamutpadyante|

bāhyāyatanasaṃgṛhītāśca| sarva eva cātītā, anāgatapratyutpannā, hetusamutpannāḥ, pratītyasamutpannāḥ, ākāyikāstāvatkalikāḥ| itvarapratyupasthāyinaścittasaṃkṣobhakarā, iṃjakā apraśāntākāreṇa vartante| uparimāṃ bhūmimārabhya duḥkhavihārānugatatvātkuṣṇapakṣyā kāmavivekaprītisukhamevānuśaṃsānugatā bhūmiścaiṣā tādṛśī prakṛtyā yatra sthitasya nityaṃ nityakālaṃ, dhruvaṃ dhruvakālaṃ, savitarkaḥ, savicāraḥ, cittapracāraḥ pravartate| na śāntapraśānta ityevamādibhirākārairvitarkeṣvaudārikalakṣaṇaṃ pratisaṃvedayate|

sarvaśo nāstyetadaudārikalakṣaṇamavitarkedvitīye dhyāne ityataḥ śāntaṃ dvitīyaṃ dhyānamasyaudārikatvasyāpagamāt| śeṣo(ṣe) manaskārā dvitīyadhyānasamāpattaye yathā(pi)yogaṃ pūrvvavadveditavyaṃ| evaṃ bhūmau bhūmau yāvannaivasaṃjñānāsaṃjñāyatanasamāpattaye yathāyogaṃ sapta manaskārā veditavyāḥ|

audārikalakṣaṇaṃ punaḥ sarvvāsvadharimāsu bhūmiṣu yāvadākiṃcanyāyatanāt samāsena dvividhaṃ veditavyaṃ| duḥkhataraṃ vihāvito(ritā) cādharmū(dhobhū) mīnāmapraśāntavihāritā ca| alpāyuṣkatarā ca| ityetad dvividhamaudārikalakṣaṇaṃ| ṣaḍbhirvastubhiryathāyogaṃ paryeṣate| yasyā yasyā bhūmervairāgyaṃ karttukāmo bhavatyupariṣṭācca yathāyogaṃ śāntalakṣaṇaṃ| yāvatprayoganiṣṭhāphalānmanaskārāttatra viviktaṃ kāmairiti|

dvividhāḥ kāmāḥ kleśakāmā vastukāmāśca[|] kāmavitarko[']pi dvividhaḥ| saṃprayogaviveka ālambanavivekaśca [|] viviktaṃ pāpakairakuśalairdharmairiti| upakleśāḥ kāmahetukā akuśalā dharmāstadyathā kāyaduścaritaṃ, vāgduścaritaṃ, manoduścaritaṃ| daṇḍādānaṃ śastrādānaṃ| kalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādāḥ sambhavanti| teṣāmprahāṇādviviktaṃ pāpakairakuśalairdharmairavitarkavicāreṣvadoṣadarśanātsvabhūmikairvitarkavicāraiḥ kāmaprātipakṣikaiḥ kuśalaiḥ [|] savitarkaṃ savicāraṃ prayoganiṣṭho manaskāraḥ kāmavivekaṃ (kaḥ) tasyānantaramutpannaṃ(nnaḥ)| taddhetukaṃ (kas) tatpratyayaṃ (yas) tenāha vivekajamīpsitābhilaṣitārthasaṃprāptaḥ, prītau vā doṣadarśanāt| sarvadauṣṭhulyāpagamācca vipulapraśrabdhi cittakāyakarmaṇyatayā prītisukhamanupūrvveṇa gaṇayataḥ| tatprathamataśca kāmadhātūccalitāt prathamaṃ samyagālambanopanidhyānādekāgrasmṛtyupanibandhāddhyānaṃ prayoganiṣṭhāphalatvādupasampadya| uttaratra ca bhāvanābahulīkāraniṣpādanāt [|] nikāmalābhī, akṛcchralābhī, akisara(akṛtsna?) lābhī, tathā dhyānasamāpattyā rātrimatināmayati| divasamapi yāvadākāṃkṣamāṇaḥ saptarā triṃdivasāni tenāha viharatīti| savitarkasavicāraviviktebhyaścittamvyāvartayitvā (ttaṃ vyāvartya) avitarkā[']vicārasamādhinimitteṣūpanibadhnāti| vyagracāriṇa ālambanādvivecya avyagracāriṇyālambane ekadharmatayā śāntaṃ prasannaṃ cittaṃ pravarttate| vyavasthāpayati| tenāha vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādanātsabhāvanābhyāsāttasyaivā[']vitarkā[']vicārasya samādheḥ, vitarkavicārasya samādheḥ, sa[c]chidrasāntarāmavasthāmatikramya niśchidranirantarāmavasthāṃ prāpnoti| tenāha cetasa ekotībhāvāt sarvveṇa sarvvaṃ vitarkavicāraprahāṇādavitarkamavicāraṃ prayoganiṣṭho manaskāraḥ samādhistasyānantaraṃ taddhetukaṃ taṃtpra(kastatpra)tyayamutpa(yautpa)dyata iti| tenāha samādhijaṃ īpsitā[']ninditārthaprāpteḥ prītau vā doṣadarśanāt| sa saṃpraharṣagataṃ daurmanasyagataṃ vitarkavicāraprathamadhyānakleśapakṣasarvadauṣṭhulyāpagamāttatprātipakṣikapraśrabdhicittakāyakarmaṇyatāsuravānugatvāt| prītisukhamanupūrvveṇa gaṇayato dvitīyaṃ bhavatyevaṃ sarvvaṃ pūrvvavad veditavyam|

prītinimitteṣu doṣaṃ paśyati| tenāha prītervirāgāt[|] tasmiṃśca samaye dvividho[']sya cittakṣobhakaraḥ apakṣālo[']dhigato bhavati| niḥprītike tṛtīyadhyāne cittaṃ pradadhataḥ| dvitīye ca dhyāne vitarkavicārāḥ, etarhi ca prītiḥ, tenāha upekṣako viharati| etau hi dvau dharmau cittasaṃkṣobhakarau| nirantarāyā upekṣāyā vighnakārakau| tatra prathame dhyāne vitarkavicārā bhavanti| yena nirantaropekṣā na pravarttate| dvitīye dhyāne prītirbhavati| yenātrāpi nirantaropekṣā na pravarttate| tenāyaṃ dhyāyī prathamadvitīyeṣu(yayoḥ) dhyāneṣu(nayoḥ) nāsti, tena tṛtīye dhyāne upekṣako viharatītyucyate| sa upekṣakassanstathā(ssaṃstathā) tathopasthitasmṛtirviharati| yathā yathā te prītisahagatāḥ saṃjñāmanasikārāḥ samudācaranti| sa cetpunarabhāvitatvāt tṛtīyasya dhyānasya smṛtisaṃpramoṣātkadācitkarhicit citte prītisahagatāḥ saṃjñāmanasikārāḥ samudācaranti| tāṃ(tān) laghu laghveva prajñayā pratividhyati| samyageva prajānāti| utpannotpannāṃśca nādhivāsayati| prajahāti vinodayati| vyantīkaroti, cittamadhyupekṣate| tenāha smṛtaḥ saṃprajānā[na]iti| tasya tasminsamaye evamupekṣakasya viharatā smṛtasya saṃprajanya syāsevanānvayādbahulīkārānvayātprītisahagataṃ prahīyate| taccittauddhatyakaraṃ, niḥprītikaṃ, śāntaṃ, praśāntaṃ cetasi veditamutpadyate| prītiprātidvandvyena tasmin samaye rūpakāyena, manaḥkāyena vedita sukhaṃ ca praśrabdhisukhaṃ pratisamvedayate| tṛtīyācca dhyānāt| adhastadrūpaṃ sukhaṃ nāsti nāpi nirantarā upekṣā tṛtīyā[d]dhyānādūrdhvaṃ yadapyupekṣopalabhyate| na tu sukhaṃ| tatrādhaḥ sukhopekṣābhāvādūrdhvaṃ ca sukhābhāvāt| idaṃ tadāyatanaṃ yaduta tṛtīyaṃ dhyānaṃ yattadāryā ācakṣate| yatpratilambhavihāriṇaṃ pudgalamadhikṛtya smṛtimāṃ(mān) sukhavihārī tṛtīyaṃ dhyānamupasaṃpadya viharatīti āryāḥ punaḥ vṛddhāśca vṛddhaśrāvakāśca|

tatrātulyajātīyatvāt| pratipakṣasya sukhasya prahāṇapratipakṣānākhyātaḥ (kṣo'nākhyātaḥ)| yadeva tatpratipakṣakṛtaṃ sukhaprahāṇaṃ tadevākhyātaṃ| kaḥ punarasau pratipakṣaḥ| yadutopekṣā smṛtisamprajanyañca| tasya ca niṣevaṇābhyāsāttṛtīyadhyānāccalito yatra tṛtīyadhyānabhūmisukhaṃ tatprajahāti| tenāha| sukhasya ca prahāṇātpūrvvameva ca saumanasyadaurmanasyayorasta (ṅ)gamāt| tatra caturthadhyānasamāpattikāle tasmin samaye sa dhyāyī sukhaduḥkhavyatikramamanuprāpnoti| tena yaś(c)ca pūrvaprahīṇaṃ, yaścai(ccai)tarhi prahīyate| tasya saṃkalanaṃ kurvvannevamāha| sukhasya ca prahāṇāt(d), duḥkhasya ca prahāṇāt, pūrvvameva ca saumanasyadaurmanasyayorasta[ṅ]gamāt| tanna caturthadhyānasamāpattikāle sukhasya ca prahāṇāaddvitīyadhyānasamāpattikāle duḥkhasya, tṛtīyadhyānasamāpattikāle saumanasyasyā[']staṅgamāt, prathamadhyānasamāpattikāle daurmanasyasya, asti tāvatsukhaduḥkhasya(yoḥ) prahāṇādaduḥkhāsukhaivāsya vedanā, na viśiṣṭā bhavati| tenāha| aduḥkhāsukhā tasmin samaye prathamaṃ dhyānamupādāya sarvve adhobhūmikāḥ apakṣālāḥ prahīṇā bhavanti| tadyathā vitarkavicārāḥ, prītirāśvāsapraśvāsāḥ| teṣāṃ ca prahāṇādyā tatropekṣā| smṛtiśca sā pariśuddhā bhavati| paryavadātā, yenāsya etaccittaṃ caturthadhyānasamāpannasyāniṃjyaṃ santiṣṭhate| sarvveñjitāyatanaṃ| tenāha| upekṣāsmṛtipariśuddhamiti [|] tatra caturthamiti pūrvavad veditavyam|| yathāpramāṇādiṣu sthāneṣu||

tatrākāśādhimokṣasya varṇṇasaṃjñā nīlapītalohitāvadātādipratisaṃyuktatāmasātāmasātayā nirvirāgatayā ca samatikrānto bhavati| tenāha| rūpa saṃjñānāṃ samatikramādanābhāsagamanahetoryā anekavidhā bahunānāprakārā varṇṇapracayahetukā āvaraṇasaṃjñā sā (yā) sā vigatā bhavati| tenāha| pratighasaṃjñānāmasta[ṅ]gamāt, tāsāmvā punarvigamahetoryā aupacayikīsaṃjñāsteṣvavaśiṣṭeṣu viśiṣṭeṣu saṃghāteṣu pravṛttāstadyathā bhojanapānavastrālaṃkāragṛhodyānavanasenāparvvatādisaṃjñā[ḥ]| teṣu sarvveṇa sarvvamābhogo [']pyasya na pravartate| tenāha| nānātvasaṃjñānāmamanasikārāt| sa evaṃ rūpapratighanānātvasaṃjñā bhāvayitvā anantākāreṇā['']kāśādhimukto bhavati| tenāha| anantamākāśama(śaṃsa) sāmantakamatikramya prayoganiṣṭhānmanasikārāduccaprayoganiṣṭhāphalaṃ maulaṃ samāpadyate| tenāha| ākāśānantyāyatanamupasampadya viharati| tasya yāvanmaulaṃ na samāpadyate| tasyākāśamālambanaṃ samāpannasya punastacca tadanye ca skandhāḥ svabhūmikāḥ sāmantake punaradhobhūmikā api skandhāḥ|

