Digital Sanskrit Buddhist Canon

Tṛtīyaṃ yogasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयं योगस्थानम्
tṛtīyaṃ yogasthānam

evaṃ kṛte pudgalavyavasthāne, ālambanavyavasthāne, yāvadbhāvanāphalavyavasthāne ātmakāmena pudgalena svārthamanuprāptukāmena ādikarmikena (ṇa)| tatprathamakarmikena(ṇa) yogajña, ācāryo vā, upādhyāyo vā, puruṣo, gurusthānīyo vā, caturṣu sthāneṣu smṛtimupasthāpya upasaṃkramitavyaḥ| abhijñābhiprāyeṇa, nopālambhacittatayā, sagauraveṇa, na samānastambhatayā| kiṃkuśalagaveṣiṇā| nātmodbhāvanārthaṃ| ātmānaṃ parāṃśca kuśalamūlena yojayiṣyāmīti| na lābhasatkārārthamevaṃ ca punarupasaṃkramya kālenāvakāśaṃ kṛtvā, ekāṃsamuttarāsaṃgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, nīcataramevāsane niṣadya, sapratīśena yoga āyācitavyaḥ| ahamasmiṃ (smi) yogenārthī, yogaṃ ādikṣvānukampāmupādāya|

ityevañca punarāyācitena yoginā yogajñena sa ādikarmikaḥ, tatprathamakarmikaḥ yogamanasikāre prayoktu kāmaḥ| ślakṣṇaślakṣṇairvvacanapathai rudvejayitavyaḥ| saṃpraharṣayitavyaḥ| prahāṇe cānuśaṃso varṇṇayitavyaḥ| sādhu, sādhu, durmukha, yastvāṃ (stvaṃ)pramādāpagatāyāṃ prajāyāṃ, viṣayanimnāyāṃ, viṣayādhyavasitāyāṃ apramādāya prayoktukāmaḥ| apāyadhārakapraviṣṭāyāmapāyadhārakānnirgantukāmaḥ| rāgadveṣamohavigatabandhanāyāṃ bandhanāni kṣeptukāmaḥ| saṃsāramahādāvīdugamārgapraviṣṭānāṃ(yāṃ) nistarttukāmaḥ| kleśakuśalamūlamahādurbhikṣaprāptāyāṃ kuśalamūlasubhikṣamanuprāptukāmaḥ| kleśataskaramahābhayānugatāyāṃ| nirvvāṇaṃ kṣemamanuprāptukāmaḥ| kleśamahāvyādhigrastāyāṃ paramamāno nirvvāṇamanuprāptukāmaḥ| caturotmā(ghā)nusrotopahatāyāmoghānutarttukāmaḥ| mahāvidyānukārapraviṣṭāyāṃ mahājñānālokamanuprāptukāmaḥ| anya(tra)tvamāyuṣmannevaṃ prayujyamānaḥ| samohaṃ ca rāṣṭrapiṃḍaṃ paribhokṣyate| śāsturvacanakaro bhaviṣyasi| anirākṛtadhyāyī, vipaśyanayā samanvāgataḥ| bṛṃhayitā śūnyāgārāṇāṃ svakāyayogamanuyuktaḥ| avigarhito vijñaiḥ| sabrahmacāribhistulyahitāya pratipannaḥ| parahitāya, bahujanahitāya, lokānukampāyai, arthāya, hitāya, sukhāya devamanuṣyāṇāmityevaṃbhāgīyaiḥ ślakṣṇairvacanapathaiḥ| saṃharṣayitvā (saṃharṣya) prahāṇe cānuśaṃsaṃ darśayitvā, caturṣu paripṛcchāsthānīyeṣu dharmeṣu paripraṣṭavyaḥ| kaści(cci)dāyuṣmānekāntena buddhaśaraṇaṃ gato, dharmaṃ, saṃghaṃ, no cetobahirdhānyaṃ śāstāraṃ vā, dakṣiṇīyamvā saṃjānāti, kaccitte ādipariśodhitādbrahmacaryasya bhāvanāyai śīlaṃ ca te saviśuddhaṃ, dṛṣṭiśca ṛjvī kaccitte āryasatyānāmuddeśavibhaṃgamāramya dharmaḥ śrutaścodgṛhītaśca| alpo vā, prabhūto vā, kaccitte nirvāṇā dhimuktaṃ cittaṃ| nirvāṇābhiprāyaśca pravrajitaḥ|

sacetpṛṣṭa omiti prajānāti| tata uttari caturṣu sthāneṣu caturbhiḥ kāraṇaiḥ samanveṣitavyaḥ| praṇidhānataḥ samanveṣitavyaḥ| gotrata, indriyataḥ| caritataśca samanveṣitavyaḥ kathayā, ceṣṭayā, cetaḥ paryāyasthānena paryeṣitavyaḥ|

tatra kathaṃ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ| evaṃ paripraṣṭavyaḥ| kutrāyuṣmān kṛtapraṇidhāna iti| śrāvakayāne, pratyekabuddhayāne mahāyāne[|] sa yatra yatra kṛtapraṇidhāno bhaviṣyati| ta cai(trai)vātmānaṃ vyākariṣyati| evaṃ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ|

kathaṃ pṛcchayā gotramindriyaṃ caritaṃ ca [|] samanveṣitavyaṃ| sa evaṃ paripraṣṭavyaḥ| āyuṣmānātmano gotramvā, indriyamvā, caritaṃ vā [|] kiṃ gotrohaṃ| kīdṛśāni me indriyāṇi mṛdūni, madhyāni, tīkṣṇāni, kiṃ rāgacaritaḥ| atha dveṣacaritaḥ| evaṃ tāvad vitarkavicārita (vicāracarita) iti| sa cetsa prājño bhavati| pū(pau)rvvāparyeṇa cāmuno gotramindriyaṃ, caritañcopalakṣitaṃ bhavati| nimittīkṛtaṃ[|] tañcai(ccaiva)va vyākaroti| sa cetpunaryukto bhavati| na cānena paurvāparyeṇa yāvannimittīkṛtaṃ bhavati| tataścaritaṃ copalakṣitaṃ bhavati| sa pṛṣṭo na vyākaroti| tasya tata uttarakālaṃ kathayā tāvattrīṇi samanveṣitavyāni| tasya purastācchrāvakayānapratisaṃyuktā kathā karaṇīyā| citrairgamakaidhurairvacanapathaiḥsa tasyāṃ kathāyāṃ kathyamānāyāṃ sa cecchrāvakagotro bhavatyatyarthaṃ tayā kathayā prīyate| hṛṣyate, ānandījātaḥ, saumanasyajāto bhavati| (na)prasīdati nādhi (adhi)mucyate| mahāyānapratisaṃyuktāyāmvā punaḥ kathāyāṃ kathyamānāyāṃ yo mahāyānagotraḥ sotyarthaṃ prīyate| hṛṣyate| yāvatprasīdatyadhimucyate| śrāvakapratyekabuddhastu na tathā | sa cetpunaḥ mṛdvindriyo bhavati| sotyarthañca prīyate| dharmasya cārthasya copalakṣaṇāya| udgrahṇāya, prativedhāya ca| madhyendriyo na, tīkṣṇendriyastu| āśu dharma copalakṣayatyudgṛhṇāti| pratividhyati gambhīrāyāmapi kathāyāṃ kathyamānāyāṃ| sa cetpunārāgacarito bhavati| sa prasadanīyāyāṃ kathāyāṃ kathyamānāyā matyarthaṃ prasīdati ramate| kā (yā)va ta(d)dhyānaṃ praviśati| cāptā ca magru (aśru?) prapātaṃ ca snigdhasantānatāṃ, mṛducittatāṃ, dravacittatāṃ copadarśayati| saced dveṣacarito bhavati| nirvvedhikāyāṃ kathāyāṃ kathyamānāyāṃ nirvvāṇapratisaṃyuktāyāṃ nirāmiṣamu[t]trasya saṃtrāsamāpadyate| yathā mṛdvindriyasyoktaṃ tathātrāpi veditavyam| sa cetsa dharmānucarito bhavati| jānātyarthaṃ śuśrūṣate| na śrotramavadadhāti| na tathā prajñācittamupasthāpayati| āvarjito'pi na tathā sānukāramanuprayacchati| sa cetpunarvicarito (rvicārānucarito) bhavati| tasya svavahitasyāpi cittaṃ vikṣipyate| durgṛhītagrāhī bhavati| na dṛḍhaṃ gṛhṇāti| na sthiraṃ, udgṛhītañca nāśayati| na puna[ḥ] kaya (tha)yā paripṛcchana kaśca bhavati| evaṃ kathayā| gotramindriyaṃ caritaṃ ca samanveṣitavyaṃ| kathaṃ ceṣṭayā [|] yāni pūrvoktāni liṃgāni| śrāvakagotrasya, rāgacaritānāṃ ca pudgalānāṃ tāni ceṣṭetyucyate| tayā ca ceṣṭayā yathāyogaṃ gotramindriyaṃ caritaṃ ca samanveṣitavyaṃ|

tatra kathaṃ cetaḥparyāyajñānena gotrendriyacaritāni samanveṣitavyāni| yathāpi sa yogī yogajño lābhī bhavati cetaḥ paryāyajñānasya[|] sa tena paracittajñānena gotramindriyaṃ, caritaṃ ca yathābhūtaṃ prajānāti| etāni catvāri sthānānyebhiścaturbhiḥ kāraṇaissamanveṣya pañcasu sthāneṣu vinayate| tadyathā samādhisaṃbhārarakṣopacaye, prāvivekye, cittaikāgratāyāḥ(yāṃ), āvaraṇaviśuddhau, manaskārabhāvanāyāṃ ca| tatra samādhisaṃbhārarakṣopacayaḥ yāvatā śīlasamvareṇa samanvāgato bhavati| tatra cāpramādavihārī bhavatyapapariṇāya buddhānuśiṣṭasya ca buddhānujñātasya pudgalasya, śīlaskandhasya śikśāpadapratipattyā vīryaṃ na sransa (sraṃsa) yati| evamayamavigatācchīlapratisamvarācchi kṣāmārgānna parihīyate| anadhigataṃ ca śikṣāmārgamadhigacchati| yathā śīlasamvara evamindriyasamvaraḥ, bhojane mātrajñatā, pūrvarātrāpararātraṃ jāgarikānuyogaḥ, saṃprajānadvihāritā, evaṃ yāvacchramaṇālaṃkāra iti| yasya yasya saṃbhāraparigṛhītasya dharmapravibhāgasya lābhī bhavati| sa taṃ vā rakṣatyuttari (raṃ) ca pravibhāgasya pāripūraye| yathoktādbhūrādhikakasamudācārāya [c]chandajāto viherayu (ret) mu(mū)kajāta ārubdhavīryaścāyamucyate samādhisaṃbhārarakṣopacayaḥ| sa evaṃ hānabhāgīyāṃśca dharmān virajyati, śeṣabhāgīyāṃśca dharmān pratiṣevamāṇaḥ praviviktavihārī bhavati|

prāvivekyaṃ katamat| yā sthānasampadīryāpathasampat| tatra sthānasampattadyathā| araṇyamvā, vṛkṣamūlamvā, śūnyāgāramvā-tatra parvvatakandaraṃ vā, giriguhā vā, palālapuṃjāni vā śūnyāgāramityucyate| tatra vanaprasthaṃ vṛkṣamūlamityucyate| tatrābhyavakāśaṃ, śmaśānaṃ, prāntaśca śayanāsanamaraṇyamityucyate| tadidamabhisamasya sthānaṃ veditavyaṃ| yadutāraṇyavṛkṣamūlaśūnyāgāraparvatagiriguhāpalālapuṃjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni| sthānasampatpunaḥ pañcavidhā| iha sthānamādita evābhirūpaṃ bhavati| darśanīyaṃ prāsādikamārāmasampannaṃ, vanasampannaṃ, puṣkariṇīsampannaṃ, śubhaṃ, ramaṇīyaṃ, notkūlanikūlaṃ, na sthāṇukaṇṭakadhānaṃ| na bahupāṣāṇaśarkarakapālaṃ| yatrāsya dṛṣṭavā cittamabhiprasīdati| vāsāya, prahāṇāya, prayogāya| hṛṣṭacittaḥ| pramuditacittaḥ| prahāṇaṃ pradadhāti iyaṃ prathamā sthānasampat| punarayaṃ (ridaṃ) na divā alpavilokaṃ bhavati| rātrāvalpaśabdavanyanirghoṣamalpadaṃśamaśakavātātapasarīsṛpasaṃsparśamiyaṃdvitīyā sthānasampat| yatpunaraparaṃ siṃhavyāghra-dvīpi-taskaraparacakramanuṣyāmanuṣyabhayabhairavāpagataṃbhavati| yatra viśvasto niḥśaṃkitamānasaḥ| sukhaṃ sparśaṃ viharati| itīyaṃ tṛtīyā sthānasampat| punaraparaṃ ye te ānulomikā jīvitapariṣkārāścī varādayaḥ| te [a] trālpakṛcchreṇa sampadyante| yenāyaṃ piṇḍakena na klāmyati| yatrāsamvidhāna iyaṃ caturthī sthānasampat| punarapatraṃ(raṃ) kalyāṇamitraparigṛhītaṃ bhavati| tadrūpā atra vijñāḥ sabrahmacāriṇaḥ prativasanti| yesyākṛtāni nottānīkurvvanti| gaṃbhīraṃ cārthapadaṃ prajñayā pratividhya suṣṭhu ca prakāśayanti| jñānadarśanasya viśuddhaye| iyaṃ pañcamī sthānasampat|

tatra katamā īryāpathasampat| divā caṃkrameṇa vātināmayati| niṣadya yāvatā evaṃ rātryāḥ prathamaṃ yāmaṃ, madhyame na (ca)yāme dakṣiṇena pārśvena (ṇa) śayyāṃ kalpayati| paścime ca yāme laghulaghvevottiṣṭhate| caṃkramaniṣadyayā vātināmayati| tasminnidaṃ sampanne śayanāsane, tathā buddhānujñāte mañce vā, pīṭhe vā, tṛṇe vā, saṃstaraṇe vā niṣīdati| paryaṅkamābhujya tu| kena kāraṇena pañca kāraṇāni samanupaśyan saṃpiṇḍitena kāyena praśrabdhirutpadyate| praśrabdhyutpattaye anukūloyamīryā patha iti| tathā cārikā [kā]laṃ niṣadyayāśakto vyatināmayituṃ| nā cāsyāneneryāpathena kāyakleśo bhavati| tathā asādhāraṇoyamīryāpathonyatīrthikaiḥ| parapravādibhiḥ| tathā pare aneneryāpathena niṣaṇṇaṃ dṛṣṭvā atyarthamabhiprasīdanti buddhaiśca buddhaśrāvakaiścāyaṃ īryāpatho niṣevitaścānujñātaśca [|] imāni paṃcakāraṇāni| saṃpaśyati niṣīdati| paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya|

tatra katamā kāyasaṃjñatā| kāyasya spaṣṭocchritapraṇihitatā| cittena na niḥśocyena kuhanāpagatenārjavena| tatra ṛjunā kāyena pragṛhītena styānamiddhaṃ cittaṃ na paryādāya tiṣṭhati| niṣkuhakena citte bahirdhā vikṣepo na paryādāya tiṣṭhati| pratimukhāṃ (khīṃ) smṛtimupasthāpya|

tatra katamā pratimukhā(khī) smṛtiḥ| yāmupasthāpayati yoniśo manasikārasaṃprayuktā smṛtiḥ pra[ti]mukhe (khī)tyucyate| sarvakṛṣṇapakṣapramukhatayā, prativilomatayā| api ca samādhinimittālambanā pratibhālambanā smṛtiḥ pratimukhe (khī) tyucyate| sarvvasamāhitabhūmikālambanapramukhatayā iyamucyate īryāpathasampat|

vyapakarṣaḥ katamaḥ| āha| dvividhaḥ kāyavyapakarṣaḥ| cittavyapakarṣaśca| tatra kāyavyapakarṣo yo gṛhasthapravrajitaiḥ sārdhamavihāritā|| tatra cittavyapakarṣaḥ yaḥ kliṣṭamavyākṛtaṃ ca manaskāraṃ ca varjayitvā| samāhitabhūmikaṃ vā samādhisaṃbhāraprāyogikaṃ vā manaskāraṃ bhāvayati| kuśalamarthopasaṃhitamayamucyate cittavyapakarṣaḥ| tatra sthānasampat yā ceyamīryāpathasampat| yaścāyaṃ kāyavyakarṣaḥ| yaśca cittavyapakarṣaḥ (yaścittavyapakarṣas)tadekatyamabhisaṃkṣipya prāvivekyamityucyate|

