Digital Sanskrit Buddhist Canon

Dvitīyaṃ yogasthānam

Technical Details
dvitīyaṃ yogasthānam

laukikaṃ caiva vairāgyaṃ tathā lokottareṇa ca|
tayoścaiva hi sambhāro bhūmirnaiṣkramyasaṃjñitā||

tatra kati pudgalā yesyāṃ naiṣkramyabhūmau yathādeśitāyāṃ yathāparikīrttitāyāṃ niṣkrāmanti| kathaṃ ca pudgalānāṃ vyavasthānaṃ bhavati| katamadālambanaṃ| katamovavādaḥ| katamā śikṣā| katame śikṣānulomikā dharmāḥ| katamo yogabhraṃśaḥ| katame yogāḥ [|] katamo manaskāraḥ| kati yogācārāḥ| katamadyogakaraṇīyaṃ| katamā yogabhāvanā[|] katamadbhāvanāphalaṃ| kati pudgalaparyāyāḥ| kati mārāḥ| kati mārakarmāṇi| kathamārambho viphalo bhavati|

tatra pudgalāḥ aṣṭāviṃśatiḥ| katame aṣṭāviṃśatiḥ| tadyathā mṛdvindriyaḥ| tīkṣṇendriyayaḥ| unmadarāgaḥ| unmedadveṣaḥ| unmadamohaḥ| unmadamānaḥ| unmadavitarkaḥ| samaprāpto, mandarajaskajātīyaḥ| pratipannakaḥ[|]phalasthaḥ| śraddhānusārī| dharmānusārī| buddhādhimukto, dṛṣṭiprāptaḥ| kāyasākṣī| sakṛdbhavaparamaḥ| kulaṃkulaḥ[|] ekavīcikaḥ| antarā(ya) parinirvvāyī| upapadyaparinirvvāyī| sābhisaṃskāraparinirvvāyī| ūrdhvaṃ(rdhva)srotā[ḥ|] samayavimuktaḥ| akopyadharmā (ḥ) prajñādhimuktaḥ| ubhayatobhāgavimuktaśceti|

tatra mṛdvindriyaḥ pudgalaḥ katamaḥ| yasya pudgalasya mṛdūnīndriyāṇi| dhandhavāhīni| mandavāhīni| jñeye vastunīti pūrvvavat| sa punardvividho veditavyaḥ| ādita eva mṛdvindriyagotraḥ| aparibhāṣi(vi)tendriyaśca|

tīkṣṇendriyaḥ pudgalaḥ katamaḥ| yasya pudgalasyendriyāṇi adhandhavāhīni bhavanti| amandavāhīni| jñeye vastunīti pūrvvavat| sa punardvividho veditavyaḥ| ādita eva tīkṣṇendriyagotraḥ| paribhāvitendriyaśca||

rāgonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu rāga āsevito, bhāvito, bahulīkṛtaḥ sa tena hetunā tena pratyayainaitarhi raṃjanīye vastuni tīvrarāgaśca, bhavatyāyata(na) rāgaśca| ayamucyate rāgonmadaḥ pudgalaḥ|

dveṣonmadaḥ pudgalaḥ katamaḥ| yena pudgalena dveṣaḥ pūrvvamanyāsu jātiṣu āsevito, bhāvito, bahulīkṛtaḥ| tena hetunā tena pratyayenaitarhi dveṣaṇīye vastuni tīvradveṣaśca bhavatyāyatadveṣaśca| ayamucyate| dveṣonmadaḥ pudgalaḥ|

mohonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu moha āsevito, bhāvito, bahulīkṛtaḥ| tena ca hetunā tena pratyayena [|]etarhi mohanīye vastuni tīvramohaśca bhavatyāyata mohaścāyamucyate mohonmadaḥ pudgalaḥ|

mānonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu māna āsevito, bhāvito, bahulīkṛtastena hetunā tena pratyayena[|]etarhi manyanīye(mānanīye)vastuni tīvramānaśca bhavatyāyatamānaśca|| ayamucyate mānonmadaḥ pudgalaḥ|

vitarkonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu vitarka āsevito, bhāvito, bahulīkṛtastena ca hetunā tena ca pratyayena etarhi vitarka sthānīye vastuni tīvravitarkaśca bhavatyāyatavitarkaśca[|] ayamucyate vitarkonmadaḥ| pudgalaḥ||

samaprāptaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu rāgo, dveṣo, moho, māno, vitarko nāsevito, bhāvito, bahulīkṛto, na caite dharmā ādīnavato dṛṣṭāḥ| vidūṣitāḥ, santīritāḥ [|] sa tena hetunā, tena ca pratyayena raṃjanīye vā vastuni, dveṣaṇīye vā vastuni, manyanīye (mānanīye), vitarkaṇīye [vā vastuni] na tīvrarāgo bhavati| nāpyāyatarāgaḥ| na cāsya samudācarati rāgo, yaduta tena vastunā[|] yathā rāga evaṃ dveṣo, moho, māno, vitarkaḥ| ayamucyate samaprāptaḥ pudgalaḥ|

mandarajaskaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu na rāga āsevito bhavati, bahulīkṛtaḥ| ādīnavataśca bahulaṃ dṛṣṭo bhavati| vidūṣitaḥ santīritaḥ| sa tena hetunā tena pratyayenaitarhi raṃjanīye vastuni samavahite, saṃmukhībhūte, adhimātre, pracure, udva(ulva)ṇe rajyaṃ rāgamutpādayati| madhye parītte naivotpādayati| yathā rāga evaṃ dveṣo, moho, māno, vitarkā(rko), veditavyāḥ(vyaḥ)| ayamucyate mandarajaskaḥ pudgalaḥ||

pratipannakaḥ pudgalaḥ katamaḥ [|] āha| pratipannakāḥ pudgalāścatvāraḥ| tadyathā srota āpattiphalapratipannakaḥ| sakṛdāgāmiphalapratipannakaḥ| anāgāmiphalapratipannakaḥ| arhattvaphalapratipannakaḥ| ayamucyate pratipannakaḥ pudgalaḥ||

phalastha pudgalaḥ katamaḥ| āha| strota āpannaḥ, sakṛdāgāmī, anāgāmī arhan| ayamucyate phalasthaḥ pudgalaḥ||

śraddhānusārī pudgalaḥ katamaḥ| yaḥ pudgalaḥ parata ava(to'va)vādānuśāsanīṃ paryeṣate| tadvalena ca pratipadyate| yaduta phalasyādhigamāya| no tūdgṛhīteṣu dharmeṣu| paryavāpteṣu, cintiteṣu, tuliteṣūpaparīkṣiteṣu svayamevaśakto bhavati| pratibalaḥ| tān dharmān bhāvanākāreṇānusarttuṃ| nānyatra pudgalānusāriṇyā prajñayā pratipadyate| tasmācchraddhānusārītyucyate||

dharmānusārī pudgalaḥ katamaḥ| yatpu(yaḥ pu)dgalo yathāśruteṣu dharmeṣu, paryavāpteṣu, cintiteṣu| tuliteṣūpaparīkṣiteṣu, svayameva śakto bhavati| pratibalastāndharmānbhāvanākāreṇānusarttam|| no tu parato[']vavādānuśāsanīmparyeṣate| yaduta phalasyādhigamāyāyamucyate dharmānusārī pudgalaḥ|

śraddhādhimuktaḥ pudgalaḥ katamaḥ| sa śraddhānusārī pudgalaḥ| yasminsamaye śrāmaṇya [bhāva]madhigacchati| sparśayati(spṛśati)| sākṣīkaroti| paratovavādānuśāsanīmārgasya tasminsamaye śraddhādhimukta ityucyate||

dṛṣṭiprāptaḥ pudgalaḥ katamaḥ| āha[|]sa eva dharmānusārī pudgalo yasmin samaye śrāmaṇyaphalamadhigacchati| sparśayati(spṛśati)| sākṣīkaroti| paratovavādānuśāsanīmārgasya tasminsamaye dṛṣṭiprāpta ityucyate||

kāyasākṣī pudgalaḥ katamaḥ[|] yoyaṃ pudgalaḥ| anulomapratilomamaṣṭau vimokṣānsamāpadyate| vyuttiṣṭhate ca, kāyena ca sākṣātkṛtya [bahulaṃ] viharati, na ca sarvveṇa sarvvamāsravakṣayamanuprāpnotyayamucyate kāyasākṣī pudgalaḥ||

saptakṛdbhavaparamaḥ pudgalaḥ katamaḥ| yoyaṃ pudgalastrayāṇāṃ saṃyojanānāṃ prahāṇātsatkāyadṛṣṭeḥ, śīlavrataparāmarśasya, vicikitsāyāḥ strota āpanno bhavati| avinipātadharmā, niyataḥ saṃbodhiparāyaṇaḥ| saptakṛdbhavaparamaḥ| saptakṛtvā devāṃśca, manuṣyāṃśca, saṃbādhya, saṃsṛtya duḥkhasyāntaṃ karoti| ubhāvapi strota āpannau pudgalau veditavyau|

tatraikavīcikaḥ pudgalaḥ katamaḥ| yasya sakṛdāgāminaḥ pudgalasya anāgāmiphalapratipannakasya kāmāvacarāṇāṃ kleśānāmadhimātramadhyadeśāḥ prahīṇā bhavanti | mṛdukāścaikāvaśiṣṭā (caikā avaśiṣṭā) bhavanti| sakṛcca kāmāvacarameva bhavamabhinirvṛtya tatraiva parinirvvāti| sa punaḥ sakṛdāgacchatīmaṃ lokamayamucyate ekavīcikaḥ||

antarāparinirvvāyī pudgalaḥ katamaḥ| āha| antarāparinirvvāyiṇaḥ pudgalāstrayaḥ| ekontarāparinirvvāyī pudgalaḥ| cyutamātra evāntarābhavābhinirvṛttikāle antarābhavamabhinirvvatayatyabhinirvṛtte[ḥ]samakālameva parinirvvāti| tadyathā parīttaḥ śakalikāgnirutpannaiva(nna eva)parinirvvāti| dvitīyontarāparinirvvāyī pudgalaḥ| antarābhavamabhinirvvarttayatyabhinirvṛtteḥ samakālā(kālama)ntarā bhavettatrastha eva kālāntareṇa parinirvvāti| no tu yenopapattibhavastenāsyāpyuparato bhavati| tadyathā aśubhānāmvā ayaḥsthālānāmvā, dīptāgnisaṃprataptānāmayoghanairhanyamānānāmayaḥprapāṭikā utpatatyeva(vaṃ)parinirvvāti| tṛtīyontarāparinirvvāyi (yī) pudgalaḥ antarābhavamabhinirvvarttya yenopapatti bhavastenopanamati| upanataśca punaranupapanna eva parinirvvāti| tadyathā| ayasprapāṭikā utpatya pṛthivyām| apatitaivamabhinirvvāti| ta ime trayo'ntarābhavaparinirvvāyiṇaḥ pudgalāḥ ekatyamabhi saṃkṣipya antarāparinirvvāyī pudgala ityucyate|

upapadyaparinirvvāyī pudgalaḥ katamaḥ| ya upapannamātra eva parinirvvāti||

anabhisaṃskāraparinirvvāyī pudgalaḥ katamaḥ| yonabhisaṃskāreṇāprayatnenākhedena mārgaṃ saṃmukhīkṛtya tatropapannaḥ parinirvvātyayamucyate anabhisaṃskāraparinirvvāyī pudgalaḥ|

sābhisaṃskāraparinirvvāyī pudgalaḥ katamaḥ| yobhisaṃskāreṇa prayatnena khedamārgaṃ saṃmukhīkṛtya tatropapannaḥ parinirvvātyayamucyate sābhisaṃskāraparinirvvāyī pudgalaḥ||

ūrdhvasrotāḥ pudgalaḥ katamaḥ| yaḥ pudgalonāgāmī| prathame dhyāne upapannaḥ sa na tatrastha eva parinirvvāti| apitu tasmāccyavitvā uttarottaramabhinirvvarttayabhya(nyā) vadakaniṣṭhānvā devāngacchati| naiva saṃjñā| (|) nāsaṃjñāyatanādvā| ayamucyate urdhvasrotāḥ pudgalaḥ|

samayavimuktaḥ pudgalaḥ katamaḥ| yo mṛdvindviyagātraḥ (gotraḥ) pudgalaḥ laukikebhyo dṛṣṭadharmasukhavihārebhyaḥ parihīyate| cetayati vā maraṇāya| anurakṣate vā vimuktimatyarthapramādabhayāpannayukto bhavati| yaduta etāmeva parihāṇimadhipatiṃ kṛtvā tanmātro vāsya kuśalapakṣo bhavati| no tu teṣāṃ teṣāṃ rātriṃdivasānāṃ kṣaṇalavamuhūrttānā (ṇā)matyayādatyarthaṃ viśeṣāya paraiti| yāvanna tīvramabhiyogaṃ karoti| ayamucyate samayavimuktaḥ pudgalaḥ||

akopyadharmā pudgalaḥ katamaḥ| etadviparyayeṇā[ko]pyadharmā pudgalo veditavyaḥ||

prajñāvimuktaḥ pudgala katamaḥ| yaḥ pudgalaḥ sarvveṇa sarvvamāsravakṣayamanuprāpnoti| no tvaṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati| ayamucyate prajñāvimukti (ktaḥ) pudgalaḥ[|]

[ubhayatobhāgavimuktaḥ pudgalaḥ] katamaḥ| yaḥ pudgala sarvveṇa sarvvamāsravakṣayamanu prāpnoti| aṣṭau vimokṣānkāyenopasampadya viharati| tasya kleśāvaraṇācca cittaṃ muktaṃ bhavati| vimokṣāvaraṇāccā[yamucya]te ubhayatobhāgavimuktaḥ pudgalaḥ||

pudgalavyavasthānaṃ katamat| ekādaśabhiḥ prabhedaiḥ pudgalavyavasthānaṃ veditavyam| katamairekādaśabhistadyathā indriyaprabhedena, nikāyaprabhedena, caritaprabhedena [praṇidhānaprabhedena prapripatprabhedena mārgaphala prabhedena] prayogaprabhedena| samāpattiprabhedena upapattiprabhedena parihāṇi prabhedenā varaṇaprabhedena ca||

indriyaprabhedena tāvat| mṛdvindriyastī (yatī)kṣṇendriyapudgalayorvyavasthānaṃ||

nikāyaprabhedena saptavidhapudgalavyavasthānaṃ| bhikṣu[r]bhikṣuṇī, śikṣamāṇā[śrāmaṇeraḥ]śrāmaṇerī upāsaka upāsikā ca||

tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānaṃ| yoyaṃ rāgonmadaḥ pudgalaḥ sa rāgacaritaḥ [|] yo dveṣonmadaḥ sa dveṣacaritaḥ| yo mohonmadaḥ sa mohacaritaḥ| yo mānonmadaḥ sa mānacaritaḥ| yo vitarkonmadaḥ sa vitarkacaritaḥ| yaḥ samaprāptaḥ samabhāgacaritaḥ| yo mandarajaskaḥ so[mandacarito] veditavyaḥ||

tatra rāgacaritasya pudgalasya katamāni liṃgāni| iha rāgacaritaḥ pudgalaḥ parītte sarvvanihīne raṃjanīye vastuni ghanamadhimātraṃ rāgaparyavasthānamutpādayati| kaḥ punarvādo madhyapraṇīte[|] tacca punārāgaparyavasthānaṃ saṃtatyā cirakālamavasthāpayati| dīrghakālamanubaddho bhavati (|) tena paryavasthānena, raṃjanīyairdharmairabhibhūyate| no tu śakto [a]tiraṃjanīyāndharmānabhibhavituṃ[|] snigdhendriyaśca bhavatyakharendriyaḥ| karkaśendriyaḥ, aparuddhendriyaḥ| nātyarthaṃ pareṣāṃ viheṭhanajātīyo yaduta kāyena, vācā durvivejyaśca bhavati, duḥsaṃvejyaśca| hīnādhimuktikaśca bhavati| dṛḍhakarmāntaḥ| sthirakarmāntaḥ| dṛḍhavrataḥ| sthiravrataḥ| mahiṣṭhaśca bhavatyupakaraṇeṣu pariṣkāreṣu lolupajātīyastadgurukaśca, saumanasyabahulaśca bhavatyānandībahulo vigatabhṛkuṭiruttānamukhavarṇṇaḥ, smitapūrvvaṃgama ityevaṃbhāgīyāni rāgacāritasya pudgalasya liṃgāni veditavyāni|

dveṣacaritasya pudgalasya liṃgāni katamāni| iha dveṣacaritaḥ pudgalaḥ| dveṣaṇīye vastuni parīttena pratighavastunimittena ghanaṃ,prabhūtaṃ pratighaparyavasthānamutpādayati| kaḥ punarvvādo madhyādhimātre(ṇa) [|]tasya ca pratighaparyavasthānasya dīrghakālaṃ santatimavasthāpayati| cirakālamanubaddho bhavati| pratighaparyavasthānena| sa dveṣaṇīyairdharmairabhibhūyate| no tu dveṣaṇīyāndharmānchakno (ñchakno)ti abhibhavituṃ| rukṣendriyaśca bhavati| kharendriyaḥ, karkaśendriyaḥ paruṣendriyaśca bhavatyatyarthaṃ pareṣāṃ viheṭhanajātīyo bhavati| yaduta kāyena, vācā| suvivenya(jya)śca bhavati| susaṃvejyaḥ| dhvāṅkṣo bhavati mukharaḥ| pragalbhaḥ anadhimuktibahulaḥ| na dṛḍhakarmānto, nasthirakarmāntaḥ| na dṛḍhavrato, na sthiravrataḥ| daurmanasyabahulaśca bhavatyupāyāsabahulaḥ| akṣamo bhavatyamahiṣṭhaḥ| vilomanajātīyaḥ| apradakṣiṇagrāhī duḥpratyāneya jātīya upanāhabahulaḥ| krūrāśaṃsaścaṇḍaśca bhavatyādā[yī] pratyakṣaravādī so'lpamātramapyuktaḥ sannabhiṣajyate| kupyati| vyāpadyate| madgu[ḥ]pratitiṣṭhati| kopaṃ saṃja[na]yati| [vi]kṛtabhṛkuṭiśca bhavati| anuttānamukhavarṇṇa[ḥ]parasampattidveṣṭā, īrṣyābahula ityevaṃbhāgīyāni [dveṣa] caritasya pudgalasya liṅgāni veditavyāni||

tatra katamāni mohacaritasya pudgalasya liṅgāni| iha [moha] caritaḥ pudgalaḥ mohasthānīye vastuni parīttaṃ, ghanaṃ, prabhūtaṃ mohaparyavasthānamutpādayati| prāgeva madhyādhimātre, dṛḍhaṃ ca kālaṃ tasya mohaparyavasthānasya santatimavasthāpayati| tena cānubaddho bhavati| sa mohanīyairdharmairabhibhūyate| no tu mohanīyān dharmāṃcchaknotyabhibhavituṃ (dharmāñchaknotyabhibhavituṃ)| baddhe(dhandhe?) ndriyaśca bhavati | jaḍendriyaśca bhavati| mattendriyaśca, śithilakāyakaryānta(nto)duścintitacintī, durbhāṣitabhāṣī, duṣkṛtakarmakārī, alaso[']nutthānasampannaḥ| mandabhāgī, durmedho(dhaḥ)| muṣitasmṛtiḥ| asaṃprajānadvihārī| vāmagrāhī, durvivejyo, duḥsaṃvejyo, hīnādhimuktikaḥ| jāta eḍamūko hastasaṃbādhikaḥ| apratibalaḥ| subhāṣitadurbhāṣitānāmarthamājñātuṃ pratyaya(pa?)hāyaśca bhavati| parahāyaḥ parapraṇeya ityevaṃ bhāgīyāni mohacaritasya pudgalasya liṃgāni veditavyāni||

tatra katamāni mānacaritasya pudgalasya liṃgāni| iha mānacaritaḥ pudgalo mānasthānīye vastuni parīttepi ghanaṃ mānaparyavasthānamutpādayati| kaḥ punarvvādo madhyādhimātre[|] tasya ca mānaparyavasthānasya dīrghakālaṃ santatimavasthāpayati| tena cānubaddho bhavati| [katamāni mānacaritasya pudgalasya liṃgāni[|] iha mānacaritaḥ pudgalaḥ mānasthānīye vastuni parīttepighanaṃ mānaparyavasthānamutpādayati kaḥ punarvvādo madhyādhimātre| tasya mānaparyavasthānasya dīrghakālaṃ santatimavasthāpayati| tena cānubaddho bhavati] sa mānasthānīyairdharmairabhibhūyate| no tu mānasthānīyāndharmāñchaknotyabhibhavituṃ| uddhatendriyaśca bhavatyunnatendriyaśco [nnatendriyaśca] kāyamaṇḍanānuyuktaśca bhavatyadhimātramunnatāñca vācaṃ bhāṣate, nāvanatāṃ, sātāpikagurusthānīyānāṃ ca na kālena kālaṃ yathārūpāmapacitiṃ kartā bhavati| stabdho bhavati| apraṇatakāyo nābhi vādanavandanapratyutthānānāṃ jālisāmīcīkarmaśīla, ātmapragrāhako bhavatyātmotkarṣo parapaṃsakaḥ| lābhakāmaḥ satkārakāmaḥ kīrtiśabdaślokakāmaḥ|utplāvanābhāṇḍonuvivedhyaśca(jyaśca) bhavati| duḥsaṃvejya udārādhimuktiśca bhavati| mandakāruṇyaḥ [|]adhimātraṃ cātmasattvajīvapo[ṣapu]ruṣapudgaladṛṣṭimanyubahalo bhavati| upanāhī cetyevaṃbhāgīyāni mānacaritasya pudgalasya liṃgāni veditavyāni||

tatra katamāni vitarkacaritasya pudgalasya liṃgāni| iha vitarkacaritaḥ pudgalaḥ vitarka sthānīye vastuni parīttepi ghanaparyavasthānamutpādayati| tacca paryavasthānaṃ dīrghakālamavasthāpayati| tena cānubaddho bhavati| sa vitarkasthānīyairdharmairabhibhūyate| no tu vitarkasthānīyān dharmāṃ (rmāñ) chaknotyabhibhavituṃ| asthirendriyaśca bhavati| capalendriyaḥ| traṃ (caṃ)calendriyaḥ| vyākulendriyaḥ| [asthira] kāyakarmāntaḥ [|] cha(du) ritavākkarmāntī, durvivejyo duḥsaṃvejyaḥ, prapaṃcārāmaḥ prapaṃcarataḥ| kāṃkṣābahulo, vicikitsābahulaḥ| chandikaśca bhavatyasthiravrataḥ| aniścitavrataḥ| asthirakarmāntaḥ [|] aniścitakarmāntaḥ [|] śaṃkābahulaḥ, pramuṣitasmṛtiḥ| vivekānabhirato, vikṣepabahulaḥ| lokacitreṣu chandarāgānusṛtaḥ [|] dakṣonalasa ityevaṃ bhāgīyāni vitarkacaritasya pudgalasya liṃgāni veditavyāni|| idaṃ caritaprabhedena pudgalavyavasthānaṃ veditavyam||

tatra praṇidhānaprabhedena pudgalavyavasthānaṃ| asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ [|] asti pratyekabuddhayāne [|] asti mahāyāne [|] tatra yoyaṃ pudgalaḥ| śrāvakayāne kṛtapraṇidhānaḥ samyakchrāvakagotraḥ syātpratyekabuddhagotraḥ| syānmahāyānagotraḥ| tatrayoyaṃ pudgalaḥ pratyekāyāṃ bodhau kṛtapraṇidhānaḥ sopi syātpratyekabuddhagotraḥ, syācchāvakagotraḥ, syānmahāyānagotraḥ [|] tatra yoyaṃ pudgalo mahāyāne kṛtapraṇidhānaḥ sopi syāchrāvakagotraḥ, syātpratyekabuddhagotraḥ, syānmahāyānagotraḥ| tatra yoyaṃ śrāvakagotraḥ pudgalaḥ pratyekayāmbodhau, anuttarāyāmvā samyaksaṃbodhau kṛtapraṇidhānaḥ| sa śrāvakagotratvādavaśyamante kāle tatpraṇidhānaṃ vyāvartyaṃ śrāvakayānapraṇidhāna evāvatiṣṭhate| evaṃ pratyekabuddhayānagotro mahāyānagotro veditavyaḥ|

tatra bhavatyeṣāṃ pudgalānāṃ praṇidhānasaṃbhāraḥ praṇidhānavyatikaraḥ| no tu gotrasaṃbhāro, gotravyatikaraḥ| asmiṃstvarthe śrāvakayānapraṇidhānā [ḥ]śrāvakagotrāścaite pudgalā veditavyāḥ|| evaṃ praṇidhānaprabhedena pudgalavyavasthānaṃ bhavati||

kathaṃ pratipatprabhedena pudgalavyavasthānaṃ bhavati| eṣāṃ yathoddiṣṭānāṃ yathāparikīrttitānāṃ pudgalānāṃ catasṛbhiḥ pratipadbhirniryāṇaṃ bhavati| katamābhiścatasṛbhiḥ [|] asti pratipad duḥkhā dhandhābhijñā| [asti pratipad duḥkhā kṣiprābhijñā]| asti pratipatsukhā dhandhābhijñā asti pratipatsukhā kṣiprābhijñā|| tasya mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā dhandhābhijñā| tatra tīkṣṇendriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā kṣiprābhijñā| tatra mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā dhandhābhijñā| tatra tīkṣṇendrisya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā kṣiprābhijñā| evaṃ pratipatprabhedena pudgalavyavasthānaṃ veditavyaṃ||

tatra kathaṃ mārgaphalaprabhedena pudgalavyavasthānaṃ veditavyaṃ| tadyathā| caturṇṇāṃ pratipannakānāṃ strota āpattiphalapratipannakasya sakṛdāgāmiphalapratipannakasya anāgāmiphalapratipannakasya, arhatta(arhattva) phalapratipannakasya, caturṇṇāṃ phalasthānāṃ srota āpannasya, sakṛdāgāminaḥ| anāgāminorhataśca ye pratipannakamārgā vartante| te pratipannakāsteṣāṃ pratipannakamārgeṇa vyavasthānaṃ| yerhatphalaśrāmaṇyaphalavyavasthitāsteṣāṃ [mārgapha] lavyavasthānamevaṃ mārgaphalaprabhedena pudgalavyavasthānaṃ bhavati||