samayena vijñānenānantamākāśamadhimucyate| tadeva vijñānamanantākārā['']kāśādhimokṣikaṃ| vijñānānantyāyatanaṃ samāpattukāmaḥ| ākāśānantyāyatanasaṃjñāṃ vyāvartya| tadeva vijñānamanantākāreṇādhimucyate| sasāmantake maulamākāśānantyāyatanaṃ samatikramyate| tenāha| sarvaśa ākāśānantyāyatanaṃ samatikramyānantaṃ vijñānamiti| sa vijñānānantyāyatanamiti sāmantakaṃ samatikramya yāvatprayoganiṣṭhānmanasikarānmaulaprayoganiṣṭhāphalaṃ samāpadyate| tenāha| vijñānānantyāyatanamupasampadya viharatīti|

sa vijñānānantyāyatanāduccalito vijñānāt pareṇā['']lambanaṃ samanveṣamāṇo na punarlabhate (|) kiñcana pratisaṃyuktaṃ rūpi vā, arūpi vā [|] sa tadālambanamalabhamānaḥ sasāmāntakamaulaṃ vijñānānantyāyatanaṃ [sa]matikramya nāsti kiñcidanyadā lambanamadhimucyate| so[a]kiñcanasaṃjñādhimukta eva bhavati| sa tasya saṃjñādhimokṣasya bahulīkārānvayādākiṃcanyāyatanasāmantakaṃ samatikramya yāvatprayoganiṣṭhā(n)manasikārānmaulaṃ prayoganiṣṭhāphale samāpadyate| tenāha| sarvaśo vijñānānantyāyatanaṃ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṃspṛśya (-sampadya) viharatīti|

tenāha| saṃjñī yadutā ['']kiñcanyāyatanāduccalitaḥ| ākiñcanyasaṃjñāyāmaudārikasaṃjñī ādīnavasaṃjñī ākiñcanyāyatanasaṃjñāṃ vyāvarttayati| tena pūrvamākiñcanyāyatanasamāpattikāle [a] kiñcanasaṃjñāsamatikrāntā, etarhyakiṃcanasaṃjñā samatikrāntā bhavati| tenāha saṃjñī yaduta kiñcanasaṃjñāyā vā, akiñcana saṃjñāyā vā, akiñcanasaṃjñā vā, na ca punaḥ sarvveṇa sarvvaṃ sāsya saṃjñā niruddhā bhavati| tadyathā āsaṃjñi [ke]vā, nirodhasamāpattau vā, nānyatra sūkṣmā sā saṃjñā nimittālambane pravartate| naiva saṃjñā nāsaṃjñā [|] evaṃ tadāyatanādhimuktaḥ sasāmantakamaulamākiñcanyāyatanaṃ samatikramya naiva saṃjñānāsaṃjñāyatanasāmantakasya yā vatprayoganiṣṭhānmanasikārāt prayoganiṣṭhāphalaṃ maulaṃ samāpadyate| tenāha| sarvaśa ākiñcanyāyatana[ṃ] samatikramya naiva saṃjñānāsaṃjñāyatanamupasampadya viharatīti||

tatra dhyānasamāpattikāle adho rasātalapraveśavat| kāyasaṃprakhyānaliṃgaṃ| ārūpyasamāpattikāle ākāśātpatanavat| tatra śamathākālenādhyupekṣaṇātsamyakprayogaḥ| tatra dve acittike samāpattī asaṃjñā(jñi) samāpattirnirodhasamāpattiśca| tatrāsaṃjñāsamāpatti [ṃ] saṃjñāvimukhena manaskāreṇa pṛthagjana eva samāpadyate, nirodhasamāpattiṃ punarārya eva|

tatra dvābhyāṃ manaskārābhyāmanayoḥ samāpattyoḥ samāpattipraveśo bhavati| tadyathā saṃjñāvimukhena manaskāreṇāsaṃjñā (jñi)samāpatteḥ, naivasaṃjñānāsaṃjñoccalitenālambanasanniruddhena ca manaskāreṇa nirodhasamāpatteḥ [|] tatra saṃjñārogaḥ, saṃjñāgaṇḍaḥ, saṃjñāśalyaḥ (maṃ), etacchāntametatpraṇītaṃ yadutāsaṃjñikamiti| saṃjñāvimukhaṃ manaskāraṃ parigṛhyotpannotpannāmasaṃjñāsmṛtyamanasikārānu (ramanu) careti (rati) [|] tasya bhāvanānvayātprayogamārge sacittikāvasthā bhavati| samanaskārasamāpannasya ca punaścittaṃ na pravartata iti| sa evaṃ niḥsaraṇasaṃjñā pūrvvakeṇa manaskāreṇa śubhakṛtyavītarāgasya, bṛhatphalebhyo vītarāgasya, cittacaitasikānāṃ dharmāṇāṃ nirodha iyamucyate [a]saṃjña (jñi)samāpattiḥ| evaṃ ca punarasyāḥ prāptirbhavati||

tatra naiva saṃjñānāsaṃjñāyatanalābhī āryaḥ pareṇa śāntena vihāreṇa viharttukāmaḥ naiva saṃjñānāsaṃjñāyatanāccittamuccā layati| taccittamuccalitamālambanaṃ na labhate| alabhamānaṃ nirudhyate| na pravarttata iti| ya evamākiñcanyāyatanavītarāgasya śaikṣasyārhato vā vihārasaṃjñāpūrvakeṇa manaskāreṇa cittacaitasikānāṃ dharmāṇāṃ nirodha iyamucyate nirodhasamāpattirevaṃ ca punarasyāḥ prāptirbhavati||

tatra dhyānasanniśrayeṇa paṃcānāmabhijñānāmabhinirhāro bhavati| kathaṃ ca punarbhavati| yathāpi taddhyāyī lābhī bhavati| pariśuddhasya dhyānasya [|] sa tatpariśuddhaṃ dhyānaṃ niśritya yo[a]nenābhijñādhipataye(pateyo) dharma[ḥ] śruto bhavatyudgṛhītaḥ, paryavāptaḥ, yaduta ṛddhiviṣayamvārabhya, pūrvvenivāsadivyaśrotracyutyupapādacetaḥ paryāyamvā tameva manasi kurvan samāhitabhūmikena manaskāreṇārthapratisaṃvedī ca bhavati| dharmapratisaṃvedī ca| tasyārthapratisaṃvedino dharma(ḥ)pratisaṃvedinastathāstathā (stathā tathā) cittānyabhisaṃskurvato bahulīkārānvayād bhavati| sa kālo bhavati samayo yadasya bhāja(va) nāphalāḥ (ḥ) paṃcābhijñā utpadyante||

api ca tasyā(sa tathā)rtha pratisaṃvedī, dharmapratisaṃvedī sarvābhijñānirhārāya dvādaśasaṃjñā bhāvayati| tadyathā laghu saṃjñā [ṃ]| mṛdusaṃjñā[ṃ]| ākāśadhātusaṃjñāṃ| kāyacittasama[va]dhānasaṃjñāmadhimuktisaṃjñāṃ, pūrvānubhūtacaryānukramānusmṛtisaṃjñāṃ nānāprakāraśabdasannipātanirghoṣasaṃjñāmavadātarūpanimittasaṃjñāṃ, kleśakṛtarūpavikārasaṃjñā[ma]dhimokṣasaṃjñāmamibhvāyatanasaṃjñāṃ kṛtsnāyatanasaṃjñāñca|

tatra laghusaṃjñāyāṃ laghukamātmānamadhimucyate| tadyathā tūlapindhurvvā, karpāsapindhurvvā [|] vāyumaṇḍalake vā sa tathā [a]dhimucyamānaḥ tatra prerayatyādhimokṣikeṇaiva manaskāreṇa [|] tadyathā mañcātpīṭhānmañce| evaṃ mañcāt tṛṇasaṃstarakānmañce| tatra mṛdusaṃjñā| mṛdukaṃ kāyamadhimucyate| tadyathā kauśayamvā, kaccamvā, padgamvā, [|] itīyaṃ mṛdusaṃjñāyā laghusaṃjñāyā [ḥ]poṣikā, anugrāhikā [ya]yā anugṛhyamāṇā laghusaṃjñā pṛthuvṛddhivaikalyatāṃ (vipulatāṃ) gacchati| tatrākāśadhātusaṃjñā yayā saṃjñayā laghutāṃ ca mṛdutāṃ cātmano[']dhimucyate| sa cet kvacid gantukāmo bhavati| tatra yadantarālaṃ vivandhacaraṃ rūpigataṃ gamanāya tadākāśamadhimucyate [|] ādhimokṣikaṃ (kena) ca manaskāreṇa| tatra cittakāyasamavadhānasaṃjñā yayā cittamvā kāye samavadadhāti| kāyamvā citte, yenāsya kāyo laghutaraśca bhavati, mṛdutaraśca, karmaṇyataraśca, prabhāsvarataraśca [|] cittānvayaścitta pratibandhaścittaṃ niśritya varttate| tatrādhimokṣikasaṃjñā yayā saṃjñayā bhū(dū)ragamāsanne[a]dhimucyate, āsannaṃ dūre, aṇu sthūlaṃ, sthūlamaṇu, pṛthivī āpaḥ, āpaḥ pṛthivī evamekaikena mahābhūtenā[']nyo[']nyaṃ karaṇīyaṃ| vistareṇa tathānirmitaṃ cādhimucyate, rūpanirmitaṃ vā, śabdanirmitaṃ vā[|]

ityābhiḥ pañcasaṃjñābhiḥ bhāvanāyā pariniṣpannābhiranekavidhamṛddhiṣayaṃ pratyanubhavatyeko bhūtvā bahudhātmānamupadarśayati| yadutādhimokṣikayā nairmāṇikayā(kyā)saṃjñayā tatra bahudhā punarātmānamupadarśayancai(yaṃścai)kī bhavati| yaduta nirmāṇāntardhāyikayā [a]dhimuktisaṃjñayā tiraḥkuḍyaṃ, tiraḥprākāramasajjamānena kāyena gacchati| yena gacchati| (yena gacchati)| pṛthivyāmunmajjanimajjanaṃ karoti| tadyathodake, udake bhidyamānena srātasā gacchati| tadyathā pṛthivyāmākāśe paryaṅkenākrāmati| tadyathā pakṣī śakuni[ḥ], imau vā sūryācandramasāvevaṃ mahardhikau mahānubhāvau pāṇinā āmārṣṭi| parāmārṣṭi| yāvadbrahmalokātkāyena vaśe varttayati| laghumṛdvākāśadhātucittakāyasamavadhānasaṃjñayā parigṛhītayā adhimuktisaṃjñayā sarvametatkaroti| yathāyogamveditavyaṃ| tatra dvividhābrahmalokasya kāyena vaśe vartanā, gamanena ca (|) vaśe varttayati| yathaivādhimuktyā vā, brahmalokādadhaścartukāmatā bhūtānāṃ tadekatyasya copādāyarūpasya [|]