tatraikāgratā katamā| āha| punaḥ punaḥ smṛtisabhāgālambanā pravāhānavadyaratiyuktā| cittasantatiryā sā samādhirityucyate| kuśalacittaikāgratāpi [|] kiṃ punaḥ punaranusmarati| āha| ye dharmā udgṛhītā [ḥ]śrutā, yā cāvavādānuśāsanī pratilabdhā bhavati| gurubhyastāmadhipatiṃ kṛtvā samāhitabhūmikanimittaṃ saṃmukhīkṛtya tadālambanāṃ pravāhayuktāṃ smṛti manuvarttayati| upanibadhnāti| tatra katamatsabhāgālambanaṃ| yatkiṃcitsamāhitabhūmikamālambanamanekavidhaṃ| bahunānāprakāraṃ| yenālambane cittaṃ paraṃ samāhitamidamucyate| sabhāgamālambanaṃ [|] kasyaitat| sabhāgaṃ [|] āha| kṣayasya vastunaḥ pratirūpakametattasmātsabhāgamityucyate| yā punarabhikṣayākārānichidrā (niśchidrā) nirantarā smṛtiḥ pravartate| tenālambanena satataṃ ca satkṛtya ceyaṃ pravāhayuktatā| yatpunastasminnevālambane abhiratasyāsaṃkliṣṭavihāritā| vāhimārgatā smṛtiriyamavadyaratiyuktatā| tenāha punaḥ punaraparānusmṛtisabhāgālambanapravāhānavadyaratiyuktā citta santatiḥ| samādhiriti sā khalveṣā ekāgratā śamathapakṣyā vipaśyanāpakṣyā ca| tatra yā navākārāyāṃ cittasaṃtathau (sthitau) vā [sā] śamathapakṣyā, yā punaścaturvidhe prajñādhāre sā vipaśyanāpakṣyā|

tatra navākārā cittasthitiḥ katamā| iha bhikṣuradhyātmameva cittaṃ sthāpayati| saṃsthāpayati| avasthāpayatyupasthāpayati| damayati| śamayati| vyupaśamayati| ekotīkaroti| samādhatte [|]

kathaṃ sthāpayati| sarvabāhyebhya ālambanebhyaḥ pratisaṃkṣipyādhyātmamavikṣepāyopanibaghnāti| yattatprathamopanibaddho vikṣepāya iyaṃ sthāpanā|

kathaṃ saṃsthāpayati| tatprathamopanibaddhaṃ yadeva cittaṃ tadva[la]maudārikamasaṃsthitamaparisaṃsthitaṃ tasminnevālambane pravarddhanayogena prasādayogena sābhinigrahaṃ sūkṣmīkurvvan abhisaṃkṣipan saṃsthāpayati|

kathamavasthāpayati| sa ceccittameva sthāpayataḥ| smṛtisaṃpramoṣādbahirdhā vikṣipyate| sa punarapi tathaiva pratisaṃharanti (ti)| evame(ma)va sthāpayati|

kathaṃ damayati| yairnimittairasya taccittaṃ vikṣipyate| tadyathā gatvarasaṃspraṣṭavyanimittai rāgadveṣamohastrīpuruṣanimitaiśca[|]tatrānena pūrvvamevādīnavasaṃjñodgṛhītā bhavati| tāmadhipatiṃ kṛtvā teṣu nimitteṣu tasya cittasya prasaraṃ na dadāti| evaṃ damayati||

kathaṃ śamayati| yairvitarkaiḥ kāmavitarkādibhiḥ| yaiścopakleśaiḥ| kāma[c]chandanivaraṇādibhiḥ| tasya cetasaḥ saṃkṣobho bhavati| tatrānena pūrvamevādīnavasaṃjñodgṛhītā bhavati| tāmadhipatiṃ kṛtvā tasya cetasaḥ| teṣu vitarkopakleśeṣu| prasaraṃ na dadātyevaṃ śamayati|

kathaṃ vyupaśamayati| smṛtisampramoṣāttadubhayasamudācāra[re] satyutpannotpannān vitarkopakleśān nādhivāsayati| prajahāti| evaṃ vyupaśamayati|

kathamekotīkaroti| sābhisaṃskāraṃ nicchi(śchi)draṃ nirantaraṃ samādhipravāhamā (ma)vasthāpayatyeva mekotīkaroti|

kathaṃ samādhatte| āsevanānvayādbhāvanānvayādbahulīkārānvayādanābhogavāhanaṃ| svarasavāhanaṃ| mārgaṃ labhate| yenāna bhisaṃskāra (re)vā(ṇā)nābhogenāsya cittasamādhipravāhaḥ| avikṣepe pravarttate| evaṃ samādhatte|

tatra ṣaḍvidhabalairnavākārā cittasthitiḥ sampadyate| tadyathā śrutacintābalena| smṛtibalena| vīryabalena| paricayabalena ca|

tatra śrutacintābalena tāvat| yacchrutaṃ, yā cintā[tā]madhipatiṃ kṛtvā cittamādita ālambane sthāpayati| tatraiva ca| prabandhayogena saṃsthāpayati| tatropanibaddhaṃ cittaṃ smṛtibalena pratisarannavasthāpayati| upasthāpayati| tataḥ saṃprajanyabalena nimittavitarkopakleśeṣu prasaramananuprayacchan damayati| śamayati| vīryabalena| tadubhayasamudācāraṃ ca nādhivāsayati| ekotīkaroti| paricaya balena samādhatte [|]

tatra navākārāyāṃ cittasthitau catvāro manaskārā veditavyāḥ| balavāhanaḥ sa[c]chidravāhano nichi(śchi)dravāhanaḥ| anābhogavāhanaśca| tatra sthāpayataḥ, saṃsthāpayato balavāhano manaskāraḥ| avasthāpayata, upasthāpayato, damayataḥ, śamayataḥ, vyupaśamayataḥ, sacchidravāhano manaskāraḥ| ekotīkurvvato nichi(śchi)dravāhano manaskāraḥ| samādadhataḥ| anābhogavāhano manaskāro bhavati| evamete manaskārāyāṃ cittasthitau śamathapakṣyā bhavanti| yaḥ punarevamadhyātmaṃ cetaḥśamathasya lābhī vipaśyanāyāṃ prayujyate| tasyaita eva catvāro manaskārā vipaśyanāpakṣyā bhavanti||

caturvidhā vipaśyanā| katamā| bhikṣurdharmān vicinoti| pravicinoti| parivitarkayati| parimīmānsā(māṃsā)māpadyate| yadutādhyātmaṃ cetaḥśamathaṃ niśritya [|]

kathaṃ ca vicinoti| caritaviśodhanaṃ vā ālambanaṃ| kauśalyālambanaṃ vā, kleśaviśodhanaṃ vā| yāvadbhāvikatayā vicinoti| yathāvadbhāvikatayā| pravicinoti| savikalpena manaskāreṇa prajñāsahagatena| nimittīkurvvanneva parivitarkayati| santīrayatyadhimīmāṃsāmāpadyate|

sā khalveṣā vipaśyanā trimukhī ṣaḍvastuprabhedālambanā veditavyā (ḥ)| katamāni trīṇi (|) mukhāni [|] vipaśyanā yannimittamātrānucaritā| vipaśyanā paryeṣaṇānucaritā, paryeṣi tā ca| pratyavekṣaṇānucaritā|

tatra nimittamātrānucaritā[|] yena (yayā)śrutamudgṛhītaṃ| dharmaṃ avavādasyāsamāhitabhūmikena manaskāreṇa manasi karoti| na cintayati| na tulayati| nopaparīkṣate| iyannimittamātrānucaritā bhavati|

yadā punaścintayati| tīrayati tulayatyupaparīkṣate| tadā paryeṣaṇānucaritā bhavati|

yadā punastīrayitvā upaparīkṣya yathā vyavasthāpitameva pratyavekṣate| tadā pratyavekṣaṇānucaritā bhavatīyaṃ trimukhā (khī) vipaśyanā|

katamāni ṣaḍvastuprabhedālambanāni| sa paryeṣamāṇaḥ| ṣaḍvastūni paryeṣate| arthaṃ, vastu, lakṣaṇaṃ, pakṣaṃ, kālaṃ, yuktiñca paryeṣyannetānyeva (paryeṣamāṇa etānyeva) pratyavekṣate|

kathamarthaṃ paryeṣate| asya bhāṣitasyāyamartho[a]sya bhāṣitasyāyamartha (ta) ityevamarthaṃ paryeṣate|

kathaṃ vastu paryeṣate| dvividhaṃ vastu[|] ādhyātmikaṃ bāhyañca[|] evaṃ vastu paryeṣate|

kathaṃ lakṣaṇaṃ paryeṣate| dvividhaṃ | svalakṣaṇaṃ sāmānyalakṣaṇaṃ ca| evaṃ lakṣaṇaṃ paryeṣate|
kathaṃ pakṣaṃ paryeṣate| dvividhaḥ pakṣaḥ kṛṣṇapakṣaḥ śuklapakṣaḥ [|] kṛṣṇapakṣaṃ doṣataḥ| ādīnavataḥ| śuklapakṣaṃ punarguṇato'nuśaṃsataścaivaṃ [pakṣaṃ] paryeṣate|

kathaṃ kālaṃ paryeṣate| trayaḥ kālāḥ [|] atīto ['] nāgato vartamānaśca| evametadabhūdatītedhvani evametadbhaviṣyati| anāgatedhvani| evametadetarhi| pratyutpannedhvanītyevaṃ kālaṃ paryeṣate|

kathaṃ yuktimparyeṣate| catasro yuktayaḥ| [|] apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktirdharmatāyuktiśca|| tatro (trā) pekṣāyuktyā saṃvṛtiṃ ca saṃvṛtitaḥ| paramārthaṃ ca paramārthataḥ| nidānaṃ ca nidānataḥ| paryeṣate| kāya (rya) kāraṇayuktyā kāritraṃ dharmāṇāṃ paryeṣate| ayandharmaḥ, idaṃ kāritraṃ, ayamidaṃ kāritra iti [|] upapattisādhanayuktyā trīṇi pramāṇāni paryeṣate| āptāgamamanumānaṃ pratyakṣaṃ ca [|] kimasti (|) atrātmā, nāstīti kiṃ pratyakṣamupalabhyate na veti, kimanumānena prayujyate na veti| tatra dharmatāyuktayā tathābhūtatāṃ dharmāṇāṃ prasiddhadharmatāmacintyadharmatāmavasthitadharmatāmadhimucyate, na cintayati| na vikalpayatyevaṃ yuktimparyeṣate|

iyaṃ ṣaḍvastuprabhedālambanā (ni) trimukhā (khī)vipaśyanā samāsataḥ| anayā sarvavipaśyanāsaṃgrahaḥ|

kena punaḥ kāraṇena ṣaṭprabhedā vyavasthāpitā [ḥ|] āha| trividhamavabodhamadhikṛtya bhāṣitārthā (na)vabodhamvastuparyeṣantatāvabodhaṃ| yathābhūtāvabodhaṃ ca| tatrārthaparyeṣaṇayā bhāṣitārthāvabodhaḥ| vastuparyeṣaṇayā, svalakṣaṇaparyeṣaṇayā ca vastuparyeṣantatāvabodhaḥ| tatra sāmānyalakṣaṇaparyeṣaṇayā, pakṣaparyeṣaṇayā, kālayuktiparyeṣaṇayā yathābhūtāvabodhaḥ| etāvacca yoginā jñeyaṃ| yaduta bhāṣitasyārthaḥ, jñeyasya vastunaḥ yāvadbhāvikatā| yathāvadbhāvikatā ca| tatrāśubho (bhe)prayukto yogī ṣaḍvastūni paryeṣate| āha [|] aśubhādhipateyaṃ dharmaṃ śrutamudagṛhītamadhipatiṃ kṛtvā samāhitabhūmikena manaskāreṇaivamarthapratisaṃvedī bhavati| aśubhayā aśubhyetatpratirūpametpratika(gha)metad durgandhamāmagandhamiti| ebhirākārairevaṃbhāgīyaistasyaivāśubhādhikṛtasya dharmasya pūrvvaśru tasyārthapratisaṃvedanā[|] evamaśumatayārthaṃ paryeṣate|

kathaṃ vastu paryeṣate[|] sa evamarthapratisaṃvedī tāmaśubhatāṃ dvayorbhāvayorvyavasthāpitāṃ paśyatyadhyātmambahirdhā ca|

kathaṃ svalakṣaṇaṃ paryeṣate| adhyātmaṃ tāvadantaḥ kāyagatāmaśubhatāṃ pratyaśubhatāmadhimucyate|| santyasminkāye keśaromāṇi vistareṇa yāvanmastakaṃ mastakaluṃgaṃ praśrāva(prasrāva)iti| tāṃ punaranekavidhāmantaḥ kāyagatāmaśubhatāṃ dvābhyāṃ dhātubhyāṃ saṃgṛhītāmadhimucyate| pṛthivīdhātunā, abdhātunā ca [|] tatra keśaromāṇyupādāya| yāvadyakṛtpurīṣā pṛthivīdhāturadhimucyate| aśrudvedanāmupādāya yāvatprasrāvādabdhātumadhimucyate| bahirdhā vā punarbāhyagatāmaśubhatāṃ vinīlakādibhirākārairadhimucyate| tatra vinīlakamadhimucyate| yadanena mṛtakuṇapaṃ svayaṃ vā dṛṣṭaṃ bhavati| purato vā śrutaṃ parikalpitaṃ vā, puna[ḥ]striyā vā, puruṣasya vā, mitrasya vā, amitrasya vā, udāsīnasya vā| hīnamvā, madhyamvā, praṇītamvā, dahrasya vā, madhyasya vā, vṛddhasya vā [|]

tatra nimittamudgṛhya ekāhamṛtaṃ pragaḍitaśoṇitamayaṃ prāptapūyabhāvaṃ vinīlakamityadhimucyate| dvyahamṛtaṃ prāptapūyabhāvaṃ| asaṃjātakṛmivipūyakamityadhimucyate| saptāhamṛtaṃ saṃjātakṛmi ādhmātaṃ ca vimadrāmakaṃ vyādhmātakamityadhimucyate kākaiḥ kuralai(rai)ḥ khādyamānaṃ gṛddhaiḥ śvabhiḥ śrṛgālairvikhādikamityadhimucyate| viravāditamvā punarapagatatvaṅmānsaśoṇitaṃ snāyumātropanibaddhaṃ vilohitakamityadhimucyate| diśodiśamaṃgapratyaṃgeṣu vikṣipteṣu viśleṣiteṣu samānse(māṃse)ṣu nirmānse (māṃse)ṣu kiṃcicchiṣṭamānse(māṃse)ṣu vikṣiptakamityadhimucyate|| anyato vā hastāsthīnyanyataḥ pādāsthīnyanyato jānvasthīnyūrvvasthīni, bāhvasthīni, prabāhvasthīni| pṛṣṭhā(ṣṭhī) vaṃśaḥ| hanunakraṃ dantamālā madhyataḥ| śiraskapālaṃ dṛṣṭvānyāsthīnyadhimucyate| yadā punaḥ sambaddhamarikṣakaraṃkamaviśīrṇṇaṃ manasi karoti| kevalaṃ nimittagrāhī bhavati| na tu tasyāṃga pratyaṃgeṣu vyaṃjanagrāhī| evaṃ śaṃkalikāmadhimucyate| yadā [tvanu] vyaṃjanagrāhī bhavati| tadāsthiśaṃkalikāmadhimucyate| api ca dve śaṃkalike dehaśaṃkalikā, pratyaṃgaśaṃkalikā ca| tatra deha śaṃkalikā śroṇīkaṭāhamupādāya| pṛṣṭhīvaṃśo yāvat, yatra śiraskapālaṃ pratiṣṭhitaṃ| pratyaṃgaśaṃkalikā sambaddhāni bāhvasthīni ca sambaddhāni| tatra yā dehaśaṃkalikā ca| tatra dehaśaṃkalikā śroṇīkaṭāhamupādāya| pṛṣṭhīvaṃśo yāvat yatra śiraskapālaṃ pratiṣṭhitaṃ| pratyaṃgaśaṃkalikāsambaddhāni bāhvasthīni| ūrujaṃghāsthīni ca| tatra yā dehaśaṃkalikā| sā śaṃkalikaivocyate| yā punaḥ pratyaṃgaśaṃkalikā sā asthiśaṃkaliketyucyate|

api ca dvau śaṃkalikāyānimittagrāhau citrakṛtāyāḥ pāṣāṇa kāṣṭhaśādakṛtāyā vā| bhūtaśaṃkalikāyā vā| abhūtaśaṃkalikāyā vā| nimittaṃ manasikaroti| tadāśaṃkalikāmevādhimucyate nāsthiśaṃkalikāṃ| yadā pūnarbhūtaśaṃkalikāyā nimittaṃ manasi karoti| tadāsthiśaṃkalikāmevādhimucyate| nāsthiśaṃkalikāṃ| (yadā punarbhūtaśaṃkalikāyā nimittaṃ manasi karoti| tadāsthiśaṃkalikāmadhimucyate)| sa khalveṣa bāhyāyā varṇṇanibhāyā upādāyarūpagatāyāstrividho (|) vipariṇāmaḥ| svarasavipariṇāmaḥ| parakṛtastadubhayapakṣyaśca|