kathaṃ prayogaprabhedena pudgalavyavasthānaṃ bhavati| tadyathā śraddhānusāridharmānusāriṇā [|] yaḥ pudgalaḥ śraddhānusāreṇa prayuktaḥ| sa śraddhānusārī, yo dharmeṣu parapratyayavinayānusāreṇa prayuktaḥ sa dharmānusārī| evaṃ prayogaprabhedena pudgalavyavasthānaṃ bhavati|

tatra kathaṃ samāpattiprabhedena pudgalavyavasthānaṃ bhavati| tadyathā kāyasākṣiṇaḥ (sākṣī) aṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati| na ca sarvveṇa sarvvamāsravakṣayamanuprāpto bhavati| rūpī rūpāṇi paśyati| adhyātmamarūpasaṃjñāṃ bahirdhā rūpāṇi paśyati| śubhavimokṣaṃ kāyena sākṣātkṛtyopasampadya viharati| ākāśānantyāyatanaṃ, vijñānānantyāyatanaṃ, ākiñcanyāyatanaṃ, naiva saṃjñā nāsaṃjñāyatanaṃ, saṃjñāvedayitani rodhamanulomapratilomaṃ samāpadyate ca, vyuttiṣṭhate ca| evaṃ samāpattiprabhedena pudgalavyavasthānaṃ bhavati|

kathamupapattiprabhedena| pudgalavyavasthānaṃ bhavati| tadyathā saptakṛdbhavaparamasya, kulaṃkulasya, ekavīcikasyāntarāparinirvvāyiṇaḥ upapadyaparinirvvāyiṇaḥ, ūrdhvaṃsrotasaśca| evamupapattiprabhedena pudgalavyavasthānaṃ bhavati|

kathamaparihāṇiprabhedena| pudgalavyavasthānaṃ bhavati| tadyathā samayavimuktasyārhataḥ yo bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya, aparihāṇiprabhedena punarvyavasthānaṃ|| akopyadharmakasyārhataḥ yo na bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya[|]eva maparihāṇiprabhedena pudgalavyavasthānaṃ bhavati|

tatra kathamāvaraṇaprabhedena pudgalavyavasthānaṃ bhavati| tadyathā prajñāvimuktasyobhayatobhāgavimuktasyārhataḥ| tatra prajñāvimuktorhan kleśāvaraṇavimukto, na samāpattyāvaraṇāt| ubhayatobhāgavimuktastu| arhan| kleśāvaraṇācca vimuktaḥ, samāpattyāvaraṇācca tasmādubhayatobhāgavimukta ityucyate| evamāvaraṇaprabhedena pudgalavyavasthānaṃ bhavatyebhistribhirbhedairyayoddiṣṭairyathoddiṣṭānāṃ pudgalānāṃ yathākramaṃ vyavasthānaṃ veditavyam||

tatrālambanaṃ katamat| āha[|]catvāryāryālambanavastūni| katamāni catvāri| vyāpyālambanaṃ, caritaviśodhamālambanaṃ kauśalyālambanaṃ, kleśaviśodhanaṃ cālambanaṃ|

tatra vyāpyālambanaṃ katamat| āha| tadapi caturvidhaṃ| tadyathā savikalpaṃ pratibimbaṃ, nirvikalpaṃ pratibimbaṃ, vastuparīttatā| kāryapariniṣpattiśca|

tatra savikalpaṃ pratibimbaṃ katamat| yathāpīhaikatyaḥ saddharmaśravaṇaṃ vā avavādānuśāsanīmvā niśritya, dṛṣṭamvā, śrutamvā, parikalpitaṃ vopādāya jñeyavastusabhāgaṃ sa vikalpaṃ pratibimbaṃ samāhitabhūmikai rvipaśyanākārairvipaśyati| vicinoti| pravicinoti| parivitarkayati| parimīmānsā (māṃsā) māpadyate|

tatra jñeyamvastu [|] tadyathā aśubhā vā, maitrī vā, idaṃpratyayatāpratītyasamutpādo vā, dhātuprabhedo vā, ānāpānasmṛtirvvā| skandhakauśalyamvā, dhātukauśalyamāyatanakauśalyaṃ, pratītyasamutpādakauśalyaṃ, sthānāsthānakauśalyaṃ| adhobhūmīnāmaudārikatvaṃ| uparibhūmīnāṃ sātatyaṃ, samudayasatyaṃ, nirodhasatyaṃ, mārgasatyamidamucyate| jñeyamvastu|

tasyāsya jñeyavastunaḥ avavādānuśāsanīmvā āgamya, saddharmapra (śra)vaṇaṃ vā, tanniśrayeṇa samāhitabhūmikaṃ manaskāraṃ saṃmukhīkṛtya, tāneva dharmānadhimucyate| tadevaṃ jñeyamvastuni (stvadhi)mucyate| sa tasmin samaye pratyakṣānubhāvika itivā [dhi]mokṣaḥ pravarttate| jñeyaṃvastuni (stviti) ca| tajjñeyamvastu pratyakṣībhūtaṃ bhavati| samavahitaṃ, saṃmukhībhūtaṃ, na punaranyattajjātīyaṃ dravyamapi tvadhimokṣānubhavaḥ| sa tādṛśā(śo) manaskārānubhavaḥ samāhitabhūmiko, yena tasya jñeyasya vastunaḥ anusadṛśaṃ tad bhavati (|) pratibhāsaṃ, yena taducyate| jñeyavastubhāvaṃ (-sabhāgaṃ) pratibimbimiti| yadayaṃ (dimaṃ) yoga[ṃ] santīrayaṃstasmin prakṛte, jñeye vastuni parīkṣya guṇadoṣāvadhāraṇaṃ karoti| idamucyate savikalpaṃ pratibimbaṃ [|]

nirvikalpaṃ (|) pratibimbaṃ katamat| ihāyaṃ yogī pratibimbānnimittamudgṛhya na punaḥ vicinoti| prativicinoti| parivitarkayati| parimīmānsā (māṃsā)māpadyate| api tu tadevālambanamasaktañcārthākāreṇa tannimittaṃ śamayati| api tu navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati| saṃsthāpayati| avasthāpayatyupasthāpayati| damayati| śamayati| [vyupaśamayati]| ekotīkaroti| samādhatte [|] tasya tasminsamaye nirvikalpaṃ tatpratibimbaṃ ālambanaṃ bhavati| yatrāsāvekāṃśenaikāgrāṃ smṛtimavasthāpayati (|) tadālambanaṃ, no tu vicinoti| parivitarkayati| parisīmānsā (māṃsā) māpadyate| tacca pratibimbaṃ pratibimba mityucyate| itīmāni tasya jñeyavastusabhāgasya pratibimbasya paryāyanāmāni veditavyāni|

vastupapannatā (vastuparyantatā) katamā| yadālambanasya yadbhāvikatā yathāvadbhāvikatā| yathāvadbhāvikatā ca|

tatra yāvadbhāvikatā katamā| yasmātpareṇa rūpaskandho vā, vedanāskandho vā, saṃjñāskandho [vā], saṃskā[ra]skandho vā, vijñānaskandho vā, vijñānaskandho veti| sarvasaṃskṛtavastusaṃgrahaḥ paṃcabhirdharmaiḥ sarvadharmasaṃgraho dhātubhirāyatanaiśca sarvajñeyavastusaṃgrahaśca| āryasatyairiyamucyate yāvadbhāvikatā||

tatra yathāvadbhāvikatā katamā| yā ālambanasya bhūtatā| tathatā ca tasṛbhiryuktibhiḥ| yuktyupetatā| yadutāpekṣā (|) yuktyā, kāryakāraṇayuktyā|upapattisādhanayuktyā| dharmatāyuktyā ca| iti yā cālambanasya yāvadbhāvikatā, yā ca yathāvadbhāvi[ka]tā tadekatyamabhisaṃkṣipya vastuparyantatetyucyate|

tatra kāryapariniṣpattiḥ katamā| yadasya [yogina]āsevanānvayā [d]bhāvanānvayād bahulīkārānvayācchamathavipaśyanāyā [ḥ] pratibimbālambano manaskāraḥ| sa paripūryate, tatparipūryā pratibimbālambano manaskāraḥ| sa paripūryate| tatparipūryā(ś)cāśrayaḥ parivarttate| sarvadauṣṭhulyāni ca pratipraśrabhyante| āśrayaparivṛtteśca pratibimbamatikramya tasminneva jñeye vastuni nirvikalpaṃ pratyakṣaṃ jñānadarśanamutpadyate| prathamadhyānasamāpattuḥ, prathamadhyānalābhinaḥ prathamadhyānagocare, dvitīyatṛtīyacaturthadhyānasamāpattuḥ| caturthadhyānalābhinaḥ| caturthadhyānagocare, ākāśānantyāyatanavijñānānantyāyatanākiṃcanyāyatana-naivasaṃjñānāsaṃjñāyatanasamāpattustallābhinastadgocare[|]iyamucyate kārya pariniṣpattiḥ||

tānyetāni bhavati| catvāryālamba navastūni| sarvatragāni sarveṣvālambaneṣvanugatāni atītānāgapratyutpannaissamyaksaṃbuddhairdeśitāni| tenaitadbāhyālambanamityucyate| api caitadālambanaṃ śamathapakṣyaṃ, vipaśyanāpakṣyaṃ, sarvavastukaṃ, bhūtavastukaṃ, hetuphalavastukaṃ ca| tena tadvyāpītyucyate|

yattāvadāha| savikalpaṃ pratibimbamiti| idamatra vipaśyanāpakṣyasya[|]yatpunarāha| vastuparyantateti| idamatra sarvavastukatāyā bhūtavastukatāyāśca| yadāha| kāryapariniṣpattiriti| idamatra hetuphalasambandhasya|

yathoktambhagavatā| āyuṣmantaṃ revatamārabhya[|] evamanuśrūyate| āyuṣmān revato bhagavantaṃ praśnamaprākṣīt| kiyatā, bhadanta, bhikṣuryogā, [(gī) yogā]cāra ālambane cittamupanibaddhaḥ, katamasminnālambane cittamupanibaghnātīti| kathaṃ punarālambanai(ne)cittamupanibaddhaṃ sūpanibaddhaṃ bhavati| sādhu, sādhu, revata, sādhu khalu tvaṃ revata| etamarthaṃ pṛcchati (si)| tena hi śrṛṇu ca, sādhu ca, manasi kuru, bhāṣiṣye [|] iha, revata bhikṣuryogī yogācāraḥ caritamvā viśodhayitukāmaḥ, kauśalyamvā kartukāmaḥ| āsravebhyo vā cittaṃ vimocayitukāmaḥ| anurūpe cālambane cittamupanibadhnāti| pratirūpe ca samyageva copanibaghnāti| tatra cānirākṛtadhyāyī bhavati|

kathamanurūpe ālambane cittamupanibaghnāti| [sa ce] drevata, bhikṣuryogī yogācāraḥ (ro) rāgacarita eva, sa na śubhālambane cittamupanibaghnāti| evamanurūpe ālambane cittamupanibaghnāti| dveṣacarito vā punarmaitryāṃ, mohacarito vā idaṃ pratyayatāpratītyasamutpāde, mānacarito dhātuprabhede| sa cedrevata, sa bhikṣuryogī yogācārovitarkacarita eva ānāpānasmṛtau cittamupanibaghnāti| evaṃ sonurūpe ālambane cittamupanibaghnāti| sa cetsa, revata, bhikṣuḥ saṃskārāṇāṃ svalakṣaṇe saṃmūḍhaḥ, kintu kauśalye cittamupanibaghnāti| hetusaṃmūḍho dhātukauśalye, pratyayasaṃmūḍha āyatanakauśalye, kāmadhātorvvāvairāgyaṃ karttukāmaḥ, kāmānāmaudārikatve, rūpāṇāṃ śāntatve, rūpebhyo vā vairāgyaṃ karttukāmaḥ| rūpāṇāmaudārikatve ārūpyaśāntatāyāṃ ca cittamupanibaghnāti| sarvvatra vā satkāyānnirvekṣukāmo, vimoktukāmaḥ, duḥkhasatye (ṣu) samudayasatye, nirodhasatye, mārgasatye cittamupanibaghnāti| evaṃ hi, revata, bhikṣuryogī yogācāraḥ| anurūpe ālambane cittamupanibaghnāti| iha revata, bhikṣuryadyadeva jñeyaṃ vastu nicettukāmo bhavati, pracettukāmaḥ| parivitarkayitukāmaḥ| parimīmānsa (māṃsa)yitukāmaḥ| tacca tena pūrvvameva dṛṣṭamvā bhavati| śrutamvā| matamvā| vijñātamvā[|]sa tadeva dṛṣṭamadhipatiṃ kṛtvā, śrutaṃ, mataṃ, vijñātamadhipatiṃ kṛtvā, samāhitabhūmikenamanaskāreṇa manasikaroti| vikalpayatyadhimucyate| sa na tadeva jñeyamvastu samāhitaṃ sammukhībhūtaṃ paśyatyapi tu tatpratirūpakamasyotpadyate| tatpratibhāsamvā, jñānamātramvā, darśanamātramvā, pratismṛtamātramvā yadālambanamayaṃ bhikṣuryogī yogācāraḥ samyagevālambane cittamupanibaghnāti| sa cedayaṃ, revata, bhikṣuryogī yogācāra ālambane cittamupanibaghnātyā (ti yā) vad(j) jñeyaṃ jñātavyaṃ bhavati| tacca yathābhūta [maviparītacittaṃ (ta)mevaṃ hi, revata, bhikṣuryogī yogācā]raḥ| samyagevālambane cittamupanibaghnāti| kathaṃ ca, revata, bhikṣuryogī yogācāra[ḥ] anirākṛtadhyāsī (yī) bhavati| sa cetsa, revata, bhikṣurevamālambane samyakprayujyamāna [ḥ]sātatyaprayogī ca bhavati| satkṛtyaprayogī ca| kālena ca kālaṃ śamathanimittaṃ bhāvayati| pragrahanimittamupekṣāni mittamāsevanānvayād bhāvanānvayādvahulīkārānvayātsarvadauṣṭhulyānāṃ pratipraśrabdherāśrayapariśuddhimanuprāpnoti| sparśayati (spṛśati)| sākṣātkaroti| jñeyavastupratyavekṣatayā ca ālambanapariśuddhiṃ, rāgavirāgāccittapariśuddhimavidyā [vi]rāgāt (|) jñānapariśuddhimadhigacchati| sparśayati (spṛśati), sākṣātkaroti| evaṃ hi sa, revata, bhikṣuryogī yogācāraḥ anirākṛtadhyāyī bhavati| yataśca revata, bhikṣurasminnālambane cittamupanibadhnātyevaṃ cālambane cittamupanibadhnātyevamasya taccittamālambane sūpanibaddhaṃ bhavati|

|| tatra gāthā||

nimitteṣu caranyogī sarvabhūtārthavedakaḥ|
bimbadhyāyī sātatikaḥ pāriśuddhi vigacchati||

tatra yattāvadāha|| nimitteṣu caranyogī anena tāvacchamathanimitte, pragrahanimitte, upekṣānimitte satatakāritā cākhyātā|| yatpunarāha| sarvabhūtārthavedaka iti| anena vastuparyantatā ākhyātā|| yatpunarāha| bimbadhyāyī sātatikaḥ| ityanena savikalpaṃ nirvikalpañca pratibimbamākhyātam| yatpunarāha| pāriśuddhiṃ vigacchatītyanena kārya[pari] niṣpattirākhyātā|| punarapi coktaṃ bhagavatā||

cittanimittasya kovidaḥ
pravivekasya (prāvivekyasya?) ca vidante rasaṃ|
dhyāyī nipakaḥ pratismṛto
bhuṃkte prītisukhaṃ nirāmiṣaṃ [||]

tatra yattāvadāha, cittanimittasya kovida ityanena savikalpaṃ nirvikalpaṃ ca pratibimba [ṃ] nimittaśabdenākhyātaṃ| vastupaparyantatā kovidaśabdena| yatpunarāha| prāvivekyasya ca vidante rasamityanenālambane samyakprayuktasya prahāṇārāmatā bhāvanārāmatā cākhyātā| yatpunarāha| dhyāyī nipaka[ḥ] pratismṛta ityanena śamathavipaśyanāyā bhāvanāsātatyamākhyātam|| yatpunarāha| bhuṃkte prītisukhaṃ nirāmiṣamityanena kāyapariniṣpattirākhyātā|| tadevaṃ satyetadvyāpyālambanamāptāgamaviśuddhaṃ veditavyaṃ|| yuktipatitaṃ ca| idamucyate vyāpyālambanaṃ||

tatra caritaviśodhanamālambanaṃ katamat|| tadyathā aśubhā[|]maitrī| idaṃ pratyayatāpratītyasamutpādaḥ| dhātuprabhedaḥ| ānāpānasmṛtiśca|

tatrāśubhā katamā| āha[|] ṣaḍavidhā aśubhā| tadyathā pratyaśubhatā| duḥkhāśubhatā| avarāśubhatā| āpekṣikī aśubhatā| kleśāśubhatā| prabhaṃgurāśubhatā ca|

tatra pratyaśubhatā katamā| āha| pratyaśubhatā adhyātmaṃ copādāya, bahirdhā copādāya veditavyā||

tatrādhyātmamupādāya| tadyathā-keśā, romāṇi, nakhā, dantā, rajo, malaṃ, tvaṅmānsa(māṃsa)masthi, snāyu[ḥ], sirā, vṛkkā (kkaṃ), hṛdayaṃ, plīhakaṃ, klomaṃ, antrānyaṇtraguṇā, āmāśayaṃ (yaḥ), pakvāśayaṃ(yaḥ), mūtraṃ, purīṣamaśru, svedaḥ, kheṭā, śiṃghāṇakaṃ, vasā, lasīkā, majjāmedaḥ, pittaṃ, śleṣmā, pūyaḥ, śoṇitamastakaṃ, mastakaluṃgaṃ, prasrāvaḥ|

tatra bahirdhā copādāya aśubhā (aśubhatā) katamā| tadyathā vinīlakambā, vipūyakamvā, vibhadrātmakamvā, vyādhmātma(ta)kamvā, vikhādita(ka)mvā| vilohitakamvā| vikṣiptakamvā| asthi vā| śaṃkalikāṃ (kā)vā| uccārakṛtamvā, prasrāvakṛtamvā, kheṭākṛtamvā, śiṃghāṇakakṛtamvā, rudhiramrakṣitamvā, pūyamrakṣitamvā, gūthakaṭhillamvā, syandanikā vā| ityevaṃ bhāgīyā bahirdhopādāya pratyaśubhatā veditavyā|

yā cādhyātmamupādāya| yā ca bahirdhopādāyāśubhatā| iyamucyate| pratyaśubhatā|

tatra duḥkhāśubhatā katamā| yadduḥkhavedanīyaṃ sparśaṃ pratītyotpadyate| kāyikacaitasikamasātaṃ vedayitaṃ vedanāgata miyamucyate| duḥkhāśubhatā|

tatrāvarāśubhatā katamā| yatsarvanihīnamvastu, sarvanihīno dhātustadyathā kāmadhātuḥ, yasmātpunarhīnataraścāvarataraśca, pratikruṣṭataraścāsau dhāturnāsti| iyamucyate avarāśubhatā|

āpekṣikī aśubhatā katamā| tadyathā tadekatyamvastu śubhamapi sadanyacchubhataramapekṣyāśubhataḥ khyāti| tadyathā| ārūpyānapekṣya rūpadhāturaśubhataḥ khyāti| satkāyanirodhanirvāṇamapekṣya yāvadbhavāgramaśubhaśca (bha iti) saṃkhyāṃ gacchati| iyamevaṃ bhāgīyāpekṣikī aśubhatā [|]

traidhātukāvacarāṇi(|) sarvāṇi saṃyojana(|)bandhanā [nya] nuśayopakleśāśubhatetyucyate (-śā aśubhatetyucyate)||

tatra prabhaṃgurāśubhatā katamā| yā paṃcānāmupādānaskandhānāmanityatā, adhruvānāśvāsikatā, vipariṇāmadharmatā itīyamaśubhatā rāgacaritasya viśuddhaye| ālambanaṃ tatra rāgastadyathā| adhyātmaṃ kāmeṣu kāmachandaḥ (cchandaḥ), kāmarāgaḥ, bahirdhā kāmeṣu maithunachandaḥ (cchandaḥ), maithunarāgaḥ| viṣayachandaḥ (cchandaḥ)| viṣayarāgaḥ| rūpachando (cchando) rūparāgaḥ satkāyacha(ccha)ndaḥ satkāyarāgaśceti| ayaṃ pañcavidho rāgaḥ| tasya pañcavidhasya rāgasya prahāṇāya, prativinodanāya| asamudācārāya| ṣaḍvidhā aśubhatā ālambanaṃ| tatrādhyātmamupādāya| pratyaśubhatālambanena adhyātmaṃ kāmeṣu kāma[c]chandāt kāmarāgāccittamviśodhayati| bahirdhopādāya pratyaśubhatālambanena bahirdhā taiḥ rāgāccaturvidhā[d] rāgapratisaṃyuktādvarṇṇarāgasaṃsthānarāgasparśarāgopacārarāgapratisaṃyuktāccittaṃ viśodhayati|

tatra yadā vinīlakamvā, vipūyakamvā, vimadrāmakamvā, vyādhmātmakamvā, vikhāditakaṃ vā manasi karoti| tadā varṇṇarāgāccittaṃ viśodhayati| yadā punarvilohitakaṃ vā manasi karoti| tadā saṃsthānarāgāccittaṃ viśodhayati| yadā punarasthi vā śaṃkalikāmvā manasi karoti| tadā sparśarāgāccittaṃ viśodhayati| yadā vikṣiptakaṃ manasikaroti tadā upacārarāgāccittaṃ viśodhayati| ataeva bhagavatā bahirdhopādāya pratyaśubhatā sā catasṛṣu śiva pathikā [su vya] vasthāpitā| yā yaivānena śivapathikā dṛṣṭā bhavati| ekāhamṛtā vā, saptāhamṛtā vā, kākaiḥ kuraraiḥ khādyamānā, gṛdhraiḥ, śvabhiḥ, śrṛgālaiḥ| tatra tatremameca (va) kāyamupasaṃharati| ayamapi me kāya evaṃ bhāvī, evaṃ bhūta, evaṃ dharmatāmanatīta iti| anena tāvadvinī lakamupādāya yāvadvikhāditakamākhyātaṃ|

yatpunarāha| yā anena śivapathikā dṛṣṭā bhavati| apagatatvaṅmānsa(māṃsa)śoṇitamvā sūpanibaddhetyanena vilohitakamākhyātaṃ|

yatpunarāha| yānyeva śivapathikāsthānāni pṛṣṭhīvaṃśo, hanunakraṃ, dantamālā, śiraḥkapālaṃ tathā bhinnapratibhinnāni ekavārṣikāni dvivārṣikāni (rṣikāṇi)| yāvatsaptavāṣi(rṣi)kāni (ṇi)śvetāni śaṃkhanibhāni| kapotavarṇṇāni pānsu(pāṃsu) varṇṇavyatimiśrāṇi dṛṣṭāni bhavantītyanena vikṣiptakamākhyātaṃ|

evaṃ pratyaśubhatālaṃbanena bahirdhā pratisaṃyuktena maitrena(ṇa) rāgāccittaṃ viśodhayati| tatra duḥkhatāśubhatālambanenāvarāśubhatālambanena ca| viṣayapratisaṃyuktātkāmarāgāccittaṃ viśodhayati| tatrāpekṣāśubhatālambanena rūparāgāccittaṃ viśodhayati| tatra kleśāśubhatālambanena prabhaṃgurāśubhatālambanena ca kā(ma)bhavāgramupādāya sarvasmātkāya(ma) rāgāccittaṃ viśodhayati| idaṃ tāvadrāgacaritasya caritaviśodhanena sālambanaṃ saṃbhavaṃ pratyetaducyate| sarvvaṃ sarvvākāramaśubhatālambanaṃ| saṃgṛhītaṃ bhavatyasmiṃstvarthe pratyaśubhatai vābhipretā| tadanyā tvaśubhatā tadanyasyāpi caritasya viśuddhaye| ālambanaṃ||

tatra maitrī katamā| yo mitrapakṣe vā, amitrapakṣe vā| udāsīnapakṣe vā| hitā[dhyā] śayamupasthāpya mṛdumadhyādhimātrasya sukhasyopasaṃhārāyādhimokṣaḥ| samāhitabhūmikaḥ| tatra yoyaṃ mitrapakṣaḥ| amitrapakṣa udāsīnapakṣaśca [|] idamālambanaṃ| tatra yo hitādhyāśayaḥ, sukhopasaṃhārāya cādhimokṣaḥ samāhitabhūmikaḥ ayamālambaka iti (|) yaccālambanaṃ| yaścālambakastadekatyamabhisaṃkṣipya maitrītyucyate|

tatra yattāvadāha maitrīsahagatena cittenetyanena triṣu pakṣeṣu mitrapakṣe, amitra pakṣe, udāsīnapakṣe hitadhyāśaya ākhyātaḥ|

yatpunarāha| avaireṇāsampannenāvyābādhenetyanena tasyaiva hitādhyāśayasya trividhaṃ lakṣaṇamākhyātaṃ||

tatrāvairatayā hitādhyāśayaḥ sā punaravairatā dvābhyāṃ padābhyāmākhyātā (ḥ)| asamarthatayā avyābādhata [yā ca] tatrāpratyanīkabhāvasthānārthenāsamarthatā| apakārā viṣaṣṭanārthena avyābādhyatā (avyābādhatā)|

yatpunarāha| vipulena mahadgatena pramāṇenetyanena mṛdumadhyādhimātrasya sukhasyopasaṃhāra ākhyātaḥ| kāmāvacarasya, prathamadvitīyadhyānabhūmikasya vā, tṛtīyadhyānabhūmikasya vā [|] yatpunarāha| adhimucyasyāni rvvo ( )pasampadya viharatītyanena sukhopasaṃhārādhimokṣaḥ| samāhitabhūmika ākhyātaḥ| sa punareṣa sukhopasaṃhāro hitādhyāśayaparigṛhītaḥ| ādhimokṣikaḥ| manaskārānugataḥ| aduḥkhāsukhite mitrapakṣe, amitrapakṣe, udāsīnapakṣe, sukhakāme veditavyaḥ| yastu duḥkhito vā, aduḥkhito vā punarmitrapakṣaḥ| amitrapakṣa udāsīnapakṣo vā [|]tatra yo duḥkhitaḥ sa karuṇāyā ālambanaṃ| yaḥ sukhitaḥ sa muditāyā ālambanamiyamucyate maitrī[|] tatra vyāpādacaritaḥ pudgalaḥ maitrī bhāvayan sattveṣu yo vyāpādastaṃ pratanu karoti| vyāpādāccittaṃ pariśodhayati||