tatra pūrvānubhūtacaritānukramānusmṛtisaṃjñā yayā kumārakabhāvamupādāya yatrāsya smṛtiḥ pravarttate| na vyāhanyate| yatrārya gato bhavati, sthito, niṣaṇṇuḥ(ṇṇaḥ), śayito vistareṇa sarvvāṃ pūrvānubhūtāṃ caryāmaudāraudārikaudārikatayā anuparivāṭikayā avyutkramanti(nte)| kayā samanusmaransaṃjānāti| tasyā bhāvanānvayād bhāvanāphalamanekavidhaṃ pūrvvenivāsaṃ samanusmarati yāvatsansā(saṃsā) raṃ soddeśaṃ vistareṇa [|] tatra nānāprakāraśabdasannipātanirghoṣasaṃjñā [|] yasmin grāme vā, nigame vā śreṇyāmvā, pūge vā, parṣadi vā, āyataviśāle vā gṛhe, avavarake vā, nānāprakārasya janakāyasya sanniṣaṇṇasya sannipatitasya yo vyatimiśro, vicitro, nirghoṣo niścarita| yaḥ kalakalaśabda ityucyate| mahatyā vā nadyā vaha[n] tyā nirghoṣaḥ, tatra nimittamudgṛhya yā saṃjñābhāvanā yayā samāhitabhūmikena manasikāreṇāryā[']nāryeṣu śabdeṣu, divyamānuṣyakeṣu, dūrāntikeṣvābhogaṃ vārayati| tasyāsya bahulīkārānvayād bhāvanāphalaṃ divyaṃ śrotraṃ pratilabhate| yena divyamānuṣyakāṃ [kān]śabdāṃ (bdān)śṛṇoti| ye[']pi dūre, ye['] pyantike [|] tatrāvabhāsarūpanimittasaṃjñā [|] pūrvvavadālokanimittamudgṛhya tadeva nimittaṃ manasi karoti| iyamavabhāsarūpa nimittasaṃjñā [|] tasyā bhāvanānvayād bhāvanāphalaṃ cyutyupapādajñānaṃ pratilabhate| yena divyena cakṣuṣā viśuddhena vistareṇa yāvatkāyasya bhedātsvargatau svargaloke deveṣūpapadyante(te)| tatra kleśakṛtarūpavikārasaṃjñā| yayā raktadviṣṭamūḍhānāṃ krodhopanāhapra [yu] ktaparidāhāhrīkyānapatrāpyakleśopakleśaparyavanaddhacittānāṃ sattvānāṃ rūpāvasthāmupalakṣayati| pari[c]chinatti [|] evaṃ rūpāraktasya rūpāvasthā bhavati| rūpavikṛtiḥ| tadyathā uddhatendriyatā, smitamukhatā [|] evaṃ rūpā dviṣṭasya rūpāvasthā bhavati| rūpavikṛtiḥ| tadyathā mukhavivarṇatā sagadgadasvaratā| kṛtabhṛkuṭitā| evaṃrūpā mūḍhasya paryavasthā bhavati| rūpavikṛtiḥ| tadyathā mūkatā arthanidhyaptāvapratipadyanatā (danatā) prākṛtā[']prākṛtā vā vāgvyāhāratā [|] ityebhirākārairevaṃ bhāgīyairyāvadāhrīkyānapatrāpyaparyavasthitasya yā rūpāvasthā bhavati| rūpavikṛtiḥ| tato nimittamudgṛhya manasi karoti| tadyathā bahulīkārānvayād bhāvanāphalaṃ cetaḥparyāyajñānamutpadyate| yena parasattvānāṃ parapudgalānāṃ vitarkitaṃ vicāritaṃ mano manasā yathābhūtaṃ prajānāti|

tatra vimokṣābhibhvāyatana-kṛtsnāyatanasaṃjñābhāvanā pūrvvavadveditavyā| tadyathā samāhitāyāṃ bhūmau| yayā bhāvanayā āryāmṛddhimabhinirharati| vastupariṇāminī[ṃ]nairmāṇikīmādhimokṣikīṃ| tadyathā araṇā praṇidhijñānaṃ| catasraḥ pratisamvidaḥ tadyathā dharmapratisaṃvidartha pratisaṃvinniruktipratisamvitpratibhānapratisamvit [|]

tatrāryāyāścānāryāyā ṛddherayaṃ viśeṣaḥ| āryayā ṛddhyā yadyadeva vastu pariṇāmayati| yadyadeva nimittaṃ nirmiṇoti| tattathaiva bhavati| nānyathā| sarvveṇa tena kāryaṃ śakyate kartum| anāryayā na punarna tathaiva bhavatyapi tu| māyākārakasyaiva saṃdarśana mātrakaṃ khyāti| evamābhirdvādaśabhiḥ saṃjñābhirbahulīkārānvayādyathāyogaṃ sa pañcānāmabhijñānāmāryāṇāṃ ca guṇānāmapṛthagjanasandhāraṇānāṃ yathāyogamabhinirhāro veditavyaḥ|

tatra prathame dhyāne mṛdumadhyādhimātraparibhāvitena yathāyogaṃ brahmakāyikānāṃ, brahmapurohitānāṃ, mahābrahmaṇāṃ devānāṃ sabhāgatāyāmupasampadyate [|] dvitīye dhyāne mṛdumadhyādhimātrabhāvite yathāyogaṃ parīttānāmābhāsvarāṇāṃ ca devānāṃ sabhāgatāyāmupasaṃpadyate| tṛtīye dhyāne mṛdumadhyādhimātrabhāvite yathāyogaṃ parīttaśubhānāṃ, sapramāṇaśubhānāṃ, śubhakṛtyānāṃ ca devānāṃ sabhāgatāyāmupasaṃpadyate| caturthe dhyāne mṛdumadhyādhimātrabhāvite yathāyogamanabhrakānāṃ, puṇyaprasavānāṃ, bṛhatphalānāṃ ca devānāṃ sabhāgatāyāmupasampadyate| sa cetpunaranāgāmī anāsraveṇa dhyānena caturthena sāsravaṃ, vyavakīrṇṇaṃ bhāvayati| tasmiṃ(smin)mṛdumadhyādhimātrādhimātratarādhimātratamabhāvite yathāyogaṃ pañcānāṃ śuddhāvāsānāṃ devānāṃ sa(ha)bhāgatāyāmupasampadyate| tadyathā adahe (hre)ṣvatāpeṣu, sudarśaneṣu, akaniṣṭheṣu[|] ākāśavijñānākiñcanya-naivasaṃjñānāsaṃjñāyatane mṛdumadhyādhimātrabhāvite ākāśavijñānākiñcanyanavasaṃjñānāsaṃjñāyatanopagānāṃ devānāṃ sabhāgatāyāmupasampadyate [|] arūpiṇaśca devāstasmātteṣāṃ sthānāntarakṛto bhedo nāsti, vihārakṛtastu viśeṣo bhavati| asaṃjñisamāpattyāṃ bhāvitāyāmasaṃjñisattvānāṃ devānāṃ sabhāgatāyāmupasampadyate|

tatra katamāni vītarāgasya liṃgāni| āha| sthirakāyakarmānto bhavatyacalendriyaḥ [|] na cāsyeryāpatha āśu paryādīyate| ekenāpīryāpathena ciraṃ kālamatināmayatyaparitasyamānaḥ| na tāśu(su)īryāntaraṃ spṛhayati| mandabhāṇī ca bhavati, praśāntabhāṇī ca[|]na saṃgaṇikārāmo, na saṃsargārāmo, dhīrā cāsya vāg(k)pravartate| cakṣuṣā rūpāṇi dṛṣṭvā rūpapratisamvedī bhavati| na rūparāgapratisamvedī| evaṃ śabdagandharasaspraṣṭavyapratisaṃvedī bhavati| no tu yāvatspraṣṭavyarāgapratisaṃvedī| viśāradaśca bhavati| gambhīrabuddhirvipulapraśrabdhicittakāyopagūḍhaḥ|| anabhidhyāluravikṣobhyaḥ| kṣamāvānna cāsya kāmavitarkādayaḥ pāpakāścittaṃ kṣobhayanti| ityevaṃ bhāgīyāni vītarāgaliṃgāni veditavyānītyayaṃ tāvat laukikamārgagamanasya vibhāgaḥ||

atha lokottareṇa mārgeṇa gantukāmo bhavati tasya catvāryāryasatyānyārabhya sapta manaskārā anupūrvveṇotpadyante| lakṣaṇapratisaṃvedī[di]manaskārādayaḥ prayoganiṣṭhāphalaparyavasānā yāvadarhattvaprāpteḥ| tatra caturṇṇāmāryasatyānāṃ soddeśavibhaṃgānāṃ śramaṇenodgṛhītayogācāraḥ| subhāvitamanaskāro vā, mauladhyānārūpyalābhī vā, caturbhirākārairduḥkhasatyasya lakṣaṇaṃ pratisaṃvedayate| tadyathā'nityākāreṇa, duḥkhākāreṇa, anātmākāreṇa ca| caturbhirākāraiḥ samudayasatyasya tadyathā hetutaḥ, samudayataḥ, prabhavataḥ, pratyayataśca [|] caturbhirākārairnirodhasatyasya lakṣaṇaṃ pratisamvedayate| tadyathā nirodhataḥ, śāntataḥ, praṇītato, niḥsaraṇataśca[|]caturbhirākārairmārgasatyasya lakṣaṇaṃ pratisamvedayate| tadyathā mārgato, nyāyataḥ pratipattito, nairyāṇikataśca| so[']sya bhavati lakṣaṇapratisaṃvedī manaskāraḥ||

tatra daśabhirākārairduḥkhasatyaṃ parīkṣamāṇaścatura ākārānanupraviśati| katamairdaśabhistadyathā| vipariṇāmākāreṇa, avināśākāreṇa, viyogākāreṇa, sannihitā [|] kāreṇa, dharmatākāreṇa| saṃyojanabandhanākāreṇa, aniṣṭākāreṇa, ayogakṣemākāreṇa, anupa(kāreṇa)lambhākāreṇa, asvātantrākāreṇa ca| etānpunardaśākārān upapattisādhanayuktyā upaparīkṣate|

tatrāgamastāvadyathoktaṃ bhagavatā sarvasaṃskārā anityāḥ [|] te punaḥ saṃskārāḥ samāsataḥ sattvalokaśca bhājanalokaśca|| uktañca bhagavatā sattvalokamadhikṛtya, paśyāmyahaṃ, bhikṣavo, divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa satvāṃścyavamānāṃścotpadyamānāṃśca vistareṇa yāvat kāsasya bhedātsugatau svargaloke deveṣūpapadyante| ityanena tāvatparyāyeṇa ityanena tāvatparyāyeṇa bhagavatā cakṣuṣmatā pratyakṣadarśinā sattvalokasyānityatā vyākhyātā| uktaṃcabhagavatā, bhavati, bhikṣavaḥ, sa samayo yaddīrghasyādhvano[']tyayādanupūrvveṇa yāvatsaptānāṃ sūryāṇāṃ loke prādurbhāvo bhavati| tadyathā saptasūryopame sūgre(tre)yāvadasyāḥ khalu mahāpṛthivyāḥ sumerośca parvvata rājasya| yāvacca brahmalokād bhājanalokasya dagdhasya dhmātasya maṣirapi na prajñāyate| chāyikāvaśiṣṭamapi na prajñāyate[|] anena paryāyeṇa bhagavatā bhājanalaukika (loka)sthānityatā ākhyātā'yaṃ(temaṃ) tāvadāptāgamaṃ niśrityāyaṃ yogī śraddhādhipateyaṃ sarvasaṃskārānityatāyāṃ niścayaṃ pratilabhate||

sa evaṃ niścayaṃ pratilabhya, śraddhādhipatyena punaḥ punaḥ pratyakṣatāmapi, parokṣatāmaparapratyayāṃ (yatāṃ) cānityatā(yāṃ) samanveṣate| kathañca punaḥ samanveṣate| āha| dvividhaṃ vastu vyavasthāpayati| āha| ādhyātmikambāhyaṃ ca| tatrādhyātmikamvastu yatṣaḍāyatanaṃ, bāhyamvastu (sa evaṃ niścayaṃ pratilabhya śraddhādhipatyena punaḥ punaḥ pratyavekṣatāmaviparokṣatāmaparapratyayatā (ṃ)cānityatāṃ(yāṃ) samanveṣate| āha| dvividhaṃ vastu vyavasthāpayati| ādhyātmikambāhyañca| tatrādhyātmikamvastu yatṣaḍāyatanaṃ bāhyamvastu) ṣoḍaśavidhaṃ| tadyathā pṛthivīvastu [tadyathā] grāmanigamagṛhāpaṇādayaḥ| ārāmavastu tadyathā tṛṇauṣadhivanaspatayaḥ| parvvatavastu tadyathā citrāḥ parvvatasanniveśāḥ| utsasara(sa)staḍāganadīprasravaṇavastu[|] kṣetravastu kośasannidhivastrālaṃkāranṛttagītavāditagandhamālyavilepanamāṇḍopaskāralokāstrīpuruṣapāricaryāvastūni ca tānyetāni bhavanti| ṣoḍaśavastūni [|]

sa evamādhyātmika[ṃ] bāhyaṃ vastu vyavasthāpayitvā (vyāvasthāpya) [ā]dhyātmikasya tāvadvastunaḥ pratyakṣādhipateyena manaskāreṇa viparimāṇā(ṇāmā)kāreṇa vipariṇāmānityatāṃ samanveṣate| tatra[pañcada]śavidha ādhyātmikasya vastuno vipariṇāmaḥ| aṣṭau vipariṇāmakaraṇāni|