tatra vinīlakamupādāya| yāvad vyādhmātakāḥ (kāt) svarasavipariṇāmaḥ| tatra vikhāditakamupādāya yāvadvikṣiptakātparakṛto vipara(ri)ṇāmaḥ| tatrāsthikā (vā), śaṃkalikā vā ityayamubhayapakṣyo vipariṇāma iti| ya evaṃ yathābhūtaṃ prajānāti| bahirdhā aśubhatāmākārata evaṃ bahirdhā aśubhatāyāḥ svalakṣaṇaṃ paryeṣate|

kathamaśubhatāyā[ḥ] (|) sāmānyalakṣaṇaṃ paryeṣate| yathā cādhyātmaṃ bahiḥ kāyasyāśubhāvarṇṇanibhayā apariṇatā yāvadbahirdhā bahiḥ kāyasyāśubhā varṇṇanibhā vipariṇatā adhyātmikayā aśubhayā varṇṇanibhā samānadharmatāṃ tulyadharmatāmadhimucyate| iyamapi me śubhā varṇṇanibhā evaṃ dharmiṇīti| ye'pi kecitsattvā anayā śubhayā varṇṇanibhayā samanvāgatāsteṣāmapi sāśubhāyāṃ evaṃ dharmiṇī tadyatheyambāhyā|| evaṃ sāmānyalakṣaṇaṃ paryeṣate|

kathaṃ pakṣaṃ paryeṣate| tasyaivaṃ bhavati| yadāha masyā (anayā) ['śubhayā] varṇṇanibhayā etāmaśubhamatā (tāṃ) yathābhūtamaprajānannadhyātmaṃ vā bahirdhā vā śubhāyāṃ varṇṇanibhāyāṃ saṃrāgamutpādayāmi viparyāsa eva kṛṣṇapakṣasaṃgṛhītaḥ| niḥsaraṇadharmaḥ saduḥkhaḥ savighātaḥ sopadravaḥ saparidāhaḥ| atonidānā utpadyante| āyatyāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| yā punarasyāṃ śubhāyāmvarṇṇanibhāyāṃ| aśubhadharmatānugatā yathābhūtānupaśyanā śuklapakṣyā[|]eṣa dharmaḥ aduḥkhaḥ| avighātaḥ| yāvadato nidānā upāyāsā nirudhyante| tatra yoyaṃ kṛṣṇapakṣasamayo nādhivāsayitavyaḥ| prahātavyo viśodhayitavyaḥ| śuklapakṣyaḥ punaranutpanna utpādayitavyaḥ| utpannasya ca sthitirvṛddhirvaipulyatā (vipulatā) karaṇīyā| evaṃ pakṣaṃ paryeṣate|

kathaṃ kālaṃ paryeṣate| tasyaivaṃ bhavati| yeyamadhyātmaṃ [a]śubhā varṇṇanibhā seyamvarttamānamadhvānamupādāya yā punariyaṃ bahirdhā aśubhā varṇṇanibhā iyamapi vartamāna (tā)mevādhvānamupādāya| atītaṃ punaradhvānamupādāya| śubhā babhūva| saiṣā tāvadatītamadhvānamupādāya śubhā satī tadyathā me etarhi| vartamānamadhvānamupādāya| evamānupūrvyā etarhi vartamānamupādāya aśubhā saṃvṛttā, sā me iyaṃ [a]śubhā varṇṇanibhā varttamānamadhvānamupādāyāśubhā satī| anāgate [a]dhvanyaśubhā na bhaviṣyatīti| nedaṃ sthānaṃ vidyate| tadyathaiṣā bāhyā eva[ṃ] vartamānamadhvānamupādāya| iti hyatītānāgatapratyutpanneṣvadhvasu ayamapi me kāya evaṃbhāvī, evaṃbhūta, etāṃ ca dharmatāmanatīta ityevaṃ kālaṃ samanveṣate|

kathaṃ yuktiṃ samanveṣate| tasyaivaṃ bhavati| nāstīti sa kaścidātmā vā, sattvo vādhyātmaṃ vā, bahirdhāvopalabhya[mānaḥ] yaḥ śubho vā syādaśubho vā[|] api ca rūpamātrametatkaṇḍavaramātrametadyatreyaṃ saṃjñā samājñā prajñaptirvyavahāraḥ| śubhamiti vā aśubhamiti vā| api ca-

āyurūṣmātha vijñānaṃ (|) yadā kāyaṃ jahatyamī [|]
apaviddhastadā śete yathā kāṣṭhamacetanaṃ||

tasyāsya mṛtasya kālagatasyānupūrvveṇa vipariṇatā imā avasthāḥ prajñāyante| yaduta vinīlakamitivā yāvadasthiśaṃkalikāyā vā ayamapi me kāyaḥ| pūrvvakarmakleśaviddhaḥ| mātāpitryaśucisaṃbhūta odanaka(ku)lmāṣopacitaḥ| yena hetunā, yena nidānena iyaṃ tāvatkālikī śubhā varṇṇanibhā| prajñāyate| antaḥkāyaḥ punarnityaṃ nityakālamadhyātmaṃ ca bahirdhā cāśubhā evaṃ saṃvṛtiparamārthanidānataḥ| apekṣāyuktiṃ paryeṣate| tasyaivaṃ bhavatīyamaśubhatā| evamāsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvartate| kāmarāgaśca prahātavyaḥ| evaṃ kāryakāraṇayuktyā samanveṣate| tasyaivaṃ bhavatyuktaṃ hi bhagavatā| aśubhā āsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvarttata ityayaṃ tāvanme āptāgamaḥ| pratyātmamapi me jñānadarśanaṃ pravarttate| ahamasmi yathā yathā aśubhatāṃ bhāvayāmi, manasi karomi| tathā kāmarāgaparyavasthānaṃ anutpannaṃ ca notpadyate| utpannaṃ ca prativigacchati| ānulomikopyeṣa vidhirasti| kathamidānīmvipakṣaṃ dharmaṃ manasikurvvataḥ| tadvipakṣālambanena kleśa utpadyate| evamupapattisādhanayuktyā paryeṣate| tasyaivaṃ bhavati| prasiddhā dharmatā khalveṣā acintyadharmatā| yadaśubhā bhāvanā kāmarāgasya prahāṇapratipakṣa iti| sā ca cintayitavyā| na vikalpayitavyā| adhimoktavyā| evaṃ dharmatāyuktyā aśubhatāmparyeṣate| iyaṃ tāvadaśubhāprayuktasya trimukhī ṣaḍvastuprabhedālambanā vipaśyanā|

kathaṃ maitrīprayukto vipaśyanṣaḍvastūni paryeṣate| maitryadhipateyaṃ dharmamadhipatiṃ kṛtvā hitasukhādhyāśayagatasya sarvveṣu sukhopasaṃhārādhimokṣalakṣaṇā maitrītyetamarthapratisamvedyarthaṃ paryeṣate| sa evamarthapratisaṃvedī punarvicinotītyayaṃ mitrapakṣoyamamitrapakṣoyamudāsīnapakṣaḥ| sarvva ete pakṣāḥ parasantānapatitatvādvāhyaṃ vastvityadhimucyate| mitrapakṣaṃ vā adhyātmamamitrodāsīnapakṣaṃ bahirdhā evaṃ ca vastuni maitrīṃ samanveṣate|

sa punarvicinoti| ya ete trayaḥ pakṣāḥ aduḥkhā sukha(tā)ḥ| sukhakāmāste sukhitā bhavantviti| tatropakāralakṣaṇaṃ mitraṃ| apakāralakṣaṇamamitraṃ| tadubhayaparītalakṣaṇamudāsīnapakṣaṃ (ṇa udāsīnapakṣaḥ)| ye punarete aduḥkhāsukhitāḥ pakṣāḥ sukhakāmāsteṣāṃ trividhā sukhakāmatā prajñāyate| eke kāmasukhamicchantyeke rūpāvacaraṃ saprītikameke niṣprītikaṃ| tatra ye kāmasukhena vihanyante| amitraṃ tadubhayaviparītalakṣaṇā(ṇaṃ)tena kāmasukhino bhavantvanavadyena [|]evaṃ saprītikena niṣprītikena ca sukhena veditavyam| evaṃ svalakṣaṇato maitrīṃ samanveṣate|

sa punaḥ pravicinoti| yaśca mitrapakṣo, yaścāmitrapakṣo, yaścodāsīnapakṣaḥ| tulyacittatā tu mayā karaṇīyeti| samacittatā| tatkasya hetoḥ| yastāvanmitra [pakṣa]statra me na duṣkaraḥ| sukhopasaṃhāraḥ| yopyayamudāsīnapakṣaḥ| tatrāpi ye (me) nātiduṣkaraḥ| yastvayamamitrapakṣaḥ| (tatrāyamamitrapakṣaḥ|) tatrātiduṣkaraḥ| tatra tāvanmayā sukhopasaṃhāraḥ karaṇīyaḥ| kaḥ punarvvādaḥ| mitrapakṣe vodāsīnapakṣe vā| tatkasya hetoḥ| nātra kaścidyaḥ ākrośate vā, ākruśyate vā| roṣayati vā, roṣyate vā| bhaṇḍayati vā, bhaṇḍyate vā| tāḍayati vā, tāḍyate vā| anyatrākṣarāṇyetāni ravanti| śabdamātra [ṃ] māṣamātrametadapi ca tathā saṃbhūtoyaṃ kāyo rūpī audārikaścāturmahābhūtiko yatra me sthitasyeme evaṃ rūpāḥ sparśāḥ krāmanti| yaduta śabdasaṃsparśā vā| pāṇiloṣṭhadaṇḍaśastrasaṃsparśā vā aya[ṃ]me kāyaḥ| anitya, etepi sparśā ye te apakārakāstepyanityāḥ| api ca| sarvva eva sattvā jātijarāvyādhimaraṇadharmāṇaste prakṛtyaiva duḥkhitā stan me pratirūpaṃ syāt| yadyahaṃ prakṛtiduḥkhiteṣu sattveṣu bhūyo duḥkhopasaṃhārameva kuryāṃ, na sukhopasaṃhāraṃ tadamitro (traṃ) mitrasya kuryādyadete sattvā ātmanaivātmanaḥ kurvvanti|

api coktaṃ bhagavatā| nāhaṃ taṃ sulabharūpaṃ samanupaśyāmi| yonena dīrghasyādhvanotyayānmātā vā bhū[t] pitā vā, bhrātā vā, bhaginī vā, ācāryo vā, upādhyāyo vā, gururvvā, gurusthānīyo veti| tadanenāpi paryāyeṇāmitrapakṣa eva[ṃ] me [a]mitrapakṣaḥ| na cātra kasyacit pariniṣpattiḥ, mitrābhitrabhāvo, mitropi (tramapi) ca kālāntareṇāmitro (traṃ) bhavati| amitro (trama)pi mitrībhavati| tasmānna sarvvasattveṣu samacittatā| samatādṛṣṭiḥ karaṇīyā| tulyaśca hitāśayaḥ, sukhādhyāśayaḥ, sukhopasaṃhāraḥ| sukhopasaṃhārādhimokṣa iti| evaṃ sāmānyalakṣaṇena maitrīṃ samanveṣate|

sa punaḥ pravicinoti| yo me pāpakāriṣu sattveṣu vyāpādaḥ maraṇa eṣa dharma iti vistareṇa pūrvvavat| yo vā punarayametarhyavyāpādaḥ a (ma)raṇa eṣa dharma iti vistareṇa pūrvvavat| yo vā punarayametarhyavyāpādaḥ evaṃ maitryā (ḥ)kṛṣṇaśuklaśuklapakṣaṃ paryeṣate|

sa punaḥ pravicinoti| ye tāvadatītamadhvānamupādāya sukhakāmāḥ sattvāḥ te atītāḥ, teṣāṃ kiṃ punaḥ sukhopasaṃhāraṃ kariṣyāmaḥ| ye punarvarttamānāḥ sattvāste varttamānamadhvānamupādāya| yāvadanāgatādadhvano nityakālaṃ sukhino bhavanti (ntī) tyevaṃ maitryā(ḥ)kālaṃ paryeṣate|

sa punaḥ pravicinoti| nāsti kaścidātmā vā, sattvo vā ya eṣa sukhakāmo vā syāt| yasya vā sukhamupasaṃhriyate| api tu skandhamātrametat saṃskāramātrakametadyatraiṣā saṃjñā saṃjñaptirvyavahāraḥ| te punaḥ saṃskārāḥ karmakleśahetukā ityevamapekṣāyuktyā maitrīmparyeṣate| prasiddhadharmatā khalveṣā[a]cintyadharmatā yanmaitrīvyāpādabhāvanā prahāṇāya samvarttata ityevaṃ dharmatāyuktyā maitrīmparyeṣate|

tatra kathamidaṃ pratyayatā pratītyasamutpādālambanā vipaśyanāprayuktārthaṃ paryeṣate| tadadhipateyaṃ dharmamadhimatiṃ kṛtvā teṣāṃ teṣāṃ dharmāṇāmutpādātte te dharmā utpadyante, teṣāṃ teṣāṃ dharmāṇāṃ nirodhātte te dharmā nirudhyante [|] nāstyatra dharmī kaścidīśvara, kartā sraṣṭā, nirmātā dharmāṇāṃ, na prakṛtirna puruṣāntaraṃ, pravarttako dharmāṇāmityevamarthapratisaṃvedī arthaṃ paryeṣate| punaḥ punaḥ pravicinoti| dvādaśabhavāṃgāni| adhyātmabahirdhā adhimucyate| evaṃ vastu paryeṣate| punaḥ pravicinoti| avidyā yatta (t)pūrvvānte ajñānamiti vistareṇa yathā pratītyasamutpādavibhaṃge evaṃ svalakṣaṇaṃ paryeṣate [|] punaḥ (||) pravicinoti| evaṃ pratītyasamutpannāḥ saṃskārāḥ sarvva ete abhūtvā bhāvād, bhūtvā ca prativigamātpūrvvāparyeṇānityā jātijarāvyādhimaraṇadharmakatvāt| duḥkhā asvatantratvādantaḥ puruṣānupalambhācca śūnyā anātmānaśca|| eṣāṃ ca sāmānyalakṣaṇaṃ paryeṣate| sa punaḥ pravicinoti| yo (ya)eṣvanityeṣu duḥkhaśūnyānātmakeṣu saṃskāreṣu yathābhūtaṃ pratisammohaḥ| maraṇa eṣa dharmaḥ kṛṣṇapakṣya [ḥ|] asammohaḥ| punaḥ śuklapakṣa iti vistareṇa [|]empakṣaṃ samanveṣate|

sa punaḥ pravicinoti| asti karmāsti vipākaḥ| kārakastu nopalabhyate| yaḥ karttā vā pratisaṃvedako vā syānnānyatra dharmasaṃketāt| teṣvevāvidyāpratyayeṣu saṃskāreṣu yāvajjātipratyaye jarāmaraṇe saṃjñā prajñaptirvyavahāraḥ kārako vedaka ityevaṃ nāmā, evaṃ jātya, evaṃ gotra, evamāhāra, evaṃ sukhaduḥkha pratisaṃvedī, evaṃ dīrghāyurevaṃcirasthitika, evamāyuḥ paryanta iti|

api ca dvividhametatphalaṃ| dvividho heturātmabhāvaphalaṃ ca, viṣayopabhogaphalaṃ ca| ākṣepakaśca heturabhinirvvarttakaśca [|]tatrātmabhāvaphalaṃ yadetadvipākajaṃ ṣaḍāyatanaṃ viṣayopabhogaphalaṃ yo (yā) iṣṭāniṣṭakarmādhipateyā ṣaṭsparśasaṃbhavā vedanā [|]

tatrākṣepako heturdvividhe phale sammohāsammohapūrvvakāśca puṇyāpuṇyāniṃjyāḥ, saṃskāraparigṛhītaṃ ca (|) punarbhavavijñānāṃkuraprādurbhāvāya tadbījaṃ, vijñānaparigṛhītaṃ paunarbhavikanāmarūpabījaṃ ṣaḍāyatanabījaṃ sparśavedanābījamiti| ya evamāyatyāṃ jātisaṃjñakānāṃ vijñā[na]nāmarūpaṣaḍāyatanasparśavedanānāmutpattaye| ānupūrvyā pūrvvaṃmeva bījaparigrahaḥ| ayamākṣepa[ko]hetuḥ|

yatpunaravidyāsaṃsparśajāṃvedanā vedayamānastadālambanayā tṛṣṇayā paunarbhavikīṃ tṝṣṇāmutpādayati| tṛṣṇāpakṣyaṃ mohapakṣyaṃ copādānaṃ| parigṛhṇāti| yadbalena yatsāṃmukhyena tatkarma vipākadānadāna samarthaṃ bhavatyayamabhinirvṛttihetuḥ| imaṃ ca dvividhaṃ hetumadhipatiṃ kṛtvā evaṃ asya trividhaḥ duḥkhatānupakṣasya kevalasyāsya duḥkhaskandhasya samudayo bhavatīti| evamapekṣāyuktiṃ paryeṣate|