tatredaṃpratyayatāpratītyasamutpādaḥ katamaḥ| yattriṣvadhvasu saṃskāramātraṃ, dharmamātraṃ, vastumātraṃ, hetumātraṃ, phalamātraṃ, yuktipatitaṃ, yadutāpekṣā yuktyā, kāryakāraṇayuktyā| upapattisādhanayuktyā ca| dharmāṇāmeva dharmāhārakatvaṃ| niṣkārakavedakatvaṃ ca| idamucyate| idaṃpratyayatāpratītyasamutpādālambanaṃ| yadālambanaṃ manasi kurvvan mohādhikaḥ pudgalo mohacaritaḥ mohaṃ prajahāti| tanūkaroti| [moha] caritāccittaṃ viśodhayati||

tatra dhātuprabhedaḥ katamaḥ| tadyathā ṣaḍdhātavaḥ| pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca|

tatra pṛthivīdhāturdvividhaḥ| ādhyātmiko bāhyaśca| tatrādhyātmiko yadasminkāye adhyātmaṃ pratyātmaṃ khakkhaṭaṃ kharataramupādattaṃ| bāhyaḥ punaḥ pṛthivīdhāturyadbāhyaṃ khakkhaṭaṃ kharagatamanu (mu?) pagatamanu (mu?) pādattaṃ|

sa punaradhyātmikapṛthivīdhātuḥ katamaḥ| tadyathā keśā, romāṇi, nakhā, dantā, rajo,malaṃ, tvaṅmānsamasthi, snāyu [ḥ], sirā, vṛkkā(kkaṃ), hṛdayaṃ, plīhakaṃ, klomamantrāṇyantraguṇāḥ| āmāśayaḥ| pakvāśayaḥ| yakṛtpurīṣamayamucyate ādhyātmikaḥ pṛthivīdhātuḥ|

sa punarbāhyaḥ pṛthivīdhātuḥ katamaḥ| kāṣṭhāni vā, loṣṭhāni vā, śarkarā vā, kaṭhillā vā, vṛkṣā vā, parvatāgrā vā, iti vā punaranyopyevaṃbhāgīyaḥ ayamucyate bāhyaḥ pṛthivīdhātuḥ||

abdhātuḥ katamaḥ| abdhāturdvividhaḥ| ādhyātmiko bāhyaśca|

tatrādhyātmika kopdhātuḥ(bdhātuḥ) katamaḥ| yadadhyātmaṃ pratyātmaṃ snehaḥ snehagataṃ| āpaḥ abdhātumupagatamupādātuṃ (abdhātugatamupagatamupādattaṃ)| tadyathā aśru, svedaḥ| kheṭaḥ śiṃghāṇakaḥ| basā, lasīkā, majjā, medaḥ, pittaṃ, śleṣmā, pūyaḥ, śoṇitaṃ, mastakaṃ, mastakaluṃgaṃ, praśrāvoya (srāvo'ya)mucyate ādhyātmikobdhātuḥ|

bāhyobdhātuḥ katamaḥ| yadbāhyamāpaḥ apgataṃ (abgataṃ), snehaḥ snehagatamanu(tamu)pagatamanu(tamuṃ)pādattaṃ| tatpunarutso vā, sarāṃsi vā, taḍāgā vā, nadyo vā,prasravaṇāni vā, iti yo vā punaranyopyevaṃbhāgīyoyamucyate bāhyobdhātuḥ||

tejodhātuḥ katamaḥ| tejodhāturdvividhaḥ ādhyātmiko bāhyaśca||

tatrādhyātmikastejodhātuḥ katamaḥ| yadadhyātmaṃ pratyātmaṃ tejastejogatamūṣmā ūṣmāgatamupagatamupādattaṃ| tadyathā yadasminkāye tejo yenāyaṃ kāya ātapyate| saṃtapyate, paritapyate| yena cāśitapītakhāditāsvāditaṃ samyaksukhena paripākaṃ gacchati| yasya cotsadatvāt jārito jārita iti saṃkhyāṃ gacchati||

bāhyastejodhātuḥ katamaḥ| yadbāhyaṃ tejastejogatamūṣmā(ṣma) gatamanu (mu)pagatamanu(mu)pādattaṃ| tatpunaryanmanuṣyā araṇīsahagatakebhyo gomayacūrṇṇebhyaḥ samanveṣate(nte)| yattūtpannaṃ grāmamapi dahati| grāmapradeśamapi| nagaramvā, nagarapradeśamvā, janapadamvā, janapadapradeśamvā, dvīpamvā, kakṣamvā, dāvamvā, kāṣṭhamvā, tṛṇamvā, gomayamvādahan paraiti| iti yo vā punaranyopyevaṃbhāgīyaḥ||

tatra vāyudhātuḥ katamaḥ| vāyudhāturdvividhaḥ| ādhyātmiko bāhyaśca|

tatrādhyātmiko vāyudhātuḥ| yadapyadhyātmaṃ pratyātmaṃ vāyurvvāyugataṃ| laghutvaṃ samudīraṇatvamupagatamupādattaṃ| sa punaḥ santyasmin kāye ūrdhvaṃgamā vāyavaḥ, adhogamā vāyavaḥ, pārśvaśayā vāyavaḥ| kukṣiśayā vāyavaḥ| pṛṣti(ṣṭhi) śayā vāyavaḥ| vāyvaṣṭhīlā (vātāṣṭhīlā) vāyavaḥ| kṣurakapippalakaśastrakā vāyavaḥ| āśvāsa-praśvāsā vāyavaḥ| aṃgapratyaṃ [gānusāriṇovāyavaḥ]

bāhyo vāyudhātuḥ katamaḥ| yadbāhyaṃ vāyurvāyugataṃ laghutvaṃ, samadīraṇatvaṃ| anu(u)pagatamanu(mu)pādattaṃ[|] santi bahirdhā pūrvā vāyavo, dakṣiṇā vāyavaḥ | uttarā vāyavaḥ paścimā vāyavaḥ| sarajaso vāyavaḥ, arajaso vāyavaḥ, [parīttā] mahadgatā vāyavaḥ, viśvā vāyavo, vairambhā vāyavaḥ vāyumaṇḍalakavāyavaḥ [|] bhavati ca samayaḥ yanmahān vāyuskandhaḥ samudāgataḥ vṛkṣāgrānapi pātayati| kuḍyāgrānapi pātayati| parvatāgrānapi pātayati| pātayitvā nirupādāno niga(nirga)cchati| ye sattvāścīvarakarṇikena vā paryeṣante, tālavṛntena vā, vidhamanakena vā| iti vāyuranyopyevaṃbhāgīya[ḥ||]

ākāśadhātuḥ katamaḥ| yaccakṣuḥ sauṣiryamvā, śrotrasauṣiryamvā, ghrāṇasauṣiryamvā, mukhasauṣiryamvā, kaṇṭhasauṣiryamvā | iti yena cābhyavaharati| yatra vābhyavaharati| yena vābhyavahriyate| yadadhobhāgena pragharati| iti yo vā puranarapyopyevaṃbhāgīyaḥ [?] ayaṃ ucyate ākāśadhātuḥ||

vijñānadhātuḥ katamaḥ [|] yaccakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānaṃ| tat punaścittaṃ manovijñānaṃ ca| ayamucyate vijñānadhātuḥ||

tatra mānacaritaḥ pudgala imaṃ dhātuprabhedaṃ manasi kurvvan kāye piṇḍasaṃjñāṃ vibhāvayati| aśubhasaṃjñāṃ ca pratilabhate| na ca punastenonnatiṃ gacchati| mānaṃ pratanu karoti| tasmāccaritāccittaṃ viśodhayati| ayamucyate dhātuprabhedaḥ| mānacaritasya pudgalasya caritaviśodhanamālambanaṃ||

tatrānāpānasmṛtiḥ katamā| āśvāsapraśvāsālambanā smṛtiriyamucyate ānāpānasmṛti [ḥ]|

tatra dvāvāśvāsau katamau|
dvavau āśvāso'ntarāśvāsaśca|
dvau praśvāsau katamau|
dvau praśvāsontarapraśvāsaśca|

tatra śvāsaḥ yaḥ praśvāsasamanantaraṃ antarmukho vāyuḥ pravarttate| yāvannābhīpradeśāt|

tatrāntarāśvāso ya uparatesminnāśvāse na tāvatpraśvāsa utpadyate| yadantarālaviśrāmasthānasahagata itvarakālīnastadanusadṛśo vāyurutpadyate| ayamucyatentarāśvāsaḥ|

yathāśvāso'ntarāśvāsaścaivaṃ praśvāsontara(ntaḥ)praśvāsaśca veditavyaḥ| tatrāyaṃ, viśeṣaḥ| bahirmukho vāyuḥ pravartate bahi[ḥ] nābhīdeśamupādāya| yāvanmukhāgrānnāsikāgrā [t]tato vā punarbahiḥ|

dvāvāśvāsapraśvāsanidānau [|]katamau dvau| tadākṣe pakaṃ ca karma, nābhīpradeśasauṣiryaṃ ca| tato vā puna [rutpannaṃ]yatkāyasauṣiryaṃ [|] dvāvāśvāsapraśvāsayoḥ saṃniśrayau katamau| dvau kāyaścittaṃ ca| tatkasya hetoḥ[|] kāyasaṃnni (sanni) śritāścittasaṃnni (sanni) śritāścāśvāsapraśvāsāḥ pravartante| te ca yathāyogaṃ sa cetkāyasaṃnniśritā [eva] pravarteran| asaṃjñisamāpannānāṃ, nirodhasamāpannānāṃ asaṃjñisattveṣu deveṣūpapannānāṃ sattvānāṃ pravarteran| sa ceccittasanniśritā eva pravartteran| tenārūpyasamāpannopapannānāṃ sattvānāṃ pravarteran| sa cetkāyasanniśritāścittasanniśritāḥ pravarteran| te ca na yathāyogaṃ tena caturthadhyānasamāpannopapannānāṃ, kalalagatānāñcārbudagatānāṃ, peśīgatānāṃ sattvānāṃ pravarteran| na ca pravarttate (tante)| tasmādāśvāsapraśvāsātkāyasanniśritāści (tasmādāśvāsapraśvāsāḥ kāyasanniśritāści) ttasanniśritāśva pravarttante tena yathāyogaṃ|

dve āśvāsapraśvāsayorgatī [|] katame dve| āśvāsayoradhogatiḥ | praśvāsayorūrdhvagatiḥ|

dve āśvāsapraśvāsayorbhūmī| katame dve| audārikaṃ ca sauṣiryaṃ, sūkṣmaṃ ca(|) sauṣiryaṃ| tatraudārikaṃ sauṣiryaṃ nābhīpradeśamupādāya| yāvanmukhanāsikādvāraṃ| mukhanāsikādvāramupādāya yāvannābhīpradeśasauṣiryaṃ| sūkṣmasauṣiryaṃ katamat| sarvvaṃkāyagatāni romakūpāni (pāḥ)||

catvāryāśvāsapraśvāsānāṃ paryāyanāmāni [|] katamāni catvāri| vāyava[ḥ], ānāpānāḥ, āśvāsapraśvāsāḥ| kāyasaṃskārāśceti| tatrānyairvāyubhiḥ sādhāraṇaṃ paryāyanāmaikaṃ| yaduta vāyuriti| asādhāraṇāni tadanyāni trīṇi|

dvāvapakṣālāvāśvāpraśvāsaprayuktasya [|] katamau dvau| aśithilaprayogatā ca, satyābhyavaṣṭabdhaprayogatāca| tatrāśithilaprayogatayā kausīdyaprāptasya styānamiddhamvā cittaṃ paryavanaha (hya)ti, bahirdhā vā vikṣipyate| tathābhyavaṣṭabdhaprayuktasya kāyavaiṣamyaṃ cotpadyate| cittavaiṣamyamvā| kathaṃ kāyavaiṣamyamutpadyate| balābhinigraheṇānāśvāsapraśvāsānabhiniṣpīḍayataḥ kāye viṣamā vāyavaḥ pravartante| yesya tatprathamatasteṣu teṣvaṃgapratyaṅgeṣu sphuranti| ye sphārakāya (sphurakā) ityucyante| te punaḥ sphurakā vāyavo vivarddhamānā rujakā bhavanti| yepyeteṣvaṃgapratyaṃgeṣu rujamutpādayanti| idamucyate kāyavaiṣamyaṃ|| kathaṃ cittavaiṣamyamutpadyate| cittamvāsya vikśipyate| prāga[sau] na vā daurmanasyopāyāsenābhibhūyate| evaṃ cittavaiṣamyamutpadyate||

asyā ānāpānasmṛteḥ pañcavidhaḥ pa[ricayo] veditavyaḥ| tadyathā gaṇanāparicayaḥ, skandhāvatāraparicayaḥ| pratītyasamutpādāvatāraparicayaḥ| satyāvatāraparicayaḥ| ṣoḍaśākāraparicayaśca|

tatra gaṇanāparicayaḥ katamaḥ| samāsataścaturvidho gaṇanāparicayaḥ| tadyathā ekaikagaṇanā [|] dvayaikagaṇanā [|] anulomagaṇanā| pratilomagaṇanā ca||

tatraikaikagaṇanā katamā|yadā āśvāsaḥ praviṣṭo bhavati| tadā āśvāsa praśvāsopanibaddhayā smṛtyā ekamiti gaṇayati| yadā āśvāse niruddhe praśvāsa utpadya nirgato bhavati| tadā dvitīyaṃ gaṇayatyevaṃ yāvaddaśa gaṇayati| eṣā hi gaṇanā saṃkhyā nātisaṃkṣiptā nātivistarā iyamucyate ekaikagaṇanā||

dvayaikagaṇanā katamā| yadā āśvāsaḥ praviṣṭo bhavati, niruddhaśca| praśvāsa utpanno bhavati| nirgataśca tadā ekamiti gaṇayati| anena gaṇanāyogena yāvaddaśa gaṇayati| iyamucyate| dvayaikagaṇanā| āśvāsaṃ ca praśvāsaṃ cedaṃ dvayamekatyamabhisaṃkṣipyaikamiti gaṇayati tenocyate dvayaikagaṇanā||

anulomagaṇanā katamā| anayaivaikaikagaṇanayā, dvayaikagaṇanayā vā, anulomaṃ yāvaddaśa gaṇayati| iyamucyate anulomagaṇanā||

pratilomagaṇanā katamā| pratilomaṃ daśa upādāya, navāṣṭau, sapta, ṣaṭ, paṃca, yāvadekaṃ gaṇayati| iyamucyate pratilomagaṇanā|

yadā sa ekaikagaṇanāṃ niśritya, dvayaikagaṇanāmvā, anulomagaṇanāyāṃ, pratilomagaṇanāyāṃ ca kṛtaparicayo bhavati| na cāsyāntarāccittaṃ vikṣipyate [|] avikṣiptacittaśca gaṇayati| tadāsyottaragaṇanāviśeṣo vyapadiśyate|

katamo gaṇanāviśeṣaḥ| ekaikagaṇanayā vā, dvayaikagaṇanayā vā, dvayamekaṃ kṛtvā gaṇayati| tatra dvayaikagaṇanayā catvāra āśvāsapraśvāsā ekaṃ bhavati| ekaikagaṇanayā punarāśvāsapraśvāsaścaikaṃ bhavatyevaṃ yāvaddaśa gaṇayati| evamuttarottara vṛddhyā yāvacchatamapyekaṃ kṛtvā gaṇayati| tadā śataikagaṇanayānupūrvveṇa yāvaddaśa gaṇayati| evamasya gaṇanāprayuktasya yāvaddaśaikaṃ kṛtvā gaṇayati| yāvacca daśa paripūrayati| tayā daśaikagaṇanayā na cāsyottarāccittamvikṣipyate| iyatā tena gaṇanāparicayaḥ kṛto bhavati|

tasya ca gaṇanāprayuktasya sa cedantarāccittaṃ vikṣipyate tadā punaḥ pratinivartyādito gaṇayitumārabhate| anulomamvā, pratilomamvā [|] yadā cāsya gadhayāccittaṃ svarasenaiva bāhimārga(svarasavāhimārgeṇaiva) samārūḍhamāśvāsapraśvāsālambanopanibaddhamavyavacchinnaṃ nirantaraṃ, pravarttamāse āśvāsa(se) pravṛttigrāhakaṃ, niruddhe āśvāse praśvāsaśūnyāvasthāgrāhakaṃ, pravṛtte praśvāse pravṛttigrāhakaṃ, nivṛtte punarnivṛttigrāhakaṃ, avikaṃpyamavicalamavikṣepākāraṃ, sābhirāmaṃ ca pravarttate| iyatā gaṇanābhūmisamatikramo bhavati|

punastadā gaṇayitavyaṃ bhavati| nānyatrāśvāsapraśvāsālambanaṃ cittamupanibadhyate| āśvāsapraśvāsā anugantavyāścā [bhilakṣa]yitavyāśca sāntarāśvāsapraśvāsāḥ sapravṛttinivṛttyavasthāḥ ayamucyate gaṇanāparicayaḥ|

sa khalveṣa gaṇanāparicayo mṛdvindriyāṇāṃ vyapadiśyate| teṣāmetad vyākṣepasthānaṃ bhavati| cittasthitaye cittanirataye[|] anyathā gaṇanāmantareṇa teṣāṃ styānamiddhamvā cittaṃ paryavahet, bahirdhā vā cittaṃ vikṣipyeta, gaṇanāprayuktena tu teṣāmetanna bhavati|

ye tu tīkṣṇendriyāḥ paṭubuddhayaḥ teṣāṃ punargaṇanāprayogeṇa priyārohatā bhavati| tatropadiṣṭā evaṃ gaṇanāprayogaṃ laghu laghveva pratividhyanti| na ca tenābhiramante [|] te punarāśvāsapraśvāsālambanāṃ smṛtimupanibadhya yatra ca pravarttante, yāvacca pravarttante| yathā ca pravarttante, yadā ca pravarttante| tatsarvamanupracchatyupalakṣayatyupasthitayā smṛtyā [|] ayamevaṃ rūpasteṣāṃ prayogaḥ|

tasya ca prayogasyāsevanānvayādbhāvanānvayād bahulīkārānvayātkāyapraśrabdhirutpadyate, cittapraśrabdhiśca| ekāgratāṃ ca spṛśatyālambanābhiratiṃ ca nirgacchati| ya evaṃ kṛtaparicayo grāhyagrāhakavastumanasikāreṇa skandhānavatarati| ye cāśvāsapraśvāsā yaścaiṣāmāśrayakāyastaṃ manasi kurvvan rūpaskandhamavatarati| yā teṣāmāśvāsapraśvāsānāṃ tadgrāhikayā smṛtyā saṃprayuktā anubhāvanā sa vedanāskandha ityavatarati| yā saṃjānanā [sa] saṃjñāskandha ityavatarati| yā cāsau smṛtiryā ca cetanā, yā ca (|) tatra prajñā| ayaṃ saṃskāra ityuvatarati| yaccittaṃ, mano, vijñānamayaṃ vijñānaskandha ityavatarati| yā tadbahulavihāritā| evaṃ skandheṣvavatīrṇṇasyāyamucyate skandhāvatāraparicayaḥ|

yadā cānena skandhamātraṃ dṛṣṭaṃ bhavati| parijñātaṃ sasaṃskāramātraṃ, vastumātraṃ, tadā sa eṣāmeva saṃskārāṇāṃ pratītyasamutpādamavatarati|

kathaṃ ca punaravatarati| sa evaṃ rūpamanveṣate, paryeṣate, itīye āśvāsapraśvāsāḥ kimāśritāḥ, kiṃpratyayāstasyaivaṃ bhavati| kāyāśritā ete āśvāsapraśvāsāḥ kāyapratyayācci (ści) ttāśritāścittapratyayāśca| kāyaḥ punaścittaṃ ca kiṃ pratyayaṃ ca [|] sa kāyaṃ (yaḥ)cittañca jīvitendriyapratyayamityavatarati| pūrvvakaḥ saṃskāraḥ [|] sa pūrvvakaṃ saṃskāramavidyāpratyayami (i) tyavatarati| iti hi avidyāpratyaya (ḥ) pūrvvakaḥ saṃskāraḥ sarvvasaṃskārapratyayaṃ jīvitendriyaṃ, jīvitendriyapratyayaḥ kāyo, vijñānaṃ ca, kāyacittapratyayā āśvāsapraśvāsāḥ| tatrāvidyānirodhāt saṃskāranirodhaḥ| saṃskāra nirodhājjīvitendriyanirodhaḥ| jīvitendriyanirodhātkāyacittanirodhaḥ [|] kāyacittanirodhādāśvāsapraśvāsanirodhaḥ| evamasau pratītyasamutpādamatavarati|

sa tadbahulavihārī pratītyasamutpā[dākā]re kṛtaparicaya ityucyate| ayamucyate pratītyasamutpādāvatāraparicayaḥ [|]

sa evaṃ pratītyasamutpāde kṛtaparicayo ya ete saṃskārāḥ pratītyasamutpannāḥ| anityā eta ityavatarati| anityatvādabhūtvā [ca prati]vigacchanti| punarete abhūtvā bhavanti| bhūtvā ca prativigacchanti| te jāti dharmāṇo, jarādharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ| ye jātijarāvyādhimaraṇadharmāṇaste duḥkhā, ye duḥkhāstenātmānaḥ, asvatantrāḥ, svāmivirahitāḥ[|] evaṃ sonityaduḥkhaśūnyānātmākārairduḥkhasatyamavatīrṇṇo bhavati| yā kācideṣā [ṃ] saṃskārāṇāmabhinirvṛttiḥ| duḥkhabhūtā, rogabhūtā, gaṇḍabhūtā, sarvvāsau tṛṣṇāpratyayā (ḥ)| yatpunarasyā duḥkhajanikāyāstṛṣṇāyā aśeṣaprahāṇametacchāntametatpraṇītametattamevaṃ ca me jānata, evaṃ bahulavihāriṇastṛṣṇāyā aśeṣaprahāṇaṃ bhaviṣyatīti| evaṃ hi samudayasatyaṃ, nirodhasatyaṃ, mārgasatyamavatīrṇṇo bhavati| sa tadbahulavihārī yadā satyānyabhisamāgacchati| ayamucyate satyāvatāraparicayaḥ [|]

tasyaivaṃ satyeṣu kṛtaparicayasya| darśanaprahātavyeṣu dharmeṣu prahīṇeṣu bhāvanāprahātavyā avaśiṣṭā bhavanti| yeṣāṃ prahāṇāya ṣoḍaśākāraparicayaṃ karoti|

katame punaḥ ṣoḍaśākārāḥ| smṛta āśvāsaḥ (ta āśvasan) smṛta āśvasimīti śikṣate| smṛtaḥ praśvasan praśvasimīti śikṣate| dīrghaṃ hrasvaṃ sarvakāyapratisamvedī| āśvasan sarvakāyapratisaṃvedī| āśvasimīti śikṣate| sarvakāyapratisaṃvedī praśvasan| sarvakāyapratisaṃvedī praśvasimīti śikṣate| praśrabhya kāyasaṃskārānāśvasanpraśrabhyakāyasaṃskārānāśvasimīti śikṣate| praśrabhya kāyasaṃskārān praśvasan, praśrabhya kāyasaṃskārān praśvasimīti śikṣate| prītipratisaṃvedī sukhapratisaṃvedī śikṣate| cittasaṃskārapratisamvedī praśrabhya cittasaṃskārānāśvasan, praśrabhya cittasaṃskārānāśvasimīti śikṣate| praśrabhya cittasaṃskārān praśvasan, praśrabhya cittasaṃskārān praśvasimīti śikṣate| cittapratisaṃvedī| abhipramodayaṃścittaṃ, samādadhaccittaṃ, vimocaccittaṃ āśvasan vimocayan cittaṃ vimocayatīti māśvasimīti śikṣate| vimocayaṃścittaṃ praśvasan vimocayaṃścittaṃ praśvasimīti śikṣate| anityānudarśī, prahāṇānudarśī, virāgānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate| nirodhānudarśī praśvasannirodhānudarśī praśvasimīti śikṣate| kaḥ punareṣāṃ vibhāgaḥ (|) ākārāṇāṃ [|] sa śaikṣo dṛṣṭa(pra)pavādo lābhībhavati| caturṇṇāṃ smṛtyupasthānānāṃ āśvā sapraśvāsālambanaṃ ca (|) manaskāramārabhate| avaśiṣṭānāṃ saṃyojanānāṃ prahāṇāya [|] tenāha smṛtaḥ| āśvasan smṛta āśvasimīti śikṣate| yadā āśvāsaṃ vā praśvāsamvā ālambate tadā dīrgham āśvasimi praśvasimīti śikṣate| yadā antarāśvāsa mantarā (ntaḥ)praśvāsaṃ vā ['']lambanīkaroti| tadā hrasvamā [śvasimi] praśvasimīti śikṣate| tathā hi āśvāsapraśvāsā dīrghāḥ pravarttante| antarāśvāsā antara(ntaḥ) praśvāsāśca hṛsvāste tathaiva pravarttante| tathaivopalakṣayati| jānāti| yadā sūkṣmasaurṣiyagatānāśvāsapraśvāsā vikṣepānupraviṣṭān kāye adhimucyate| ālambanīkaroti| niruddhe ca praśvāse'ntara (ntaḥ)praśvāse ca| anutpanne āśvāsentarāśvāse ca| praśvāsāśvāsaśūnyāṃ, tadvyupetāṃ, tadvyavahitāṃ sitāmavasthā mālambanī karoti||