tatra katamaḥ [pañcada]śavidho vipariṇāmaḥ| ādhyātmikasya vastunastadyathā-avasthākṛto, varṇṇakṛtaḥ, saṃsthānakṛtaḥ, sampattivipattikṛtaḥ| aṃgasākalyavaikalyakṛtaḥ, [pariśramakṛtaḥ], paropakramakṛtaḥ, [śītoṣṇakṛtaḥ]| īryāpathakṛtaḥ, [svayaṃkṛtaḥ], saṃkleśakṛto(taḥ), [kṛṣikṛtaḥ], maraṇakṛto, vinīlakādi kṛtaḥ, sarvveṇa sarvvamasaṃprakhyānaparikṣayakṛto vipariṇāmaḥ|

tatrāṣṭau vipariṇāmakāraṇāni| katamāni [|] āha| tadyathā kālaparivāsaḥ, paropakrama upabhogaḥ, ṛtuvipariṇāmaḥ, agnidāhaḥ, udakakledaḥ, vāyuśoṣaḥ, pratyayāntarasaṃgatiśceti||

tatra kālaparivāso nāma yeṣāṃ bhāvānāṃ rūpiṇāṃ svasthāne[']pyupanyastakānāṃ kālāntareṇa jarjarato palabhyate| jīrṇṇatā rūpavikṛtiḥ||

tatra paropakramo nāma yathāpi tat paro vividhāni rūpāṇi vividhaiḥ praharaṇaiḥ vividhairupakramaviśeṣaiḥ vicitrāṃ vikṛtimāpādayati|

tatropabhogo nāma yathāpi tatpratisvāmino vividhaṃ rūpamupabhuṃjānā upabhogavidhipatitvā (gamadhipatiṃ kṛtvā vi) kṛtimāpādayanti|

tatra ṛtuvipariṇāmo nāma tadyathā hemante tṛṇauṣadhivanaspatīnāṃ pāṇḍutvaṃ, śīrṇṇatvaṃ prajāyate| grīṣmavarṣāsu punaḥ saṃpūrṇṇatvaṃ, haritatā ca| tathā phalasamṛddhiḥ, puṣpasamṛddhiḥ, patrasamṛddhiḥ, vipattiśca teṣāmeva [|]

tatrāgnidāho nāma yathāpi tadagnirmukto grāmanigamarāṣṭrarājadhānīrdahan paraiti|

tatrodakakledo nāma tathāpi tanmahān udakaskandhaḥ samudāgato (grāmanigamarājarāṣṭradhānīṃ dahan paraiti| tatrodakakledo nāma tathāpi tanmahānudakaskandhaḥ samudāgato) grāmanigamarājarāṣṭradhānī[ḥ] plāvayan paraiti||

tatra vāyuśoṣo nāma tathāpi tanmahatā vāyuskandhenārdrāḥ pṛthivīpradeśā laghu laghveva śuṣyanti| tathārdrāṇi vastūnyārdrāḥ sasyajātayaḥ|

pratyayāntarasamudgamo nāma tadyathā sukhavedanīyaṃ sparśaṃ pratītya sukhāṃ vedanāṃ vedayamānasya sukhavedanīya(ḥ)sparśasamudgamaḥ| [evaṃ duḥkhāṃ vedanāṃ vedayamānasya su(duḥ)kha vedanīya(ḥ) sparśasamudgamaḥ] aduḥkhāsukhāṃ vedanāṃ vedayamānasyā[']sukhavedanīyasya vā[']duḥkhavedanīyasya vā sparśasya samudgamaḥ| tathā raktasya pratighanimittasamudgamaḥ yasya samudgamādrāgaparyavasthānaṃ ca vigacchati| pratighaparyavasthānaṃ cotpadyate (|) evaṃ dviṣṭasya mūḍhasya visabhāgaḥ| kleśotpattinimittaḥ samudgamo veditavyaḥ| tadyathā cakṣurvijñāne saṃmukhī bhūte śabdaviṣayasamudgamaḥ| gandharasaspraṣṭavyāḥ| dharmanimitta samudgamo yena viṣayāntareṇa visabhāgānyutpadyante| itīmānyaṣṭau vipariṇāmakāraṇāni [|] yā kācidvipariṇatirbhavati| rūpiṇāmvā, arūpiṇāmvā, dharmāṇāṃ sarvvo(rvvā) sau ebhiraṣṭābhirnāta uttari nāto bhūyaḥ|

tatrādhyātmikasya vastunaḥ kathamavasthākṛtaṃ vipariṇāmamparyeṣate| ihānecā(nā)tmano [vā] pareṣāmvā dahrāvasthāmupādāya yāvajjīrṇāvasthā dṛṣṭā bhavati| tāṃ pūrvveṇāparāṃ visadṛśāṃ (śīṃ), vyatibhinnāṃ, vipariṇatāṃ, saṃskārasantatiṃ dṛṣṭvā[']syaivaṃ bhavati| anityā bata(te) me saṃskārā[s] tathāpyeṣāṃ pratyakṣata eveyaṃ pūrvvaṇāparā vikṛtirupalabhyate|

tatra kathaṃ suvarṇṇakṛtā(nāṃ) vipariṇāmānityatāṃ paryeṣate| ihānenātmano (sa tathātmano) vā, pareṣām vā, yā pūrvvaṃ(tāma) sva(su)varṇṇatā(tāṃ), succhavitā(tāṃ), tvagvarṇṇatā (tām)| paścācca durvvarṇṇatāṃ duśchavitāṃ rukṣatāṃ rukṣavarṇṇatāṃ ca| paśyati[|] dṛṣṭvā ca punareva pratyudāvarttyāpareṇa samayena tāmeva suvarṇṇatāṃ paryavadātatvagvarṇṇatāṃ ca paśyati| tasyaivaṃ bhavatyanityā bata(te)me saṃskārāṇā (rāsteṣā) miyamevaṃ rūpā pratyakṣato varṇṇavikṛtirupalabhyate|

tatra kathaṃ [saṃ] sthānakṛtāṃ vipariṇāmānityatāṃ paryeṣate| yathā varṇṇa ukta evaṃ kṛśasthūlatayā saṃsthānaṃ veditavyaṃ sampattirvipattiśca| tadyathā jñātisampattirvvā, bhogasampattirvvā, śīladṛṣṭisampattirvvā [|] etadviparyayeṇa vipattista (ttiḥ[|]ta) tkathamaṃgapratyaṃga vipariṇāmānityatāṃ paryeṣate| ihānenātmano vā, pareṣāmvā yā pūrvvaṃ suvarṇṇatā, succhavitā, paryavadātatvagvarṇṇatā dṛṣṭā bhavati| pa(pra)tisampattirvvā bhogasampattirvvā śīladṛṣṭisampattirvā (|) etadviparyayeṇa vipatti s(ḥ) [|]

tatkathamaṃgapratyaṃgavipariṇāmānityatāṃ paryeṣati(te)| ihānenātmano vā, parasya vā, pūrvvamapi (vi)kalāṃgatā dṛṣṭā bhavati| sopareṇa samayena vikalatāmpaśyati rājato vā, corato vā, manuṣyato vā, amanuṣyato vā[|] dṛṣṭvā ca punarasyaivaṃ bhavati| anityā bata(te)me saṃskārā iti pūrvvavade (t[|])|

(eva) mātmanaḥ pareṣāṃ ca śrāntakāyatāṃ, klāntakāyatāṃ dhāvato vā, plavato vā, laṃghayato vā, abhiru(ro)hatovā, vividhaṃ vākkarma drutaṃ kurvvataḥ| sopareṇa samayena vigataklamaśramatāṃ paśyati| tasyaivaṃ bhavatyanityā bateme saṃskārā iti pūrvvavat| evampariśramakṛtāṃ vipariṇāmānityatāmparyeṣate||

evamātmano vā pareṣāmvā paropakrameṇa kāyavikṛtiṃ paśyati| tadyathā latābhirvvā tāḍitasya, kaśābhirvvā, vaitrairvvā vara(ta)trābhirvvā [|] tathā vividhairdaśamaśakasarīsṛpasaṃsparśaiḥ [|] apareṇa vā punaḥ samayena tāṃ vikṛtiṃ na paśyati| dṛṣṭvā ca punarasyaivaṃ bhavatyanityā bata(te)me saṃskārā iti pūrvavadityevaṃ paropakramakṛtāmvipariṇāmānityatāmparyeṣate||

tathātmānaṃ vā, paramvā, śīla(ta)kāle pratyupasthite aviśadakāyaṃ, saṃkucitakāyaṃ, śītaparyavasthānaparyavasthitamuṣṇābhilāṣaparigataṃ paśyati| uṣṇakāle vā punaḥ pratyupasthite aviśadakāyaṃ, saṃkucitakāyaṃ śītaparyavasthānaparyavasthitaviśadagātraprasvinnagātraṃ santaptagātramucchraṣya vacanaṃ tṛṣāparigataṃ| śītasaṃsparśābhilāṣiṇaṃ paśyati| dṛṣṭvā ca punaḥ pratyudāvarttya punaḥ śītakāle pūrvvoktairevākāraiḥ paśyati| dṛṣṭvā ca punarasyaivaṃ bhavati| anityā bata(te)me saṃskārā iti pūrvvavadeva [ṃ] śītakṛtāṃ vipariṇāmānityatāṃ paryeṣate|

sa punaradhyātmamvā (rātmano vā) [pare]ṣāmvā caṃkramasthānaniṣadyaśayānairīryāpathairanyatamānyatameneryāpathena ātmānamvā paramvā paśyati| punastenaivamekadā anugṛhyamāṇaṃ paśyati| dṛṣṭvā ca punarasyaivaṃ bhavatyanityā bateme saṃskārā iti pūrvvavat| evamīryā pathakṛtāṃ vipariṇāmānityatāṃparyeṣate||

kathaṃ sparśakṛtāmvipariṇāmānityatāmparyeṣate| sukhavedanīyena sparśena spṛṣṭaḥ, sukhavedanīyaṃ sparśaṃ pratītyotpannāṃ sukhāṃ vedanāṃ vedayamānaḥ| sukhā[ṃ]vedanāvasthāmātmanaḥ pari[c]chinatti| yathā sukhadevanāvasthā[ṃ] evaṃ duḥkhā['] sukhā [']su(duḥ) khavedanāvasthāṃ [|] tasya pūrvvāṃ paryeṣaṇā āsāṃ vedanānāṃ navanavatāniḥpurāṇa purāṇatāmāpāyikatāṃ tāvatkālikatāmitvarapratyupāsthāyitamanyathībhāvaṃ dṛṣṭvā, dṛṣṭvaivaṃ bhavati| anityā bateme saṃskārā iti pūrvvat||

tatra kathaṃ kleśakṛtāṃ vipariṇāmānityatāṃ vyavacārayati| sarāgaṃ cittamutpannaṃ parijānāti| vigatarāgaṃ sadveṣamvigatadveṣaṃ| samohaṃ vigatamohamanyatamānyatamena vā upakleśenopakliṣṭaṃ cittamupakliṣṭamiti parijānāti| anupakliṣṭamvā punaranupakliṣṭamiti parijānāti| tasya pū(pau)rvvāparyeṇaibhiḥ kleśopakleśairavatīparṇavipariṇatā[']vipariṇatāṃcittasantatiṃ dṛṣṭvaivaṃ bhavatyanityā bateme saṃskārā iti| tathā hyeṣāṃ pratyakṣataḥ saṃkleśakṛto vipariṇāmaupalabhyate||

tatra kathaṃ vyādhikṛtāṃ vipariṇāmānityatāṃ vyavacārayati| ihānenaikadā['']tmā ca pare ca dṛṣṭvā(ṣṭā) bhavantyarogiṇaḥ, sukhino, balavantaḥ| so['] pareṇa samayena paśyatyātmānamvā, paramvā, ābādhikaṃ, duḥkhitaṃ, bāḍhaglānaṃ, spṛṣṭaṃ śārīrikābhirvedanābhiḥ duḥkhābhistīvrābhiriti vistareṇa pūrvvavat|