idaṃ pratyayatā pratītyasamutpādaḥ| āsevito bhāvito mohaprahāṇāya samvartate| āptāgamopyeṣa pratyātmika ānumānikopyeṣa vidhiḥ| prasiddhadharmatāpyeṣa te (ṣeti) evaṃ kāryakāraṇayuktimupapattisādhanayuktiṃ dharmatāyuktiñca paryeṣate||

tatra kathaṃ dhātuprabhedālambanavipaśyanāprayuktamarthaṃ paśyana paryeṣate| gotrārtho, dhātvarthaḥ, saṃjñārtho, hetvarthaḥ| prakṛtyartha ityevamarthapratisamvedī arthaṃ paryeṣate| pṛthivyādīnṣaḍdhātūnna (na)dhyātmabahirdhādhimucyamāno vastu paryeṣate| kharalakṣaṇā pṛthivī| yāvatsamudīraṇalakṣaṇo vāyuḥ vijānanalakṣaṇaṃ vijñānaṃ| sauṣiryalakṣaṇā[']rūpagatāsphuṭālakṣaṇaścākāśadhāturityevaṃ svalakṣaṇaṃ paryeṣate| sarvva ete dhātavaḥ| anityatayā samasamāḥ| yāvannirātmatayetyevaṃ sāmānyalakṣaṇaṃ paryeṣate| iti yaḥ piṇḍasaṃjñino dhātunānātvaṃ ajānānasyā[ne]na kāyena nānādhātukena unnatirmanya (nvā) nā maraṇa eṣa dharmaḥ kṛṣṇapakṣyaḥ viparyayācchuklapakṣya ityeva [ṃ] pakṣaṃ paryeṣate|

atītānāgatapratyutpanneṣvadhvasu ṣaḍdhātūnpratītya mātuḥ kukṣau garbhasyāvakrāntirbhavati| evaṃ kālaṃ paryeṣate|

tadyathā tṛṇaṃ vāpratītya, kāṣṭhamvā cākāśaṃ parivāritamagāro[a]gāra iti saṃkhyāṃ gacchatyevameva ṣaḍdhātūnupādāya| asthi ca pratītya snāyu[ś] ca| tvaṅmānsa(māṃsa) śoṇitaṃ cākāśe parivārite saṃjñā prajñaptirvyavahāro bhavati| kāyaḥ kāya iti| paurāṇāśca karmakleśāḥ svabījaṃ caiṣāṃ nidānamityevamapekṣāyuktimparyeṣate| dhātuprabheda āsevito bhāvito (taḥ)styā naprahāṇāya samvartate| āptāgamopyeṣa pratyātmajñānamanumānikopyeṣa vidhiḥ prasiddhadharmatā'cintyadharmatetyevaṃ kāryakāraṇayuktimupapattisānayuktiṃ dharmatāyuktiṃ ca paryeṣate||

kathamānāpānasmṛtyālambananicayaprayuktārthaṃ paryeṣate| āśvāsapraśvāsālambanopanibaddhā cittasyāsaṃpramoṣobhilapanatā| ānāpānasmṛtirityevaṃ paryeṣate| adhyātmamupalabhyate| āśvāsapraśvasāḥ kāyapratibaddhatvādbāhyāyaṃtanasaṃgṛhītāścetyevaṃ vastu paryeṣate| dvāvāśvāsau yaśca vāyuḥ praviśati| ya (sa) āśvāso[yaśca]niṣkrāmati| sa ni[ḥ]śvāsaḥ [|] amī dīrghā āśvāsapraśvāsā, amī hrasvā imānsarvvakāyena pratisaṃvedayāmi| imānni(ni)tyevaṃ svalakṣaṇaṃ paryeṣate| niruddhe āśvāsepraśvāsa utpadyate| niruddhe āśvāse (praśvāse) āśvāsaḥ| āśvāsapraśvāsapravṛddhipratisambaddhaṃ ca (||) jīvitendriyamayaṃ ca kāyaḥ savijñānaka ityanityā āśvāsapraśvāsā mahāśravaṇetyevaṃ (ṇā ityevaṃ) sāmānyalakṣaṇaṃ paryeṣate| evamāśvāsapraśvāseṣvanupasthitasmṛteḥ yo vitarkakṛtaḥ saṃkṣobhaścetasaḥ maraṇa (dharma) eṣadharmaḥ kṛṣṇapakṣyaḥ| viparyayācchuklapakṣya iti| vistareṇatyevaṃ pakṣaṃ paryeṣate|

atītānāgata pratyutpanneṣvadhvasvā[śvāsapra]śvāsapratibaddhaḥ kāyaḥ kāyacitta (ḥ) pratibaddhāścāśvāsapraśvāsā ityevaṃ kālaṃ paryeṣate| nānyatra kaścidya āśvasiti praśvasiti vā asya caite āśvāsapraśvāsāḥ| api tu hetusamutpanneṣu, pratītyasamutpanneṣu saṃskāreṣviyaṃ saṃjñā| prajñaptirvyavahāraḥ ityevamapekṣāyuktiṃ paryeṣate| ānāpānasmṛtirāsevitā bhāvitā vitarkopacchedāya saṃvarttate| āptāgamo[']pyeṣa, pratyātmajñānānusāriko[']pyeṣa vidhiḥ| prasiddhadharmatā[']cintya dharmatetyevaṃ kāryakāraṇayuktimupapattisādhanayuktiṃ dharmatāyuktimparyeṣate|

evaṃ caritaviśodhanenālambanena ṣaḍvastūni paryeṣya, adhyātmaṃ cittaṃ punaḥ punaḥ śamayataḥ (yan), punaḥ punaretadeva yathāparyeṣitaṃ| vipaśyanākāraiḥ paryeṣate|tasya śamathaṃ niśritya vipaśyanā viśudhyate| vipaśyanāṃ niśritya śamatho vaipulyatāṃ(vipulatāṃ) gacchati| kauśalyālambane ca| kleśāviśodhane ca yā vipaśyanā[|]

ṣaḍvastukarmitāṃ paścādvakṣmāmi svasthāne|

tatra navavidhaḥ śuklasaṃgṛhītaḥ (|) prayogastadviparyayeṇa ca nava vidhaḥ kṛṣṇapakṣasaṃgṛhīto yoginā veditavyaḥ| tadyathā [a]nurūpaprayogatā, abhyastaprayogatā, aviparītaprayogatā| aśithilaprayogatā| kālaprayogatā | upalakṣaṇaprayogatā| asaṃtuṣṭaprayogatā| avidhuraprayogatā| samyakprayogatā ca| anayā navavidhayā śuklapakṣasaṃgṛhītayā tvaritatvaritaṃ cittaṃ samādhīyate| viśeṣāya ca samādheḥ paraiti| yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā tāṃ laghu laghvevāgantā bhavatyadhandhāyamānaḥ| kṛṣṇapakṣasaṃgṛhītābhirnavavidhābhiḥ prayogatābhirna tvaritatvarita[ṃ] cittaṃ samādhīyate| nāpi samādhiviśeṣāya paraiti| yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā| tatra dhandhāyate gamanāya|

katamānurūpaprayogatā (ca)| sa cedrāgacarito'śubhāyāṃ cittamupanibaghnāti| dveṣacarito maitryāṃ, yāvadvitarkacarita ānāpānasmṛtau, samabhāgacaritaḥ mandarajaskaḥ punaḥ yatrālambane priyārohatā bhavati| tena prayujyate| iyamanurūpaprayogatā [|]

katamā abhyastaprayoga (prayoga)tā| abhyāso [']nena kṛto bhavati yo antataḥ parītto[']pi na sarvveṇa sarvvamādikarmika eva bhavati| tathā hyādikarmikasyānurūpe[']pyālambane na prayuktasya nivāraṇāni nābhīkṣṇaṃ samudācarita(ranti)| kāyacittadauṣṭhulyaṃ ca| yenāsya tat (ca) cittaṃ samādhīyate| iyamabhyastaprayogatā| tatra katamā aśithilaprayogatā| sātatyaprayogī bhavati| satkṛtyaprayogī ca| sa cetpunarvyuttiṣṭhate|

samādheḥ piṇḍapātahetośca [gu]rugauravopasthānahetorvā| glānopasthānārthamvā, sāmīcīkarmaṇo vā anyasyaivaṃbhāgīyasyetikaraṇaṃ yasyārthāya sa tannimnena cetasā tatpravaṇena tatprāstāreṇa (bhāreṇa) ca sarvvaṃ karoti| laghulaghveva ca kṛtvā, pariprāpya, punareva prayujyate| niyamya pratisaṃlayanāya sa cedbhikṣubhikṣuṇyupāsaka kṣatriyabrāhmaṇaparṣadbhiḥ sārdhaṃ samāgacchati| na ciraṃ saṃsargeṇātināmayati| mitaṃ ca saṃlapati| na ca bhāṣyaprabandhamutthāpayati| nānyatra vyapakarṣati| evaṃ ca punarārabdhavīryo bhavati| yannvahamadyaiva prāptavyamadhigaccheyaṃ| tatkasya hetoḥ| bahavo me pratyayā maraṇasya-vāto vā me kupyeta, pittamvā, śleṣmamvā(śleṣma vā), bhuktaṃ vā viṣamyeta, yena me viṣūcikā kāye santiṣṭheta| ahirvā me (māṃ) daśeta(t)| vṛściko vā śatapadī vā[|] manuṣyādapi me bhayamityetāni sthānāni nityakālasya na-karotyapramattaśca viharatyevaṃ ca punarapramatto vihara[ti|]api bata jīveyaṃ saptāhaṃ ṣaṭ pañcacatustridvire (dvaye)kāhayāmamardhayāmamapi muhūrtamapi ardhamuhūrtamapi [|] aho bata jīveyaṃ yāvatpiṇḍapātaṃ parimuñjeyaṃ| yāvadāśvasitvā (sya)praśvaseyaṃ| yāvacca jīveyaṃ tāvadyogamanasikāreṇa śāstuḥ śāsane yogamāpadyeyaṃ| ya i(di)yatā mayā bahukṛtyaṃ syādyaduta śāstuḥ śāsane itīyamaśithilaprayogatā|

tatra katamā| aviparītaprayogatā| kālena kālaṃ śamathanimittaṃ pragrahanimittamupekṣānimittaṃ bhāvayati| śamathaṃ ca jānāti| śamathanimittaṃ ca| śamathakālañca [|] vipaśyanāṃ vipaśyanānimittaṃ vipaśyanākālaṃ, pragrahaṃ pragrahanimittaṃ, pragrahakālaṃ| upekṣāmupekṣānimittamupekṣākālañca|

tatra śamathaḥ navākārā cittasthitiḥ| nirnimittañca taccittaṃ tatra bhavati, nirvikalpaṃ, śānta praśāntaṃ, śamathasthitaṃ, niṣkevalaṃ, tenocyate śamatha iti| tatra śamathanimittaṃ dvividhamālambananimittaṃ, nidānanimittañca| jñeyavastusabhāgaṃ pratibimbamālambananimittaṃ| yenālambanena taccittaṃ śamayati, śamathaparibhāvite cetasi uttaratra śamathasya pāriśuddhaye| yo vipaśyanā prayoga idaṃ nidānaṃ (na)nimittaṃ [|] śamathakālaḥ katamaḥ| āha| uddhate citte ūrdhvamvābhiśaṃkini śamathasya kālo bhāvanāyai| tathā vipaśyanāparibhāvite citte iti karaṇīyavyākṣepopahate śamathakālo bhāvanāyai| tatra vipaśyanā caturākārātrimukhī ṣaḍvastuprabhedālambanavyavacārā||

tatra vipaśyanānimittaṃ dvividhamālambananimitta[ṃ]nidānanimittañca| tatrālambananimittaṃ vipaśyanānimittaṃ [śamatha]pakṣyaṃ jñeyavastusabhāgaṃ pratibimbamālambananimittaṃ yenālambanena prajñāṃ vyavacārayati| tatra nidānanimittaṃ vipaśyanāparibhāvite cetasi uttaratra vipaśyanāpariśuddhaye cetaḥ śamathabimbayogaḥ [|]

tatra vipaśyanākālaḥ śamathaparibhāvite cetasi ādita eva cājñeyavastuyathābhūtāvabodhāya vipaśyanāyāḥ kālo bhāvanāyai|

tatra pragrahaḥ katamaḥ| yānyatamānyatamena prasadanīyenālambanenodgṛhītena cittasaṃharṣaṇā saṃdarśanā samādāpanā[|] tatra pragrahanimittaṃ yena ca prasadanīyenālambanena nimittena cittaṃ pragṛhṇāti| yasya vīryārambhaḥ tadānulomikastatra pragrahakālaḥ līnaṃ cittaṃ līnatvābhiśaṃkini pragrahasya kālo bhāvanāyai|

tatropekṣākatamā| yā ālambane asaṃkliṣṭacetasaḥ cittasamatā śamathavipaśyanāpakṣe| prasa(śa)ṭhasvarasaṃvāhitā| karmaṇyacittasya ca karmaṇyatā, cittasyānupradānamanābhogakriyā| tatropekṣānimittaṃ| yena cālambanena cittamadhyupekṣate| yā ca tasminnevālambane vīryodrekāpratikāyatā| tatropekṣākālaḥ śamathavipaśyanā pakṣālayau (lau)ddhatyavinirmukte cetasi upekṣāyāḥ kālo bhāvanāyai| iyaṃ kālaprayogatā|

tatra katamā upekṣā lakṣaṇā (upalakṣaṇa) prayogatā [|] tānyeva nimittāni sugṛhītāni bhavanti| susaṃlakṣitāni yeṣāṃ sūdgṛhītatvāt| yadā ākāṃkṣate| tadā vyuttiṣṭhate samādhigocaraṃ (|)pratibimbamutsṛjya samāhitabhūmikāprākṛtālambanamanasikāreṇa [|] iyamupalakṣaṇāprayogatā|

tatra katamā asaṃtuṣṭaprayogatā| asaṃtuṣṭo bhavati kuśalai-kuśalairdhamaiḥ| aprativā (bhā)ṇi(ṇī) ca| prahāsairuttaraṃ praṇītataraṃ sthānamabhiprārthayamānorupī bahulaṃ viharatīti| nālpamātrakenā (ṇā)varamātrakenā(ṇā)ntarā viṣādamāpadyate| atyuttare karaṇīye| iyamasaṃtuṣṭaprayogatā|

tatra katamā avidhuraprayogatā| śikṣāpadasamādānamvā na khaṇḍīkaroti, na chi(cchi)drīkaroti| na ca śiśumudāravarṇṇaṃ raṃjanīyaṃ mātṛgrāmaṃ dṛṣṭvā nimittagrāhī bhavatyanuvyaṃjanagrāhī, bhojane ca samakārī bhavati| jāgarikānuyuktaścālpārtholpakṛtyolpavyāsakaḥ| cirakṛtacirabhāṣitamanusmarttā bhavatyanusmārayitā| ityevaṃbhāgīyā dharmā avidhuraprayogatetyucyate| anukūlā ete dharmāścittaikāgratāyāḥ| avidūrā, na ca cittakṣepāya samvarttante| tena bahirdhā vyāsaṃgāya, nādhyātmacittā karmaṇyatāyai| iyamucyate avidhuraprayogatā|

tatra samyakprayogatā katamā| adhimucyādhimucyālambanasya vibhāvanayā samyakprayoga ityucyate| sa cedaśubhāprayukto bhavatyaśubhāṃ cāśubhākārairmanasikaroti| nimittamātrānusāriṇyā vipaśyanayā [|] tena manasikārastadālambano muhurmuhurvibhāvayitavyo, muhurmuhuḥ saṃmukhīkartavyaḥ|

vibhāvanā punaḥ pañcavidhā adhyātmacittābhisaṃkṣepataḥ| asmṛtyamanasikārataḥ| tadanyamanasikārataḥ| pratipakṣamanasikārataḥ| ānimittadhātumanasikārataśca| tatra navākāracittasthityā vipaśyanā pūrvvaṃgamayā adhyātmaṃ cittābhisaṃkṣepataḥ| sarvvanimittavaipulyena āditaḥ| avikṣepāyopa nibadhnato[']smṛtyamanasikārataḥ| samāhitabhūmikādālambanālambanāntaraṃ samāhitabhūmikameva manasikurvvatastadanyamanasikārataḥ| śubhatāpratipakṣeṇāśubhāṃtā (bhatāṃ) yāvadvitarkapratipakṣeṇa ānāpānasmṛtiṃ| rūpapratipakṣeṇākāśadhātu[ṃ] manasi kurvvataḥ pratipakṣamanasikārataḥ| sarvvanimittānāmamanasikārādānimittasya ca dhātormanasikārādāninimittadhātumanasikārataḥ| api ca| vyāpya tadālambanaṃ vibhāvanālakṣaṇaṃ vyavasthāpitamasmiṃstvarthe adhyātmaṃ nimittābhisaṃkṣepataḥ| asmṛtyamanasikārataścābhipretā| tatrādikarmike(ṇa) tatprathamakalpiko (karmikeṇa) ādita eva cittaṃ na kañci(kvaci) dālambane upanibandhitavyaṃ| aśubhāyāmvā, tadasminvā, nānyatra vikṣepāyaiva| kaccinme cittaṃ nirnimittaṃ, nirvvikalpaṃ śāntaṃ, praśāntamavicalamavikampyamanutsukaṃ, nirvyāpāpāramadhyātmamabhiramata iti| tathā prayukta utpannotpanneṣu sarvvabāhyanimitteṣu asmṛtyamanasikāraṃ karoti| iyamasyāsmṛtyamanasikāreṇālambanavibhāvanā[|]