tasmin samaye praśrabhya kāyasaṃskārānāśvasan, praśrabhya, kāyasaṃskārānāśvasimīti śikṣate| praśrabhya kāyasaṃskārān praśvasan, praśrabhya kāyasaṃskārān praśvasimīti śikṣate| api tu khalu tasyāsevanānvayādbhāva nānvayād bahulīkarānvayāt| ye kharā, duḥsaṃsparśā, āśvāsapraśvāsāḥ pūrvvamakṛtaparicayasya pravṛttā bhavanti| kṛtaparicayasya anye ca mṛdavaḥ sukhasaṃsparśāḥ pravarttante| tenāha| praśrabhya kāyasaṃskārānāśvasimīti śikṣate| sa caivamānāpānasmṛtiprayogeṇa ca yuktaḥ sa cellābhī bhavati| prathamasya vā dhyānasya, dvitīyasya vā yasmin samaye prītipratisaṃvedī āśvasan, prītipratisaṃvedī (|) āśvasi mīti śikṣate| sa cetpunarlābhī bhavati| niṣprītikasya tṛtīyasya dhyānasya [|] sa tasmin samaye sukhapratisaṃvedī bhavati|

tṛtīyadhyānādūrdhvaṃ ānāpānasmṛtisaṃprayogo nāsti| yena yāvattṛtīyadhyānāt parikīrtitaṃ saṃgṛhītaṃ| tasyaivaṃ prītipratisaṃvedino vā, sukhapratisaṃvedino vā [|] sa cetkadācitkarha (rhi) citsmṛtisaṃpramo ṣādutpadyate| asmīti vā ayamahamasmīti vā bhaviṣyāmīti vā, na bhaviṣyāmīti vā, rūpī bhaviṣyāmyarūpī bhaviṣyāmi| saṃjñī, asaṃjñī| naiva saṃjñī, nāsaṃjñī bhaviṣyāmītyevaṃ saṃmohasaṃjñācetanāsahagatamiñjitaṃ manthita prapañcitā(tama)bhisaṃskṛtaṃ tṛṣṇāgatamutpadyate| ya[t]tadutpannaṃ laghu laghveva prajñayā pratividhyati| nādhivāsayati| prajahāti| vinodayati| vyantīkaroti| evaṃ cittasaṃskārapratisaṃvedī praśrabhya cittasaṃskārānāśvasimīti [āśvasan praśrabhya cittasaṃskārānāśvasimīti] śikṣate|

sa cetpunarlābhī bhavati maulānāṃ prathamadvitīyatṛtīyadhyānānāṃ sa cāvaśyamanāgamyasya prathamadhyānasāmantakasya lābhī bhavati| sa taṃ ni (tanni) śrityotpannaṃ svaṃ cittaṃ pratyavekṣate| sarāgaṃ vā, vigatarāgamvā, sadveṣamvā, vigatadveṣamvā, saṃmohaṃ(samohaṃ) vigatamohaṃ, saṃkṣiptaṃ, līnaṃ, pragṛhītamuddhatamanuddhataṃ, vyupaśāntamavyupaśāntaṃ, samāhitamasamāhitaṃ, subhāvitamasubhāvitaṃ, vimuktaṃ cittamavimuktaṃ cittamiti yathābhūtaṃ prajānāti| pratisaṃvedayati| tenāha cittapratisaṃvedī|

sa yadā styāna [middha] nivaraṇe cittaṃ niśritaṃ (|) bhavati| adhyātmaṃ saṃgamayataḥ yadānyatamānyatamena prasādanīyenālambanena saṃdarśayati| samādāpayati| samuttejayati| saṃpradīpayati| tenāha [|]abhipramodayaṃścittaṃ [|]

yadā [puna] rauddhatyanivaraṇena kaukṛtyanivaraṇena nivṛttaṃ paśyati| abhisaṃpragṛhṇata stadā anyatamamānyatamena prasādanīyenālambanena saṃdarśayatyadhyātmamavasthāpayati| śamayati, samādhatte| tenāha samadadhaccitaṃ (samādadhaṃścittaṃ)[|]

yadā ca taccittamāsevanānvayād bhāvanānvayād bahulīkarānvayānnivaraṇasamudācārāya dūrī kṛtaṃ bhavati| nivaraṇebhyo viśodhitaṃ (vimocitaṃ) [|] tenāha[|] vimocayacci (yaṃści)ttamāśvasan| vimocayaṃścittamāśvasimīti śikṣate|

tasya nivaraṇebhyo vimuktacetaso mārgabhāvanāyā āntarāyikebhyaḥ anuśayā [a]vaśiṣṭā bhavanti| prahātavyāḥ [|] sa teṣāṃ prahāṇāya mārgaṃ saṃmukhīkaroti yaduta saṃskārānityatāmeva sādhu ca, suṣṭhu ca, yoniśaḥ pratyavekṣate| tenāha| anityānudarśī| tena ca pūrvvaṃ prathamadvitīyatṛtīyadhyānasanniśrayeṇānāgamyasaṃniśrayeṇa vā punaḥ śamathayogaḥ [|] ṛjuṃ etarhi anityānudarśi (rśī) vipaśyanāyāṃ yogaṃ karotyevaṃ asya taccittaṃ śamathavipaśyanāparibhāvitaṃ dhātuṣu vimucyate| yadutānuśayebhyaḥ|

katame dhātavaḥ [|] yaśca prahāṇadhāturyaśca virāgadhātuḥ, yaścanirodhadhātuḥ| tatra sarvvasaṃskārāṇāṃ darśanaprahātavyānāṃ prahāṇātprahāṇadhātuḥ| sarvvasaṃskārāṇāṃ bhāvanāprahātavyānāṃ prahāṇādvirāga dhātuḥ| sarvopadhinirodhānnirodhadhātuḥ| sa evaṃ trīndhātūn śāntato manasi kurvvan, kṣemata, ārogyataḥ, śamathavipaśyanāṃ bhāvayati| yenāsyāsevanānvayādbhāvānvayād bahulīkārānvayādavaśiṣṭebhyo bhāvanāprahātavyebhyaḥ kleśebhyaścittaṃ vimucyate| tenāha| prahāṇānudarśī, virāgānudarśī, nirodhānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate| evamayaṃ darśanabhāvanāprahātavyeṣu kleśeṣu| prahīṇeṣvarhanbhavati| kṣīṇāsravaḥ nāstyasyāta uttarikaraṇīyaṃ bhavati| kṛtasya vā paricayaḥ| ayamasyocyate ṣoḍaśākāraḥ paricayaḥ| yaścāyaṃ paṃcavidhaḥ paricaya iyamasyocyate| ānāpānasmṛtiḥ| yatra vitarkacaritaḥ pudgalaḥ prayujyamānaḥ priyāro hatayā prayujyate| savyāpāraṃ caitadālambanaṃ| savyokṣepamadhyātmaṃ pratyātmaṃ āsannāsannaṃ yenāsya tatra prayujyamānasya yo vitarkasaṃkṣobhaḥ sa na bhavati| tvaritatvaritaṃ ca cittamālambane santiṣṭhate| abhiramate| saṃjāyate| idaṃ pañca [vidhaṃ] (saṃ) vitarkacaritasya pudgalasya caritaviśodhanamālambanaṃ|

tatra kauśalālambanaṃ (kauśalyālambanaṃ) ca [ka] tamat tadyathā | skandhakauśalyaṃ, dhātukauśalyamāyatanakauśalyaṃ, pratītyasamutpādakauśalyaṃ, sthānāsthānakauśalyaṃ| tatra katame skandhāḥ, katamaḥ (mat) skandhakauśalyaṃ|| āha| paṃca skandhāḥ| rūpaskandho vedanāskandhaḥ| saṃskāraskandho vijñānaskandhaśca||

tatra rūpaskandho yatkiṃcidrūpaṃ sarvaṃ taccatvāri mahābhūtāni| catvāri mahābhūtānyupādāya| tatpunaratītānāgatapratyutpannamādhyātmikaṃ vā, bāhyamvā, [audāri]kamvā, sūkṣmvā, hīnamvā, praṇītamvā, dūre vā, antike vā|

tatra vedanāskandhaḥ katamaḥ [|] sukhavedanīyamvāsparśaṃ pratītya, duḥkhavedanīyamvā, aduḥkhāsukhavedanīyamvā [|] ṣaḍavedanākāyāḥ| cakṣuḥ saṃsparśajā vedanā [|śro] traghrāṇajihvākāyamanaḥsaṃsparśajā vedanā||

tatra saṃjñāskandhaḥ katamaḥ [|] tadyathā sanimittasaṃjñā, animittasaṃjñā, parīttasaṃjñā| mahadgatasaṃjñā| apramāṇasaṃjñā| nāsti kiñcidityākiñcanyāyatanasaṃjñā| ṣaṭsaṃjñākāyāḥ|| cakṣuḥsaṃsparśa [jā] saṃjñā|| śrotraghrāṇajihvākāyamanaḥsaṃsparśajā saṃjñā|| saṃskāra [skandhaḥ] katamaḥ| ṣaṭcetanā kāyāḥ cakṣuḥ saṃsparśajā cetanā, śrotraghrāṇajihvakāyamanaḥ saṃsparśajā cetanā [|] cetanāṃ ca saṃjñā ca sthāpayitvā|| ye tadanye caitasikā dharmāḥ||

tatra vijñānaskandhaḥ katamaḥ| yaccittaṃ manovijñānaṃ [|] te punaḥ ṣaḍvijñānakāyāḥ| cakṣurvijñānaṃ śrotraghrāṇajihvakāyamanovijñānaṃ| sā caiṣā vedanā saṃjñā saṃskārastaccaitadvijñānaṃ| atītānāgatapratyutpannamādhyātmikaṃ vā bāhyamvā iti vistareṇa pūrvvavat|| ima ucyante skandhāḥ||

skandhakauśalyaṃ katamat| ya etānyathoddiṣṭāndharmānnānātmakatayā ca jānāti| bahvātmakatayā ca, na tataḥ paramupalabhate| vikalpayati vā| idamucyate samāsataḥ skandhakauśalyam||

tatra katamā nānātmakatā skandhānāmanya eva rūpaskandho'nyo vedanāskandha evaṃ| anyo yāvadvijñānaskandha iyaṃ nānātmakatā||

tatra katamā bahvātmakatā| yo rūpaskandho nekavidho nānāprakāraḥ| bhūtalaukikabhedenānāgatapratyutpannādikena ca| prakārabhedena [|] iyamucyate anekātmakatā| rūpaskandhasyaivamavaśiṣṭānāṃ skandhānāṃ yathāyogaṃ veditavyam| kiṃ ca na tasmātparaṃ upalabhate, vikalpayati| skandhamātramupalabhate| vastumātraṃ no tu skandhavyatirekeṇāhvā(tmā)namupalabhate| nityadhruvamavipariṇāmadharmakaṃ, nāpyātmīyaṃ kiṃcididaṃ nopalabhate| no vikalpayati tasmātpareṇa|

tatra katame dhātavaḥ| katamaddhātukauśalyaṃ| āha| aṣṭādaśa dhātavaḥ| cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ| śrotradhātuḥ| śabdadhātuḥ| śrotravijñānadhātuḥ | ghrāṇadhātuḥ| gandhadhātuḥ| ghrāṇavijñānadhātuḥ| jihvadhātūrasadhātuḥ| jihvavijñānadhātuḥ| kāyadhātuḥ, spraṣṭavyadhātuḥ, kāyavijñānadhāturdharmadhāturmano vijñānadhāturimaucyante dhātavaḥ| yatpunaretānaṣṭādaśadharmānsvakasvakāddhātoḥ svakasvakādvījāt| svakasvakādgotrājjāyante nirvartante prādurbhavantīti| jānāti rocayatyupanidhyāti| idamucyate dhātukauśalyaṃ|| yadaṣṭādaśānāṃ dharmāṇāṃ svarusvakāddhātoḥ pravṛttiṃ jānāti| tadevameti hetupratyakauśalyametadyaduta dhātukauśalyaṃ||

tatra katamānyāyatanāni| katamadāyatanakauśalyamāha| dvādaśayatanāni| cakṣurāyatanaṃ, rūpāyatanaṃ| śrotrāyatanaṃ| śabdāyatanaṃ| ghrāṇāyatanaṃ| gandhāyatanaṃ| jihvāyatanaṃ| rasāyatanaṃ| kāyāyatanaṃ| spraṣṭavyāya tanaṃ, mana āyatanaṃ, dharmāyatanaṃ ca| imānyucyante āyatanāni| katamadāyatanakauśalyaṃ| tatra cakṣuradhipatiḥ rūpāṇyālambanaṃ cakṣurvijñānasya saṃprayogasyotpattaye [|] samanantaraniruddhaṃ ca manaḥ samanantarapratyayaḥ| tatra śrotramadhipatiḥ| śabda ālambanaṃ| samana[ntara] niruddhaṃ ca manaḥ samanantarapratyayaḥ| śrotravijñānasya sa saṃprayogasyotpattaye[|] evaṃ yāvanmanaḥ samanantaraṃ tajjo manasikārodhipatipratyayo dharmālambanaṃ (dharma ālambanaṃ) manovijñānasya saṃprayogasyotpattaye iti| tribhiḥ pratyayaiḥ samanantarapratyayena, ālambanapratyayenādhipatipratyayena ca| ṣaṇṇāṃ vijñānakāyānāṃ pravṛttirbhavati| sasaṃprayogānā(ṇā)miti| yadevamādhyātmikabāhyeṣvāyataneṣu pratyayakauśalyamidamucyate āyatanakauśalyam||

tatra katamaḥ pratītyasamutpādaḥ katamaḥ (mat) pratītyasamutpādakauśalyaṃ [|] āha| avidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayamvijñānaṃ, vijñānapratyayaṃ nāmarūpaṃ| vistareṇa yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavatyayamucyate pratītyasamutpādaḥ| yatpurardharmā eva dharmānabhiṣpandayati(nti) dharmā eva dharmān pariṣpandayanti| saṃskārā eva dharmāṇāmāhārakāḥ tena hetusamutpannatvāt pratītyasamutpannatvātvādabhūtvā bhavanti| bhūtvā ca prativigacchanti| tasmādanityā ete saṃskārā ye punaranityāste jātidharmāṇo, jarāṃdharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ, śokaparidevaduḥkhādaurmanasyopāyāsadharmāṇaḥ| te jarā dharmitvādyāvadupāyāsadharmitvāt| duḥkhā, ye vā punarduḥkhā, asvatantrā, durbalāste anātmāna iti| yadebhirākāraiḥ pratītyasamutpanneṣu dharmeṣu anityajñānaṃ, duḥkhajñānaṃ, nairātmyajñānaṃ| idamucyate pratītatyasamutpādakauśalyam||

sthānāsthānakauśalyaṃ punaḥ pratītyasamutpāda eva veditavyaṃ|| tatrāyaṃ viśeṣaḥ [|] sthānāsthānakauśalyenā viṣamahetukatāṃ jānāti| asti kuśalākuśalānāṃ karmaṇāṃ phalavipākaḥ| akuśalānāmaniṣṭa iti|| yadevaṃ jñānamidamucyate sthānāsthānakauśalyaṃ|| taccaitatpañcasthānakauśalyaṃ samāsataḥ svalakṣaṇakauśalyaṃ bhavati| sāmānyalakṣaṇakauśalyaṃ ca| tatra skandhakauśalyena svalakṣaṇakauśalyamākhyātaṃ| avaśiṣṭaiḥ sāmānyalakṣaṇakauśalyamidamucyate kauśalyālambanaṃ||

tatra kleśaviśodhanamālambanaṃ katamat| āha| adhobhūmīnāmaudārikatvaṃ tadyathā kāmadhātau prathamadhyānasya evaṃ yāvannaiva saṃjñānāsaṃjñāyatanasya|

tatra katamā audārikatā| audārikatā dvividhā| svabhāvodārikatā (svabhāvaudārikatā) saṃkhyaudārikatā ca|

tatra svabhāvaudārikatā kāmadhātāvapi pañca skandhāḥ saṃvidyante| prathame tu dhyāne ye kāmāvacarāste sādīnavatarāśca duḥkhavihāra ta[rā] [ś]ca| alpakāvasthāyitarāśca| hīnatarāḥ pratikruṣṭatarāśca [|] iyameṣāṃ svabhāvaudārikatā prathame tu dhyāne [|] tathā tena te śāntatarāḥ praṇītatarā ityucyante|

tatra saṃkhyaudārikatā katamā| kāmāvacaro rūpaskandhaḥ prabhūtataraḥ parijñeyaḥ| prahātavya evaṃ yāvadvijñānaskandha iyamucyate skandhaudārikatā|| evamuparimābhūmiṣu svabhāvo (vau)dārikatā saṃkhyaudārikatā ca| yathāyogaṃ veditavyāḥ (ḥ) |

iyaṃ tūparimāsu bhūmiṣu yāvadākiṃcanyāyatanā[t]tadaudārikata[rā]śca veditavyāḥ sarvā adharimā bhūmayaḥ| duḥkhavihārata[rā]śca alpāyuṣkatarāśca, naivasaṃjñānāsaṃjñāyatanaṃ punaḥ śāntameva upari śreṣṭhatayā bhūmerabhāvāt| yatra samāsata ādīnavārthaḥ| audārikatārthaḥ| yasyāṃ yasyāṃ bhūmau prabhūtataramā(ā)dīnavaṃ(vo) bhavati| sā ādīnavataḥ| audāriketyucyate| yasyāṃ laukikānāṃ bhūmāvalpatara mā(ā)dīnavaṃ(vo) bhavati| sā ādīnavataḥ śāntetyucyate| idaṃ laukikānāṃ laukikena mārgeṇa kleśaviśodhanamālambanaṃ tathāpi tasyādharimāṃ bhūmimādīnavataḥ paśyataḥ| rogataḥ, ayogakṣemataḥ, uparimāṃca bhūmiṃ śāntataḥ [|] ye adhobhūmikāḥ kleśā yāvadākiṃcanyāyatanabhūmikāḥ, kāmadhātumupādāya te prahīyante| na tvatyantataḥ prahīyante| te punareva te pratisandhikā bhavanti|

lokottareṇa vā punarmārgeṇa kleśaviśodhanamālambanaṃ caturvidhaṃ, tadyathā| duḥkhasatyaṃ, samudayasatyaṃ, nirodhasatyaṃ, mārgasatyañca||

tatra duḥkhasatyaṃ katamat| tadyathā jātirduḥkhaṃ jarāpi [duḥkhaṃ]vyādhirmaraṇamapriyasaṃyogaḥ priyavinābhāva icchāvighātaśca| saṃkṣepataḥ pañcopādānaskandhā duḥkhaṃ[|]

tatra samudaya āryasatyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī||

tatra niro[dha ā]rya satyaṃ yadasyā eva tṛṣṇāyā aśeṣaprahāṇaṃ|| mārgasatyaṃ āryāṣṭāṃgo mārgaḥ[|]

tatra kṛṣṇapakṣaṃ śuklapakṣaṃ copādāya hetuphalavyavasthānena catuḥsatyavyavasthānaṃ||

tatra duḥkhasatyaṃ phalaṃ| samudayasatyaṃ hetuḥ| nirodhasatyaṃ phalaṃ| mārgasatyaṃ hetuḥ prāptaye, sparśanāyai| tatra duḥkhasatyaṃ vyādhisthānīyaṃ tatprathamataḥ parijñeyaṃ| samudayasatyaṃ vyādhinidānasthānīyaṃ| taccāntaramparivarjayitavyaṃ| nirodhasatyamārogyasthānīyaṃ| tacca sparśayitavyaṃ (spraṣṭavyam), sākṣātkartavyaṃ| mārgasatyaṃ bhaiṣajyasthānīyaṃ| taccāsevitavyaṃ, bhāvayitavyaṃ| bahulīkartavyaṃ| bhūtaṃ caitattathā avitathā (-thama) viparītamaviparyastaṃ duḥkhaṃ duḥkhārthena, yāvanmārgo mārgārthena tasmātsatyamityucyate| svalakṣaṇaṃ ca[na] visamvadati| taddarśanāccāviparītā buddhayaḥ pravarttante| tena satyamityucyate [|]

kasmātpunaretānyāryāṇāmeva satyāni bhavanti| āryā etāni paśyantyeva samānāni, satyatā (to) jānanti paśyanti (|) yathābhūtaṃ, bālāstu na jānanti, na paśyanti| yathābhūtaṃ tasmādāryasatyānītyucyante| bālānāmetaddharmatayā satyaṃ nāvabodheta(budhyate)| āryāṇāṃ tūbhayathā tatra jānāti (jñāyate)|

duḥkhamiti jāyamānasya duḥkhā vedanotpadyeta (|) kāyika caitasikī, na tu ja[|]tireva duḥkhaṃ, duḥkhanidānaṃ sā, evaṃ yāvadicchāvighāto duḥkhamiti|| icchāvighātanidānaṃ duḥkhamutpadyeta| kāyikacaitasikaṃ, na tvicchāvighāta eva(|) duḥkhaṃ, duḥkhanidānaṃ punaḥ sa iti peyālam| saṃkṣepataḥ paṃcopādānaskandhāḥ duḥkhamityebhirjātyādibhiḥ paryāyai[ḥ]| duḥkhaduḥkhataiva paridīpitā| tatra vipaṇāmaduḥkhatā saṃskāraduḥkhatā cāvaśiṣṭā| sā punaḥ pañcaskandhaduḥkhatayā paridīpitā bhavati| tathā hi paṃcopādānaskandhāstrivedanāparigatāste tathoktāyāḥ dukhaduḥkhatāyā bhājanabhūtā[ḥ | ] yā ca noktā vipariṇāmaduḥkhatā| saṃskāraduḥkhatā ca| sāpyeṣveva draṣṭavyā|

kena punaḥ kāraṇena bhagavatā duḥkhaduḥkhataiva parikīrttitā| svaśabdena vipariṇāmaduḥkhatā, saṃskāraduḥkhatā punaḥ paryāyeṇa[|]tathā hi duḥkhaduḥkhatāyā māryāṇāṃ bālānāñca tulyā duḥkhatābuddhiḥ pravarttate| saṃvejikātyarthaṃ duḥkhaduḥkhatā pūrvvamakṛtaprajñānāmevaṃ ca deśyamāne sukhamavatāro bhavati| satyeṣu vineyānāṃ [|]

tatra trividhāyā duḥkhatāyāḥ kathaṃ vyavasthānaṃ bhavati| yattāvadduḥkhaṃ jātirduḥkhaṃ yāvadicchāvighāto duḥkhamityanena sādhiṣṭhānā duḥkhā vedanā ākhyātā|| sā ca duḥkhaduḥkhatā[|] idaṃ duḥkhaduḥkhatāyā vyavasthānaṃ| ye vā punaretadvipakṣā dharmāstathā yauvanaṃ jarāyā, vyādherārogyaṃ, jīvitaṃ maraṇasya, priyasaṃprayogo[']priyasaṃprayogasya| apriyavinābhāvaḥ priyavinābhāvasya, icchāsampattiricchāvighātasya, ye ca duḥkhāyāṃ vedanāyāṃ pravṛttāḥ kleśāḥ sādhiṣṭhānā, ye cārogyādiṣu sukhasthānīyeṣu dharmeṣu tannirjātāyāṃ ca vedanāyāṃ ye pravṛttāḥ kleśā iyamucyate vipariṇāma duḥkhatā||

tatra sukhā vedanā sādhiṣṭhānā anityatayā pa[ri]ṇamantī| atyarthībhāvādhipateyaṃ duḥkhaṃ vidadhāti| kleśāḥ punaḥ sarvvatra pravṛttāḥ paryavasthānaṣa(śa)eva duḥkhā bhavanti| vipariṇāmaśca sa cetasaḥ tasmādvipariṇāmaduḥkhatetyucyate|| yathoktaṃ bhagavatā-avatīrṇṇavipariṇatena cittena mātṛgrāmasya hastigrahaṇaṃ ceti vistaraḥ|| yathā coktaṃ-kāma[c]chandaparyavasthitaḥ| kāma[c]chandaparyavasthānapratyayaṃ tajjaṃ catasikaṃ duḥkhadaurmanasyaṃ pratisaṃvedayate| evaṃ vyāpādastyānamiddhāmauddha(middhauddha)tyakaukṛtyavicikitsāparyavasthitaḥ| tadanenāgamenāptena paramāptena kleśeṣu duḥkhārtopi lambate| vipariṇāmārtho(rtto)pi| tenocyate kleśavipariṇāma[duḥkhate ti[|]idaṃ vipariṇāma] duḥkhatāyā vyavasthānaṃ| saṃskāraduḥkhatā punaḥ| sarvvatragā upādānaskandheṣu saṃkṣepata āryā ca dukhaduḥkhatā, yā ca kleśasaṃgṛhītā vipariṇāmadharmatā, ye (yā) ca sādhiṣṭhānā sukhā vedanā tāṃ sthāpayitvā, ye tadanye skandhāśca duḥkhāḥ(duḥkha)sahagatāstannirjātāstadutpattipratyayā stasya cotpannasya sthitibhājanā iyamucyate saṃskāraduḥkhatā|| ye skandhā anityā udayavyayayuto(tāḥ) sopādānāstrivedanābhiranuṣaktā [ḥ]| dauṣṭhulyopagatā ayogakṣemapatitā avinirmuktāḥ| duḥkhaduḥkhatāyā vipariṇāmaduḥkhatāyā asvavaśavartinaśca[|] iyamucyate saṃskāraduḥkhatayā duḥkhatā[|] idaṃ saṃskāraduḥkhatāyā vyavasthānaṃ|

tabha(tra)tṛṣṇā prārthanābhilāṣobhinandaneti paryāyāḥ [|]sā punaḥ prārthanā tribhirmukhaiḥ pravṛttā(s)tadyathā punarbhavaprārthanā, viṣayaprārthanā ca| tatra yā punarbhavaprārthanā mā paunarbhavikī tṛṣṇā| viṣayaprārthanā punardvividhā[|] prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā, aprāpteṣu ca viṣayeṣu saṃyogābhilāṣasahagatā[|] tatra yā prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā nandīrāgasahagatetyucyate| yā punaraprāpteṣu viṣayeṣu saṃyogābhilāṣasahagatā tatra tatrābhinandinītyucyate|

nirodhopidvividhaḥ| kleśanirodhaḥ, upakleśanirodhaśca|

mārgopi dvividhaḥ| śaikṣaścāśaikṣaśca| idamālambanaṃ kleśaviśodhanaṃ lokottareṇa mārgeṇa veditavyaṃ| tenāha caturvvidhamālambanaṃ| vyāpyālambanaṃ, caritaviśodhanaṃ, kauśalyālambanaṃ, kleśaviśodhanaṃ ceti||