tatra kathaṃ kleśakṛtāṃ vipariṇā[mā]nityatāṃ vyavacārayati| ihānenaikadā['']tmā ca pare ca dṛṣṭvā (dṛṣṭā) bhavantyarogiṇaḥ, sukhino, balavantaḥ| sopareṇa samayena paśyatyātmānamvā, paramvā, ābādhikaṃ, duḥkhitaṃ, bāḍhaglānaṃ, spṛṣṭaṃ śārīrikābhirvedanābhiḥ| sa punarapareṇa samayena paśyatyarogiṇaṃ, sukhitaṃ, balavantaṃ, dṛṣṭvā ca punarasyaivaṃ bhavatyanityā bata(te) me saṃskārā iti pūrvvavat||

tatra kathaṃ maraṇakṛtāṃ vipariṇāmānityatāṃ vyavacārayati| ihāyaṃ jīvitaṃ paśyati dhriyantaṃ, tiṣṭhantaṃ, yāpayantaṃ, sopareṇa samayena mṛtaṃ kālagataṃ paśyati| vijñānaśūnyaṃ kalevaraṃ dṛṣṭvā ca punarasyaivaṃ bhavatīti vistareṇa pūrvvavat||

tatra kathaṃ [vi]nīlakādikṛtāṃ vipariṇāmānityatāṃ vyavacārayati| sopareṇa samayena tāma(tada)sthiśaṃkalikāvasthānaṃ paśyati| sa tadeva mṛtakalevaraṃ vinīlakāvasthamekadā paśyati| ekadā vipūyakāvasthamenaṃ vistareṇa yāvasthiśaṃkalikāvasthaṃ dṛṣṭvāsyaivaṃ bhavatyanityā bata(te)me saṃskārā iti vistareṇa pūrvvavat||

tatra kathamasaṃkhyā(ya) na parikṣayakṛtāmvipariṇāmānityatāṃ vyavacārayati [|] sopareṇa [samayena] tāma(tada)pya[sthi]śaṃkalikāvasthānaṃ paśyati| sarvveṇa sarvvaṃ naṣṭā(ṣṭo) bhavati, vidhvastā(sto), viśīrṇṇaḥ| sarvveṇa sarvvaṃ cakṣuṣo [a]nābhāsagatā, dṛṣṭvā ca punarasyaivaṃ bhavatyanityā bata(te)me saṃskārāstathā hyeṣāṃ paurvvāparyeṇa pratyakṣata evāyamevaṃ rūpo vikāra upalabhyate| vipariṇāmaḥ|

evaṃ tāvatpratyakṣādhipateyena manaskāreṇādhyātmikasya vastunaḥ [paṃca] daśabhirākārairvipariṇāmānityatāṃ vyavacārayati| vyavacārayitvā(vyavacārya) ṣoḍaśavidhasya bāhyasya vastuno vipariṇāmānityatāṃ vyavacārayati| ye'nena pṛthivīpradeśā nābhisaṃskṛtāḥ pūrvvaṃ dṛṣṭā bhavanti| gṛhavastvāpaṇavastu-puṇyaśālā-devakulavihāravastuprakāraiḥ paścāccābhisaṃskṛtānpaśyatyanabhisaṃskṛtānpaśyatyanandinavānsukṛtānsūpaliptān (|) sopareṇa samayena jīrṇṇān paśyati| jarjarānalūnavilūnāṃ (nān) cchīrṇān cha(kṣa) titapatitān khalu chidrānagninā vā dagdhānudakena vāpahratāṃ(hṛtān)| dṛṣṭvā ca punarasyaivaṃ bhavati| anityā bata(te)me saṃskārāḥ [|] tathāpye (hye)ṣāṃ paurvvāparyeṇāyamevaṃrūpaḥ pratyakṣo vikāro vipariṇāma upalabhyate| evaṃ pṛthivyāṃ vipariṇāmānityatāṃ vyavacārayati| evaṃ tṛṇauṣadhivanaspataya ārāmodyānāni ca samṛddhapatrapuṣpaphalāni paśyati| harati tāni(haritāni) prāsādikānyabhiramyāṇi [|] apareṇa sa samayenocchuṣkāṇi paśyati| vigatapatrapuṣphalāni (|) agnidāhena vā dagdhāni (vā,) tathā parvatānyekadā samṛddhapāṣāṇāni paśyatyekadā nirluṭhitapāṣāṇāni patita śrṛṃgāṇi, patitakūṭāni, utkūlanikūlānyagninā dagdhāni, udakābhiṣyanditāni, tathā utsasarastaḍāka(ga)nadīprasravaṇakūpādīnyekadā, samṛddhodakāni paśyatyekadā parikṣīṇodakāni, sarveṇa vā sarvvaṃ viśuṣkāṇi khilībhūtāni koṭarāṇi| tathā karmāntānekadā sampadyamānānpaśyatyekadā vipadyamānāṃ (nān) [paśyati|] tadyathākṛṣikarmāntānnaukarmāntānsamyagvyavahārakarmāntān vividhāṃchilpa (vidhāñchilpa)sthānakarmāntān, tathā kośasannidhīnāṃ vicitrāṇāṃ nānāprakārāṇāmekadā ācayaṃ paśyatyekadā apacayaṃ| tathā bhojanapānaṃ ca ekadā[na]bhisaṃskṛtā (nnā)vasthaṃ paśyatyekadābhisaṃskṛtāvasthamekadā lālāvisaraviklinnamekadā yāvaduccāraprasrāvāvasthaṃ [paśyati]| tathā vividhāni yānānyekadā sumaṇḍitāni svalaṃkṛtānyabhinavāni paśyatyekadā vigatālaṃkārāṇi| vigatamaṇḍanāni, jarjarāṇi| tathā vastrāṇāmekadā abhinavatāṃ paśyatyekadā purāṇatāṃ| prakṣīṇatāmekadā śuddhatāmekadā malinatāṃ| tathālaṃkārāṇāmekadānabhisaṃskṛtatāmekadā[']bhisaṃskṛtatāmekadā sāratāmekadābhinna-prabhinnatāmvikṣīṇatāṃ paśyati| tathā nṛttagītavāditānāṃ pratyutpannaprayogavicitrabhūya[s]samudgatā[ṃ]bhavabhaṃgatāmpaśyati| tathā gandhamālyavilepanānāṃ pratyagrasugandhā[']mlānatāṃ paśyati| apareṇa samayena nātisugandhadurgandhamlānaviśuṣkatāṃ paśyati| tathā bhāṇḍopaskārāṇāmanabhisaṃskārābhisaṃskārasārabhagnatāṃ paśyati| tathā ālokānukārayoḥ saṃbhavavibhavatāmpaśyati| tathā strīpuruṣacaryāsambhavavibhavatāṃ paśyati| asthiratāṃ [|] dṛṣṭvā ca punarasyaivaṃ bhavatyanityā bata(te)me saṃskārāstathā hyeṣāṃ bāhyānāṃ saṃskārāṇāṃ, ṣaṇṇāṃ ca parigrahavastūnāṃ, daśānāñca kāyaparivārāṇāṃ pratyakṣatā, vikāro, viparimāṇo[']yamīdṛśa upalabhyate| sarvvatracaitat peyālaṃ veditavyaṃ||

ebhiraṣṭābhirvipariṇāmakāraṇaiḥ pūrvvanirdiṣṭairasyādhyātmikabāhyasya vastuno yathāyogaṃ pratyakṣādhipateyena manaskāreṇaivaṃ vipariṇāmākāreṇānityatāṃ vyavacārayati| yathānena sā vipariṇāmānityatā pratyakṣaṃ dṛṣṭā bhavatyanubhūtā, aparapratyayaśca tasyāṃ bhavatyananyaneyaḥ| tathaivānusmaran vyavacārayati| niścitaśca bhavati| tenocyate pratyakṣādhipateyo manaskāra iti|

sa evaṃ pratyakṣādhipateyena manaskāreṇa vipariṇāmānityatāṃ vyavahā(cā)rayitvā(vyavacārya) yeṣāṃ rūpiṇāṃ saṃskārāṇāṃ satī samvidyamānā kṣaṇotpannabhagnā vinīlatā(vilīnatā) nopalabhyate| tatra pratyakṣādhipateyaṃ manaskāraṃ niśrityānumānaṃ karotyevañca punaranumānaṃ karoti| kṣaṇotpannabhagnavilīnānāmeṣāṃ saṃskārāṇāmiyaṃ pūrvveṇāparā vikṛtiryujyate| na tu tathaivāvasthitānāṃ, iti hi kṣaṇikāḥ saṃskārāsteṣu teṣu pratyayeṣu satsu tathā tathotpadyante| utpannāścānapekṣya vināśakāraṇaṃ svarasena vipa(na)śyanti|

yāni punaretāni vipariṇāmakāraṇāni tānyanyathotpattaye satya(mva) rttante vikṛtāyā utpatteḥ kāraṇībhavanti| na tu vināśasya [|] tatkasya hetoḥ[|] sahaiva tena vināśakāraṇena vinaṣṭānāṃ saṃskārāṇāṃ yasmādvisadṛśā (śī) pravṛttirupalabhyate| na tu sarvveṇa sarvvamapravṛttireva [|] yeṣāmvā punaḥ saṃskārāṇāṃ sarvveṇa sarvvamapravṛttirupalabhyate| tadyathā kvāthyamānāmasāmante sarvveṇa sarvvamparikṣayo bhavatiagninirdagdhānāṃ ca lokabhājanānāṃ masirapi na[pra]jñāyate| chāyikā ca| śiṣṭamapi na prajñāyate teṣāmapyuttarottarakaraṇaparyādānādante sarvveṇa sarvvamabhāvo bhavati| na tvagninaiva kriyate [|] tasmādvipariṇāmakāraṇānyetānyaṣṭau yathoktāni svarasenaiva tu vināśo bhavati| sa evamānumānikamanaskāreṇa saṃskāreṇākṣaṇotpannabhagnavilīnatāyāṃ niścayaṃ pratilabhya punarapyapratyakṣaparalokāsaṃskārapravṛttāvanumānaṃ karoti||

evaṃ ca punaranumānaṃ karoti| santi satvā (ttvā) ye avarṇṇā api, durvvarṇā apyupalabhyante, uccakulīnā api, ādyakulīnā api, daridrakulīnā api, alpeśākhyā api, dīrghāyuṣo (ṣa)āde yavākyā api, anādeyavākyā api, tīkṣṇendriyā api [|] tadetat satva(ttva) vaicitryaṃ sati karmavaicitrye yujyate [|] nāsati| yadrūpaiḥ sattvairyadrūpaṃ pūrvvameva bhūtaṃ (kṛtaṃ?) kuśalākuśalaṃ citrakarma kṛtamupacitaṃ, tena hetunā, tena pratyayena teṣāmidamātmabhāvavaicitryamabhinirvṛttaṃ||

na caitadīśvaranirmāṇahetukaṃ yujyate| sa cedīśvaranirmāṇahetukaṃ syāttadīśvarapratyayameva vā syādanyena vopādāneneśvaro nirmimīta| sa cedīśvara pratyayameva syāt teneśvarasyaiṣāñca saṃskārāṇāṃ yaugapadyaṃ syāt| atha pūrvamīśvaraḥ paścāt saṃskārā, neśvarapratyayāḥ saṃskārā bhavanti| atheśvarasya praṇidhānaṃ nirmāṇakāraṇaṃ, neśvara eva| tena samīcchā sahetukā (kī) vā syānnirhetu kā (kīṃ) vā [|] yadi sahetukā īśvarahetukaiva ca tena pūrvvakeṇa doṣeṇa tulyatayā na yujyate| athānyahetukā (kī) tenecchā prayatnaḥ| praṇidhānamīśvaravinirmuktānyadharmahetukā tathā sarvve[']pi saṃskārā dharmahetukā eva bhaviṣyanti| kimīśvareṇa vṛthā kalpitenetyevamādinā ānumānikena manaskāreṇaivaṃbhāgīyena, paralokena saṃskārapravṛttau niścayaṃ pratilabhate|

sa evaṃ triḥprakāramanaskārādhipatyena śraddhādhipateyena pratyakṣādhipateyenānumānādhipateyānāṃ(yām) nityatāṃ vyavacārayati| tatra yā pūrvva pañca [vidhā'] nityatā pañcākārabhāvanānugatā uddiṣṭā, tatra vipariṇāmākāranirdiṣṭā, vināśākārā ca|