sa tatra yogaṃ kurvvan pratigṛhṇāti, sa nirmimitte cālambane savikalpamaśubhādike carati| kathaṃ ca punaścarati| nimittamātrānusāriṇyā vipaśyanayā paryeṣaṇāpratyavekṣaṇānucāriṇyā [|] na caikāṃśena vipaśyanāprayukto bhavati| punareva vipaśyanānimittaṃ (|) pratyudāvartya tadevālambanaṃ śamathākāreṇa manasi karoti| tena tadālambanaṃ tasminsamaye muktaṃ bhavati, nodgṛhītaṃ| yasmāttadālambanaḥ śamatho vartate| tasmānna muktaḥ| yasmānna nimittīkaroti| na vikalpayati| tasmānnodgṛhītamevamadhyātmamabhisaṃkṣepataḥ| ālambanaṃ vibhāvayati| tatra vipaśyanānimittamudgṛhītavataḥ| punarjñeyavastunimittālambanaṃ sa cedayamekāṃśenālambanamadhimucyate| na punaḥ punarvibhāvayet| nāsyādhimokṣa uttarottaraḥ| pariśuddhaḥ, paryavadātaḥ| pravartate| yāvaj jñeyavastupratyakṣopagamāya| yataśca punaḥ punaradhimucyate| punaḥ punarvibhāvayati| tatosyottarottarodhimokṣaḥ| pariśuddhataraḥ, pariśuddhatamaḥ pravartate| yāvajjñeyavastupratyakṣopagamāya| tadyathā citrakaraścitrakarāntevāsī vā tatprathamaścitrakarmaṇi prayuktaḥ syāt| sa ācāryasyāntikācchikṣāpūrvagamaṃ rūpakamādāya dṛṣṭvā dṛṣṭavā pratirūpakaṃ karoti| kṛtvā kṛtvā vibhāvayati, vināśayati| punareva ca karoti| ya yathā yathā bhaṅktyā bhaṅktyā karoti| tathā tathāsyottaraṃ rūpakaṃ pariśuddhataraṃ paryavadātataraṃ khyāti| evaṃ hi samyakprayuktaḥ kālāntareṇācāryasamatāṃ gacchati| tatprativiśiṣṭatāmvā[|]sacetpunarabhaṃ(narbhaṃ?) ktyā tadrūpakaṃ tasyaivopariṣṭātpaunaḥpunyena kuryāt| na janvandhasya tadrūpakapariśuddhiṃ nigacchedevamihāpi nayo veditavyaḥ| tatra yāvadālambanamadhimucyate| tāvadvibhāvayati| na tvavaśyaṃ yāvadvibhāvayati| tāvadadhimucyate| parīttamadhimucyate, parīttameva vibhāvayati| evaṃ yāvanmahadgatapramāṇaṃ| parīttaṃ punarvibhāvayitvā (bhāvya) kadācitparīttamevādhimucyate| kadācinmahadgatameva| pramāṇamevaṃ mahadgate| pramāṇe veditavyaṃ| tatra rūpiṇāṃ dharmāṇāṃ yannimittaṃ pratibimbaṃ, pratibhāsaṃ(saḥ) tadaudārikaṃ nirmāṇasadṛśamarūpiṇāmvā punardharmāṇāṃ nāmasaṃketapūrvvakaṃ yathānubhāvādhipateyaṃ| pratibhāsamiyamucyate| samyakprayogatā| saiṣā navavidhā śuklapakṣyā śamathavipaśyanānulomā prayogatā veditavyā| evaṃ paryāyeṇa navākāraiva vilomatā| sa eṣa kṛṣṇaśuklapakṣavyavasthānenāṣṭādaśavidhaprayogo bhavatīyamucyate ekāgratā||

tatrāvaraṇaviśuddhiḥ katamā| āha| caturbhiḥ kāraṇairevaṃ samyakprayukto yogī āvaraṇe svañcittaṃ pariśodhayati| svabhāvaparijñānena, nidānenādīnavaparijñānena, pratipakṣabhāvanayā ca|

tatra katama āvaraṇasvabhāvaḥ| āha| catvāryāvaraṇāni| paritamanā, nivaraṇaṃ, vitarkaḥ| ātmasaṃpragrahaśceti| tatra paritamanā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ| spṛhaṇā, daurmanasyamupāyāsaḥ| tatra nivaraṇaṃ kāmacchandādīni pañcanivaraṇāni| tatra vitarkaḥ kāmavitarkādayaḥ| kliṣṭā vitarkāḥ| tatrātmasaṃpragraho yadaṇumātrekā (ṇā)varamātrekena (ṇa) jñānadarśanasparśamātrakenā(ṇā)tmānaṃ saṃpragṛhṇāti| ahamasmi lābhī, anye ca na tatheti| pūrvavadvistareṇa veditavyamayamāvaraṇasvabhāvaḥ|

tatra paritamanā yāvatṣaṇnidānāni| tadyathā pūrvakarmādhipatyā, vyādhiparikleśādvā āśrayadaurbalyaṃ| atiprayogaḥ| ardhaprayogaḥ| ādiprayogaḥ| kleśapracuratā| vivekānabhyāsaśca nivaraṇasya, vitarkāṇāmātmasaṃpragrahasya nivaraṇasthānīye, avitarkasthānīye, svātmasaṃpragrahasthānīyeṣu dharmeṣvayoniśomanasikāro bahulīkāranivaraṇavitarkasaṃpragrahāṇāṃ nidānaṃ yadaśubhatāmamanasi kṛtya śubhatāṃ manasikarotyayamatrāyoniśaḥ| evaṃ maitrīṃ[ṃ] manasikṛtya, prahāya naimitta (tti) [kī]mālokasaṃjñā [ṃ] manasikṛtyāndhakāranimittaṃ śamathamamanasikṛtya, jñātijānapadāmaravitarkaṃ paurāṇakrīḍitahasitarasitaparicāritaṃ| iyaṃ (daṃ) pratyayatā pratītyasamutpādamamanasikṛtya, traiyaghvikeṣvahamiti vā, mameti vā, ayogavihitāṃ saṃjñāṃ manasi karotyayamatrāyoniśasta(śaḥ)|

tatrādīnavaḥ katamaḥ| asminnāvaraṇe sati saṃvidyamāne caturvidhepyanadhigataṃ nādhigatāt parihīyate| yogaprayogādbhraśyate| saṃkliṣṭavihārī ca bhavati, duḥkhavihārī ca bhavatyātmā caitamavavadati| parataścāvavādaṃlabhate| kāyasya ca bhedāt paraṃ maraṇādapāyeṣūpapadyate| ayamatrādīnavaḥ|

tatra pratipakṣaḥ katamaḥ| tatra paritamanā yā samāsato[']nusmṛtayaḥ| pratipakṣaḥ anusmṛtimanasikāreṇāyaṃ cittaṃ saṃhaṣayitvā(saṃharṣya)utpannāṃ paritamanāṃ prativinodayatyu(tyanu)tpannāṃ ca notpādayati| tatra yacca kāyadaurbalyaṃ, yaścāpratiyogo, yaścādiprayogaḥ| tatra vīryasamatā pratiṣe(ve)dhaḥ| pratipannaḥ yordhaprayogaḥ [|] tatra śuśrūṣā, paripṛcchā pratipakṣaḥ| yā kleśapracuratā tasyā yathāyogamaśubhādyālambanaprayogaḥ| pratipakṣaḥ| yo[']nabhyāsastasyaivaṃvidhaṃ pratisaṃkhyānaṃ pratipakṣaḥ| pūrvvaṃ me (mayā)vivekābhyāso na kṛto, yena me etarhi vivekaprayuktasya paritamanā utpadyate [|] sa cedetarhi na kariṣyāmyabhyāsaḥ (saṃ) evamāyati[ḥ]punarbhava evaṃrūpo bhaviṣyati| pratisaṃkhyāya mayā aratistyaktavyā| ratiḥ karaṇīyetyevamiṣṭānāṃ nivaraṇādīnāmayoniśomanasikāraviparyaryeṇa yoniśomanasikārabhāvanā pratipakṣo veditavyaḥ|

tatra svabhāvaṃ parijñāya āvaraṇataḥ, saṃkleśataḥ, tāvacchamathabāhulyaṃ [|] sā khalveṣā vipaśyanā jñeyā kṛṣṇapakṣataḥ| parivarjanīyametaditi| nidānaparivarjanācca punarasya parivarjaneti| nidānaṃ paryeṣate| aparivarjanācca punarasya parivarjanīyasya ko doṣa ityata ādīnavaṃ paryeṣate| parivarjitasya cāyatyāṃ kathamanutpādo bhavatītyataḥ pratipakṣaṃ bhāvayatyevamanenāvaraṇebhyaścittaṃ pariśodhitaṃ bhavati|

sa tatra yāvaddeśanābāhulyaṃ vipaśyanānulomikaṃ tāvadvipaśyanābāhulyaṃ, yāvadvivapaśyanā bāhulyaṃ nānyāda(')nantā veditavyā| yaduta ebhireva tribhirmukhaiḥ ṣaṇṇāṃ vastūnāmekaikaśyā (syā a)nantākārapraveśanayena, yathā ca yathā vipaśyanā samyakprayuktasya pṛthuvṛddhivaipulyatāṃ (vipulatāṃ) gacchatyabhyāsapāriśuddhibalamadhipatiṃ kṛtvā, tathā, tathā, śamathapakṣasyāpi kāyacittapraśrabdhijanakasya pṛthuvṛddhivaipulyatā (vipulatā) veditavyā| tasya yathā yathā kāyaḥ praśrabhyate, cittaṃ ca, tathā tathālambanacittaikāgratāyāśca yadutāśraya[ṃ]vivarddhayate| yathā cittaikāgratā vivardhate tathā tathā kāyaḥ praśrabhyate, cittaṃ ca, ityetau dvau dharmāvanyonyaṃ nirvṛtāvanyonyaṃ pratibaddhoyaduta cittaikāgratā, pratyakṣajñānotpattiḥ|

tatra kiyatā aśubhā pratilabdho(dhā) bhavati| kiyatā yāvadānāpānasmṛtiḥ pratilabdhā bhavatīti| peyālaṃ ataścāsya yoginaḥ aśubhāprayogasyāsevanānvayāt bhāvanānvayādbahulīkārānvayāccarato vā, viharato vā, viṣayasaṃmukhībhāve [a]pi nimittapratyavekṣaṇayāpi prakṛtyaivānabhisaṃskāreṇa bahutarāśubhatāsaṃprakhyānaṃ| yathāpi tatsubhāvitatvādaśubhāyāḥ kāmarāgasthānīyeṣu dharmeṣu cittaṃ[na] praskandati| na prasīdati| nādhimucyate| upekṣā saṃtiṣṭhate| nirvvitpratikūlatā veditavyaṃ(yā)| yoginānuprāpto (ptaṃ)me, aśubhāprāptaṃ me, bhāvanāphalamiyatā aśubhā pratilabdhā bhavati| viparyayeṇa [a]pratilabdhā veditavyā| yathā aśubhā evaṃ maitrī, idaṃpratyayatāpratītyasamutpādaḥ| dhātuprabhedaḥ| ānāpānasmṛtiśca veditavyā| tatrāyaṃ viśeṣaḥ bahutaraṃ maitracittatā khyāti| na pratighanimittaṃ| vyāpādasthānīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ| bahutaramanityatā, duḥkhatā, nairātmyaṃ khyāti, na nityasukhasattvāya dṛṣṭisahagataṃ sammohanimittaṃ mohaparyavasthānīyeṣu dharmeṣu| cittaṃ (na)praskandatīti vistaraḥ| bahutaraṃ nānādhātukatā[ta] dekadhātukatā kāyapi(ci)ttaprabhedasaṃjñā khyāti| na tveva pi(ci)ttasaṃjñā, mānaparyavasthānīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ| bahutarā adhyātmamupaśamasaṃjñā| śamathasaṃjñā| khyāti| na tveva prapañcasaṃjñā vitarkaparyavasthānīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ|

tatra niyatā(taṃ)śamathaśca vipaśyanā cobhe mitrībhūte samayugamvarttete| yena yuganaddhavāhīmārga ityucyate| āha| yo lābhī bhavati navākārāyāṃ cittasthitau navamasyākārasya yaduta samāhitatāyāḥ [|] sa ca taṃ pariniṣpannaṃ| samādhiṃ niśritya adhiprajñaṃ dharmavipaśyanāyāṃ prayujyate| tasya tasminsamaye dharmānvipaśyataḥ [|] svarasavāhana eva mārgo bhavatyanābhogavāhanaḥ| anabhisaṃskāreṇa vipaśyanā pariśuddhā, paryavadātā, śamathānuyoga(tā) kalpa(lpi)tā parigṛhītā pravarttate| yathaiva śamathamāsate [te] nocyate śamathaścāsyavipaśyanā cobhe mitrībhūte samayugamvarttete| śamathavipaśyanāyuganaddhavāhī ca mārgo bhavatīti|| anantaroddānaṃ||

nimittagrāhaparyeṣṭiḥ pratyavekṣāmukhānugā|
arthatastu lakṣaṇauḥ pacchaiḥ (pakṣaiḥ) kālaiśca saha yuktibhiḥ||
anurūpaṃ tathābhyāsamāśaithilyaṃ viparyayaḥ|
(anurūpastathābhyāsa ā śaithilyād viparyayaḥ)
kālopalakṣaṇā tuṣṭiravaidhuryaṃ prayogatā||
samyak prayogatā caiva navādhārā dvidhā matā|
svabhāvato nidānācca tathādīnavadarśanāt||
pratibhāvitā caiva śuddhirāvaraṇasya hi||

tatra manaskārabhāvanā katamā[|] āhādikarmikastatprathamakarmika evaṃ vyāpini lakṣaṇe vyavasthāpite ekāgratāyāmā (ā) varaṇaviśuddheśca mithyāprayogaṃ ca varjayati| samyakprayoge ca śikṣate| sa tatprathamata ekāgratāṃ prahāṇābhiratiṃ cādhigamiṣyāmīti caturbhirmanaskāraiḥ prayujyate| katamaiścacaturbhiścittasantā panīyena manaskāreṇa, cittābhiṣyandanīyena, praśrabdhijanakena, jñānadarśanaviśodhakena ca manaskāreṇa [|]

tatra cittasantāpano manaskāraḥ katamaḥ [ḥ] [|] āha| yenāyaṃ manaskāreṇa| saṃvejanīyeṣu dharmeṣu cittaṃ samvejayatyayaṃ cittasantāpano manaskāraḥ|

tatra katamaścittābhiṣyandano manaskāraḥ| yenāyaṃ prasadanīyena manaskāreṇa cittamabhipramodayatyayaṃ (|) cittābhiṣyandano manaskāraḥ|

tatra katamaḥ praśrabdhijanako manaskāraḥ| āha| yenāyaṃ manaskāreṇa kālena kālaṃ cittaṃ samvejanīyeṣu dharmeṣu saṃvejayitvā (saṃvejya) kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayitvā (modyā')dhyātmaṃ śamathayati| nirnimittāyāṃ| nirvikalpakatāyāmevaṃ sthāpayatyekāgrāṃ smṛtiṃ pravarttayati yenāsya hetunā, yena pratyayena kāyacittadauṣṭhulyapratipakṣeṇa kāyacittahlādanakarī kāyapraśrabdhiścittapraśrabdhiścotpadyate| ayamucyate praśrabdhijanako manaskāraḥ|

tatra jñānadarśana viśodhano manaskāraḥ katamaḥ| yena manaskāreṇa kālena kālaṃ cittena tathādhyātmaṃ saṃśayamiti (saṃśamayati) tena punaḥ punarabhīkṣṇaṃ adhiprajñaṃ dharmavipaśyanāyāṃ yogaṃ karoti| yaduta tamevādhyātmaṃ cetaḥśamathaṃ niśritya[|]ayamucyate jñānadarśanaviśodhano manaskāraḥ|