tatrāvavādaḥ katamaḥ| caturvidho[a]vavādaḥ| aviparītāvavādaḥ| anupūrvvāvavādaḥ| āgamāvavādaḥ| adhigamāvavādaśca||

tatrāviparītāvavādaḥ katamaḥ| yadaviparītaṃ dharmasattvaṃ ca deśayati| grāhayati| bhūtaṃ yadasya niryāti| samyagduḥkhakṣayāya| duḥkhasyāntakriyāyai[|] ayamucyate'viparītāvavādaḥ|

anupūrvvāvavādaḥ katamaḥ| yatkālena dharmaṃ deśayati| uttānottānāni [sthānāni] tatprathamato grāhayati| vācaya[ti]| tataḥ paścādgaṃbhīrāṇi prathamasya vā satyasyābhisamayāya tatprathamatovavadate| tataḥ paścātsamudayanirodhamārgasatyasya, prathamasya dhyānasya samāpattaye tatprathamatovavadate| tataḥ paścādanyāsāṃ dhyānasamāpattīnāmayamevaṃbhāgīyonupūrvvāvavādo veditavyaḥ|

tatrāgamāvavādo yathā tena gurūṇāmantikādāgamitaṃ bhavati| gurusthānīyānāṃ, yogajñānāṃ, ācāryāṇāmupādhyāyasya vā, tathāgatasya vā, tathāgataśrāvakasya vā[|]tathaivānenānyūnamadhikaṃ kṛtvā parānavavadate| ayamucyate āgamāvavādaḥ|

tatrādhigamāvavādaḥ[|] yathānena tedharmā adhigatā bhavanti| sparśitāḥ(spṛṣṭāḥ) sākṣātkṛtā, ekākinā vyavakṛṣṭavihāriṇā| tañcaiva pareṣāṃ prāptaye| sparśanāyai sākṣātkriyāyai| avavadate[|] ayamucyate adhigamāvavādaḥ|

asti punaḥ sarvvākāraparipūrṇṇovavādaḥ| sa punaḥ katamaḥ[|] yastribhiḥ (yat tribhiḥ) prātihāraryaivavadati| ṛddhiprātihāryeṇa, ādeśanāprātihāryeṇa| anuśāstiprātihāryeṇa| ṛddhiprātihāryeṇa, anekavidhamṛddhiviṣayamupadarśayatyātmani ca bahumānaṃ ja[na]yati| pareṣāṃ yathā tena bahumānajātāḥ| śrotrāvadhānayoge manasikāre ādarajātā bhavanti| tatra[|]deśanā prātihāryeṇa cittacaritaṃ samanveṣya anuśāstiprātihāryeṇa yathendriyaṃ, yathācaritaṃ, yathāvatāraṃdharmadeśanāṃ deśayati| pratipakṣe samanuśāsti| tenāyaṃ prātihāryatrayasaṃgṛhītaḥ paripūrṇṇāvavādo bhavati||

tatra śikṣā katamā| āha| tisraḥ śikṣāḥ[|] adhiśīlaṃ śikṣā, adhicittamadhiprajñaṃ śikṣā||

tatrādhiśīlaṃ śikṣā katamā| yathāpi tacchīlaṃ vā (tacchīlavān) viharatīti vistareṇa pūrvvavat||

tatrādhiśīlaṃ (cittaṃ)śikṣā viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ, savicāraṃ, vivekajaṃ, prītisukhaṃ, cittaikāgratā[ñ]ca, prathamaṃ dhyānaṃ yāvaccaturthaṃ dhyānamupasampadya viharati| iyamadhicittaṃ, śikṣā| api khalu sarvve ārūpyāstadanyāśca samādhisamāpattayaḥ| adhicittaṃ śikṣetyucyate| api tu dhyānāni niśritya tatprathamataḥ satyābhisamayomā vakrāntirbhavati| na tu sarvveṇa sarvvaṃ vinā dhyānaiḥ tasmātpradhānāni dhyānāni kṛtvā adhicittaṃ śikṣetyuktāni|

tatrādhiprajñaṃ śikṣā yā caturṣvāryasatyeṣu yathābhūtaṃ jñānaṃ[|]

kena kāraṇena tisra eva śikṣā na tadūrdhvaṃ| āha| samādhipratiṣṭhārthena| jñānasaṃniśrayārthena| kṛtyakaraṇārthena ca[|] tatra samādhipratiṣṭhārthenādhiśīlaṃ| śikṣā| tathā hi śīlaṃ pratiṣṭhāya cittaikāgratāṃ spṛśati (||) cittasamādhiṃ [||] tatra jñānasanniśrayārthena adhicittaṃ śikṣā| tathā hi samāhitacittasyaikāgratā| smṛtyā jñeye vastuni yathābhūtaṃ jñānadarśanaṃ pravarttate| tatra kṛtyakaraṇārthena adhiprajñaṃ śikṣā| tathā hi suviśuddhena jñānadarśanena kleśaprahāṇaṃ sākṣātkaroti| eṣa hi svārtha e[tat] paramaṃ kṛtyaṃ yaduta kleśaprahāṇaṃ [|]tata uttarikaraṇīyaṃ punarnāsti| tena etāstisra eva śikṣāḥ|

kāḥ punarāsāṃ śikṣāṇāmānupūrvvīṣu viśuddhaśīlasya vipratisāraḥ[|] avipratisāriṇaḥ prāmodyaṃ, prītiḥ, praśrabdhiḥ, sukhaṃ, sukhitasya cittasamādhiḥ [|] samāhitacitto yathābhūtaṃ prajānāti| yathābhūtaṃ paśyati| yathābhūtaṃ jānanpaśyannirvidyate| nirviṇṇo virajyate| virakto vimucyate| vimukto[a]nupādāya parinirvvāti| evamimāni śīlāni bhāvitāni agratāyāmupanayanti| yadutānupādāya parinirvvāṇamiyamāsāṃ śikṣāṇāmānupūrvvī|

tatra kena kāraṇenādhiśīlaṃ śikṣā adhiśīlamityucyate| evamadhicittamadhiprajñamadhikārārthenā(dhikārārthena) ca|

tatra kathamadhikārārthenā (nā a) dhicittamadhikṛtya yacchīlaṃ sā adhiśīlaṃ śikṣā| adhiprajñamadhikṛtya yaścittasamādhiḥ| sā adhicittaṃ śikṣā|

kleśaprahāṇamadhikṛtya yajjñānaṃ darśanaṃ| sā adhiprajñaṃ śikṣā|

yā cādhicittaṃ| yā cādhiprajñaṃ śikṣā| etāḥ śikṣāḥ asminneva śāsane asādhāraṇā ito bāhyairevamadhikārthena [|]

asti punaradhicittaṃ śikṣā yā adhiprajñaṃ śikṣāyā āvāhikā, astyadhiprajñaṃ śikṣā yā adhicittaṃ śikṣāyā āvāhikā| tadyathā| āryaśrāvakaḥ| alābhī mauladhyānānāṃ, śaikṣo, dṛṣṭapadaḥ, tataḥ paścādbhāvanāprahātavyānāṃ kleśānāṃ prahāṇāya prayujyamāna[ḥ]smṛtisaṃbodhyaṃgaṃ bhāvayati| iyamadhiprajñaṃ śikṣā(|)adhicittaṃ śikṣāyā āvāhikā| adhicittaṃ punaḥ śikṣā adhiprajñāyā āvāhikā pūrvvamevoktā|| tatra astyadhiśīlaṃ śikṣā| nādhicittaṃ, nādhiprajñaṃ| astyadhiśīlamadhicittaṃ, nādhiprajñaṃ| na tvastyadhiprajñaṃ śikṣā yā vinādhiśīlenādhicittena ca| ato yatrādhiprajñaṃ| śikṣā| tatra tisraḥ śikṣā veditavyā[ḥ]|| idaṃ tāvacchikṣāvyavasthānaṃ| tatra yoginā yogaprayuktena śikṣitavyaṃ|

tatra trayaḥ pudgalāḥ satyānyabhisamāgacchanti| katame trayastadyathā| avītarāgaḥ yadbhūyo vītarāgaḥ, vītarāgaśca|

tatra sarvveṇasarvvamavītarāgaḥ satyānyabhisamāgacchan saha satyābhisamayātsrota (-yena strota) āpanno bhavati|

yadbhūyo vītarāgaḥ punaḥ sakṛdāgāmī bhavati|

vītarāgaḥ saha satyābhisamayād (yenā) nāgāmī bhavati|

trīṇīndriyāṇi| anājñātamājñāsyāmīndriyaṃ| ājñendriya mājñātavata indriyaṃ|

eṣāmindriyāṇāṃ kathaṃ vyavasthānaṃ bhavati| anabhisamitānāṃ satyānāṃ abhisamayāya prayuktasya anājñātamājñāsyāmīndriyavyavasthānaṃ| abhisamitavataḥ śaikṣasyājñendriyavyavasthānaṃ| kṛtakṛtyasyāśaikṣasyārhataḥ| ājñā[tāvīndriya]vyavasthānaṃ|

trīṇi vimokṣamukhāni| tadyathā śūnyatā [a]praṇihitamānimittemeṣāṃ trayāṇāṃ vimokṣamukhānāṃ kathaṃ vyavasthānaṃ bhavati| āha[|]dvayamidaṃ saṃskṛtamasaṃskṛtañca|

tatra saṃskṛtaṃ traidhātukapratisaṃyuktāḥ pañcaskandhāḥ, [a]saṃskṛtaṃ punaḥ nirvvāṇaṃ| idamubhayaṃ yacca saṃskṛtaṃ, yaccā saṃskṛtamityucyate|

yatpunaridamucyate| ātmā vā, sattvo vā, jīvo vā, janturvā, idamasat| tatra saṃskṛte doṣadarśanādādīnavadarśanādapraṇidhānaṃ bhavati| apraṇidhānāccāpraṇihitaṃ vimokṣamukhaṃ vyavasthāpyate| nirvāṇe punaḥ tatra praṇidhānavataḥ praṇidhānaṃ bhavati| śāntadarśanaṃ| praṇītadarśanaṃ| niḥsaraṇadarśanaṃ ca| niḥsaraṇadarśanācca punarānimittaṃ vimokṣamukhaṃ vyavasthāpyate| tatrāsatyasamvidyamāne naiva praṇidhānaṃ bhavati| tadyathaivāsattathaivāsaditi| jānataḥ paśyataḥ śūnyatāvimokṣamukhaṃ vyavasthāpyate| evaṃ trayāṇāṃ vimokśamukhānāṃ vyavasthānaṃ bhavati||

tatra katame śikṣānulomikā dharmāḥ| āha daśa śikṣāvilomā dharmāḥ| teṣāṃ pratipakṣeṇa daśa śikṣānulomikā [dharmā] veditavyāḥ|

tatra katame śikṣāvilomādharmāstadyathā| mātṛgrāmaḥ| śiśurudāravarṇṇo raṃjanīyaḥ| śikṣāprayuktasya kulaputrasyādhimātramantarāyakaraḥ paripanthakaḥ, satkāyaparyāpanneṣu saṃskāreṣu niyantirālasyaṃ, kausīdyaṃ| satkāyadṛṣṭeḥ kabaḍaṃkārāhāramupādāya rasarāgaḥ| lokākhyānakathāsvanekavidhāsu bahunānāprakārāsu citreṣu (trāsu) cha(ccha)ndarāgānunayaḥ, dharmacintā, yogamanasikārāpakṣālaḥ| sa punaḥ katamastadyathā ra[se]ṣu vā, satyeṣu vā, skandheṣu vā[|]karmaphale vā prahāṇaprayuktasya ca kāyadauṣṭhulyaśaithilikasya śamathavipaśyanāpakṣālamanasikāraḥ| styānamiddhena vā cittābhibhavaḥ| cittābhisaṃkṣepaḥ| anvārabdhavīryasya vā kāyikaklamaḥ| caitasika upāyāsaḥ| atilīnavīryasya viśeṣāsaṃprāptiḥ kuśalapakṣaparyādānaṃ| lobhena vā, yaśasāvā, praśaṃsayā vā, anyatamānyatamena vā sukhalavamātratvena, nandīsaumanasyamauddhatyamavyupaśamaḥ| audvignya mutplāvitatvaṃ| satkāyanirodhe nirvvāṇe uttrāsaśṭha(ḥsta)mbhitatvaṃ| amātrayā prayogaḥ| atyabhijalpaḥ| dharmyāmapi kathāṃ kathayatā vigṛhya kathāmārabhyānuyogaḥ| pūrvadṛṣṭaśrutānubhūteṣu viṣayeṣvanekavidheṣu bahunānāprakāreṣu cittavisāraḥ cittā kṣepaḥ| anityeṣu ca saṃskā[reṣu] nidhyāyitatvaṃ, ime dharmāścintāyogamanasikārāpakṣālā veditavyāḥ|

dhyāna [samāpatti] sukhāsvādanatā, ānimittaṃ samāpattukāmasya saṃskāranimittānusāritā| spṛṣṭasya śārīrikābhirvedanābhiḥ, duḥkhāmiryāvatprāṇahāriṇībhirjīvitaniyanti[ḥ]|, jīvitāśā tadāśānugatasya śocanā, klāmyanā, paridevanā iti| ime daśa śikṣāvilomā dharmāḥ [|]

katame daśa śikṣāpadānāṃ vilomānāṃ dharmāṇāṃ pratipakṣeṇa śikṣānulomikā bhavanti| tadyathā-aśubhasaṃjñā, anitye duḥkhasaṃjñā| duḥkhe anātmasaṃjñā| āhāre pratikūlasaṃjñā| sarvāloke anabhiratisaṃjñā| ālokasaṃjñā| virāgasaṃjñā| nirodhasaṃjñā| maraṇasaṃjñā| itīmā daśa saṃjñā[ḥ]| āsevitā bhāvitā bahulīkṛtā daśavidhasya śikṣāparipanthakasya daśānāṃ śikṣāvilomānāṃ dharmāṇāṃ prahāṇāya samvartante|

tatra dharmālokaḥ| arthālokaḥ| śamathāloko, vipaśyanālokaśca| etānālokānadhipatiṃ kṛtvā ālokasaṃjñā| asminnarthe abhipretā| dharmacintāyogamanasikāraḥ| paripanthasya prahāṇāya||

tatrāpare daśa śikṣānulomikā dharmā veditavyāḥ| katame daśa[|]tadyathā pūrvvako hetuḥ| ānulomika upadeśaḥ| yoniśaḥ prayogaḥ| sātatyasatkṛtyakāritā tīvra[c]chandatā, yogabalādhānatā, kāyacittadauṣṭhulyapratipraśrabdha(bdhi) rabhīkṣṇapratyavekṣa[ṇa]tā| aparitamanā, nirabhimānatā ca|

tatra pūrvvako hetuḥ katamaḥ| yaḥ pūrvvamindriya paripākaḥ| indriyasamudāgamaśca| [tatrānulomika upadeśaḥ katamaḥ] ya upadeśo[']viparītaścāna(nu)pūrvvikasya(śca)|

tatra yoniśaḥ prayogaḥ| yathaivā[va]vaditaḥ(voditaḥ)| tathaiva prayujyate| tathā prayujyamānaḥ samyagdṛṣṭimutpādayati||

tatra sātatyasatkṛtyakāritā[|] ṣaḍūpeṇa prayogeṇa abandhyañca kālaṃ karoti| kuśalapakṣeṇa kṣiprameva kuśalapakṣaṃ samudānayati|

tatra tīvra[c]chandatā [|] yathāpi taduttare vimokṣe spṛhāmutpādayati| kadā svidahaṃ tadāyatanamupasampadya vihariṣyāmi| yadāryā āyatanamupasaṃpadya viharantīti|

tatra yogabalādhānatā [|] dvābhyāṃ kāraṇābhyāṃ yogabalādhānaprāpto bhavati| prakṛtyaiva ca tīkṣṇendriyatayā, dīrghakālābhyāsaparicayena ca| tatra kāyacittadauṣṭhu[lyaṃ, prītiḥ] praśrabdhiryathāpi tacchrāntakāyasya klāntakāyasyotpadyate| kāyadauṣṭhulyaṃ, cittadauṣṭhulyaṃ| tadīryāpathāntarakalpanayā pratiprasrambhayati| ativitarkitenātivicāritenotpadyate| kāyacittadauṣṭhulyaṃ tadā [cātma] cetaḥ śamathānuyogena pratipraśrambhayati| cittābhisaṃkṣepeṇa cittalayena styānamiddhaparyavasthānaṃ| cotpadyate| kāyacittadauṣṭhulyaṃ tadadhiprajñaṃ dharmavipaśyanayā, prasadanīyena ca manaskāreṇa praśrambhayati| prakṛtyaiva vā prahīṇakleśasya kleśapakṣaṃ kāyacittadauṣṭhulyaṃ avigataṃ bhavati| sadānuṣaktaṃ tatsamyaṅmārgabhāvanayā pratipraśrambhayati|

tatrābhīkṣṇapratyavekṣā| abhīkṣṇaṃ śīlānyārabhya kukṛtaṃ pratyavekṣate| sukṛtañca| akṛtaṃ ca pratyavekṣate, kṛtaṃ ca| kukṛtāccākṛtād vyāvarttate| sukṛtācca kṛtānna pratyudāvarttate| tathā kleśānāṃ prahīṇāprahīṇānāṃ mīmānsā (māṃsā) manaskāramadhipatiṃ kṛtvā abhīkṣṇaṃ pratyavekṣate| tatra prahīṇatāṃ jñātvā punaḥ punastameva mārgaṃ bhāvayati|

tatrāparitamanāya (nayā) tatkālāntareṇa jñātavyaṃ| draṣṭavyaṃ, prāptavyaṃ| tadajānato [a]paśyato, nādhigacchataḥ| paritamanā utpadyate, caitasikaḥ klamaḥ| caitasikovighātaḥ| tāmutpannānnādhivāsayati| prajahāti|

nirabhimānatā| adhigame prāptau| sparśanāyāṃ nirabhimāno bhavati| aviparītagrāhī, prāpte prāpta saṃjñī, adhigate adhigatasaṃjñī[|]itīme daśa dharmāḥ śikṣākāmasya yoginaḥ|| ādimadhyaparyavasānamupādāya śikṣāmanulomayati(nti), na vilomayanti| tenocyante śikṣānulomikā iti|

tatra katamo yograbhaṃśaḥ| āha| catvāro yogabhraṃśāḥ| katame catvāraḥ| asti yogabhraṃśa ātyantikaḥ| asti tāvatkālikaḥ| asti pārihāṇikaḥ| asti mithyāpratipattikṛtaḥ|

tatrātyantiko yogabhraṃśaḥ| ayogasthānāṃ pudgalānāṃ veditavyaḥ| tasyāparinirvvāṇadharmakatvādatyantaparibhraṣṭā eva yogādbhavanti|

tatra tāvatkālikaḥ| tadyathā gotrasthānāṃ parinirvvāṇa dharmakāṇāṃ pratyayavikalānāṃ, te hi dūramapi, paramapi gatvā avaśyameva pratyayānāsādayiṣyanti| yogaṃ ca saṃmukhīkṛtya bhāvayitvā parinirvvāsyanti| tenaiva teṣāṃ tāvatkālika eva bhraṃśo bhavati|

tatra prāptiparihāṇiko yogabhraṃśaḥ| yathāpīhaikatye prāptādadhigatā[j]jñānadarśanasparśavihārātparihīyante|

tatra mithyāpratipattikṛto yogabhraṃśaḥ| yathāpīhaikatyeḥ| ayoniśaḥ prayujyamāno nārādhako bhavati (|)yogasya, nārādhayati(|) dhyāyyaṃ dharmaṃ kuśalaṃ [|] yathāpīhaikatyaḥ bahukleśo bhavati| prabhūtarajaskajātīyaḥ| mahāvijñānaśca bhavati| mahābuddhiḥ| mahatāyā(mahatyā) buddhayā samanvāgataḥ| sa śrutamudgṛhṇāti| śrutaṃ paryavāpnoti| alpamvā, prabhūtaṃ vā, araṇye vā punarviharati āgatāgatānāñca gṛhipravrajitānāṃ, rujakānāṃ, rujakajātīyānāṃ dharmadeśanayā cittamārādhayati| kuhanānucaritayā ca ceṣṭayā kāyavākyapratisaṃyuktayā, tasya tena hetubhāvena, tena pratyayenotpadyate| lābhasatkāraślokaḥ, sa jñāto bhavati| mahāsukho lābhī bhavati| cīvarapiṇḍapātaśayanāsana [glānapratya]yabhaiṣajyapariṣkārāṇāṃ, satkṛtaśca bhavati, gurukṛto, rājñāṃ rājāmātrāṇāṃ, yāvatsārthavāhānāṃ, arhatsampata(da)ḥ| tasyāntā varttante śrāvakāḥ, gṛhiṇaḥ, pravrajitāḥ| api adhvādenteṣu gredhaṃ nigamayamvā varttate (apyadhvānteṣu grāmo nigamo vā vartate) vā [ḥḥḥ]yatasyaivaṃ bhavati| santi ye śrāvakā, gṛhipravrajitā, ye mayi saṃbhāvanājātā yeṣāṃ mahatsaṃsa(ma)taḥ te cedyā(nmā) mupasaṃkramya yoge manasikāre śamathavipaśyanāyā [ṃ] praśnaṃ pṛccheyuḥ| teṣāṃ cāhaṃ pṛṣṭo vyākuryāṃ na jānāmītyevaṃ sati yā saṃbhāvanā sā ca hīyenna (hīyeta, na) ca syāmarhatsammataḥ, yannvahaṃ svayameva cintayitvā, tulayitvopaparīkṣya yogaṃ vyavasthāpayeyaṃ| sa etamevārthamadhipatiṃ kṛtvā lābhasatkārābhigṛddha ekākī rahogataḥ svayameva cintayitvā, tulayitvā, tulayitvopaparīkṣya yogaṃvyavasthāpayati| sa cāsya yogo na sūtre bhavati| na vinaye saṃdṛśyate| dharmatāṃ ca vilomayati| mayete(ya ete) bhikṣavaḥ| sūtradharā, vinayadharā, mātṛkādharāsteṣāṃ tadyogasthānaṃ vinigūhati| na prakāśayati| yepyasya śrāvakā bhavanti| gṛhiṇaḥ, pravrajitāśca, tānapi yogapratiyuktaye ājñāpayati| tatkasya hetormā, maiva te sūtradharā, vinayadharā, mātṛkādharā, etadyogasthānaṃ śrutvā sūtrevatārayeyuḥ| tacca nāvatāraye (tare) dvinaye, saṃdarśayeyuḥ| tacca na saṃdṛśyate| dharmatayā upaparīkṣyeta| tacca dharmatāṃ virodhayet| te ca tato nidānam pratītā bhaveyurapratītavacanaiśca sāṃ codayeyuḥ| adhikaraṇāni cotpādayeyuḥ| evamahaṃ punarapi na satkṛtaḥ (|) syānna gurukṛto, rājñāṃ rājāmātrāṇāṃ yāvaddhanināṃ śreṣṭhināṃ sārthavāhānāṃ, na ca punarlābhī syāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmiti| sa tāmeva lābhasatkārakāmatāmadhipatiṃ kṛtvā adharme dharmasaṃjñī, vinidhāya saṃjñāṃ rūpi[ṇī]madharmaṃ dharmmato dīpayati| saṃprakāśayati| tatra yesya dṛṣṭyanumatamāpadyante| tepyadharme| dharmasaṃjñino bhavanti| mandatvānmohatvātte adharme dharmasaṃjñino yathānuśiṣṭā api, pratipadyamānā mithyāpratipannā eva te veditavyāḥ| ayamevaṃ rūpo mithyāpratipattikṛto yogabhraṃśassaddharmapratirūpako hyasaddharmaḥ saddharmasyāntardhānāya[|] itīme catvāro yogabhraṃśā dhyāyinā bhikṣuṇā yogācāreṇa parijñeyā varjayitavyāḥ||

tatra yogaḥ katamaḥ| āha[|] caturvvidho yogaḥ| tadyathā śraddhā, chando, vīryaṃ, upāyaśca||

tatra śraddhā dvividhādhiṣṭhānā-abhisaṃpratyayākārā prasādākārā ca|| dharmayuktivicāraṇādhiṣṭhānā pudgalānubhāvādhimuktyadhiṣṭhānā ca||

chandopi caturvidhaḥ| tadyathā prāptaye[|] yathāpīhaikatyaḥ uttare vimokṣaspṛhāmutpādayati| vistareṇa pūrvvavat| paripṛcchāyai| yathāpīhaikatyaḥ spṛhāmutpādayati vistareṇa pūrvvavatparipṛcchāyai| ārāmaṃ gamanāya, vijñānāṃ sabrahmacāriṇāṃ yogajñānāmantikamaśrutasya śravaṇāya, śrutasya ca paryavadānāya[|] saṃbhārasamudāgamācchandaḥ| yathāpīhaikatyaḥ śīlasamvarapāriśuddhaye, indriyaṃ saṃvarapāriśuddhaye, bhojane mātrajñatāyāṃ, jāgarikānuyoge, saṃprajānadvihāritāyāmuttarottarāṃ spṛhāmutpādayati| anuyogācchandaḥ| yā(yaḥ) sātatyaprayogatāyāṃ satkṛtyaprayo[gatā]yāṃ ca mārgabhāvanāyāṃ spṛhāmutpādayatyabhilāṣaṃ kartukāmatāmityayaṃ caturvidhaśchandaḥ| (ityayaṃ caturvidhaśchandaḥ) yaduta prāptaye| paripṛcchanāyai| saṃbhārasamudāgamāya| anuyogāya ca|

tatra vīryamapi caturvidha[ṃ] tadyathā śra[vaṇā]ya, cintanāyai, bhāvanāyai| āvaraṇapariśuddhaye ca|