visaṃyogākārā anityākārā (anityatā) katamā| āha| adhyātmamupādāya bahirdhā ca veditavyā|| tatrādhyātmamupādāya yathāpi tadekatyaḥ pūrvvampareṣāṃ stā(svā)mī bhavatyadāsaḥ apreṣyaḥ| aparakarmakaraḥ| sopareṇa samayena svāmibhāvamadāsabhāvaṃ vihāya pareṣāṃ dāsabhāvamupagacchati| svāmibhāvādvisaṃyujyate| tathā santaḥ samvidyamānā bhogā avipariṇatā, avinaṣṭā rājñā (ḥ) apahriyante| corairvvā, apriyairvvā, dāyādai[ritya] nityatā veditavyā| tatra dharmatākārā ['] nityatā yathāpi tasyā eva vipariṇāmānityatāyāḥ vināśānityatāyāḥ| vartamāne [']pyadhvanyasamavahitāyāḥ anābhoge (gate) [']dhvani bhāvinyā dharmatāṃ pratividhyatyevaṃ dharmāṇa ete saṃskārā anāgate[']dhvani evaṃbhāgīyā iti| eṣu sannihitākārāya (rayā?) ita eva vipariṇāmānityatāṃ, vināśānityatāṃ, visaṃyogānityatāṃ samavahitāṃ saṃbhuravībhūtāmākārayati|

sa evamādhyātmikabāhyānāṃ saṃskārāṇāṃ pañcavidhāyāmanityatāyāmebhiḥ pañcabhirākārairyathāyogaṃ manasikārabāhulyādupapattisādhanabhāvanādhipatyācca niye(rme)yaṃ pratilabhya tada[na]ntaraṃ duḥkhākāramavatarati| tasyaivaṃ bhavati| ya ete saṃskārā anityāsteṣāmanityatāṃ (tā) jātidharmato yujyate| iti hyeta eva saṃskārā jātidharmāṇaḥ jātiśca duḥkhā, yadā(yā) jātireva[ṃ]jarā vyādhirmaraṇa[ṃ], vipriyasaṃprayogaḥ, priyavinābhāva, icchāvighātaśca veditavyaḥ| evaṃ tāvadaniṣṭā(tyā)kāreṇa duḥkhākāramavatarati|

sa ye sukhavedanīyāḥ skandhāḥ, sāsravāḥ, sopādānāsteṣu saṃyojanabandhanākāreṇa duḥkhākāramavatarati| tathā hi te (tasya) tṛṣṇāsaṃyojanasyākāre[']dhiṣṭhānaṃ, tṛṣṇāsaṃyojanaṃ ca jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsabandhanasya, rāgadveṣamohabandhanasya cādhiṣṭhānaṃ|

tatrāyogakṣemāmāreṇa aduḥkhāsukhasthānīyeṣu skandheṣu duḥkhākāramavatarati| tathā hyaduḥkhāsukhāsthānīyāḥ skandhāḥ sopādānā dauṣṭhulyasahagatā abījānugatā avinirmuktā duḥkhaduḥkhatayā, vipariṇāmaduḥkhatayā ca| anityā, nirodhadharmāṇaḥ|

evamayaṃ yogī sukhasthānīyeṣu saṃskāreṣu, sukhāyāñca vedanāyāṃ vipariṇāmaduḥkhatāmavatīrṇo bhavati| yaduta saṃyojanabandhanākāreṇa duḥkhavedanāsthānīyeṣu saṃskāreṣuduḥkhāyāṃ vedanāyāṃ duḥkhaduḥkhatāmavatīrṇṇo bhavati| yadutāniṣṭākāreṇa aduḥkhāsukhasthānīyeṣu saṃskāreṣu(ṣva) duḥkhāsukhāyāñca vedanāyāṃ saṃskāraduḥkhatāmavatīrṇṇo bhavati| yadutāyogakṣemākāreṇa [|]

tasyaivaṃ bhavati| saṃyojanabandhanākāramaniṣṭākāraṃ yogakṣemākāraṃ cādhipatiṃ kṛtvā tisṛṣu vedanāsu yatkiñcidvedayitamidamatra duḥkhasyetyevamayamanityākārapūrvvakeṇa manaskāreṇa duḥkhākāramavatīrṇṇo bhavati| tasyaivaṃ bhavatīndriyamātra(traṃ)saha(saḥ) upalabhate, viṣayamātraṃ| tajjamanubhavamātraṃ| cittamātra hatā ātmeti(hatātmeti)| nāmamātraṃ| darśanamātramupacāramātraṃ| nāta uttari nāto bhūyaḥ|

tadevaṃ sati skandhamātrametannāstyeṣu skandheṣu nityo, dhruvaḥ, śāśvataḥ svābhūtaḥ| kaścidātmā vā, satvo(ttvo) vā, yo [']sau jāyeta vā, hīyeta vā, mriyate(yeta)vā, tatra vā (tatra vā) tatra kṛtakṛtānāṃ karmaṇāṃ phalavipākaṃ pratisamvedayeta| iti hi śūnyā ete saṃskārāḥ, ātmavirahitā ityevamanupalambhākāreṇa śūnyākāramavatarati| tasyaivaṃ bhavati| ye punarete saṃskārāḥ svalakṣaṇenānityalakṣaṇena, duḥkhalakṣaṇena yuktāste[']pi pratītyasamutpannatayā asvatantrā, ye[']svatantrāste[']nātmāna ityevamasvatantrākāreṇānātmākāramavatarati| evaṃ punaryoginā daśākāraṃ gṛhītaiścaturbhirākārairduḥkhasatyalakṣaṇaṃ pratisaṃveditaṃ bhavati||

tatrānityākāraḥ pañcabhirākāraiḥ saṃgṛhītaḥ| tadyathā vipariṇāmākāreṇa, visaṃyojanākāreṇa, sannihitākāreṇa, dharmatākāreṇa [|]

duḥkhākārastribhirākāraiḥ saṃgṛhītaḥ| saṃyojanabandhanākāreṇa aniṣṭākāreṇa ayogakṣemākāreṇa ca[|]

śūnyākāra ekenākāreṇa saṃgṛhīto yadutānupalaṃbhākāreṇa [|]

anātmākāra ekenākāreṇa saṃgṛhīto yadutāsvatantrākāreṇa|

sa evaṃ daśabhirākāraiścaturākārānupraviṣṭo duḥkhalakṣaṇāṃ pratisaṃvedya, asya duḥkhasya ko hetuḥ, kaḥ samudayaḥ, prabhavaḥ, pratyayaḥ iti| yasya prahāṇādasya duḥkhasya prahāṇaṃ syādityebhiścaturbhirākāraissamudayasatyasya lakṣaṇaṃ pratisaṃvedayati| tṛṣṇāyā duḥkhakṣemakatvāddhetutaḥ, ākṣipyābhinirvvartakatvātsamudayānayanātsamudā[na]yataḥ| abhinirvṛttirduḥkhitatvāt prabhavatvāt prabhavataḥ| punarāyatyāṃ duḥkhabījaparigrahatvādanukrameṇa ca| duḥkhasamudayānayanātpratyayataḥ| aparaḥ paryāyaḥ | upādānahetukasya ca bhavasya samudāgamādbhavapūrvikāyā jāteḥ prabhavatvāt, jātipratyayatāṃ, jāti ca (teśca)jarāvyādhimaraṇaśokādīnāmabhinirvṛtteḥ| hetutaḥ samudayataḥ, prabhavataḥ, pratyayataḥ| yathāyogaṃ veditavyaṃ| aparaḥ paryāyaḥ [|] yaḥ kleśānuśaya āśraya[ḥ] punarbhavāmabhinirvṛttaye hetustajjasya ca paryavasthānasya yathāyogaṃ veditavyaṃ [|] aparaḥ paryāyaḥ [|] yaḥ kleśānuśaya āśrayastṛṣṇānuśayādikaḥ| sa āyatyāṃ punarbhavābhinirvṛttaye hetustajjasya ca paryavasthānasya yathāyogaṃ samudayaḥ, prabhavaḥ, pratyayaśca [|]

tatra paunarbhavikyāstṛṣṇāyāḥ samudānanātsamudayataḥ| sāpuna[ḥ]paunarbhavikī tṛṣṇā nandīrāgasahagatāyāstṛṣṇāyāḥ prabhavo bhavati sā punarnandīrāgasahagatā tṛṣṇā prabhūtā, tatra tatrābhinandinyāstṛṣṇāyāḥ pratyayo bhavatyevamasyānuśayagatāṃ trividhaparyavasthāgatāṃ ca tṛṣṇāmāgamyāyati[ḥ]| punarbhavasyābhinirvṛttirbhavati prādurbhāvaḥ| tenāha hetu[taḥ], samudayataḥ, prabhavataḥ, pratyayataśca| evamayaṃ yogī ebhiścaturbhirākāraissamudayasatyalakṣaṇaṃ pratisamvedayate|

samudayasatyalakṣaṇaṃ pratisaṃvedya asya samudayasatyasyāśeṣoparamannirodhaṃ nirodhata ākārayati| duḥkhasatyasyāśeṣoparamecchātaḥ, agratvācchreṣṭhatvāttadantaratvāt praṇītataḥ, nityatvānnissaraṇataḥ| evamayaṃ caturbhirākāraiḥ nirodhasatyasya lakṣaṇaṃ pratisaṃvedayati| pratisamvedya jñeyaparimārgaṇārthena, bhūtaparimārgaṇārthena caturbhirduḥkhairanupravartanārthena| nirvvāṇagamanāyaikāyanārthena mārgaṃ mārga[to], nyāyataḥ, pratipattito, nairyāṇikataśca ākārayati| sa evaṃ caturbhirākārairmārgatyasya lakṣaṇaṃ pratisamvedayate| ayamasyocyate caturṣvāryasatyeṣvadhyātmaṃ pratyātmaṃ lakṣaṇapratisaṃvedī (yate| ayamasyocyate| caturṣvāryasatye[ṣu]) manaskāraḥ||

sa evaṃ pratyātmikān skandhān pratyayenopaparīkṣya vyavacārayitvā (vyavacārya) viparokṣakān visabhāgadhātukān| skandhānanumānataḥ parāhanti| tepyevaṃ dharmāṇaḥ te[']pyevaṃnayapatitā iti| yatkiñcitsaṃskṛtaṃ sarvatra sarvaśaḥ [evaṃ tadevaṃ pratisaṃvedī manaskāraḥ| pratyayenopaparīkṣyavyavacārayitvā(cārya) viparokṣān visabhāgadhātukān skandhānanumānataḥ parāhanti| te[']pyevaṃ dharmāṇaste[']pyevaṃ nayapatitā iti yatkiñcitsaṃskṛtaṃ sarvvatra sarvaśa] evaṃ tadevaṃprakṛtikaṃ, tasya ca nirodhaḥ| śāntaḥ, mārgo, nairyāṇiko yastatprahāṇāya tasya yadā vipakṣokteṣu pratyātmikeṣu skandheṣu satyajñānaṃ| yacca viparokṣeṣu visabhāgadhātukeṣvanumānajñānaṃ| taddharmajñānānvayajñānayorutpattaye bījasthānīyaṃ bhavati| sa cāyaṃ lakṣaṇapratisaṃvedī manaskāraḥ śrutacintāvyavakīrṇṇo veditavyaḥ|

yadā teṣu satyeṣvayaṃ yogī evaṃ samyak(g)vyavacāraṇānvayādibhiḥ ṣoḍaśabhirākāraiścaturṣvāryasatyeṣu niścayaḥ [-yaṃ] pratilabdho bhavati| yadutopapattisādhanayuktyā, yaduta yāvadbhāvikatāṃ vā, tadā śrutacintāmayaṃ manaskāraṃ samatikramya vyavatīrṇṇavarttinamekāntena bhāvanākāreṇādhimucyate| so[a]sya bhavatyādhimokṣiko manaskāraḥ| satyālambanaścaikāntasamāhitaśca [|] sa tasyānvayā[d]dve satye adhikṛtya duḥkhasatyañca samudayasatyañca aparyantaṃ jñānaṃ pratilabhate| yenānityamanityamityanityāparyantamadhimucyate||