katamaḥ kālena kālaṃ saṃvejanīyeṣu dharmeṣu cittaṃ samvejayatyevamasya taccittaṃ taptaṃ bhavati| santaptamudvignaṃ saṃvignaṃ yadutāsravasthānīyeṣu ca dharmeṣu| sarvasaṃvejanīyāni sthānāni| katamāni| āha[|] catvāri| tadyathā ātmavipattiḥ, paravipattiśca, vartamāne samavahite saṃmukhībhūte yoniśo manasikārānvayātsamvejanīyaṃ sthānaṃ bhavati| tatrātmasampattiḥ| parasampattiśca| abhyatīte kṣaṇe niruddhe vigate vipariṇate yoniśo manasikārānvayātsamvejanīyaṃ sthānaṃ bhavati| sa kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayati| tasyābhipramodayataḥ| evamasya taccittaṃ snigdhaṃ bhavatyārdraṃ ca, dravañcācchaṃ ca, prasannaṃ ca|

tatrābhipramodanīyāḥ dharmāḥ katame|| āha| trividhā[ḥ] a (catvāro')bhipramonādhiṣṭhānaṃ, ratnāni, śikṣāpadapāriśuddhiḥ| ātmani ca| viśeṣādhigamasaṃbhāvanājātasya cetaso [a]saṃkocaḥ| sa evaṃ ratnānyanusaraṃścittamabhipramodayati lābhā me sulabdhāḥ| yasya me śāstā tathāgatorhan samyaksaṃbuddhaḥ| lābhā me sulabdhā yo (a)haṃ svākhyāte dharmavinaye pravrajitaḥ| lābhā me sulabdhāḥ| yasya me sabrahmacāriṇaḥ śīlavanto guṇavantaḥ peśalāḥ| kalyāṇadharmāṇaḥ| bhadrakaṃ me maraṇaṃ bhaviṣyati| bhadrikā kālakriyā, bhadrako[a]bhisaṃparāyaḥ| evaṃ catvāryanusmaraṃścittamabhipramodayati|

kathaṃ śikṣāpadapāriśuddhiṃ śīlapāriśuddhiṃ anusmarata(raṃ)ścittamabhipramodayati| lābhā me sulabdhā[ḥ] so[a]haṃ śāstari tathāgate [a]rhati samyaksaṃbuddhe, tasya ca svākhyāte dharmavinaye, tatra ca supratipanne śrāvakasaṃghe, ahamebhiḥ sabrahmacāribhiḥ śīlasāmānyagataḥ| śikṣāsāmānyagato, maitrakāyavāṅmanaskarmāntaḥ, dṛṣṭisāmānyagataḥ| sādhāraṇaparibhogī [|] evaṃ śikṣāpadapāriśuddhiṃ, śīlapāriśuddhimanusmaran(raṃ)ścittamabhipramodayati| yaduta vipratisārapūrvvakeṇa prāmodyena|

tatra kathamātmanaḥ adhigamasaṃbhāvanāmadhiṣṭhāya bhavyo [a]hamasmyeva [ṃ]pariśuddhaśīlaḥ| pratibalaśca bhājanabhūtaśca| ebhiḥ sabrahmacāribhiḥ śīlasāmānyagato, dṛṣṭisāmānyagataḥ, sadbhiḥ sāmānyagataiḥ (samyaggataiḥ) satpuruṣaiḥ, bhavyo[a]hamasmyevaṃbhūta, evaṃ pratipanno, dṛṣṭa eva dharme aprāptasya prāptaye, anadhigatasyādhigamāya, āsākṣātkṛtasya sākṣātkriyāyai| iti prāmodyamutpādayatyevamātmano[a]dhigamasaṃbhāvanādhiṣṭhānena cittamabhipramodayati|

api ca| yadanena pūrvveṇāparamārabdhavīryeṇa viharatā viśeṣādhigamaḥ kṛto bhavati| tadanusmarannuttari ca viśeṣādhigamamabhiśraddhyā[''da]dhaṃ ścittamabhipramodayatyayamaparaḥ| saṃvejanīyeṣu dharmeṣu cittamabhisaṃtāpayannāsravamāsravasthānīyebhyo dharmebhyaścittaṃ vimukhī karoti| viguṇī karoti| prātimukhyenāvasthāpayati| viśleṣayatyabhipramodanīyeṣu dharmeṣvabhipramodayannamiṣyandayannaiṣkramyapravivekajeṣu dharmeṣu sasnehaṃ cittamabhimukhīkarotyupaśleṣayati| ramayati| saṃyojayatyevamasya taccitte(ttaṃ) yābhyāṃ dvābhyāṃ dharmābhyāṃ| sarvvakṛṣṇapakṣavimukhaṃ sarvvakṛṣṇa(śukla)pakṣābhimukhaṃ ca pravarttate| yaduta saṃvegapraharṣābhyāṃ yataścittamevaṃ kṛṣṇapakṣa vimukhaṃ ca| kṛtvā cittasantāpanīyena manaskāreṇa śuklapakṣābhimukhaṃ kṛtvā, abhiṣyandanīyena manaskāreṇa kālena kālamadhyātmaṃ ca pradadhāti| yaduta cetaḥśamathena praśrabdhijanakena manaskāreṇa kālena kālaṃ dharmānvicinoti| pravicinoti| parivitarkayati| parimīmānsa(māṃsā)māpadyate| jñānadarśanaviśodhake(ne)na manaskāreṇa [|] evamasya taccittaṃ kālena kālaṃ śamathavipaśyanāparigṛhītaṃ| sarvvākārasarvvaguṇahetūpakṛtaḥ (taṃ)teṣāṃ teṣāṃ rātridivasānāmatyayāt| kṣaṇalavamuhūrttānāṃ (ṇāṃ) [|] viśeṣāya paraiti|

tadyathā jātarūparajataṃ dakṣeṇa karmāreṇa vā, karmā [rā]ntevāsinā vā kālena kālaṃ yadā saṃtāpitaṃ ca bhavati| vigatamalakaṣāye bhāve nābhiṣyanditaṃ ca bhavati| tatra tatrālaṃkārakarmaṇā mṛdukarmaṇyatāyogenābhimukhīkṛtaṃ bhavati| tamenaṃ dakṣaḥ karmāro vā, karmā[rā]ntevāsī vā tadupamena śilpajñānena karmāntavastunā yatreṣṭā['](ma) laṃkāravikṛtistatra pariṇamayatyena (va)meva yoginā yadā taccittamabhidhyādimalakaṣāye vimukhībhāvenodvejitaṃ ca bhavati| kliṣṭadaurmanasyavimukhībhāvena cābhipramoditaṃ bhavati| tamenaṃ yogī yatra yatra niyojayati| śamathapakṣe vā vipaśyanāpakṣe vā tatra tatra sūpaśliṣṭaṃ ca bhavati| sulagnaṃ cāvikalaṃ cāvikampyaṃ ca| yathābhipretārthasampattaye ca paraiti|

tatra kathamādikarmikaḥ tatprathamakarmiko manaskārabhāvanāyāṃ viniyujyate| yathāyaṃ viniyujyamānaḥ pratipadyamānaśca spṛśati| tatprathamataḥ prahāṇābhiratiṃ cittasyaikāgratāṃ| iha yogajño yogaprayukte nādikarmi(tamādikarmi) kaḥ (kaṃ)| tatprathamata evamavavadate| ehi, tvaṃ, bhadramukha, trīṇi nimittodgrāhakāni (ṇi)kāraṇāni niśritya yaduta dṛṣṭamvā śrutamvā, cintānumānādhipateyaṃ vā | parikalpaṃ pañca nimittānyudgṛhṇīṣva[|] samvejanīyaṃ, prasadanīyamādīnavanimittamālokanimittaṃ vasturūpaṇānimittañca[|] sa cetsa yogaprayukta ādikarmiko rāgacarito bhavatyaśubhāvineyaḥ kathaṃ sa pañcānāṃ nimittānāmudgrahaṇāyā [va]bodhyate| evama[va]bodhyate| ehi, tvaṃ, bhadramukha| yaṃ yameva grāmamvā nigamamvopaniśritya viharasi| sa cedanyatra grāme, nigame vānyatamaṃ puruṣamvā, striyamvā ābādhikaṃ śrṛṇoṣi| duḥkhitambāḍhaglānaṃ, mṛtamvā kālagataṃ, puruṣamvā striyamvā [|] api tu tasya puruṣasya vā, striyā vānyatamānyatamaṃ mitrāmātyajñātisālohitaṃ, paracakrakṛtamvā tadgrāmaparyāpannasya janakāyasya bhojanavyasanamagnidāhakṛtamvā, udakāpaharaṇakṛtamvā, kuvihitapraviṇāśakṛtamvā, kuprayuktakarmāntapralujyanākṛtamvā, apriyadāyādādhigamakṛtamvā, kulāṃgāra vipraṇāśakṛtamvā [|]no cecchṛṇoṣi| apitu pratyakṣaṃ paśyasi| no vānyasmiṃ (smin) grāmanigame, no ca tasminneva grāmanigame, na pareṣāma (raira)pi tvātmanaiva spṛṣṭo bhavasi| śārīrikābhirvedanābhirduḥkhābhistīvrābhiriti vistareṇa pūrvvavat|

sarvvaṃ dṛṣṭvā śrutvā caivaṃ cittaṃ saṃvejaya| duḥkho batāyaṃ saṃsāraḥ, kṛcchra ātmabhāvapratilabdho yatremā evaṃ rūpātmamaśca (rūpā ātmanaśca)pareṣāñca vipattaya upalabhyante| yadutārogyavipattirapi, jātivipatti rapi, bhogavipattirapi, vyādhirvyādhidharmatā ca| maraṇaṃ, maraṇadharmatā ca| api caikeṣāṃ śīlavipattirapi, dṛṣṭivipattirapi yato nidānaṃ sattvā dṛṣṭe ca dharme duḥkhavihāriṇo bhavanti| samparāye ca durgatigāminaḥ| yāśca sampattayo dṛṣṭadharmasukhavihārāya, abhisamparāye ca, sugatigamanāya tā apyanityā[ḥ], tāsāmapi anityatā prajñāyate| vipattiścet saṃmukhībhūtā, vimukhībhūtā tasminsamaye sampattiḥ| asaṃmukhībhūtāyāmapi vipattau durlabhā sampattirvināśadharmiṇī ca, evaṃ ca punaścittamudvejayitvā(jya) sādhu ca, suṣṭhu ca, yoniśaḥ pradadhatsva| anāśvāsyametatsthānamaviśvāsyaṃ| yatsaṃsāre me saṃsarataḥ, aparinirvṛtasyāvimuktacetasaḥ etā vipattisampattayo, na me saṃmukhībhāvaṃ, vimukhībhāvaṃ ca gaccheyuḥ| na vā atonidānaṃ me duḥkhamutpadyate (dyeta)| tīvraṃ, kharaṃ, kaṭukamanālāpamalabhyametatsthānaṃ tasmādetatsarvārthamadhipatiṃ kṛtvā prahāṇaratiratena me bhavitavyamapramattena, evaṃ bahulavihāriṇo me apyevāsyānarthasyākriyā syādityevaṃ yoniśaḥ pradadhatsva, evaṃ tvaṃ saṃvejanīyaṃ nimittamudgṛhya, punaḥ prasadanīyaṃ nimittamudgṛhṇīṣva[|] evaṃ ca punarudgṛhṇīṣva[|] ātmanaḥ śīlāni pratyavekṣasva| kiṃ pariśuddhāni me śīlānyapariśuddhāni[vā], yā (yo) me smṛtisaṃpramoṣādvā, anādarādvā kleśapracuratayā vā, avyutpannato vāsti kaścicchikṣāvyatikramaḥ| vyatikrānte vā, me (mayā)śikṣā[ṃ]yathādharmaṃ pratikṛtyādhyāśayena ca punarakaraṇāya cittamutpāditaṃ| kaści(kacci)nme kartavyaṃ kṛtamakarttavyañca (vyaṃ vā)| na kṛtaṃ samāsataḥ| kaccidadhyāśayasampanno[a]smi prayogasampannaśca| yaduta| śikṣāpadeṣu| evaṃ na te pratyavekṣamāṇena| sa cetpariśuddhaḥ śīlaskandhaḥ, na punaste cetanā karaṇīyā| kaccinmevipratisāḥ ra utpadyetāpi tu dharmaṃtaiveyaṃ| yadevaṃ viśuddhaśīlasyāvipratisāra utpadyate| evaṃ cāvipratisāriṇā na cetanā karaṇīyā, kaccinme prāmodyaṃ utpadyeta| api tu dharmataiveyaṃ yadavipratisāriṇaḥ prāmodyamutpadyate| anena tāvadekena prāmodyādhiṣṭhānena dvayāvipratisārapūrvakaṃ prāmodyamutpādayitavyaḥ(m)| utpādya pareṇa saṃpraharṣādhiṣṭhānena mānasaṃ saṃpraharṣaya| sa cet punarbhavasi pūrvveṇāparaṃ parīttasyāpi viśeṣādhigame prītirjanayitavyā, bhavyohamasmi, pratibalaḥ| evaṃ pariśuddhaśīlo bhagavataḥ śikṣāsu supratiṣṭhitaḥ| dṛṣṭe dharme prāptasya prāptaye, anadhigatasyādhigamāya| asākṣātkṛtasya sākṣātkriyāyai| anenāpyadhiṣṭhānena mānasaṃ saṃpraharṣaya|| sa cetpunarlābhī bhavati pūrvveṇāparaṃ paracittasyāpi viśeṣādhigamasya[|] sa tvaṃ tamadhipatiṃ kṛtvā pareṣāṃ ca paripūrṇṇe viśeṣādhigame yaduta tathāgate, tathāgataśrāvakeṣu vā, ātmanaścottariviśeṣādhigamasaṃpratyayajāto mānasaṃ saṃpraharṣaya iti (|) ya ebhirākārairmanasaste sa praharṣa iti| ya ebhirākāraiḥ sa pūrvvapramuditasyaitarhi prītimanaskatetyucyate|

evaṃ prasadanīyaṃ nimittamudgrāhayatyudgrāhayitvā (hya) punassamanuśāsti| ehi, tvaṃ, bhadramukha, saṃvejanīyena nimittena saṃtāpitacittaḥ, prasadanīyena cittenābhiṣyanditacittaḥ prahāyābhidhyādaurmanasyaṃ (sye) loke bahulaṃ vihariṣyasi| yatra ca yatrālambane prayokṣyase|| śamathapakṣe, vipaśyanāpakṣe vā, tatra tatrālambane cittaṃ sthitaṃ bhaviṣyati| adhyātmaṃ susaṃsthitaṃ, kāyacittapraśrabdhicittaikāgratāśca pratilapsyase [|] evaṃ kṛṣṇapakṣavimukhībhūtaḥ śuklapakṣābhimukhībhūtasya yaduta saṃvegābhiṣyandanatayā sarvvaṃ punarasyādīnavanimittamudgṛhṇīṣva yaduta nimittebhyo vipakṣebhyabhyaścopakleśebhyaśca [|]

tatra nimittāni rūpanimittādīni daśa, vitarkāḥ kāmavitarkādayo[']ṣṭau, upakleśāḥ kāmacchandādayaḥ(|) pañca| evañca punasteṣvādīnavamudgṛhṇīṣva| itīmāni nimittāni vyāpārakārakāni(ṇi) cittasya| itīme vitarkā aunmuktasaṃkṣobhakārakāścittasya[|] itīme upakleśā anupaśamakārakāścittasya| yaśca cittasya vyāpāro nimittakṛtaḥ| yaśconmuktasaṃkṣobho vitarkakṛtaḥ| yaścānu(nū)pakleśa[upakleśa] kṛtaḥ duḥkhāvihāra eṣa cittasya, tasmādime nimittavitarkopakleśāḥ duḥkhā anāryā anarthopasaṃhitāścittavikṣepasaṃkṣobhakarā [ḥ|] evamādīnavanimittamudgṛhya cittaikāgratāyāṃ cittasthitau, cittāvikṣepaḥ (pe) ṣaḍbhirākārairnimittamudgṛhāṇa, yaduta nimittasaṃjñayā nirnimitte vāvyāpārasaṃjñayā, nirvikalpasaṃjñayā, nirvikalpe cānautsukyāsaṃkṣobhasaṃjñayā, upaśamasaṃjñayā, upaśame(na) niṣparidāha nairvṛtyāśubhasaṃjñayā [|] evaṃ nimittamudgṛhya punaraparaṃ cālokanimittamudgṛhāṇa[|] yaduta pradīpādvā, agniskandhaprabhāsādvā, sūryamaṇḍalādvā, candramaṇḍalādvā nimittamudgṛhya, śmaśānādyupasaṃkramya, vinīlakādvā nimittamudgṛhāṇa| yāvadasthī (sthi)nāmvā, asthiśaṃkalikānāmvā, no cecchmaśānādapi tu citrakṛtādvā, kāṣṭhaśmaśānakṛtādvā nimittamudgṛhāṇa, udgṛhya śayanāsanāsanamupasaṃkrama, upasaṃkramyāraṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, maṃce vā, pīṭhe vā, tṛṇasaṃstarake vā niṣīda[|] paryaṅkamābhujya, pādau prakṣālya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhāṃ (khīṃ) smṛtimupasthāpya, niṣadya tatprathamata ekāgratāyāṃ cittāvikṣepe smṛtyupanibaddhaṃ kuru, tatra ca ṣaṭsaṃjñāṃ (ḥ) nirvvikalpasaṃjñāmupasaṃśamasaṃjñāṃ nirvyāpārasaṃjñāmanautsukyāsaṃkṣobhasaṃjñānniṣparidāhanairvṛtyāśubhasaṃjñāṃ| tatra ca te vikṣepāvikṣepaparijñāvadhānaṃ pratyupasthitaṃ bhavatu| yena vikṣepāvikṣepaparijñāvadhānena tathā tathā nimittavitarkopakleśeṣu vikṣepañca parijānīṣva, cittaikāgratā[yā]ñca ṣaṭsaṃjñābhāvanānugatāyāmavikṣepaṃ [|] tatra ca vikṣepāvikṣepe (payoḥ) tathā tathāvahito bhava yathā te ekāgratopanibaddhā, adhyātmaṃ cetaḥśamathopanibaddhā sarvvā cittasantatiścittadhārā paurvvāparyeṇa nirnimittā pravarteta| nirvikalpā upaśāntā[|] sa cetpunaḥ saṃpramoṣā [t]smṛtisaṃpramoṣāttathā śamathaprāpte cetasi nimittavitarkopakleśānabhyāsadoṣādābhāsamāgacchanti| sukhamādarśayanti|