tatra śravaṇāya vīryaṃ| yadaśrutaṃ śṛṇvataḥ| paryavadāpayataḥ| cetaso [a]bhyutsāhaḥ| avinyastaprayogatā, evaṃ yathāśrutānāṃ dharmāṇāmekākino rahogatasyārthaṃ| cintayatastulayata upaparīkṣamāṇasya| evaṃ pratisaṃlayanapraviṣṭasya kālena kālaṃ śamathavipaśyanāṃ bhāvayata evamahorātrānuyuktasya caṃkramaniṣadyābhyā [ṃ] nivaraṇebhyaścittaṃ viśodhayataḥ| yaścetasobhyutsāhaḥ| avinyastayāgatā(prayogatā) [|] evaṃ yathāśrutānāṃ dharmāṇāmekākino rahogatasyārthaṃ cintayata ālayadīrghatā tatra|

upāyopi caturvidhastadyathā śīlasamvaramindriyasaṃvaramadhipatiṃ kṛtvā sūpasthitasmṛtitā| tathā copasthitasmṛterapramādaścetasa ārakṣā| kuśalānāṃ dharmāṇāṃ niṣevaṇā| tathā vā[']pramattasyādhyātmaṃ cetaḥśamathayogaḥ| adhiprajñañca dharmavipaśyanā[|] sa cāyaṃ yogaścaturvidhaḥ| ṣoḍaśākāro bhavati| tatra śraddhayā prāptavyamarthamadhipatiṃ saṃprāpnoti| prāptimabhisaṃpratyayātkartukāmatāmutpādayati| kuśaleṣu dharmeṣu[|] sa evaṃ kartukāmaḥ| ahorātrānuyukto viharati| utsāhī| dṛḍhaparākramaḥ| tacca vīryamupādāya parigṛhītamaprāptasya prāptaye, anadhigatasyādhigamāya| asākṣātkṛtasya sākṣātkriyāyai| samvarttate| tasmādime catvāro dharmā yoga ityucyate|

tatra manasikāraḥ katamaḥ| catvāro manaskārāḥ katame catvāraḥ| (saṃsthāpayataśca dharmāḥ (dharmān) pravicinvataḥ| yāvanmanaskāraṃ na prāpnoti| tāvadasya balavāhano manaskāro bhavati| balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati| tenocyate| balavāhana iti| sachidravāhano manaskāraḥ katamaḥ) tadyathā- balavāhanaḥ sa(c]chidravāhanaḥ, anābhogavāhanaśca|

tatra balavāhano manaskāraḥ katamaḥ| tadyathā ādikarmikasyādhyātmameva cittaṃ sthāpayataḥ| saṃsthāpayataśca| dharmān pravicinvataḥ| yāvanmanaskāraṃ na prāpnoti| tāvadasya balavāhano manaskāro bhavati| balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati| tenocyate balavāhana iti|

sa[c]chidravāhano manaskāraḥ katamaḥ| yo labdhamanaskārasya ca laukikena mārgeṇa gacchato lokottareṇa vā (yo)lakṣaṇa pratisaṃvedī manaskāraḥ| tathā hi samādhistatra cintayā vyavathī(sthī)yate| naikāntena bhāvanākāreṇa pravarttate|

tatra ni[ś]chidravāhano manaskāraḥ| lakṣaṇapratisaṃvedino manaskārādūrdhvaṃ yāvat| prayoganiṣṭhānmanasikārāttathānābhogavāhano manaskāraḥ| yaḥ prayoganiṣṭhāphalo manaskāraḥ||

apare catvāro manaskārāḥ tadyathā ānulomikaḥ, prātipakṣikaḥ, prasadanīyaḥ, pratyavekṣaṇīyaśca [|]

tatrānulo[miko]manaskāraḥ| yenālambanaṃ vidūṣayati| samyakprayogaṃ cārabhate| no tu kleśaṃ prajahāti||

tatra prātipakṣiko yena kleśaṃ prajahāti|

tatra prasadanīya yena līnaṃ cittaṃ pragrāhakairnimittairabhipramoca(da)yati| saṃ[praharṣa]yati| pragṛhṇāti| tatra pratyavekṣaṇīyo manaskāraḥ| tadyathā mimānsā(māṃsā)manaskāraḥ| yamadhipatiṃ kṛtvā prahīṇā prahīṇatāṃ kleśānāṃ pratyavekṣate|

tatrālambanaṃ manasi kurvvatā kati nimittāni manasi karttavyāni bhavanti| āha| catvāri| tadyathā| ālambananimittaṃ| parivartta(rja)nīyaṃ nimittaṃ [|] niṣevaṇīyaṃ ca nimittaṃ| tatrālambananimittaṃ yat| jñeyavastusabhāgaṃ pratibimbaṃ| pratibhāsaṃ (saḥ)||

tatra nidānanimittaṃ tadyathā samādhisaṃbhāropacayaḥ| anulomika upadeśaḥ| bhāvanāsahagataḥ| tīvra[c]chandaḥ, saṃvejanīyeṣu dharmeṣu saṃvegaḥ| vikṣepāvikṣepaparijñā| avadhānaṃ parataśca| saṃghahā manusya(ṣya) kṛto vā, ko (a)manuṣya kṛto vā, śabda kṛto vā, vyāpādakṛto vā| tathā vipaśyanāpūrvvaṃgamaḥ| adhyātmaṃ cittābhisaṃkṣepaḥ| uttaptatarāyā vipaśyanāyāḥ uttaratra nidānanimittaṃ, tathā śamathapūrvvaṃgamā vipaśyanā, uttaptatarasya śamathasyottaratra nidānanimittaṃ|

tatra parivarjanīyanimittaṃ caturvvidhaṃ| tadyathā| layanimittaṃ, auddhatyanimittaṃ, saṃganimittaṃ, vikṣepanimittaṃ ca| tatra layanimittaṃ yenālambananimittena nidānanimittena cittaṃ līnatvāya paraiti| tatrauddhatyaṃ yenālambananimittena nidānanimittena cittamutpadyate| tatra saṃganimittaṃ yenālambananimittena| nidānanimittena cittamālambane rajyate|| saṃrajyate| saṃkliśyate| tatra vikṣepanimittaṃ| yenālambananimittena nidānanimittena cittambahirdhā vikṣipyate| tāni punarnimittāni yathā samāhitāyāṃ bhūmau ebhirmanaskārairālambanamadhimucyate|

katyadhimokṣā bhavanti| āha [|] navādhimokṣā stadyathā| prabhāsvaraścāprabhāsvaraśca| jaḍḥ, paṭuḥ, parītto, mahadgataḥ| apramāṇaḥ| pariśuddhaḥ| apariśuddhaśceti||

tatra prabhāsvarodhimokṣo ya ālokanimitte sūdgṛhīte ālokasahagataḥ |]

tatrā[']prabhāsvarodhimokṣaḥ| tadyathā ālokanimitte sūdgṛhīte andhakārasahagataḥ|

tatra jaḍo[']dhimokṣaḥ| yo mṛdvindriyasantānapatitaḥ|

tatra paṭuradhimokṣo yastīkṣṇendriyasantānapatitaḥ|

tatra parīttodhimokṣaḥ| yaḥ parīttaśraddhācha(ccha)ndasamādhiḥ parīttālambanaśca| iti manaskāraparīttatayā cālambanaparīttatayā ca parīttodhimokṣaḥ||

tatra mahadgatodhimokṣaḥ| tatra yo mahadgataḥ śraddhācchandasahagato mahadgatamvā ālambanamadhimucyate| yodhimokṣa iti| manaskāramahadgata[ta]yā cālambanamahadgatatayā mahadgatodhimokṣaḥ|

tatrāpramāṇodhimokṣaḥ| apramāṇa [ḥ] śraddhācha(ccha)ndasahagataḥ| anantamvā aparyanta [mālamba]namadhimucyate| yodhimokṣa iti| manaskārāpramāṇatayā cālambanapramāṇatayā cāpramāṇādhimokṣaḥ|

tatra pariśuddho'dhimokṣaḥ yaḥ prabhāvitaḥ, pariniṣpannaḥ paryavasānagataḥ|

apariśuddho vā punaryo na subhāvito, na pariniṣpanno na paryavasānagataḥ|

tatrakati yogasya yogakaraṇīyāni| āha| catvāri| katamāni catvāri| tadyathā| āśrayanirodhaḥ| āśrayaparivarttaḥ| ālambanaparijñānaṃ| ālambanābhiratiśca|

tatratrāśrayanirodhaḥ prayogamanasikārabhāvanānuyuktasya yo dauṣṭhulyasahagata āśrayaḥ| sonupūrvveṇa nirudhyate| prasrabdhisahagataścāśrayaḥ parivarttate| ayamāśrayanirodhoyamāśraya parivartaḥ| yogakaraṇīyaṃ|

tatrālambanaparijñānamālambanābhiratiśca| astyālambanaparijñānamālambanābhiratiḥ| āśrayanirodhaparivarttapūrvvaṃgamaṃ| yadā cālambanaparijñānamālambanābhiratimadhipatiṃ kṛtvā āśrayo nirudhyate| parivarttate ca| astyālambanaparijñānamālambanābhiratiḥ| āśrayaviśuddhipūrvvaṃgamaḥ| āśrayaviśuddhimadhipatiṃ kṛtvā suviśuddhamālambanajñānaṃ| kāryapariniṣpattikāle pravartate| abhiratiśca[|] tenocyate catvāri yogasya karaṇīyānīti||

tatra kati yogācārāḥ| āha trayastadyathā| ādikarmikaḥ, kṛtaparicayaḥ| atikrāntamanaskāraśca||

tatrādikarmiko yogācāraḥ| manaskārādikarmikaḥ| kleśaviśuddhyādikarmikaśca||

tatra manaskārādikarmikaḥ| tatra prathamakarmika ekāgratāyāṃ yāvanmanaskāraṃ na prāpnoti| cittaikāgratāṃ na spṛśati|

tatra kleśaviśuddhyādikarmikaḥ| adhigatepi manaskāre kleśasya cittaṃ vimocayitukāmasya yallakṣaṇapratisaṃvedino manaskārasyārambhaḥ pratigrahaścābhyāsaḥ| ayaṃ kleśaviśuddhyādikarmikaḥ|

tatra kṛtaparicayaḥ katamaḥ| lakṣaṇapratisaṃvedinaṃ manaskāraṃ sthāpayitvā tadanyeṣu ṣaṭsu manaskāreṣu prayoganiṣṭhāpanneṣu kṛtaparicayo bhavati|

tatrātikrāntamanaskārāḥ (raḥ) prayoganiṣṭhāphalamanaskāre veditavyaḥ| atikrānto'sau bhavati| pramo(yo)gabhāvanāmanaskāraṃ| sthito bhavati| bhāvanāphale[|]tasmādatikrāntamanaskāra ityucyate|

api ca kuśalaṃ dharma[c]chandamupādāya| prayujyamāno yāvannirvedhabhāgīyāni kuśalamūlāni notpādayati| tāvadādikarmiko bhavati| yadā punarnirvvedhabhāgīyānyutpādayati| tadyathā ūṣmagatāni| mūrdhānaḥ (mūrdhnaḥ), satyānulomāḥ| kṣāntayo(ntīḥ)laukikānagradharmān| tadā kṛtaparicayo bhavati| yadā punaḥ samyaktvaṃ nyāmamavatarati| satyānyabhisamāgacchati| aparapratyayo bhavatyananyaneyaḥ| śāstuḥ śāsane tadātikrāntamanaskāro bhavati| parapratyayaṃ manaskāramatikramyāparapratyaye sthitaḥ| tasmādatikrāntamanaskāra ityucyate|

tatra yogabhāvanā katamā| āha| dvividhā| saṃjñābhāvanā bodhipakṣyā bhāvanā ca|

tatra saṃjñābhāvanā katamā| tadyathā laukikamārgaprayuktaḥ| sarvvāsvadharimāsu bhūmiṣvādīnavasaṃjñā[ṃ]bhāvayati| [prahā]ṇāya vā punaḥ prayuktaḥ| prahāṇadhātau, virāgadhātau nirodhadhātau, śāntadarśī prahāṇasaṃjñāṃ, virāgasaṃjñāṃ, nirodhasaṃjñāñca bhāvayati| śamathāya vā punaḥ prayuktaḥ| ūrdhvamadhaḥ saṃjñāṃ śamathapakṣyāṃ bhāvayati| vipaśyanāyāṃ prayuktaḥ| paścātpunaḥ saṃjñāṃ vipaśyanāpakṣyāṃ bhāvayati| vipaśyanāyāṃ prayuktaḥ| paścātpura imameva kāyaṃ yathāsthitaṃ yathāpraṇihitaṃ ūrdhvaṃ pādatalādadhaḥ keśamastakātpūrṇṇaṃ nānāvidhasyāśuceḥ pratyavekṣate| santyasminkāye keśā romāṇīti pūrvvavat| tatra paścātpunaḥ| saṃjñī tathā tadekatyena pratyavekṣaṇānimittameva| sādhu ca, suṣṭhu ca, sūdgṛhītaṃ bhavati| sumanasīkṛtaṃ, sūtkṛṣṭaṃ| supratividdhaṃ| tadyathā sthito niṣaṇṇaṃ pratyavekṣate| niṣaṇṇo vā nipannaṃ| purato vā gacchantaṃ, pṛṣṭhato gacchanpratyavekṣate| sā khalveṣā traiyadhvikānāṃ saṃskārāṇāṃ pratītyasamutpannānāṃ vipaśyanākārā pratyavekṣāparidīpitā| tatra yattāvadāha-sthito niṣaṇṇaṃ pratyavekṣate| anena vartamānena manaskāreṇa anāgatajñeyaṃ pratyavekṣate| vartamānāpi manaskārāvasthā utpannā sthitetyucyate| anāgatā punaḥ jñeyāvasthā| anutpannatvādutpādābhimukhatvācca niṣaṇṇetyucyate| yatpunarāha| niṣaṇṇo vā nipannaṃ pratyavekṣata ityanena pratyutpannena manaskāreṇātītasya jñeyasya pratyavekṣaṇā paridīpitā| pratyutpannā hi manaskārāvasthā| nirodhābhimukhā niṣaṇṇetyucyate| atītā punaḥ niruddhatvājjñeyāvasthā nipannetyucyate| yatpunarāha| purato vā gacchantaṃ pratyavekṣata ityanena pratyutpannena manaskāreṇa| anantaraniruddhasya manaskārasya pratyavekṣā paridīpitā| tatra ya utpannotpanno manasikāro[a]nantaraniruddhaḥ sa purato yāyī[|] tatra anantarotpannaḥ| anantarotpanno manaskāraḥ| navanavo[']nantaraniruddhasyānantaraniruddhasya grāhakaḥ| sa pṛṣṭhato yāyī| tatra śamathaṃ ca vipaśyanāṃ ca bhāvayanstadubhayapakṣyāmālokasaṃjñāṃ bhāvayati| iyaṃ saṃjñābhāvanā|

tatra bodhipakṣyabhāvanā katamā| yaḥ ṣaṭ(sapta)triṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāmabhyāsaḥ| paricayaḥ| āsevanā bahulīkāra iyamucyate bodhipakṣyabhāvanā| tadyathā caturṇṇāṃ smṛtyupasthānānāṃ, caturṇṇāṃ samyakprahāṇānāṃ, caturṇṇā ṛddhipādānāṃ| pañcānāmindriyāṇāṃ, paṃcānāṃ balānāṃ, saptānāṃ bodhyaṃgānāmāmāryāṣṭāṅgasya mārgasya[|]

kāyasmṛtyupasthānasya vedanācittadharmasmṛtyupasthānasya| anutpannānāṃ dharmāṇāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya[c]chandaṃ janayati| vyāyacchate, vīryamārabhate| cittaṃ pragṛhṇāti| pradadhāti| samyakprahāṇasya(ṇṇāya)| utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya| anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya| utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye| asaṃmoṣāya bhāvanāparipūraye (ya yo) bhāvavṛddhivipulatāyai chandaṃ vyāyacchate| vīryamārabhate| cittaṃ pragṛhṇāti, pradadhātīti samyakprahāṇasya chandasamādhiprahāṇasaṃskārasamanvāgatasya (|) ṛddhipādasya, śraddhāvīryacittamīmānsā(māṃsā) samādhiprahāṇasaṃskārasamanvāgatasya ṛddhipādasya, vīryacittamīmānsā(māṃsā)samādhiprahāṇasaṃskārasamanvāgatasya ṛddhipādasya, śraddhāvīryasmṛtisamādhiprajñendriyaśca śraddhāsmṛtisamādhiprajñābalānāṃ smṛtisaṃbodhyaṃgasya [|] samyagdṛṣṭeḥ| samyaksaṃkalpasya, samyagvākkarmāntājīvānāṃ, samyagvyāyāmasya, samyaksmṛteḥ samyaksamādheśca||

tatra katamaḥ kāyaḥ| katamā kāye kāyānupaśyanā[|] katamā (|) smṛtiḥ [|] katamā[ni] (|) smṛterupasthānāni [|] āha| kāyaḥ pañcatriṃśadvidhaḥ| tadyathā ādhyātmiko, bāhyaśca| indriyasaṃgṛhītaḥ| anindriyasaṃgṛhītaśca| sattvasaṃkhyātā (to) [']sattvasaṃkhyātā (ta)śca| dauṣṭhulyasahagataḥ, praśrabdhisahagataśca| bhūtakāyaḥ, bhautikakāyaśca| nāmakāyo, rūpakāyaśca| nārakastairyagyonikaḥ| paitṛviṣayikaḥ| mānuṣyo, divyaśca| savijñānakaḥ| avijñānakaṃ (ko)vā| antaḥkāyo, bahiḥkāyaśca[|] vipariṇato[a]vipariṇataśca|| strīkāyaḥ, puruṣakāyaḥ, ṣaṇḍa(ḍha)kakāyaśca| mitrakāyaḥ, amitrakāyaḥ| udāsīnakāyaśca| hīnakāyo, madhyakāyaḥ, praṇītakāyaśca, dahnakāyaḥ, yūna(yuva)kāyo, vṛddhakāyaśca| ayaṃ tāvatkāyaśca prabhedaḥ|

tatrānupaśyanā trividhā| yā kāyamadhipatiṃ kṛtvā-śrutamayī vā prajñābhāvanāmayī vā [|] yayā prajñayā sarvaṃkāyaṃ sarvvākāraṃ samyagevopaparīkṣate| saṃtīrayatyanupraviśati| anuvupyate|

tatra smṛtipadasya kāyamadhipatiṃ kṛtvā (||) ye dharmā udgṛhītāsteṣāmeva ca dharmāṇāṃ yorthaḥ (|) cintito, ye ca bhāvanayā sākṣātkṛtā[ḥ]| tatra vyaṃjane, cārthe ca, sākṣākriyāyāṃ ca yaścetasaḥ asaṃmoṣaḥ sūdgṛhītā vā me te ete dharmā na veti|| sūpalakṣitā vā tatra tatra prajñayā na veti| susaṃsparśitā [ḥ] (susaṃspṛṣṭāḥ) tatra tatra vimuktyā na veti rupasthitā bhavatīdaṃ smṛterupasthānaṃ| api ca smṛtyā rakṣāyai smṛterupasthānaṃ viṣayāsaṃkleśāyālambanopanibaddhāya (nibandhanāya) ca| tatra smṛtyā rakṣā yathoktaṃ pūrvvamevārakṣitasmṛtirbhavati| nipakasmṛtiriti| tatra viṣayāsaṃkleśāya| yathoktaṃ smṛtyā rakṣitamānasaḥ| samāvasthācārako, na nimittagrāhī| nānuvyaṃjanagrāhī| yāvadvistareṇa rakṣati| mana indriyaṃ mana indriyeṇa samvaramāpadyate| tatrālambanopanibandhāya| yathoktaṃ caturvidhe ālambane smṛtimupanibadhnataḥ| tadyathā vyāpyālambane, caritaviśodhane, kauśalyālambane, kleśaviśodhane vā ebhistribhirākārairyā sūpasthitasmṛtitā idamucyate smṛterupasthānaṃ||

tatra vedanā katamā [|] tadyathā sukhā, duḥkhā, aduḥkhāsukhāca vedanā| tatra sukhāpi kāyikī| duḥkhāpyaduḥkhāsukhāpi [|] yathā kāyikī| evaṃ caitasikī| sukhāpi sāmiṣā, duḥkhāpyaduḥkhāsukhāpi| evaṃ nirāmiṣāpi, evaṃ gardha(vā) śrite (tā), naiṣkramyāśritā vedanā, sukhāpi duḥkhāpyaduḥkhāpyaduḥkhāsukhāpi| saiṣā ekaviṃśatividhā vedanā bhavati| navavidhā vā||

tatra cittaṃ katamat| tadyathā-sarāgaṃ cittaṃ, sadveṣaṃ, vigatadveṣaṃ, samohaṃ, vigatamohaṃ, saṃkṣiptaṃ, vikṣiptaṃ, līnaṃ, pragṛhītaṃ| uddhatamanuddhataṃ, vyupaśāntamavyupaśāntaṃ| samāhitamasamāhitaṃ, subhāvitamasubhāvitaṃ| suvimuktaṃ cittamasuvimuktaṃ cittaṃ| tadetadabhisamasya viṃśatividhaṃ cittaṃ bhavati|

tatra dharmāḥ katame [|] rāgo, rāgavinayaśca| dveṣo, dveṣavinayaśca| moho mohavinayaśca| saṃkṣepo, vikṣepaḥ| layaḥ, pragraha, auddhatyamanauddhatyaṃ| vyupaśamaḥ| avyupaśamassusamāhi[ta]tā, na susamāhitatā| subhāvitamārgatā, na subhāvitamārgatā| subhāvitamuktatā, na subhāvitamuktatā ca| itīme kṛṣṇaśukla[pakṣa]vyavasthitā viṃśatidharmā veditavyāḥ| saṃkleśavyavadānapakṣye (kṣyāḥ)|

tatra sukhāvedanā yatsukhavedanīyaṃ sparśaṃ pratītyotpadyate [|] sātaṃ, veditaṃ, vedanāgataṃ| sā punaryā pañcavijñānasaṃprayuktā| sā kāyikī| yā manovijñānasaṃprayuktā sā caitasikī| yathā sukhavedanīyamevaṃ duḥkhavedanīyamaduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate asātaṃ, naivasātaṃ nāsātaṃ veditaṃ [vigatarāgaṃ]| vedanāgatamidamucyate duḥkhā aduḥkhāsukhā vedanā| sā punaryā pañcavijñānakāyasaṃprayuktā| sā kāyikī| yā manovijñānasaṃprayuktā| sā caitasikī| yā nirvvāṇānukūlā[sā]nairvvedhikī| atyantaniṣṭhatāyai atyantavimalatāyai| atyantabrahmacaryaparyavasānāyai (ya?)| samvarttate| sā nirāmiṣā|| yā punardhātupatitā, bhavapatitā sā sāmiṣā [|] yā puna(nā)rūpārūpya pratisaṃyuktā, vairāgyānukūlā vā, sā naiṣkramyāśritā| yā punaḥ kāyapratisaṃyuktā, na ca vairāgyānukūlā, sā gardhāśritā||

tatra sarāgaṃ cittaṃ| yadraṃjanīye vastuni rāgaparyavasthitaṃ [|]
vigatarāṃgaṃ yadrāgaparyavasthānāpagataṃ [|]
sadveṣe(ṣaṃ) ya[d]dveṣaṇīye vastuni dveṣaparyavasthitaṃ|
vigatadveṣaṃ yaddveṣaparyavasthānāpagataṃ|
tatra sammo(mo)haṃ| yanmohanīye vastuni [ḥḥḥḥḥḥḥ]
tānyetāni ṣaṭcittāni cārasahagatāni veditavyāni| tatra trīṇi saṃkleśapakṣyāṇi| trīṇi saṃkleśaprātipakṣikāṇi|

tatra saṃkṣiptacittaṃ yacchamathākāreṇādhyātmamātmanopanibaddhaṃ|

vikṣiptaṃ| yadbahirdhā pañcasu kāmaguṇeṣvanuvisṛtaṃ|

tatra līnaṃ cittaṃ| yatstyānamiddhasahagataṃ, pragrahītaṃ yat prasadanīyenālambanena saṃpratiṣṭhitaṃ[|]

uddhataṃ cittaṃ yadati saṃpragrahādauddhatyaparyavasthitamanubaddhacittaṃ yatpragrahakāle cābhisaṃkṣepakāle copekṣā prāptaṃ [|]

tatra praśāntaṃcittaṃ yannivaraṇebhyo vimuktamavyupaśāntaṃ punaryadavimuktaṃ|

tatra samāhitaṃ cittaṃ yannivaraṇavimokṣānmauladhyānapraviṣṭaṃ, na susamāhitaṃ yadapraviṣṭaṃ [|]

tatra subhāvitaṃ cittaṃ yadasyaiva samādherdīrghakālaparicayānnikāmalābhī bhavatyakṛcchralābhī| āśusamāpattā|

tatra na subhāvitaṃ cittametadpiryayeṇa veditavyam|

tatra suvimuktaṃ cittaṃ yatsarvataścātyantataśca vimuktaṃ [|]

na suvimuktaṃ| cittaṃ yanna sarvvato nā (nā) pyatyantato vimuktamitīmāni caturdaśa cittāni (|) vihāragatāni veditavyāni|

tatra nivaraṇabhūviśuddhā (ddhi)bhūmimārabhya vihāragatānyaṣṭau cittāni veditavyāni| vikṣiptaṃ saṃkṣiptaṃ yāvad vyupaśāntamavyupaśāntamiti| kleśaviśuddhiṃ punarārabhya vihāragatāni ṣaṭ cittāni yāvatsuvimuktaṃ cittaṃ na suvimuktamiti [|]

yatpunaḥ satyadhyātmaṃ nivaraṇe asti me nivaraṇamiti jānāti| asati nivaraṇe nāsti me nivaraṇamiti jānāti| yathā cānutpannasya vivaraṇasyotpādo bhavati| tadapi yathā yotpannasya vigamo bhavati| tadapi prajānāti| yatra sati cakṣuḥsaṃyojane yāvatpunaḥ (nmana) saṃyojane asti me yāvatpunaḥ (manaḥ) saṃyojanamiti| asati yāvatpunaḥ (nmanaḥ) saṃyojane nāsti me manaḥ saṃyojanamiti prajānāti| yathā cānutpannasya yāvanmanaḥ saṃyojanasyotpādo bhavati| tadapi prajānāti| yathā cotpannasya nirodho bhavati| tadapi prajānāti| satyadhyātmaṃ smṛtisaṃbodhyaṃge asti me [smṛti] saṃbodhyaṃgamiti prajānāti| asati nāsti me prajānāti| yathā cānutpannasya smṛtisaṃbodhyaṃgasyotpādo bhavati| tadapi prajānāti| yathā cotpannasya sthitirbhavati| asaṃmoṣo bhāvanā (|) paripūrirbhūyo bhāvavṛddhirvipulatā tadapi prajānāti| satyadhyātmaṃ smṛtisaṃbodhyaṃgamevaṃ dharmavinayavīryapraśrabdhisamādhyupekṣāsaṃbodhyaṃgaṃ veditavyamiti yadevaṃ svabhāvādīnavapratipakṣākāraiḥ saṃkliṣṭadharmmaparijñānamidaṃ śarīraṃ dharmmasmṛtyupasthānasya, yathā kāye kāyānupaśyanā smṛtyupasthānapakṣame (kṣae) vaṃ vedanā [yāṃ]yaccitte (yāvaccite) dharmeṣu yathāyogaṃ veditavyam|