evaṃ duḥkhā[']paryantatāṃ śūnyākāyā[rā]paryantatāṃ, saṃkleśāparyantāmapāyagamanāparyantatāṃ sampatti(ttya) [paryanta]nāṃ(tāṃ), vipati[ttya]paryantatāṃ, sa vyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā paryantatāṃ[|] tatrā[']paryanteti nāsti saṃsāraṃ(raḥ) sansa(saṃsa)rata, eṣāṃ dharmāṇāmanto nāsti paryantaḥ| yāvatsansā(saṃsā) rabhāvina ete dharmāḥ, sansā(saṃsā)rasya vā[']śeṣoparamādeṣāmuparamo, nāsti anyathoparama ityevaṃ sarvabhavagaticyutyupapādebhyaḥ apraṇihā(hitā)kāreṇāsanniśrayākāreṇa, prātikūlyāthi(dhi)kāreṇāsanniśrayākāreṇa [|] prātikūlyādhikāreṇādhimucyamāna ādhimokṣikamanaskāraṃ bhāvayati| sa evaṃ sarvvabhāvopapattibhyaḥ| cittamudvejayitvā (-mudvejya)| uttrāsya| u(t)trāsayitvā (sya) [a]dhyāśayena nirvvāṇe[']pyanyatamānyatamenākāreṇa praṇidadhāti| tasya dīrgharātraṃ taccitraṃ(ttaṃ)rūparataṃ śabdagandharasaspraṣṭavyarataṃ ā(tamā) citamupacitaṃ (rūpaśabdagandharasaspraṣṭavyarataṃā(tamā) citamupacitaṃ|) rūpaśabdagandharasaspraṣṭavyaiḥ| yenādhyāśayenāpi nirvvāṇaṃ pradadhate| na praskandati, na prasīdati| na saṃtiṣṭhate| na vimucyate, na pratyudāvarttate (|) mānasaṃ, śāntadhātvanabhilakṣitatayā| paritamanāmupādāya, sa punaḥ punastaccittamudvejayatyu[t]trāsayati| duḥkhasatyātsamudayasatyādudvejyo[j]trāsya punaḥ punaradhyāśayato nirvvāṇe praṇidadhāti| tathāpyasya na praskandati| tatkasya hetostathā hyasau[au]dāriko[a]smi māno[']bhisamayāya vibandhakaraḥ| sa manaskārānupraviṣṭaḥ sāntaravyantaro vartate| ahamasmi saṃskṛ(sṛ)tavānahamasmi saṃsariṣyāmi| ahamasmi parinirvvāsyāmi, ahamasmi(n) parinirvvāṇāya kuśalāndharmān bhāvayāmi| ahamasmiduḥkhaṃ duḥkhataḥ (|) paśyāmi, samudayaṃ samudayato, nirodhaṃ nirodhataḥ| ahamasmi mārgaṃ mārgataḥ paśyāmi| ahamasmi śūnyaṃ śūnyato'praṇihitamapraṇihitataḥ| ānimittamānimittataḥ paśyāmi mamaite dharmāstaddhetostatpratyayasya taccittaṃ na praskandatyā(tya)dhyāśayamvā ['] dhyāśayato [a]pi nirvvāṇama (ta) smimānaṃ nirba(viba)ndhakā(ka)raṃ vibandhakāra iti laghu laghveva prajñayā pratividhya, svarasānupravṛttau manaskāramutsṛjya, bahirdhā jñeyālambanād vyāvartya, mā (ma)naskārapraviṣṭāṃ, manaskārānugatāṃ, satyavyavacārā(ra)ṇāmārabhate| sa utpannotpannaṃ cittaṃ nirudhyamānamanantarotpannena cittena bhajyamānaṃ paśyati| pravāhānuprabandhayogena| sa tathācittena cittamālambanīkarotyavaṣṭabhate| yathāsya yo[']sau manaskārānupraviṣṭo[']smimāno vipakṣa(bandha)karaḥ sa tasyāvakāśaḥ| punarbhavavyutpattaye||

tathā prayukto[']yaṃ yogī yattasyāścittasantateḥ anyo[']nyatāṃ navanavatāmāpāyikatāṃ tāvatkālikatāmitvarapratyupasthāyitāñca paurvvāparyeṇa paśyatīdamasyā[a]nityatāyā yattasyāścittasantateḥ upādānaskandhānupraviṣṭatāṃ paśyatīdamasya duḥkhatāyāstatra yaccittaṃ dharmaṃ nopalabhate| idamatra śūnyatāyāstatra yasyā eva cittasantateḥ pratītyasamutpannatāmasvatantrāmpaśyatīdamasyānātmatāyā [ḥ|] evaṃ tāvad duḥkhasatyamavatīrṇo bhavati|

tasyaivaṃ bhavatīyamapi me cittasantatiḥ| tṛṣṇāhaitukī, tṛṣṇāsamudayā, tṛṣṇāprabhavā, tṛṣṇāpratyayā[|] asyā api cittasanteteryo nirodhaḥ so[']pi śāntaḥ| asyā api yo nirodhagāmī mārgaḥ| sa nairyāṇika ityevamaparīkṣitamanaskāraparīkṣāyogena sūkṣmayā prajñayā na tānyāryasatyānyavatīrṇṇo bhavati| tasyaivamāsevanānvayādbhāvanānvayāttasyāḥ samasamālambyālambakājñānamutpadyate| yenāsyaudārikatvāsmimāno nirvvāṇābhirataye vibandhakaraḥ samudācarataḥ| prahīyate| nirvvāṇe cādhyāyataścittaṃ pradadhataḥ praskandati| napratyudāvartate(yati) (|) mānasaṃ| paritamanāmupādāya| adhyāśayataścābhiratiṃ gṛhṇāti| tathābhūta(|)syāsya mṛdukṣāntisahagataṃ samasamālambyālambakajñānaṃ tadūṣmagatamityucyate| yanmadhyakṣāntiparigṛhītaṃ tanmūḍhe (ḍhami) tyucyate| yadadhimātrakṣāntisaṃgṛhītaṃ tanmadhyānulomā kṣāntirityucyate||

sa evambibandhakaramasmimānaṃ prahāya nirvvāṇe cādhyāśayaratiṃ parigṛhyayo[']sāvuttarottaraścittaparikṣayābhisaṃskāraḥ| tamabhisaṃskāraṃ samutsṛjya anabhisaṃskāratāyāṃ nirvikalpacittamupanikṣipati| tasya taccittaṃ tasmin samaye niruddhamiva khyāti| na ca taṃ(tan) niruddhaṃ bhavatyanālambanamiva khyāti| na ca tadālambanaṃ bhavati| tasya taccittaṃ praśāntaṃ vigatamiva khyāti| na ca tadvigataṃ bhavati| na ca punastasmiṃ(smin) samaye madhukaramiddhāvaṣṭabdhamapi taccittaṃ niruddhamiva khyāti| na ca tanniruddhaṃ bhavati| yattadekatyānāṃ[mandānāṃ] momūhānāmabhisamayā[yā]bhimānāya bhavatīdaṃ punaścittamabhisamayāyaiva, na cirasyedānīṃ samyaktvaṃ(ttva) (|)nyāmāvakrāntirbhaviṣyatīti| yadi yamīdṛśī cittasyāvasthā bhavati| tasya tatsarvvapaścimanirvvikalpaṃcittaṃ yasyānantaraṃ pūrvavicāriteṣu satveṣvadhyātmamābhogaṃ karoti| te laukikā agradharmāḥ|

tasmātpareṇāsya lokottarameva cittamutpadyate| na laukikaṃ[|] sīmā eṣā laukikānāṃ saṃskārāṇāṃ, paryanta eṣastenocyante laukikā agradharmā iti| teṣāṃ samanantarapūrvvāvicāritāni satyā[nyā]bhra(vra)jati| ābhogasamanantaraṃ yathāpūrvvānukramaḥ [|]

vicāriteṣu satyeṣu anupūrvveṇaiva nirvvikalpapratyakṣaparokṣeṣu|| niścayajñānaṃ pratyakṣajñānamutpadyate| tasyotpādāt traidhātukāvacarāṇāṃ darśanaprahātavyānāṃ kleśānāṃ pakṣyaṃ dauṣṭhulyasanniśrayasanniviṣṭaṃ tatprahīyate| tasya prahāṇāt sacetpūrvvameva kāmebhyo vītarāgo bhavati| saha sa(ga?)tyābhisamayāt| tasminsamaye[']nāgāmītyucyate| tasya tānyeva liṃgāni veditavyāni| yāni pūrvvamuktāni vītarāgasyāyantu viśeṣaḥ| ayamaupapāduko bhavati| tatra parinirvvāyī| anāgantā punarimaṃ lokaṃ[|]

sa cet punaryadbhūyo vītarāgo bhavati| saha gatyā abhisamayāt sakṛdāgāmī bhavati|

sacetpunaravītarāgo bhavati| sa bhūyassa tasya dauṣṭhulyasya pratipraśrabdheḥ srota āpanno bhavati| jñeyena jñānaṃ samāgataṃ bhavati| pratyakṣatayā| tenocyate[a]bhisamayataḥ| tadyathā kṣatriyaḥ kṣatriyeṇa| sārdhaṃ sammukhībhāvaṃ tadanvabhisamayāgata ityucyate| evaṃ brāhmaṇādayo veditavyāḥ|

tasyemāni liṃgāni catvāri jñānānyanena pratilabdhāni bhavanti| sattvacāravihāramanasikāreṣu tīrayato dharmamātrajñānamanucchedajñānamaśāśvatajñānaṃ| pratītyasamutpannasaṃskāramāyopamajñānaviṣayo[']pi cāsya carataḥ, sutīvramapi kleśaparyavasthānaṃ| yadyapi smṛtisaṃpramoṣādutpadyate| tadapyasyābhogamātrāllaghu laghveva vigacchati| tathā agantā bhavatyapāyāṃ (yān) na saṃcidhyaṇikṣāṃ (vidhya[ti]śikṣāṃ) vyatikrāmati| ca tiryagyoni(kṛtaṃ) gataṃ prāṇinaṃ jīvitād vyaparopayati| na śikṣāṃ pratyākhyāya hānāyārvattate| abhavyo bhavati pañcānāmānantaryāṇāṃ karmmaṇāṃ karaṇatāyai| na svayaṃkṛtasukhaduḥkhaṃ paryeti, na parakṛtaṃ, na svayaṃkṛtaṃ ca parakṛtaṃ ca, na svayaṃkārāparakārāhetusamutpannaṃ| na ito bahirdhā[']nyaṃ śāstāraṃ paryeṣate| na dakṣiṇīyaṃ| na pareṣāṃ śramaṇabrāhmaṇānāṃ sukhāvalokako bhavati| sukhaparīkṣakaḥ| nānyatra dṛṣṭadharmāḥ, prāptadharmā, paryavagāḍhadharmā, tīrṇṇakāṃkṣastīrṇṇavicikitsaḥ, aparapratyayo[']nanyaneyaḥ, śāstuḥ śāsane dharmeṣu vaiśāradyaprāptaḥ| sa na kautūhalamaṃgalābhyāṃ śuddhiṃ pratyeti| nāpyaṣṭamaṃ bhavamabhinirvvarttayati| caturbhiravetyaprasādaiḥ samanvāgato bhavati| tasya yāvallaukikebhyo[']gradharmebhya adhimokṣiko manaskāraḥ satyānyabhisamitavataḥ darśanaprahātavyeṣu kleśeṣu prahīṇeṣu prāvivekyo manaskāraḥ, prahāṇāya ca|

ata ūrdhvaṃ yathāpratilabdhaṃ mārgaṃ bhāvayato[']bhyasyataḥ kāmāvacarāṇāmadhimātramadhyānāṃ kleśānāṃ prahāṇāt sakṛdāgāmī bhavati| tasyāpi yāni srota āpannasya liṃgāni| sarvvāṇi veditavyāni| ayañca viśeṣo yadviṣaye[']dharakleśasthānīyeṣu adhimātraparyavasthānīye[']pi baddhaṃ kleśaparyavasthānamutpādayatyāśu cāpanayati| sakṛccemaṃ lokamāgamya duḥkhasyāntaṃ karoti| anāgāmī| anāgāmiliṃgāni ca pūrvvoktānītyeva tatra sarvvo bhāvanāmārgaḥ pratyavekṣya pratyavekṣya mīmānsā(māṃsa) manaskāreṇa prahīṇāprahīṇatāṃ yathāpratilabdhamārgābhyāmaprabhāvitaḥ|