ālambanīkurvvanti| teṣūtpannotpanneṣu smṛtyamanasikāraḥ kartavyaḥ| yaduta pūrvvadṛṣṭamevamadhipatiṃ kṛtvā evaṃ tadālambanama[nu]smṛtyamanasikāreṇa vibhāvitaṃ| viśvastamanābhāsagatāyāmavasthāpitaṃ bhaviṣyati| taccaitad, bhadramukha, sūkṣmamālambanaṃ| duḥpra(duṣpra)tividhyamasya te prativi(ve)dhāya tīvra[c]chandaśca vyāyāmaśca karaṇīya[ḥ|]

idaṃ cālambanaṃ sandhāyoktaṃ bhagavatā| janapadakalyāṇī janapadakalyāṇīti bhikṣavo mahājanakāyaḥ sannipateta| atha puruṣa āgacchedabālajātīyaḥ | taṃ kaścideva[ṃ]vadedidaṃ te bhoḥ, puruṣa, tailapātrapūrṇṇaṃ samatittikamanabhiṣekyamantarā ca janakāyaḥ sannipateta| sā khalu janapadakalyāṇīma(a)ntarā ca mahāsamājaṃ| pariharttavyamayaṃ ca te utkṣiptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ| sa cettvamasmāttailapātrādekabindumapi pṛthivyāṃ nipātayiṣyasi tataste utkṣiptāsiko badhakapuruṣa ucchinnamūlaṃ śiraḥ prapātayiṣyati| kiṃ manyadhve bhikṣavaḥ api nu sa puruṣaḥ amanasikṛtvā tailapātramamanasikṛtvā tailapātramamanasikṛtvā utkṣiptāsikaṃ badhakapuruṣaṃ janapadakalyāṇī[ṃ] manasi kuryānmahājanasamājamno, no, bhadanta, tatkasya hetostathā hi tena puruṣeṇo[tkṣi]ptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho dṛṣṭaḥ| tasyaivaṃ syāt [|] sa cedahamasmāttailapātrādekabindumapi pṛthivyāṃ pātayiṣyāmi| ato me utkṣiptāsiko badhakapuruṣaḥ ucchinnamūlaṃ śiraḥ prapātayiṣyati| nānyatra sa puruṣaḥ amanasikṛtya(tvā) janapadakalyāṇī[ṃ] mahāsamājamvā| tadeva tailapātraṃ sarvvacetasā samanvāhṛtya samyageva pariharedevameva bhikṣavaḥ| ye keciccatvāri smṛtyupasthānāni satkṛtya bhāvayanti| gurukṛtya sarvvacetasā samanvāhṛtyate me (ta ime) śrāvakā iti [|] tatra janapadakalyāṇīti kāya[c]chandādyupakleśaparyavasthānīyānāndharmāṇāmetadadhivacanaṃ| paramapradhānā nṛttagītavādita iti vitarkaprapañcasaṃkṣobhasthānīyānāṃ dharmāṇāmetadadhivacanaṃ| mahāsamāja iti| rūpanimittādīnāṃ daśānāṃ nimittānāmetadadhivacanaṃ| abālabhāgīyaḥ puruṣa iti| yogācārasyādhivacanaṃ| tailapātramiti| śamathopanibaddhasya cittasya etadadhivacanaṃ| kāyacittapraśrabdhisnehanārthena utkṣiptāsiko badhakapuruṣa itinimittavitarkopakleśeṣu pūrvodgṛhītasyādīnasyaitadadhivacanaṃ [|] satkṛtya viharati| na caikabindumapi pṛthivyāṃ pātayatīti vikṣepāvikṣepaparijñānāvadhānaparigṛhītasya śamathamārgasyaitadadhivacanaṃ| yenāyaṃ sarvvo (sarvāṃ)cittasantatiṃ cittadhārāṃ nirmimittāṃ nirvikalpāmupaśāntāṃ vīryabalena nirantarāṃ paurvvāpayeṇa pravarttayati| na caikacittamutpādayati| nimittālambanamvā vitarkopakleśālambanamvā||

tamenamevaṃ śamathaprayuktamādikarmikaṃ yogī samanuśāsti| yāvatte, bhadramukha, evaṃ śamathamārgaprayuktasya evamupāyaparigṛhītaṃ smṛtisaṃprajanyasahagataṃ sābhirāmaṃ cittaṃ bhavati| tāvatte śamathamārga eva bhāvayitavyaḥ| sa cetpunaranabhyāsamoṣānna ramate sopāyaṃ ca tadālamba tasmānnirvikalpādālambanād vyutthāya savikalpa ālambane smṛtyupanibaddhaṃ kurute| yadeva te pūrvvodgṛhītamaśubhanimittaṃ tadeva manasi kuru tatprathamato nimittamātrānusāriṇyā vipaśyanayā yaduta vinīlakamvā, vipūyakamvā, yāvadasthiśaṃkalikāmvā|| tathā prayuktaśca tatprathamava (ta) ekaṃ vinīlakamadhimucyasva, yāvadekāmasthiśaṃkalikāṃ yataścātra kṛtaparicayo bhavasi| prabhāsvaraśca tedhimokṣaḥ pravartate| tadālambanandvau tadā dvau, trīṇi, catvāri, paṃca, daśa, viṃśa, triṃśaccatvāriṃśat| pañcāśadvinīlakaśataṃvinīlakasahasraṃ, yāvatsarvvā diśo vidiśaśca| pramāṇākāreṇa pūrvvā[ṃ] nirantarā[ma]dhimucyasva| yeṣāṃ na syādavakāśaḥ antato daṇḍaviṣṭambhanakoṭīmātramapi[|] yathāvinīlakānāmevaṃ yāvada sthiśaṃkalikānāṃ sarvvamevamadhimuktimanaskāraṃ niśritya bhūtamanaskāramavatara, evaṃ ca punaravatara, yāvantyetāni vinīlakāni mayādhimuktāni yāvadasthiśaṃkalikā ato[a] pramāṇavarāṇi me pūrvvāntabhārabhya, tatra tatra bhavagaticyutyupapādeṣu, mṛtasya kālagatasya yāni vinīlakāni nirvṛttāni, yāvadasthiśaṃkalikānirvṛtyāṃ| yeṣāṃ pūrvvā koṭirna prajñāyate, nivartamānānāṃ, tāḥ sa cetkaścit saṃharet saṃhṛtāśca na vinaśyeyuḥ, na ca pūtībhaveyuḥ| nāsti sa pṛthivīpradeśo yatra teṣāmavakāśaḥ syāt| ekakalpikā nāmapi, tāvadyāvadasthiśaṃkalikānāṃ sa cetkaścitsaṃhārako bhavet| tāsāṃ syāt saṃhṛtānāṃ vipulapārśvaparvatasamā rāśiḥ| yathā pūrvvasyāntara (pūrvānta) mārabhyaivama parāntamapi yāvat (|) duḥkhasyāntaṃ na kariṣyāmyevaṃ hi tvamabhiyukṣi(yuṃkṣva)| manaskāraṃ niśritya bhūtamanaskāramavatīrṇṇo bhaviṣyasi (bhava)| na caitāni vinīlakāni yāvadasthiśaṃkalikā [yā] vipaśyanāprayuktena sakṛdvipaśyitavyā [ni], nānyatraikaṃ vinīlakamadhimucya punaścittaṃ śamayitavyaṃ tāvacca tadvinīkamadhimoktavyaḥ (vyaṃ) yāvattasmenā (sminnā) lambane sābhirāmaprabhāsvaraṃ nopāyāsena paryavanahyate| na tāvātkālakaraṇīyaṃ bhavati| tasmin samaye adhyātmaṃ sā(saṃ?) śamayitavyaṃ yathā vinīlakamevaṃ yāvadasthiśaṃkalikaikā evaṃ yāvadapramāṇā anenaiva nayena veditavyā [ḥ]| cittamadhyātmaṃ saṃśamayitvā (saṃśamya) vimoktavyāstataḥ sarvvapaścādapramāṇāni vinīlakānyapramāṇā yāvadasthiśaṃkalikā adhyātmaṃ cittābhisaṃkṣepeṇa vibhāvayatyanābhāsagatāyāṃ sthāpayati| na ca tāni nimittānyutsṛjati|| savikalpāni nāpi ca kalpayati| nānyatra tadālambanameva nirnimittaṃ nirvikalpamupaśāntaṃ cittamavasthāpayati|

sa punaścopadiśyate, yatte bhadramukha, pūrvvamevālokanimittamudgṛhītaṃ, tattvaṃ śamathapakṣaprayoge [a]pi manasi kuru, vipaśyanāpakṣaprayoge [a]pi, ālokasahagatena cittena, saprabhāsasahagatena, prabhāsvareṇānandhakāreṇa śamathavipaśyanāṃ bhāvaya| evaṃ ca te śamathavipaśyanāmārge ālokasaṃjñāṃ bhāvayataḥ| sa ce dādita eva avispaṣṭodhivimokṣo bhaviṣyatyālambane samya[gā]bhāsaḥ| sa tena hetunā, tena pratyayena, bhāvanābhāsādviśiṣṭatā bhaviṣyati| pracurābhāsa (ga)tā ca| sa cetpunarādita eva vispaṣṭo bhaviṣyati| pracurābhāsaḥ| sa bhūyasyā mātrayā vispaṣṭataratāṃ pracurābhāsataratāñca gamiṣyati| sa tvametatsamveganimittena sūdgṛhītena, prasadanīyanimittena, śamathanimittena, vipaśyanānimittena, lokanimittena, sūdgṛhītena kālamadhyātmaṃ cittaṃ saṃśayamayankālena kālaṃ dharmānvicinvanti(cinvan), nimittamātrānusāriṇyā vipaśyanayā smṛtyupasthāneṣvavatara| yadutāśubhāprayoga mevādhipatiṃ kṛtvā, evaṃ ca punarvicinvan bahirdhā ṣaṭtriṃśato (t)dravyāṇi kāyāt keśādi prasāvaparyantā (ntaṃ) nimittamudgṛhya adhyātmametāni sarvvāṇi aśucidravyāṇyadhimucyādhyātmaṃcittaṃ saṃśamaya (sva), idaṃ te bhaviṣyatyadhyātmaṃ kāyena kāyānupaśyanāyāḥ yadutātmano[']ntaḥ kāyamārabhya, sa tvaṃ punarapi bahirdhā aśubhānimittenodgṛhītena vinīlakaṃ cādhimucyasva, yāvadasthi vā śaṃkalikāmvā, parīttena vādhimokṣeṇa, mahadgatena vā[a]pramāṇena vādhimucyādhimucyādhyātmaṃ cittaṃ saṃśamaya, idaṃ te bhaviṣyati| bahirdhā kāyena kāyānupaśyanāyā, yaduta parasāntatikaṃ bahiḥkāyamārabhya, sa tvaṃ punarapyātmanaḥ antaḥkāye'śubhatāparibhāvitena cetasāścāśubhatāparibhāvitena cetasā parakāye cāntarbahiścāśubhatāparibhāvitena cetasā[']'tmānaṃ ghri(mri)yamāṇamadhimucyasva, mṛtamvā punaḥ śmaśāne [a]bhinirhriyamāṇamabhinirhṛtamvā, śmaśāne cchoritaṃ| choritamvā vinīlakāvasthaṃ, vipūyakāvasthaṃ, yāvadasthiśaṃkālikāvasthamadhimucyasva, idaṃ te bhaviṣyatyadhyātmabahirdhā kāye kāyānupaśyanāyāḥ sa [t]tvaṃ, punarapi catvāro'rūpiṇaḥ skandhāḥ śrutacintādhipateyena parikalpanimittagrāheṇa triṣu bhāgeṣvadhimucyasva śamathapakṣye, vikṣepapakṣye, vipaśyanāpakṣye ca| yadādhyātmaṃ cittamabhisaṃkṣipasi tatra nirmimittanirvikalpopaśamākārā nirvyāpārānutsukāsaṃkṣobhaniḥparidāha nairvṛtyasukhasaṃjñākārā avikṣepālambanā vedanādayaścatvāro[a]rūpiṇaḥ skandhāḥ| pratikṣaṇaṃ pratikṣaṇamanyo[']nyatayā navanavaniṣpurāṇatayā pravartanta ityadhimucyasva, idaṃ te bhaviṣyatyadhyātmabahirdhā vedanāsu, citte, dharmeṣu, dharmānupaśyanāyāḥ sattvaṃ| ye pūrvvaṃ viṣayopādānā, viṣayālambanā asamāhitabhūmipatitā abhyapatitāḥ kṣīṇā, ye caitarhi smṛtisaṃpramoṣāccittakṣepe satyutpadyante nimittavitarkopakleśālambanādhipateyā vedanādayaścatvāro[a]rūpiṇaḥ skandhāsteṣāmā(yā)pāyikatāṃ tāvatkālikatāmitvarapratyupasthāyitāṃ, sādīnavatāṃ, sadhruvatāmanāśvāsikatāmaparimucyasva| idaṃ te bhaviṣyati| bahirdhā vedanācittadharmānupaśyanāyāḥ sattvaṃ, punarapi vipaśyanānimittamudgṛhya sanimitte saṃkalpe manaskāre sthitaḥ| ye savikalpasanimittālambanādhipateyā adhyātmamutpadyante| vedanādayacatvāro [a]rūpiṇaḥ skandhāsteṣāṃ pratikṣaṇaṃ navanavatāṃ niṣpurāṇatāmanyo[']nyatāṃ pūrvavadadhimucyasva| idaṃ te bhaviṣyati bahirdhā vedanāyāṃ, citte, dharmeṣu dharmānupaśyanāyāḥ [sattvaṃ]| evaṃ hi tvamaśubhāprayogamadhipatiṃ kṛtvā catvāri smṛtyupasthānānyavatīrṇṇo bhaviṣyasi| smṛtyupasthāne, prayoge [a]pi ca| te kālena kālaṃ śamathavipaśyanāyāṃ prayoktavyaṃ| sa tvamevamupasthitayā smṛtyā caturṣu smṛtyupasthāneṣu yaṃ yameva grāmaṃ vā, nigamaṃ bopaniśritya viharasi, sa tvaṃ tameva grāmaṃ vā, nigamaṃ vā| tannityena cittena, tatpravaṇena, tatprābho(bhā)reṇa ālambanamālambananimittamutsṛjatā piṇḍāya praviśa| caṇḍasya hastinaścaṇḍasyāśvasya, caṇḍasya goścaṇḍasya kurarasya, ahiśvabhrasthāṇukaṇṭakapalvalaprapātasyandikagūthakaṭhallapāpike yā caryā śayanāsanaparivarjanā [|] arakṣitaste ātmā bhavati| yeṣu ca te viṣayanimitteṣvindriyāṇi prerayitavyāni teṣvanābhogatayā asaṃvṛtānīndriyāṇi bhavantu| yeṣu vā punarnimitteṣvindriyāṇi prerayitavyāni| teṣu teṣūpasthitā smṛtiḥ| bhavatu, yaduta kleśāsamudācārāya| sa tvamevaṃ surakṣitena kāyena, susaṃvṛtairindriyaiḥ, sūpasthitayāsmṛtyā, tadgatena mānasena mātrayā piṇḍapātaṃ paribhuṃkṣva| mitabhāgī(ṇī) ca bhava, sārdhaṃ gṛhasthapravrajitairyuktakā (bhā)ṇī, kālabhāṇī, ārjavabhāṇī| praśāntabhāṇī| adharmyā ca te[tvayā] kathā sarvveṇa sarvvaṃ parivarjayitavyā| dharmyāmapi te [tvayā] kathā [ṃ]kathayatā na vigṛhya kathā karaṇīyā| tatkasya hetoḥ [|] vigṛhya kathāsaṃrambhānuyogamanuyuktasya puruṣapudgalasya viharataḥ kathābāhulye cittaṃ santiṣṭhate| tathā bāhulye satyauddhatyamauddhatye satyavyupaśamaḥ| avyupaśāntacittasyārāccittaṃ samādherbhavati| na tvamevaṃcārī tvaritatvaritamanutsṛṣṭenālambanena me [a]dyaśamathavipaśyanāyāṃ yathodgṛhītenaiva nimittena pratanukāritayāvā, antakāritayā ca| yogaṃ kuru, te (sa tvam) agnimathanaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhava, evaṃ tu punaścitaṃ praṇidhatsva| sa cedyāvadāyurjambūdvīpe sarvveṣāṃ jaṃbūdvīpakānāṃ manuṣyāṇāmabhūttatsarvvamabhisamastaṃ mamaikasyaitarhi syāt| so[a]haṃ tāvadapramāṇenāyuṣā pramāṇayogaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhavā[mi] [|] evaṃ ca punaścittaṃ praṇidhatsva| sa cedyāvadāyurjabūdvīpe manasikāre śamathavipaśyanāyāṃ yogaṃ na riṃcayaṃ(yan) yadutāsyaiva yogaprayogasya mahāphalatāṃ mahānuśaṃsatāṃ ca viditvā prāgevāsmin pari(praṇi)dhatte [|] āyuṣītvare jīvite dūramapigatvā varṣaśati(ta)ke parigaṇyamānamauntike [|]