tatra kathamadhyātmaṃ kāye kāyānudarśī viharati| kathaṃ bahirdhā kathamadhyātmabahirdhā[|] yadā adhyātmaṃ pratyātmaṃ satva(ttva)saṃkhyāte kāye kāyānupaśyī (darśī) viharati| evamadhyātmaṃ kāye kāyānudarśī viharati| kathaṃ bahirdhā kathamadhyātmabahirdhā[|] yadā adhyātmaṃ pratyātmaṃ, yadā bahirdhā asattvasaṃkhyātaṃ rūpamālambanīkarotyevaṃ bahirdhākāye kāyānudarśī viharati| yadā bahirdhā (rdho)paraktaṃ sattvasaṃkhyātaṃ rūpamālambanīkarotyevamadhyātmabahirdhā kāye kāyānudarśī viharati|

tatrādhyātmaṃ rūpamupādāya| sūkṣmaṃ sattvasaṃkhyātaṃ| yā utpannā vedanā, cittaṃ, dharmāstānālambanīkurvan[|] adhyātmaṃ vedanā [yāṃ], citte, dharmeṣu dharmānudarśī viharati| bāhyamasattvasaṃkhyātaṃ rūpamupādāya| yā utpannā vedanā, cittaṃ, dharmāstānālambanīkurvan| bahirdhā vedanāyāṃ, citte, dharmeṣu dharmānudarśī viharati| bahirdhā bāhyaṃ rūpasattvamupādāya| yā utpannā vedanā, cittaṃ, dharmāstānālambanīkurvvannadhyātmabahirdhā vedanāyāṃ, citte dharmeṣu dharmānudarśī viharati||

aparaḥ paryāyaḥ| indriya saṃgṛhītaṃ rūpamālambanīkurvvan, adhyātmaṃ kāye kāyānupaśyī (darśī) viharati| anindriyasaṃgṛhītaṃ| rūpagatamanupādattamālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| anindriyasaṃgṛhītameva| rūpamadhyātmamupagatamupādattaṃ rūpamālambanīkurvvannadhyātmabahirdhā kāye kāyānupaśyī (darśī) viharati| [anindriyasaṃgṛhītaṃ rūpagatamanupādattamālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| anindriyasaṃgṛhītameva rūpamadhyātmamupagatamupādattaṃ rūpamālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati] [|] evaṃ pūrvvaṃ [ṃ] trividhaṃ rūpamupādāya| yadu (yo) tpannā vedanā, cittaṃ, dharmāstānyathāyogamālambanīkurvvan tathādarśī viharatīti veditavyaṃ|

aparaḥ paryāyaḥ| yatsamāhitabhūmikaṃ praśrabdhisahagataṃ rūpamālambanīkarotyevamadhyātmaṃ kāye kāyānudarśī viharati| yatsūkṣmamevādhyātmaṃ samāhitabhūmikaṃ dauṣṭhulyasahagataṃ rūpamālambanīkaroti| evaṃ bahirdhā kāye kāyānupaśyī (darśī) viharatiparadauṣṭhulyasahagataṃ praśrabdhisahagataṃ ca rūpamālambanīkurvvan adhyātmabahirdhā kāye| kāyānudarśī viharati| evaṃ tadupādāyotpannā vedanā, cittaṃ, dharmā yathāyogaṃ veditavyāḥ|

aparaḥ paryāyaḥ| adhyātmaṃ bhūtarūpamālambanīkurvvannadhyātmaṃ kāye kāyānudarśī viharati| bāhyaṃ bhūtarūpamālambanī kurvvan bahirdhā kāye kāyānudarśī viharati| tacca bhūtarūpamupādāya| yadutpannamindriyaviṣayasaṃgṛhītamupādāya| rūpaṃ cālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati| evaṃ tadupādāya yā utpannā vedanā cittaṃ dharmāstepi yathāyogaṃ veditavyāḥ| aparaḥ paryāyaḥ| yadā savijñānakaṃ kāyamadhyātmamālambananīkaroti| evamadhyātmaṃ kāye kāyānudarśī viharati| avijñānakaṃ rūpaṃ sattvasaṃkhyātaṃ| vinīlakādiṣvavasthāsvālambanī kurvvanbahirdhā kāye kāyānudarśī viharati| a(sa)vijñānakasya ca rūpasyātīte kāle savijñānatāṃ [|] avijñāna [ka]sya ca rūpasyānāgate kāle avijñānatāṃ, tulyadharmatāṃ, samadharmmatāṃ ālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharatyevaṃ tadupādāya, yā utpannā vedanā, cittaṃ, dharmāstepi yathāyogaṃ veditavyāḥ| aparaḥ paryāyaḥ [|] ātmanaḥ anta[ḥ] kāyaṃ keśaromanakhādibhiḥ ākārairālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati|| pareṣāmantaḥ kāyaṃ keśaromanakhādibhirākārairālambanīkurvvanbahirdhā kāye kāyānudarśī viharatyadhyātmaṃ cittaṃ ca bahiḥkāyavipariṇataṃ vinīlakādibhirākāraiḥ| bahirdhā ca bahiḥkāyaṃ vipariṇatamavipariṇataṃ ca| vinīlakādibhirākāraistulyadharmmatayā ālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| tadupādāya yā utpannā vedanā, cittaṃ, dharmāstepi yathāyogaṃ veditavyāḥ| ityevaṃbhāgīyā kāye vedanācittadharmaprabhedenabahavaḥ paryāyā veditavyāḥ| ime tu katipayāḥ (ye)paryāyāḥ| saṃprakāśitāḥ [|]

tatra caturṇṇāmviparyāsānāṃ pratipakṣeṇa bhagavatā catvāri smṛtyupasthānāni vyavasthāpitāni| tatrāśucau śucīti viparyāse pratipakṣeṇa kāyasmṛtyupasthānaṃ vyavasthāpitaṃ| tathā hi bhagavatā kāyasmṛtyupasthānabhāvanāyāṃ| aśubhāpratisaṃyuktāścatasraḥ śivapathikā deśitāḥ| yā asya bahulaṃ kurvvan manasikurvvataḥ| aśucau śucīti viparyāsaḥ prahīyate| tatra sukhe sukhamiti| viparyāsapratipakṣeṇa vedanāsmṛtyupasthānaṃ vyavasthāpitaṃ| vedanānudarśī viharan| yatkiṃcidveditamidamatra duḥkhasyeti yathābhūtaṃ prajānātyevamasya yo duḥkhasukhe sukhamiti| viparyāsaḥ| sa prahāyate (prahīyate)| anitye nityamiti viparyāsaḥ| pratipakṣeṇa smṛtyupasthānaṃ vyavasthāpitaṃ| tasya sarāgādicittaprabhedena teṣāṃ teṣāṃ rātriṃdivasānāmatyayātkṣaṇalavamuhūrttānā (ṇā) manekavidhānāṃ bahunānāprakāratāṃ cittasyopalabhya yaḥ anitye nityamiti viparyāsaḥ [sa] prahīyate| yatrā [nā]tmanyātmeti viparyāsapratipakṣeṇa dharmasmṛtyupasthānaṃ vyavasthāpitaṃ| tasya yeṣāṃ ātmadṛṣṭyādikā [nāṃ]saṃkleśānāṃ sadbhāvādyeṣāṃ nānātmadṛṣṭyādikānāṃ kuśalānāṃ dharmāṇāmasadbhāvātskandheṣvātma darśanaṃ bhavati| nānyasya, svalakṣaṇataḥ| sāmānyalakṣaṇataśca dharmādharmānudarśino yathābhūtaṃ paśyataḥ| yonātmanyātmeti viparyāsaḥ| sa prahīyate|

aparaḥ paryāyaḥ| prāyeṇa hi loka evaṃ pravṛttaḥ| skandheṣu skandhamātraṃ, dharmmamātraṃ, yathābhūtamaprajānan yathā kāye āśritaḥ| yadāśritaśca sukhaduḥkha ja dharmādharmābhyāṃ saṃkliśyate vyavadā(dī)yate ca| tatrātmana āśrayavastusaṃmohāpanayanārthaṃ| kāyasmṛtyupasthānaṃ vyavasthāpitaṃ | tasyaivātmanaḥ anubhavanavastusaṃmohāpanayanārthaṃ vedanāsmṛtyupasthānaṃ vyavasthāpitaṃ| yatraiva ca te citte, manasi, vijñāne, ātmagrāheṇa saṃmūḍhā, ātmavastusammohāpanayanārthaṃ dharmasmṛtyupasthānaṃ vyavasthāpitam|

aparaḥ paryāyaḥ| yatra ca karma karoti| yadarthaṃ ca karoti| yaśca karma karoti| (yadarthaṃ ca karoti| yaśca [karma] karoti|) (ṃ) yena ca karoti| tatsarvvamekatyamabhisaṃkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni| tatra kāye karoti| vedanārthaṃ| cittena kuśalākuśalairdharmaiḥ|

aparaḥ paryāyaḥ| yatra ca saṃkliśyate| viśudhyate| yataśca yaśca yena kliśyate| viśudhyate yataśca yaśca yena saṃkliśyate viśudhyate ca| tadekatyamabhisaṃkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni| tatra kāye saṃkliśyate, viśudhyate ca| vedanābhyaścittaṃ dharmaiḥ saṃkliśyate| viśudhyate ca|

tatra smṛtyupasthānamiti [ko]rtha āha| yatra ca smṛtimupasthāpayati| yena ca smṛtimupasthāpayati| taducyate smṛtyupasthānaṃ| yatra smṛtimupasthāpayati| tadālambanasmṛtyupasthānaṃ yena smṛtimupasthāpayati| tatra yā prajñā smṛtiśca samādhisaṃgrāhikā tatsvabhāvasmṛtyupasthānaṃ| tadanye tatsaṃprayuktāścittacaitasikā dharmāḥ| saṃsargasmṛtyupasthānaṃ| api [ca] kāyavedanādhipateyo mārgaḥ samutpannaḥ kuśalaḥ sāsravaḥ| anāsravaśca [|] tatsmṛtyupasthānaṃ| sa punaḥ śrutamayaścintāmayo bhāvanāmayaśca| tatra śrutacintāmayaḥ| sāsrava eva [|] bhāvanāmayaḥ syātsāsravaḥ syādanāsravaḥ||

sa evaṃ caturṣu smṛtyupasthāneṣu kṛtaparicaya audāriko(kau)dārikaṃ viparyāsamapīnaya kuśalākuśaladharmābhijñaḥ| tadanantaramanutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya| utpannānāṃ prahāṇāya| anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya| utpannānāṃ sthitaya iti vistareṇa pūrvvavadyāvaccittaṃ pragṛhṇāti| pradadhāti||

tatra katame pāpakā akuśalā dharmā[ḥ] [|] yatkāmāvacaraṃ kliṣṭaṃ kāyakarma, vākkarma, manaskarma, kāyavāṅmanoduścaritasaṃgṛhītaṃ| yena tatsamutthāpakāḥ kleśāste punarye asamavahitā, asaṃmukhībhūtāste utpannā, ye samavahitāḥ saṃmukhībhūtāste utpannāḥ [|] tatra kuśalā dharmā ye tatprātipakṣikā dharmāduścaritaprātipakṣikā, nivaraṇaprātipakṣikāḥ, saṃyojanaprātipakṣikā vā tepyanutpannāstathaiva veditavyāḥ| utpannāśca pāpakā akuśalā dharmāstatra yadā anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya spṛhāmutpādayati| praṇidhatte, sarveṇa sarvvaṃ sarvvathā notpādayiṣyāmītyevaṃ chandaṃ janayati|utpannānvā punaḥ samavahitānsarvveṇasarvvaṃ nādhivāsayiṣyāmi prahāsyāmi| prativinodayiṣyāmi ya[da]nutpanneṣu pāpakeṣvakuśaleṣu pūrvva mevotpāda(|)spṛhāmutpādayati| praṇidhatte [|] nādhivāsaya(yi)tukāmo bhavati| ayamutpannānāṃ prahāṇāya[c]chandaḥ [|]

te punaḥ pāpakā akuśalā dharmā atītavastvālambanā vā, anāgatavastvālambanā vā, vartamānaviṣayālambanā vā utpadyante, bhavanti| yenoktaviṣayālambanā [ḥ], pratyakṣaviṣayālambanāśca ye atītānāgatāvasthālambanāste, ye coktaviṣayālambanā, ye vartamānaviṣayālambanāste pratyakṣaviṣayālambanā [ḥ|]

tatra parokṣālambanānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya| utpannānāṃ ca prahāṇāya| vyāyacchate [|] pratyakṣaviṣayālambananānāṃ punaḥ| anutpannānāmanutpādāyotpannānāṃ ca prahāṇāya vīryamārabhate| tathā hi teṣāṃ dṛḍhatareṇa vīryāraṃbheṇānutpattiḥ| prahāṇaṃ vā bhavati| api ca mṛdumadhyānāṃ samavasthānāmanutpannānāmanutpādāya| utpannānāṃ prahāṇāya vyāyacchate| adhimātrāṇāṃ samavasthānāṃ anutpannānāmanutpādāya| utpannānāṃ ca prahāṇāya vīryamārabhate| sa cedatīte ālambane carati| tathā carati| yathāsya tenālambanena kleśo notpadyate| sa cetpunaḥ smṛtisaṃpramoṣādutpadyate nādhivāsayati| prajahāti| vyantīkaroti| yathā atīte ālambane evamanāgate[a]pi veditavyam| evamayamanutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyotpannānāṃ ca prahāṇāya vyāyacchata ityucyate| sa cedayamvarttamāne ālambane carati, tathā tathā carati| yathā tenālambanena kleśo notpadyate| sa cetpunaḥ smṛtisaṃpramoṣādutpadyate| utpannaṃ nādhivāsayati| prajahāti| vinodayati| vyantīkaroti| evamanutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya| utpannānāñca prahāṇāya vīryamārabhata ityucyate|

santi pāpakā akuśalā dharmā ye saṃkalpavaśe (bale)notpadyante| na viṣayabalena| santi ye saṃkalpabalena ca | viṣayabalena ca| tatra saṃkalpabalenotpadyante| tadyathā viharataḥ| atītānāgatālambanā ye utpadyante| tatra saṃkleśavaśe (le)na ca viṣayabalena cotpadyate(nte)| tadyathā carato vartamānenālambanenotpadyante| avaśyaṃ tatrāyoniśaḥ saṃkalpo bhavati| tatra ye saṃkalpabalenotpadyante teṣāmanutpannānāmanutpādāya| utpannānāṃ ca prahāṇāya| vyāyacchate| tatra ye viṣayaba[lena] saṃkalpaba[lena] cotpadyante| teṣāmanutpannānāmanutpādāya| utpannānāñca prahāṇāya vyāyaccha(te) tatra ye viṣayabalena saṃkalpabalena cotpadyante| teṣāmanutpannānāmamanutpādāya utpannānāñca prahāṇāya vīryamārabhate| tatrānutpannānāṃ kuśalānāṃ dharmāṇāmanu(mu)tpādāya chandaṃ janayatīti| ye kuśalādharmā apratilabdhā [a]saṃmukhībhūtasya (tāḥ) teṣāṃ pratilambhāya saṃmukhībhāvāya ca smṛti mutpādayati [|] cittaṃ praṇidhatte[|] tīvrā pratilabdhukāmatā| saṃmukhīkartukāmatā cāsya pratyupasthitā bhavati| ayamanutpannānāṃ kuśalānāṃ dharmāṇāmutpattaye|

kṛ(ya)ttu utpannānāṃ ca kuśalānāṃ dharmāṇāṃ sthitaye, asaṃmoṣāya, bhāvanāparipūraye chandaṃ janayatīti| utpannāḥ kuśalā dharmā ye pratilabdhāssaṃmukhībhūtāśca, tatra pratilaṃbhāvigamaṃ pratilabdhāṃ pārihāṇimadhikṛtyāha| sthitaya iti saṃmukhībhāvādadhandhāyitatvamadhikṛtyāhāsaṃmoṣāyeti| teṣāmeva ca kuśalānāṃ dharmāṇāmpratilabdhānāṃ sammukhībhūtānāmāsevanānvayātpariniṣpattiṃ niṣṭhāgamanamadhikṛtyāha| bhāvanāparipūraye iti| tatra ca spṛhāmutpādayati| cittaṃ praṇidhatte| tīvrā cāsya sthitikāmatā asammoṣakāmatā| bhāvanāparipūrikāmatā pratyupasthitā bhavati| ayamucyate| utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye asaṃmoṣāya bhāvanāparipūraye[c]chandaḥ| tatra vyāyacchata iti| pratilabdhānāṃ saṃmukhībhāvāya vīryamārabhate| apratilabdhānāṃ pratilambhāya[|]

tatra vyāyacchate| utpannānāṃ sthitaye, asaṃmoṣāya, vīryamārabhate| bhāvanāparipūraye, api ca mṛdumadhyānāṃ kuśalānāṃ dharmāṇāmanutpannānāmutpādāya, utpannānāṃ ca sthitaye| asaṃmoṣāya vyāyacchate| adhimātrāṇāṃ kuśalānāṃ dharmāṇāmanutpannānāmutpādāya, utpannānāṃ ca yāvad bhāvanāparipūraye vīryamārabhate|

tatra cittaṃ pragṛhṇāti| yadā taccittaṃ śamathabhāvanāyāmekāgratāyāṃ prayuktaṃ bhavati| anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya| evaṃ vistareṇa yāvadutpannānāṃ kuśalānāṃ dharmāṇāmanutpannānāmutpādāya| utpannānāñca yāvad bhāvanāparipūraye vīryamārabhate| tatra cittaṃ pragṛhṇāti| yadā taccittaṃ śamathabhāvanāyāmekāgratāyāṃ prayuktaṃ bhavati| anutpannānāṃ pāpakānāṃ akuśalānāṃ dharmāṇāmanutpādāya| evaṃ vistareṇa yāvadutpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye| asaṃmoṣāya bhāvanāparipūraye| tacca tathā adhyātmamabhisaṃkṣiptaṃ līnatvāya paraiti| līnatvābhiśaṃki caivaṃ paśyati| tadā anyatamānyatamena pragrāhakena (ṇa) nimittena prasadanīyena pratigṛhṇāti| saṃharṣayatyevaṃ cittaṃ pragṛhṇāti|

kathaṃ pradadhāti| punaruddhatamauddhatyābhiśaṃki vā pragrahakāle paśyati| tadā punarapyadhyātmamabhisaṃkṣipati| śamathāya praṇidadhāti| tānyetāni bhavanti| catvāri samyakprahāṇāni| kṛṣṇapakṣyāṇāṃ dharmāṇāmanutpannānāmanutpādāya| utpannānāṃ ca prahāṇāya [c]chando vyāyāmo vīryārambhaḥ| cittapragrahaḥ| pradadhanamime dve samyakprahāṇe śuklapakṣyāṇāṃ dharmāṇāmanutpannānāmutpādāya [|]

vistareṇa dve samyakprahāṇe veditavye| tadyathā kṛṣṇapakṣyāṇāṃ tatraikaṃ samvaraṇaprahāṇaṃ yadutpannānāmpāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya [c]chandaṃ janayatīti vistareṇa| dvitīyaṃ prahāṇaprahāṇaṃ yadanutpannānāmanutpādāya [c]chandaṃ janayatīti vistareṇa,utpannaṃ hi saṃvarayitavyaṃ| pāpakaṃ ca vastu| anutpannaṃ ca yattadasamudācārataḥ prahīṇamevaṃ tadasaṃmukhībhāvataḥ prahātavyamiti kṛtvā| prahīṇasya prahāṇaṃ prahāṇaprahāṇa[ṃ]|

tatra bhāvanāprahāṇamekaṃ yadāha| anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāyeti vistareṇa yāvaccittaṃ pragṛhṇāti, pradadhātīti| tathā hi kuśalā dharmā āsevyamānā, bhāvyamānā, apratilabdhāśca pratilabhyante| pratilabdhāśca sammukhīkriyante|

tatrānurakṣaṇāprahāṇamekaṃ| yadāha| utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye| vistareṇa yāvaccittaṃ pragṛhṇāti| pradadhāti| tathā hi pratilabdheṣu saṃmukhīkṛteṣu ca| kuśaleṣu dharmeṣu yāvatpramādavarjanā apramādaniṣevaṇā ca| sā kuśalānāṃ dharmāṇāṃ sthitaye, asammoṣāya, bhāvanāparipūraye| evamanutpannāḥ kuśalā dharmā anurakṣitā bhavantyayaṃ tāvatsamyakprahāṇānāṃ vistaravibhāgaḥ|

samāsata(sārtha)ḥ punaḥ katamaḥ| āha| kṛṣṇaśuklapākṣikasya tyāgātpunarvastunaḥ| prāptaye pūrvameva spṛhāyuktena bhavitavyaṃ| paryavasthānaprahāṇāya ca| astyāśayasampatprayogasampacca| paridīpitā bhavati| tatrāsyā (styā)śayasampat| chandajananatayā, prayogasampatpunaḥ vyāyāmavīryārambhacittapragrahāpramādadhanaiḥ| etāvacca yoginā karaṇīyaṃ| yatprahātavyasya vustanaḥ prahāṇāya, prāptavyasya vastunaḥ prāptaye pūrvvameva spṛhājātena bhavitavyaṃ, paryavasthānaprahāṇāya, vīryamārabdhavyamanuśayaprahāṇāya ca, kālena kālaṃ śamathapragrahopekṣānimittāni bhāvayitavyāni| paryavasthānaprahāṇānuśayaprahāṇāya ca ye prātipakṣikā dharmāḥ kuśalāste samudānayitavyāḥ| taccaitatsarvvaṃ caturbhiḥ samyakprahāṇaiḥ paridīpitaṃ bhavatyayaṃ samāsārthaḥ||

tatra catvāraḥ samādhayaḥ, tadyathā chandasamādhiḥ| vīryasamādhiḥ, cittasamādhiḥ, mīmāṃsāsamādhiśca|

tatra chanda(samādhi) madhipatiṃ kṛtvā yaḥ pratilabhyate samādhirayaṃ chandasamādhiḥ| vīryaṃ, cittaṃ, mīmāṃsāmadhipati kṛtvā pratilabhyate (pratilabhyate) samādhirayaṃ [...........]mīmānsā (māṃsā) samādhiḥ| yadā tāvadayaṃ chandameva kevalaṃ janayati| chandajātaśca tānpāpakānakuśalāndharmān svabhāvato, nidānata, ādīnavataḥ, pratipakṣataśca| samyagevopanidadhyāti| ekāgrāṃ smṛtiṃ pravarttayati| evaṃ kuśalā [n]dharmāssva (dharmānsva)bhāvato nidānataśca| akuśalato niḥsaraṇataḥ samyagevopanidadhyā (dhā)ti| ekāgrāṃ smṛtimavasthāpayati| tadbahulākārāmekāgratāṃ spṛśati| samavasthānasamudācāradūrīkaraṇayogena| na tvasyāpyanuśayamutpādayati| pāpakānāmakuśalānāṃ dharmāṇāmayamapyucyate| chandādhipateyaḥ| sa(sā) atītā (te) vā, anāgatapratyutpanne vā punarālambane pāpakākuśalādharmāsthānīye (ladharmasthānīye) mṛdumadhyādhimātrakleśasamavasthānīye, anutpannasya vā anutpādāya, utpannasya vā prahāṇāya, vyāyacchamāno vīryamāramamāṇaḥ| tatrālambane vicaratyantasya vālambanasya svabhāvato nidānataḥ pratipakṣataśca| samyagupanidhyāyataḥ| ekāgrāṃ smṛtimupasthāpayato yattadbahulavihāriṇaścittaikāgratā utpadyate| samavasthānadūrīkaraṇayogena tvasyāpyanuśayamudghātayati| pāpakānāmakuśalānāṃ dharmāṇāmayaṃ vīryādhipateyaḥ| samādhi[ḥ|]līnamvā punaścittaṃ pragṛhṇataḥ| pragṛhītaṃ cittaṃ samādadhataḥ| kālena ca kālamadhyupekṣitaḥ| yatpāpakānāmakuśalānāndharmāṇāṃ pāpakākuśalā(la) dharmasthānīyānvayāt kuśala[ta]ḥ| kuśalāndharmān kuśalākuśalasthānīyāṃśca dharmān svabhāvato, nidānata, ādīnavataḥ, anuśaṃsataḥ, pratipakṣato, niḥsaraṇataḥ, samyagupani (da)dhyāyataḥ| ekāgratāṃ smṛtimupasthāpayataḥ| tadbahulavihāriṇo yā utpadyante cittasyaikāgratāḥ vistareṇa yāvadayaṃ| cittādhipateyaḥ samādhiḥ|

tatra ye pāpakākuśalā (la)dharmasthānīyā dharmā bhavanti| ayoniśo manasikurvvataḥ| ta eva kuśaladharmmasthānīyā bhavanti| yoniśo manasikurvvataḥ| tasyaivaṃ samavasthāneṣu dūrīkṛteṣu| samavasthānapratipakṣe ca| samādhipramukheṣu dharmeṣvanutpanneṣu te pāpakā akuśalā dharmā dharma mudā haranti| tasyaivaṃ bhavati| kiṃ sataḥ samvidyamānānpāpakānakuśalāndharmān na pratisaṃvedayāmyāhosvidasataḥ| asaṃvidyamānānyanva(nnva)haṃ parimīmānse (māṃsaye) yaṃ| sa mīmānsā(māṃsā)manaskāramadhipatiṃ kṛtvā prahīṇāprahīṇatāṃ mīmānsa(māṃsa)te samyagevopanidhyāpayati| tadbahulavihārī ca spṛśati] cittasyaikāgratāṃ yena ca nirabhimāno bhavati| paryavasthānamātrakācya(cca)cittaṃ vimuktaṃ, na tu sarvveṇa sarvvaṃmanuśayebhyaḥ| tatpratipakṣāśca me samādhipramukhāḥ kuśalā dharmā[ś]ca pratilabdhā, bhāvitā, na tvanuśayaprātipākṣikā iti yathābhūtaṃ prajānāti| ayamasyocyate mīmānsā (māṃsā)samādhiḥ|