tatra bhāvanāyāḥ katamaḥ svabhāvaḥ [|] katamatkarma| katamaḥ prakārabhedaḥ| yaḥ samāhitabhūmikena manaskāreṇa laukikalokottareṇaiṣāṃ kuśalānāṃ saṃskṛtānāṃ dharmāṇāmabhyāsaḥ| paricayaḥ, sātatyasatkṛtya kriyā| cittasantatestanmayatā copanaya[na]mayamucyate bhāvanā svabhāvaḥ|

tatra bhāvanāyā aṣṭavidhaṃ karma| ekatyāndharmānbhāvayan pratilabhate| ekatyāndharmānbhāvanayā niṣevate| ekatyāndharmānviśodhayatyekatyāndharmānprativinodayatyekatyāndharmān parijānāti| ekatyāndharmānprajahātyekatyān dharmān prajahātyekatyān dharmān sākṣātkarotyekatyāndharmāndūrīkaroti| tatra ye tāvadapratilabdhā dharmāḥ kuśalā vaiśeṣikāstān pratilabhate| ekatyā(tye) dharmābhāvanayā labdhāḥ, saṃmukhībhūtāśca vartta[n]te| tānniṣevate| tatra ye pratilabdhā, na ca saṃmukhībhūtāste tajjātīyairdharmairniṣevyamāṇau(ṇai)rāyatyāṃ saṃmukhīkriyamāṇā[ḥ], pariśuddha tarā[ḥ], paryavadātatarāścotpadyante tatra ye smṛtisaṃpramoṣā(t) kliṣṭā (n)dharmānsamudācaranti| tānkuśaladharmābhyāsabalenādhivāsayati| prajahāti| vinodayati| vyantīkarotyanutpannāneva vā prahātavyāndharmānrogataḥ parijānāti| vidūṣayati| śalyato, gaṇḍataḥ, aghataḥ, anityato, duḥkhataḥ, śūnyato, [a]nātmataśca parijānāti| vidūṣayati| tasya parijñānābhyāsādānantaryamārga utpadyate| kleśānāṃ prahāṇāya, yena prajahāti| prahīṇe ca punarvimuktiṃ sākṣātkaroti| yathā ca yathoparimāṃ bhūmimākramate| tathā tathā adhobhūmikāḥ prahāṇādharmā dūrī bhavanti| yāvanniṣṭhāgamanādidaṃ bhāvanīyamaṣṭavidhaṃ karma veditavyam||

tatra bhāvanāyāme (yā e)kādaśavidhaḥ prakārabhedo veditavyaḥ tadyathā śamathabhāvanā, vipaśyanābhāvanā, [pūrvvavadeva tatra] laukikamārgabhāvanā, lokottaramārgabhāvanā, mṛdumadhyādhimātrabhāvanā, prayogamārgabhāvanā, ānantaryavimuktiviśeṣamārgabhāvanā[|]

tatra śamathabhāvanā navākārāyāścittasthityā[ṃ] (ñcittasthityāṃ) pūrvvavat|

vipaśyanābhāvanā pūrvvavadeva| tatra laukikamārgabhāvanā [ya] dadhobhūmikānāmaudārikadarśanatayā uparibhūmīnāṃ ca śāntadarśanatayā, yāvadākiñcanyāyatanavairāgyagamanaṃ [|]

tatra lokottaramārgabhāvanā duḥkhaṃ vā duḥkhato manasikurvvataḥ, yāvanmārgamvā mārgato manasikurvvataḥ| yadanāsraveṇa mārgeṇa samyagdṛṣṭyādikena yāvannaivasaṃjñā nāsaṃjñāyatanavairāgyagamanaṃ [|]

tatra mṛdumārgabhāvanā yayaudārikānadhimātrān kleśānprajahāti| tatra madhyamārgabhāvanā yayā madhyān kleśān prajahāti| tatrādhi[mātra] mārgabhāvanā yayā mṛduṃ kleśaprakāraṃ prajahāti| sarvvampaścātpraheyaṃ|

tatra prayogamārgabhāvanā yayā prayogamārabhate kleśa prahāṇāya| tatrānantaryamārgabhāvanā yayā prajahāti| tatra vimuktimārgabhāvanā yayā samanantaraprahīṇe kleśavimuktiṃ sākṣātkaroti| tatra viśeṣamārgabhāvanā yayāsta (yayā ta) ta ūrdhvaṃ yāvadanyabhūmikasya kleśaprayogamārabdhavyaṃ nārabhate| niṣṭhāgato vā nārabhate| ityayamekādaśavidho bhāvanāyāḥ prakārabhedo veditavyaḥ|

tasyaivaṃ bhāvanāprayuktasya kālena ca kālaṃ kleśānāṃ prahīṇāprahīṇatāṃ mīmānsa(māṃsa)taḥ (mānasya?) kālena kālaṃ saṃvejanīyeṣu dharmeṣu cittaṃ samvejayataḥ, kālenakālamabhipramodanīyeṣvabhipramodayataḥ so'sya bhavati[rati] saṃgrāha[ko] manaskāraḥ| tasyāsya ratisaṃgrāhakasya manaskārasyāsevanānvayād bhāvanānvayādbahulīkārānvayānniravaśeṣabhāvanāprahātavyā [ḥ] kleśaprahāṇāya sarvvapaścimaḥ śaikṣo vajropamaḥ samādhirutpadyate| tasyotpādātsarvve bhāvanāprahātavyāḥ kleśāḥ prahīyante|

kena kāraṇena vajropama ityucyate| tadyathā vajra[ṃ] sarvveṣāṃ tadanyeṣāṃ maṇimuktāvaiḍūryaśaṃkhaśilāpravāḍā(lā)dīnāṃ maṇīnāṃ sarvvasāraṃ sarvvadṛḍhaṃ tadanyānvilikhati| na tvanyairmaṇibhirvilikhyate| evamevāyaṃ samādhiḥ sarvvaśaikṣasamādhīnāmagryaḥ, śreṣṭhaḥ sarvvasāraḥ sarvvakleśānabhibhavati| na ca punarutpattikleśairabhibhūyate| tasmādvajropama ityucyate|

tasya vajropamasya samādheḥ samanantaraṃ sarvvakleśapakṣyaṃ dauṣṭhulyabījasamuddhātādatyantatāyai cittamadhimucyate| gotrapariśuddhiṃ cānuprāpnoti [|] sarvva dauṣṭhulya kleśondhakṣayāya jñānamutpadyate| hetukṣayāccāyatyāṃ duḥkhasya sarvveṇa sarvvamaprādurbhāvāyānutpāda jñānamutpadyate| sa tasmin samaye[']rhan bhavati| kṣīṇāsravaḥ, kṛtakṛtyaḥ, kṛtakaraṇīyo[']nuprāptasvakāryaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ| daśabhiraśaikṣairdharmaiḥ samanvāgataḥ| aśaikṣayā samyagdṛṣṭyā samyaksaṃkalpena yāvadaśaikṣayā samyagvimuktyā samyagjñānena [|] svacittavaśavartī ca bhavati| vihāre ca manasikāre ca| samayena yena kāṃkṣate| vihāreṇāryeṇa vā, divyena vā, brāhmeṇa vā, tena tena viharati| yaṃ yamevākāṃkṣate dharmaṃ manasi karttuṃ kuśalamarthopasaṃhitaṃ| laukikaṃ vā lokottaramvā, taṃ tameva manasi karoti|

tatrāryo vihāraḥ śūnya[tā]vihāro (ra [ā])nimittavihāro['praṇihitavihāro] nirodhasamāpattivihāraśca| divyo vihāro dhyānārūpyavihāraḥ| brāhmo vihāro maitrīkaruṇāmuditopekṣāvihāraḥ| atyantanirmalobhavatyatyantavimalo[']tyantabrahmacaryaparyavasānaḥ| nirgata ivāsi utkṣipta pari............................................. ityapi paṃcāṃgaprahīṇaṣaḍaṃgasamanvāgataḥ (e)kārakta............................................... śe(śre)-ttu(tra)(kṣetra?) dharmāśrayaḥ| praṇunnaḥ pratye...............................................praviyu(mu)kta cittaḥ, suvimuktaprajñaḥ kevalo ukṣi..........cca...........li puruṣa ityucyate| pa ścitu.............samanvāgato bhavati| pā laṃ dṛṣṭvā caivaṃ sumanāḥ|

bhavati suṣṭhumanāḥ upekṣako bhavati smṛtaḥ samprajā[nā]naḥ| evaṃ śrotreṇa śabdān, ghrāṇena gandhān, jihvayā rasān, kāyena spraṣṭavyān, manasā dharmān vijñāya| me va........tadūrdhva| upekṣako viharati smṛtaḥ saṃprajā[nā]naḥ| sa tasmin samaye apariśeṣarāgakṣayaṃ pratisaṃvedayati| sa kṣayādrāgadveṣamohānāṃ yattyāgaṃ (yastyāgaḥ), tanna karoti...........

samacittaśca bhavati vāsī candanakalpaḥ sendro pitryāṇāṃ devānāṃ mānyaśca pūjyaśca mārgakāśeṣadhātupratiṣṭhite ca bhavati tīrṇṇaḥ pāragato[']ntimādehadhārītyucyate| pūrvakarmakleśāviddhānāṃ pañca skandhānāṃ svarasaṃ..........nānu pādānāt vā,nirupadhiśeṣanirvāṇadhātau (praviṣṭaḥ/praviśati)

......parinirvṛto bhavati| yathā na saṃsṛto (tau) nānyatra yad duḥkhaṃ tanniruddhaṃ tavyupaśāntaṃ tacchītībhūtaṃ bhava iṃ gataṃ| śāntaṃ śāntamidaṃ padaṃ| yaduta sarvvopadhipratiniḥsarvasaṃjñākṣayo virāgo nirodho nirvāṇaṃ tasyemāni liṃgānyevaṃ bhāgīyāni veditavyāni| pañca sthānānyu..........bhikṣuḥ kṣīṇāsravaḥ prati| vi vine| kta manyamasaṃ tathā

prāpayituṃ mandadā tra ma brahmacaryaṃ maithunaṃ dharmaṃ pratiṣevituṃ| saṃprajānā(no) mṛṣāpabhāṣitumabhavyaḥ mandavikāreṇa kāmānparibhoktuṃ| tathā bhavyaḥ svayaṃ kṛtaṃ sukhaṃ duḥkhaṃ pratyetuṃ| pūrvvavadyāvatsvayaṃkāyakāro[']hetusamutpannamugraduḥkhaṃ praṇītamamavyāya kṛtastubhiḥ(tiḥ)| satrāsaṃ māṃsaṃ bhakṣya(vya).........

'anyatāmānyatamvā bhayabhairavaṃ........saṃtrāsamāpattu rayamasau vajropamaḥ samādhirayaṃ prayoganiṣṭho manaskāraḥ yaḥ punaragraphalārhattvasaṃgṛhītamanaskāro'yaṃ prayoganiṣṭhāphalo manaskāraḥ| ebhiḥ saptabhirmanaskārairlokottareṇa mārgeṇātyantaniṣṭhāt ā/prā pā taḥ-ta

ityayamucyate sā/mo dha ka sarvveṣāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃyuktānāṃ nirdeśasthānīyānāṃ sākṣātkā[ra] sthānīyānāṃ tadyathā sarvanāmakāyapadakāyavyaṃjanakāyakāvyamanu śāstrāṇi|| mātṛkā||

|| uddānam||

lakṣaṇapratisaṃvedī syāttathaivādhimokṣikaḥ|
prāvivekyaratigrāhī tadvyāmīmānsa(māṃsa)kaḥ||
punaḥ prayoganiṣṭhā kṛtyuttaratatphalaḥ paścimo bhavet|
manaskāraśca, dhyānānāṃ ārūpyānā(ṇāṃ) vibhāgatā||
samāpattī(ttira)abhijñāśca upapattiśca liṅgatā|
satyānāṃ vyavacāraśca prativedhastathaiva ca||
bhāvanāyā vibhaṅgaśca niṣṭhā bhavati paścimā||

|| śrāvakabhūmau caturthaṃ yogasthānam||
|| samāptā śrāvakabhūmiḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project