evaṃ hi tvaṃ yathānuśiṣṭaḥ pratatakārī vātyantakārī ca| yasyārthe prahāṇamupagatastasyārthasyābādhako bhaviṣyasi| tatprathamata[sta]mpra[kṣya]si| mṛdukāṃ kāyapraśrabdhiṃ cittaikāgratāṃ tataścottari vipulā[']laukikalokottarāṃ sampadamārāgayiṣyati(si)|

evamayamādikarmikastatprathamakarmikaḥ| aśubhāprayukto yogajñenācāryeṇa codyamānaḥ samyaga(k) codito bhavatyevaṃ ca pratipadyamānaḥ| samyakpratipanno bhavati| yathā[a] śubhāvineyo[a]śubhāyāṃ, tathā maitryavineyādayo[a]pi ānāpānasmṛtiparyavasānāya yathāyogaṃ veditavyāstatrāyaṃ viśeṣaḥ| tadanyeṣvavataraṇamukheṣu taṃ vibhāvayiṣyāmi| tatra maitrībhāvanāprayuktenādikarmikā(ṇa)bahirdhā mitrapakṣādudāsīnapakṣācca nimittamudgṛhya pratirūpaśayanāsanagato hi sukhādhyāśayagatena manaskāreṇa samāhitabhūmikena pūrvvamekaṃ mitramadhimoktavyamekamamitramekamu(ka u) dāsī naṃ (naḥ), teṣu ca tri[ṣu]pakṣeṣu tulyaṃ hitasukhādhyāśayagatena manaskāreṇopasaṃhāraśca karaṇīyaḥ| sukhitā bhavantyete sukhakāyāḥ sattvā yadutānavadyakāmasukhena, anavadyasaprītikasukhena, anavadyaniṣprītikasukhena| tataḥ paścād dve mitrāṇi, trīṇi, catvāri, pañca, daśa, viṃśa, triṃśatpūrvvavadyāvatsarvvā diśo vidiśaśca mitrāmitra (traiḥ) pūrṇṇā adhimucyante| nirantarā yatra nāstyantaramantato daṇḍakoṭīviṣkambhanamātramapi yathā mitrapakṣeṇaivamamitrodāsīnapakṣeṇa veditavyaṃ| sa ca maitrīprayogaṃ ca na jahāti| nānyatra bhāvayanneva maitrīṃ smṛtyupasthāneṣvavatarati| kathaṃ punaravataratyadhimucyamāno [a]vatarati| yathāhamapyanyeṣāṃ mitrasammato [a]mitrasammataścodāsīnasammataśca[|]ahamapi sukhakāmo duḥkhapratikūlaḥ| idamasyādhyātmaṃ kāye kāyānupaśyanāyāḥ [sattvam]| ete[a]pi sattvāḥ pareṣāṃ mitrabhūtā, amitrabhūtā, udāsīnabhūtāśca, yathā me te [a]pi sukhakāmāḥ duḥkhapratikūlā idamasya bahirdhā kāyānupaśyanāyāḥ [sattvaṃ], yathāhaṃ tathaite sattvā, yathā me ātmanaḥ sukhameṣaṇīyaṃ sattvānāmātmasamatayātmatulyata yā eṣāṃ sattvānāṃ mayābhihitasukhopasaṃhārakaraṇāya itīdamasyādhyātmabahirdhā kāye kāyānupaśyanāyāḥ [sattvam]| catvāri caitāni smṛtyupasthānāni, saṃbhinnaskandhālambanatayā saṃbhinnālambanaṃ smṛtyupasthānaṃ bhavati| rūpanimittantu yogī udgṛhya varṇṇasaṃsthānanimittaṃ, vijñaptinimittaṃ ca mitrā[']mitrodāsīnapakṣād(kṣebhyo)[']dhimucyate| tenedaṃ kāyasmṛtyupasthānameva vyāvasthāpyate| sodhimuktimanaskāraṃ niśritya, bhūtamanaskāramasyāvataratyevaṃ ca punaradhimucyamāno [a]vatarati| yāvadapramāṇāḥ sattvā ete mayā (a)dhimuktā| hitasukhagatenādhyāśayena| ato [a]pramāṇatarāḥ sattvā ye mamapūrvvāntamārabhya mitrā[']mitrodāsīnapakṣatayā [a]bhyatītā ye mama mitratāṃ gatvā amitratāmupagatā, amitratāṃ gatvā mitratāṃ codāsīnatāṃ topa(copa)gatāstadanena paryāyeṇa sarva eva sattvāssamasamā, nāstyatra kācinmitratā vā, amitratā vodāsīnatā vā, pariniṣpannetyanenaiva paryāyeṇa tulyahitasukhopasaṃhāratā ca karaṇīyā| yathā pūrvvāntamārabhya evamaparāntamapyāramya, satyāṃ saṃsṛtau saṃsāre yepi ca mayā sattvāḥ pūrvvāntamārabhya tanmaitreṇa cittenānukampitāḥ| kiṃ cāpi te [a]bhyatītā apitu tānetarhyanukampe yaduta cittaniṣkāluṣya(kaluṣa)tāmavyāpannatāmupādāya| sukhitā bata te sattvā, bhūtā bhaviṣyan(abhūvan), ye, [a]pi ca na bhūtā anāgate [a]dhvani sukhitā bhavantu| evaṃ bhūtamanaskārānupratiṣṭhasya maitrīvihāriṇaḥ yaḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ| tasyādhimokṣikamaitrīvihāragataḥ puṇyaskandhaḥ| śatimāmapi kalāṃ naupeti| sahasrimāmapi| saṃkhyāmapi, kalāmapi| gaṇanāmapyupaniṣadamapi nopaiti [|] śeṣaṃ pūrvvat||

tatredaṃpratyayatāpratītyasamutpāda ādikarmikaḥ śrutacintādhipateyena parikalpitaṃ na nimittamudgṛhṇātyanyeṣāṃ sattvānāmajñānaṃ| sammoho yeneme pratyakṣamanityaṃ nityato [a]vagacchanti pratyakṣamaśuci śucitaḥ, duḥkhaṃ sukhataḥ, nirātmakatāmātmataḥ| viparyastā ete sattvā viparyāsa hetordṛṣṭe dharme, vedanāsu samparāye cātmabhāvābhirnivṛttau, tṛṣyanti, tṛṣitāśca jātimūlakāni karmāṇi kṛtvā evamāyatyāṃ karmakleśahetu [............] kevalaṃ saṃduḥkhamabhinirvvartayantyevaṃ nimittamudgṛhyādhyātmamadhimucyate| ayamapi kevalo duḥkhaskandha evameva saṃbhūta iti| ye cātmabhāvā nānantā[ḥ] paryantāḥ pūrvvāntamārabhya yeṣāmādireva na prajñāyate| te'pyevaṃbhūtā, eṣāmapi sattvānāmatītānāgatapratyutpannāḥ sarvva evātmabhāvā duḥkhaskandhasaṃgṛhītā evamevābhinirvṛttāḥ| āyatyāṃ notpadyante| sa khalvayamiyaṃ(daṃ)pratyayatāpratītyasamutpādamanaskāraḥ sarvvabhūtamanaskāra eva nāstyādhimokṣikaḥ| yadi na punarātmano vartamānān skandhān pratītyasamutpannān manasikaroti| tadādhyātmaṃ kāye yāvaddharmeṣu dharmānudarśī viharati| yadā ca punaḥ pareṣāṃ vartamānānskandhān pratītyasamutpannānmanasi karoti| tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati| yadātmanaśca pareṣāṃ cātītānāgatān [skandhān] pratītyasamutpannānmanasi karoti| tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati| śeṣaṃ pūrvvat|

tatra dhātuprabhedaprayogaprayukta ādikarmiko bahirdhāpṛthivīkāṭhinyanimittamudgrahya, tadyathā bhūparvvata tṛṇavanaśarkarakaṭhillamaṇimuktivaiḍūryaśilāpravālādikebhyaścādhyātmaṃ kāṭhinyamadhimucyate| bahirdhā apsvabdhātornni(rni)mittamudgṛhya, tadyathā nadīprasravaṇataḍāgakūpādibhya[ḥ], tathā mahato [a]gniska ska[ndhasya]bdhau vādityakiraṇasaṃtāpitā bhūrāviṣṭebhyo [vā] sarvvebhyaḥ| udārāgnisaṃpratāpitebhyo vā praśrayebhyaśca no bahirdhā vāyuskandhātpūrvvadakṣiṇapaścimottarebhyo vāyubhyo yāvadvāyumaṇḍalebhyaḥ| ye deśā [astyādestāraṇīyā] vāyugatena sacchidrāḥ, suśirāḥ, sāvakāśāḥ, tasmādākāśadhātornimittamudgṛhṇātyadhyātmamabdhātuṃ, tejo dhātuṃ vāyudhātumākāśadhātumadhimucyati(te)| śrutacintādhipateyena ca parikalpitena [|] evaṃ vijñānadhātornimittamudgṛhṇāti| cakṣurādhyātmikamāyatanamaparibhinnaṃ ced bhavati| rūpamābhāsagataṃ| na ca tajjo manaskāraḥ pratyupasthito bhavati| na tajjasya cakṣurvijñānasya prādurbhāvo bhavati| viparyayādbhavati| evaṃ yāvanmanodharmānmanovijñānaṃ veditavyam|

evaṃ nimittamudgṛhyāpyeṣāṃ sarvveṣāṃ vijñānānāmasmin kāye cāturmahābhūtike bījaṃ dhāturgotraṃ prakṛtirityadhimucyate| tānyetāni catvāri mahābhūtāni tatprathamato [a]ṅgapratyaṃgo(gato) [a]rthaṃ vināpyadhimucyate [|] tataḥ paścāt| sūkṣmatarāvayava prabhedānādhimucyate| evaṃ yāvadgatāyanapraviṣṭa[s]tu[ṭi]samatayā, evaṃ yāvacchanaiḥ śanaiḥ paramāṇuśo[a]dhimucyate| sa ekaikamaṃgāvayavapramāṇaparamāṇusañcayasanniviṣṭamadhimucyate| kaḥ punarvvādaḥ sarvvakāyamayaṃ(yam| ayaṃ)dhātuprabhedaprayuktasya cārthaprabhedaparyantaḥ rūpiṇāṃ tābaddhātūnāmākāśadhātoḥ punaḥ| yatpunarasya tasmin prayoge śamathavipaśyanābhāvanāyāṃ vikṣepāvikṣepaparijñāvadhānamidamasya saṃprajanyasya smṛtisamatāyāśca[|] yatpunaḥ saṃveganimittaṃ, prasadanīyaṃ ca nimittaṃ sūdgṛhītaṃ bhavatīdamasyābhidhyādaurmanasya vinayasya, tasyaivamātāpino viharato yāvat (d) dvitīyaloke [a]bhidhyādaurmanasyaṃ pūrvvameva samyakprayoga [sa]mārambhakāle| sūkṣmacittapraśrabdhirdurupalabhyā pravarttate| yā tatra śamathamvā bhāvayato, vipaśyanāmvā prasvasthacittatā, prasvasthakāyatā| cittakāya karmaṇyatā| iyamatra kāyacittapraśrabdhiḥ| tasya saiva sūkṣmā cittaikāgratā cittakāyapraśrabdhiścābhivara[ṃ] nī audārikāṃ sūpalakṣyāṃ cittaikāgratāṃ kāyapraśrabdhimāvahati| yaduta hetupāraṃ paryādānayogena, na tasya, na cirasyedānīmaudārikīcittakāyapraśrabdhiścittaikāgratā ca| sūpalakṣyotpatsyatīti| yāvadasyā pūrvvanimittaṃ pūrva nirgauravapratibhāsamutpadyate| na caitadvādhalakṣaṇaṃ| tasyānantarotpādādyatprahāṇarativivandhakārī (ri)ṇāṃ kleśānāṃ pakṣyaṃ cittaṃ(tta)dauṣṭhulyaṃ tatprahīyate| tatpratipakṣeṇa ca cittakarmaṇyatā cittapraśrabdhirutpadyate| tasyotpādāt kāyapraśrabdhyutpādānukūlāni vāyūrdhva[mu]ktāni mahābhūtāni kāye [']vakramanti| teṣāmavakramaṇahetoryatkāyadauṣṭhulyaṃ tadvigacchati| prahāṇaratiriva[da ka]rakleśāpakṣyakāyapraśrabdhyā ca tatpratipakṣikayā sarvvakāyaḥ pūryate| syādā[............] dhyāti|

tataḥ prathamopanipāte cittauṣṭhilyaṃ (cittadauṣṭhulyaṃ) cittasumanaskāraprāmodyasahagatālambanasābhirāmatā ca| cittasya tasmin samaye khyāti| tasyordhvaṃ yo [']sau tatprathamopanipātī praśrabdhivegaḥ| sa śanaiḥ śanaiḥ pariślathataro bhavati| chāyevānugatā praśrabdhiḥ kāye ca pravarttate| yacca tadauddhilyaṃ(ddhatyaṃ) cetasastadapyavahīyate| praśāntākāracittasālambane śamatho yastacca(yassa)pravarttate| tata ūrdhvamayaṃ yogī ādikarmikaḥ samanaskāro bhavati| [sa]manaskāra iti ca saṃkhyāṃ gacchati| tatkasya hetoḥ| rūpārthānurodhena samāhitabhūmiko manaskāraḥ parīttastaprathamataḥ pratilabdho bhavati| tenocyate samanaskāra iti|

tasyāsya samanaskārasyādikarmikasyemāni liṃgāni bhavanti| parīttamanena rūpāvacaraṃ cittaṃ pratilabdhaṃ bhavati| parīttā kāyapraśrabdhiścittapraśrabdhiścittaikāgratā, bhavyo bhavati pratibalaḥ| kleśaviśodhanālambanaḥ prayoge[']sya, stigvā(mā)cāsya cittasantatiḥ pravarttate| śamathopagūḍhāccaritaṃ tadānena viśodhitaṃ bhavati| sa cedraṃjanīye viṣaye carati, na tīvraṃ rāgaparyavasthānamutpādayati| alpamātrekaṇāvaramātrakeṇa ca| pratipakṣasanniśrayeṇābhoga mātrakeṇā['] śakto[a]tiprativiśoda(dha)yituṃ| yathā raṃjanīye evaṃ dveṣaṇīye, mohanīye mānasthānīye, vitarkasthānīye veditavyam| niṣaṇṇasya cāsya pratisaṃlayane cittaṃ pratidadhatastvaritatvaritaṃ cittaṃ praśrabhyate|| kāyaśca[|]kāyadauṣṭhulyāni ca nātyarthaṃ bādhante| na cātyarthaṃ nivaraṇasamudācāro bhavati| na cātyarthamutkaṇṭhā ratiparitamanāsahagatā[ḥ] saṃjñāmanasikārāḥ samudācaranti| vyutthitasyāpi manasa[ś] (vyutthitamanaso'pi) carataḥ| praśrabdha(bdhi) mātrā kāciccitte, kāye, (citte) cānugatā bhavatītyevaṃ bhāgīyāni [sa]manaskārasya [ādikarmikasya] liṃgāni nimittānyavadātāni veditavyāni||

|piṇḍoddānam||

upasaṃkramaṇaṃ yā ca harṣaṇā pṛcchanaiṣaṇā|
viniyogarakṣopacayaḥ prāvivekyabhavaikatā||
āvaraṇaśuddhayutkṛṣṭeha manaskārasya bhāvanā||

|| yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ tṛtīyaṃ yogasthānaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project