sa taṃ caturvvidhaṃ samādhimadhipatiṃ kṛtvā paryavasthāneṣu dūrīkṛteṣu| sarvveṇa sarvamanuśayasamudghātāya pāpakānāmakuśalānāṃ dharmāṇāṃ, tatprātipākṣikāṇāñca kuśalānāṃ (|) dharmāṇāṃ samudāgamāya [c]chandaṃ janayati| vyāyacchata iti vistareṇa caturbhiḥ samyakprahāṇaiḥ prayujyate| tathā prayujyamānasya tathabhūtasyāṣṭau prahāṇasaṃskārā bhavanti| ye[a]syānuśayasamudghātāya ca pravarttante| samādhiparipūraye ca tadyathā-chandaḥ kadācitsamādhiṃ paripūrayiṣyāmi| anuśayāṃśca prahāsyāmi| pāpakānāmakuśalānāṃ dharmāṇāṃ vyāyāmo yāvatpratipakṣabhāvanāyāmavinyastaprayogayā, śraddhāyāma vinyastayogasya viharataḥ| uttare[a]dhigame śradddhānatā| abhisaṃpratyayaḥ|

tatra praśrabdhiḥ| yacchraddhāpramādapūrvvaṃgamaṃ prāmodyaṃ, prītiḥ, prītamanasaścānupūrvvā pāpakākuśalā dharmapakṣasya dauṣṭhulyasya pratipraśrabdhiḥ|

tatra smṛtiryā navākārā navākārāyāścittasthiteḥ śamathapakṣyāyāḥ saṃgrāhikā|

chaṃdasaṃprajanye| yā vipaśyanāpakṣyā prajñā| tatra cetanāyāścittābhisaṃskāraḥ| prahīṇāprahīṇato mīmānsa(māṃsa) mānasya yaścittābhisaṃskāraḥ śamathavipaśyanānukūlaḥ kāyakarma vākkarma samutthāpayati|

tatropekṣayā atītānāgatapratyutpanneṣu pāpakākuśalādharmāsthānīyeṣu carataḥ cittābhisaṃkleśaścittaṃgamatā| ābhyāṃ dvābhyāṃ kāraṇābhyāṃ prahīṇatāmanuśayānāṃ paricchinatti jānāti| yaduta viṣayaviparokṣayā cetanayā viṣayaviparokṣayā cā(co)pekṣayā| ime [a]ṣṭau prahāṇasaṃskārā bhavanti| te caiteṣṭau (sa caiṣo'ṣṭa) prahāṇasaṃskārayogo bhavatyanuśayasamudghātāya| tatra chanda(cchanda)śca, eta(ṣa) eva yo vyāyāmaḥ idaṃ vīryaṃ, yāśraddhā sā śuddhā, yā ca praśrabdhiryā ca smṛtiryacca saṃprajanyaṃ| yā ca cetanā, yā copekṣā| aya (idaṃ ?) mupādāya| tadidaṃ sarvamabhisamasya ye ca pūrvakāśchandasamādhayaḥ| ye ca ime prahāṇasaṃskārāḥ prahīṇeṣvanuśayeṣu, parikṣipte samādhau, chandasamādhiprahāṇasaṃskārasamanvāgata ṛddhipāda ityucyante(te)| vīryacittamīmānsā (māṃsā) samādhiprahāṇasaṃskārasamanvāgata ṛddhipāda ityucyate|

kena kāraṇena ṛddhipāda ityucte| āha| tadyathā| yasya pādaḥ samvidyate so[a]bhikramapratikrama(ma)parākramasamartho bhavati| evameva yasyaite dharmāḥ saṃvidyante| eṣa ca samādhiḥ saṃvidyayate| paripūrṇṇaḥ[|]sa evaṃ pariśuddhe citte, paryavadāte, anaṃgaṇe, vigatopakleśe, ṛjubhūte karmaṇyasthite, āniṃjyaprāpte, abhikramapratikramasamartho bhavati| lokottarāṇāṃ dharmāṇāṃ prāptaye, sparśanāyai| eṣā hi parā ṛddhiḥ, parā samṛddhiḥ| yaduta lokottarā dharmāstenocyante (te?)ṛddhipāda iti||

sa evaṃ samādhipratiṣṭhitaḥ| samādhiṃ niśritya| [adhi]cittaṃ śikṣā [yā]madhiprajñaṃ śikṣāyāṃ yogaṃ karoti| tatrāsya yogaṃ kurvvataḥ| pareṣāṃ cādhigame śāstuḥ śrāvakāṇāṃ ca yo[a]bhisaṃpratyayaḥ| prasādaḥ, śraddhānatā| samāpattyarthena śraddhendriyamityucyate| kutra punarasyādhipatyaṃ| āha| lokottaradharmotpattipramukhānāṃ vīryasmṛtisamādhiprajñānāmutpattaye ādhipatyaṃ| ye [a]pi te vīryādayaḥ teṣāmapi lokottaradharmotpattaye ādhipatyaṃ| yāvat pratipattaye ādhipatyaṃ| yāvat prajñayā lokottaradharmotpattaye| ādhiopatyaṃ| tainaitāni śraddhādīni paṃcendriyāṇi bhavanti|

yā punaḥ pūrvveṇāparaṃ viśeṣādhigamaṃ sajānataḥ (saṃjānataḥ)| tadanusāreṇa taduttaralokottaradharmādhigamāyābhisaṃpratyayaḥ, prasādaḥ, śraddadhānatā| sā anavamṛdyanārthena śraddhābalamityucyate| kena punarna śakyate| avamṛdituṃ| asaṃhāyā (ryā)sā śraddhā devena vā, māreṇa vā, brahmaṇā vā| kenacidvā punarloke, sahadharmeṇa kleśaparyavasthānena vā tena sā anavamṛdyetyucyate| tatpramukhāstatpūrvvaṃgamā ye vīryādayastepibalānītyucyante| taiḥ sa balairbalavān sarvvaṃ mārabalaṃ vijitya prayujyate| āsravāṇāṃ kṣayāya| tasmādbalānītyucyante|

tatra yaśca(yacca) śraddhendriyaṃ, yacca śraddhābalaṃ caturṣvetadavetya prasādeṣu draṣṭavyaṃ| tatkasya hetoḥ| yo'sau samyaktvanyāmāvakrāntasyāvetya prasādaḥ| sa taddhetukastatpratyastannidānaḥ| tasmāddhetuphalasambandhena tasyāstadadhipatiphalamiti kṛtvā| tatra draṣṭavyamityuktaṃ bhagavatā| na tu taccharīratāṃ tallakṣaṇatāṃ [|] tatra vīryendriyaṃ caturṣu samyakprahāṇeṣu draṣṭavyaṃ| (tatkasya hetoḥ) yāni (tāni)katamāni| samyakprahāṇāni yāni darśanaprahātavyakleśaprahāṇāya prāyogikāṇi samyakprahāṇāni, tānyatra samyakprahāṇānyabhipretāni tāni hyatyantatāyai pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya samvarttante||

tatra smṛtīndriyaṃ caturṣu smṛtyupasthāneṣu draṣṭavyamitīmāni catvāri smṛtyupasthānānyaviśeṣaviśeṣa viparyāsaprahāṇāya samvarttante|

tatra samādhīndriyaṃ caturṣu(sthā) dhyāneṣu draṣṭavyaṃ| yāni dhyānānyagāmitāyāṃ prāyogikāni (ṇi) tatra prajñendriyaṃ caturdhvāryasatyeṣu draṣṭavyamiti| yatsatyajñānaṃ caturdhṇāmāryasatyānāmabhisamāya samvarttante (te)| śrāmaṇyaphalaprāptate, pa(ya)pendriyāṇi| evaṃ balāni veditavyāni| sa eṣāmindriyāṇāme teṣāṃ ca balānāmāsevanānvayādbhāvanānvayādabahulīkārānvayānnirvedhabhāgīyāni kuśalamūlānyutpādayati| mṛdumadhyādhimātrāṇi| tadyathā ūṣmagatāni| mūrdhagatāni| mūrdhānaḥ satyānulomāḥ kṣāntayaḥ laukikāna(da)gradharmāttadyathā| kaścideva puruṣaḥ agninā agnikāyaṃ karttukāmaḥ| agninārthī adharāraṇyāmuttarāraṇiṃ pratiṣṭhāpyāsa[-]nnutsahate, ghaṭate, vyāyacchate| tathotsahato, ghaṭato, vyāyacchataśca| tatprathamato[']dharāraṇyāmūṣmā jāyate| saiva coṣmā| abhivardhamānā ūrdhvamāgacchati| bhūyasyā mātrayā abhivarddhamānā [|] nirarcciṣamagniṃ pātayatyagnipatanasamanantarameva cārcirjāyate| yathā arcciṣā utpannayā (nena) jātayā (tena) saṃjātayā (tena) agnikāyaṃ karoti| yathā abhimanthana vyāyāma evaṃ pañcānāmindriyāṇāmāsevanā draṣṭavyā| yathā adharaṇyā tatprathamata eva ūṣmagataṃ bhavati| evamūṣmagatāni draṃṣṭavyāni| pūrvvaṃgamāni| nimittabhūtāni| agnisthānīyānāmanāsravāṇāṃ dharmāṇāṃ kleśaparidāhakānāmutpattaye| yathā tasyaivoṣmaṇa ūrdhva[mā]gamanamevaṃ mūrdhānodraṣṭavyāḥ|

yathā dhūmaprādurbhāva evaṃ satyānulomāḥ kṣāntayo draṣṭavyāḥ|| yathāgneḥ patanaṃ nirarcciṣa evaṃ laukikā agradharmā draṣṭavyāḥ|

yathā tadanantaramarcciṣaḥ (|) utpāda evaṃ lokottarā anāsravā dharmā draṣṭavyā (|) ye laukikā agradharmasagṛhītānāṃ pañcānāmindriyāṇāṃ samanantaramutpadyante| te punaḥ katameāha| saptabodhyaṃgāni| yo'sau yathābhūtāvabodhaḥ| samyaktvanyāmāvakrāntasya pudgalasyaitānyaṃgāni [|] sa hi yathābhūtāvabodhaḥ| saptāṃgaparigṛhītaḥ| tribhiḥ śamathapakṣyaiḥ tribhirvipaśyanāpakṣyairekenobhayapakṣyeṇa[|]tasmādbodhyaṃgānītyucyante|

tatra yaśca dharmavinayaḥ| yacca vīryaṃ, yā ca prītiritīmāni trīṇi vipaśyanāpakṣyāṇi| tatra yā ca praśrabdhiryaśca samārdhiyā copekṣā itīmāni trīṇi śamathapakṣyāṇi [|] smṛtirabhayapakṣyā (s) sarvvatragetyucyate| sa tasmin samaye tatprathamato bodhyaṃgalābhācchaikṣo bhavati| prātipadaḥ [|] darśanaprahātavyāścāsya kleśāḥ prahīṇā bhavanti| bhāvanāprahātavyāścāvaśiṣṭāḥ [|] sa teṣāṃ prahāṇāya triskandhamāryāṣṭaṃgaṃ mārgaṃ bhāvayati|

tatra yā ca samyagdṛṣṭiryaśca samyaksaṃkalpaḥ, yaśca samyagvyāyāmaḥ| ayaṃ prajñāskandhaḥ|

tatra ye samyakkarmāntājīvāḥ| ayaṃ śīlaskandhaḥ|

tatra yā ca samyaksmṛtiḥ, yaśca samyaksamādhirayaṃ samādhiskandhaḥ|

kena kāraṇenāryāṣṭāṃgo mārga ityucyate| āha| āryasya śaikṣasya dṛṣṭapadasyāyaṃ mārga iyaṃ pratipadaṣṭābhiraṃgaiḥ saṃgṛhītā (ḥ)|| apariśeṣaḥ| sarvvakleśaprahāṇāya vimuktisākṣātkriyāyai tenocyate āryāṣṭāṃgo mārgaḥ|

tatra yaśca bodhyaṃgakāle tattvāvabodhaḥ (||) pratilabdhaḥ, pratilabhya ca yattasyaiva prajñayā vyavasthānaṃ karoti|| yathāvigatasyāvabodhasya, tadubhayamekatyamabhisaṃkṣipya samyagdṛṣṭirityucyate| tāṃ samyagdṛṣṭimadhipatiṃ kṛtvā| yannaiṣkramyasaṃkalpaṃ saṃkalpayatyavyāpādasaṃkalpamavihinsā (hiṃsā)saṃkalpamayamucyate samyaksaṃkalpaḥ| sa cettāvadvitarkeṣu cittaṃ krāmati| sa evaṃ rūpādvitarkādvitarkayati [|] sa cetpunaḥ kathāyāṃ cittaṃ krāmati| samyagdṛṣṭimadhipatiṃ kṛtvā tene(na)kuśalātsaṃkalpāṃ (lasaṃkalpāṃ) dharmyāṃ kathāṃ kathayati| sāsya bhavati samyagvāk|

sa ceccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairatīthī(rthī)bhavati| tatparyeṣaṇāmvāpadyate| sobhikramaḥ| pratikrame saṃprajānamvi(dvi)hārī bhavatyālokitavyavalokite[|] tasmiṃjita(saṃmiṃjita) prasārite| sāṃghaṭīcīvarapātradhāraṇe, aśitapītakhāditāsvādite| vihāragato vā punaḥ paryeṣiteṣu cīvarādiṣu gate, sthite, niṣaṇṇe| yāvannidrāklama[prati] vinodane saṃprajānadvihārī bhavati| ayamasyocyate samyakkarmāntaḥ| sa taccīvaraṃ yāvadbhaiṣajyapariṣkāraṃ dharmeṇa paryeṣate| yāvanmithyā [..........] dharmavivarjitaḥ sosya bhavati| samyagājīvaḥ|

ye punarviratisaṃgṛhītāḥ| samyakkarmāntājīvāḥ| te anena pūrvvameva manaskāralābhādbodhyaṃgaireva saha labdhā bhavanti| yopyāpakāntāni śīlānyucyante| kena kāraṇena dīrgha kālaṃ hyetadāryāṇāṃ satāṃ samyaggatānāmiṣṭaṃ kāntaṃ priyaṃ mana āpaṃ kaccidahaṃ tadvāgduścaritasya, kāyaduścaritasya, mithyājīvasyākaraṇaṃ| samvaraṃ pratilabheyaṃ| yadasya dīrgharātramiṣṭaṃ| kāntaṃ priyaṃ mana āpaṃ tadanena tasminsamaye pratilabdhaṃ bhavati| tasmādāpakāntamityucyate| tathā hi sa labdheṣvāpakānteṣu śīleṣu, na saṃprajā[nā]no mṛṣāṃ vācaṃ bhāṣate| na saṃvidhya prāṇinaṃ (|) jīvitād vyaparopayati| nādattamādatte[|]na (|)kāmeṣu mithyā carati| na cādharmeṇa cīvarādīni paryeṣate| iti tānyāpakāntāni śīlānyadhipatiṃ kṛtvā mārgabhāvanākāle yāvatpravartate| yacca kāyakarma yaścājīvaḥ tepi samyagvākkarmāntājīvā ityucyante|

tasya samyagadṛṣṭisamyaksaṃkalpa (ḥ|) vākkarmāntājīvasanniśrayeṇa bhāvanāprayuktasya| yacchando (yaśchando), vīryaṃ, vyāyāmo, niṣkramaḥ, parākramasthāma āraṃbhaḥ| cetasaḥ saṃpragrahaḥ| sātatyamayamucyate| samyagvyāyāmaśamathaḥ| yaccatvāri smṛtyupasthānānyadhipatiṃ kṛtvā aviparyāyasaṃgṛhītā smṛtiḥ navākārā navākāracittasthitisaṃgrāhikā[|]iyamucyate samyaksmṛtiḥ| samyaksamādhiśca|

tadetatsarvvamabhisamasya āryāṣṭāṃgo mārgaścārakaraṇīye ca vihārakaraṇīye cāvasthitaḥ|

tatra samyagvākkarmāntājīvāḥ cārakaraṇīye [|]

vihārakaraṇīyaṃ punardvividhaṃ| śamatho vipaśyanā ca[|] tatra yā samyagdṛṣṭiḥ| yaśca samyaksaṃkalpaḥ| yaśca samyagvyāyāma iyaṃ vipaśyanā|

tatra yā ca samyaksamṛtiryaśca samyaksamādhisyaṃ śamathaḥ| evaṃ pariśuddhān samyagvākkarmāntājīvānniśritya śamathavipaśyanāṃ bhāvayati| kālena kālaṃ niravaśeṣasaṃyojanaprahāṇaṃ sākṣātkarotyagraphalamarhattvaṃ, prāpnoti | prākarṣikaśca(kañca) bhāvanāmārgaḥ (rgaṃ) [|] kālāntarābhyāsena kleśān prajahāti| jñānamātrapratibaddhavastudarśanamārgaḥ jñānotpattimātreṇa kleśān prajahātyanena kāraṇena vākkarmāntājīvā bhāvanāmārge vyavasthāpitāḥ|

iti ya evameṣāmanayā ānupūrvyā saptatriṃśatāṃ bodhapakṣyāṇāṃ dharmāṇāmabhyāsaḥ, paricayaḥ| iyamucyate bodhipakṣyā bhāvanā|

tatra bhāvanāphalaṃ katamat| āha| catvāri śrāmaṇyaphalāni| srota āpattiphalaṃ, sakṛdāgāmiphalaṃ| anāgāmiphalamagraphalamarhattvaṃ|

tatra katamacchrāmaṇyaṃ| katamatphalaṃ| āha| mārgaḥ, kleśaprahāṇaṃ phalaṃ| api ca pūrvvotpannasya mārgasya paścādutpanno mārgaḥ| phalaṃ, madhyo, viśiṣṭo vā, punaḥ [|]tatra kena kāraṇena catvāri vyavasthāpitāni| āha| caturvidhakleśaprahāṇapratipakṣatayā| tadyathā nirvvastukānāṃ kleśānāmapāyagamanahetubhūtānāṃ prahāṇātpratipakṣotpādācca srota āpattiphalaṃ vyavasthāpitaṃ| trayāṇāṃ tu saṃyojanānāṃ prahāṇādvyavasthāpitaṃ| bhagavatā triṣu pakṣeṣu, gṛhipakṣe, durākhyātadharmmavinaya pakṣe ca, trayāṇāṃ saṃyojanānāṃ mārgotpattaye vivṛddhākaratvāt| tatra gṛhipakṣe satkāyadṛṣṭiḥ| yayā yamādita eva na prayutyata ityādita u[t]trāsikā satkāyadṛṣṭiḥ| durākhyātedharmavinaye śīlavrataparāmarśaḥ| uccalitasyāpi mithyāpratipādayati| yenāryamārgo notpadyate| svākhyāte dharmavinaye vicikitsātaścoccalitaśca bhavati| na ca mithyāpratipannaḥ| api svābhyāsāttasya yāvad yathābhūtadarśanaṃ na bhavati| jñeyavastuni tāvatkāṃkṣā vimatayo vibandhakarā bhavanti| mārgasyotpattaye| anena tāvatkāraṇena srota āpattiphalavyavasthānaṃ||

tasyāsya srota āpannasya paraṃ sapta bhavā avaśiṣṭā bhavanti| sa cāsyajanma prabandhaḥ| yadā janmaprābandhikānkleśānprajahāti| devabhavasaṃgṛhītānmanuṣyasaṃgṛhītāṃśca [|] yeṣāṃ prahāṇātparamekaṃ devabhavamabhinirvvarttayatyekaṃ manuṣyabhavaṃ [|] tasminsamaye sakṛdāgāmiphalaṃ vyavasthāpyate|

yadā tu devabhavameva kevalamabhinirvvarttayati| iha pratyāgamajanmikaṃ kleśaṃ prahāya tadā anāgāmiphalaṃ vyavasthāpyate|| sarvvabhavopapattisaṃvarttanīyakleśaprahāṇādagraphalamarhattvaphalaṃ vyavasthāpyate|

tatpunaḥ sakṛdāgāmiphalaṃ trayāṇāṃ saṃyojanānāṃ prahāṇādrāgadveṣamohānāṃ ca| tanutvād bhagavatā vyavasthāpitaṃ| paṃcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādanāgāmiphalaṃ| paryādāya sarvvakleśaprahāṇādarhattvaphala midamucyate bhāvanāphalaṃ|

tatra ye rāgadveṣamohamānavitarkacariteṣu (tāḥ) pudgaleṣu(lāḥ) pūrvvaṃ [taiḥ] tāvaccaritaviśodhane ālambane caritaṃ viśodhayitavyaṃ| tataḥ paścāccittasthitimadhigacchanti| teṣāṃ pratiniyatameva tadālambanamavaśyaṃ taistenālambanena prayoktavyaṃ| samabhāgacaritasya tu yatra priyārohitā| tatra tena prayoktavyaṃ kevalaṃ cittasthitaye| na tu caritaviśuddhaye| yathā samabhāgacarita evaṃ mandarajasko veditavyaḥ| ayaṃ tveṣāṃ viśeṣo rāgādicaritaḥ prayujyamānaścireṇādhigantā bhavati| samabhāgacarito nāticireṇa, mandarajaskastu āśu tvarita tvaritaṃ cittasthitamadhigacchati| tatroktāni pūrvvaṃ rāgacaritānāṃ pudgalānāṃ liṃgāni|

samabhāgacaritasya pudgalasya mandarajaskasya ca katamāni liṃgāni| āha| samabhāgacaritasya pudgalasya sarvvāṇi tāni liṃgāni saṃvidyante| yāni rāgādicaritānāṃ, tāni rāgā[dī]ni tu nādhimātrāṇi, na pradhānāni| tathā rāgādicaritānāṃ samaprāptāni bhavanti pratyayeṣu satsu na prajñāyante| tatra mandarajaskasya pudgalasya liṃgāni| anāvṛto bhavatyādiśuddhasaṃbhārasaṃbhṛtaḥ| prasādabahulo medhāvī puṇyavān guṇānvitaśca bhavati|

tatra trīṇyāvaraṇāni| karmāvaraṇaṃ| kleśāvaraṇaṃ| vipākāvaraṇaṃ|

tatra karmāvaraṇaṃ| pañcānantaryāṇi karmāṇi| yaccānyadapi kiṃcitkarmāṇi (karma)| sāṃcetanīyaṃ| gurukarma, vipakvavipākaṃ| mārgotpattaye| nibaddhakārakaṃ| tatra kleśāvaraṇaṃ| tīvrakleśatā| āyatakleśatā ca| yā dṛṣṭe dharme caritaviśodhanenālambanaviśodhanena na śakyate viśodhayituṃ|

tatra vipākāvaraṇaṃ yatrāryamārgasya apravṛttiraprasāda upapattyāyatane[|]tatra vā vipākamabhinirvvarttayati| yatra vā āryamārgasya pravṛttiḥ| tatropapatro jāto bhavatyeḍamūko hastasaṃbādhikaḥ apratibalo bhavati| subhāvitadurbhāvitānāṃ dharmāṇāmarthamājñātuṃ| tatrādi śuddhiḥ, śīlaṃ ca suviśuddhaṃ dṛṣṭiśca ṛjvī [|] tatra śīlaṃ suviśuddhaṃ| daśabhiḥ kāraṇairveditavyam| tatra dṛṣṭi tṛptitā jātā śradadhāṃ(ddhā) saṃprayogāt| adhimuktisaṃprayogāddhi tamāryā[a]śāṭhyatayā sucintita dharmārthasya niḥkāṃkṣanirvicikitsāprayoganiryāṇatayā yā dṛṣṭiḥ śraddhayā saṃprayuktā| asmāddharma vinayādasaṃhāryādadhimuktyā ca saṃprayuktā buddhānāṃ buddhaśrāvakāṇāṃ ca| anityamanubhava[na]manityāni copapattyāyatanā ni| gaṃbhīrāṃ ca deśanāṃ, avyākṛtavastu cādhimucyate| no[t]trasati, na saṃtrāsamā padyate| vigatamāyāśāṭhyā ca yā dṛṣṭiḥ yayā ṛjuko bhavati| ṛjukajātīyaḥ| yathānuśiṣṭaśca pratipadyate| yathābhūtaṃ cātmānamāviṣkaroti| dharmāṇāṃ vā'nityatāmārabhyaṃ, duḥkhatāṃ, śūnyatāmanātmatāmarthaḥ suvicintitobhavati| sutulitaḥ sūpaparīkṣitaḥ| yaddhetorayaṃ niḥkāṅkṣo bhavati| nirvicikitsaḥ| dvedhā pathā gato viśeṣāya paraiti| itīyaṃ caturākārā dṛṣṭiryathoddiṣṭā| dṛṣṭiṛjutetyucyate| tatra saṃbhārasaṃbhṛtatāvistareṇa saṃbhāraḥ| pūrvvameva nirdiṣṭaḥ samāsataḥ| punaścarvidho bhavati| puṇyasaṃbhāro, jñānasaṃbhāraḥ, pūrvvako, dṛṣṭadhārmikaśca|

tatra puṇyasabhāro yenāpyetarhi ānulomikāḥ pariṣkārāḥ prādurābhavanti| pradakṣiṇāḥ| kalyāṇamitrāṇi ca pratilabhate| anantarāyaśca prayuktasya bhavati|

tatra jñānasaṃbhāraḥ| yena medhāvī bhavati, pratibalaḥ| subhāṣitadurbhāṣitānāṃ dharmāṇāmarthamājñātuṃ [|]lābhī bhavati| ānulobhikāyā dharmadeśanāyāḥ, arthadeśanāyāḥ, avavādānuśāsanyāḥ|

tatra pūrvvako yenaitahi (rhi) pa[ri]pakvānīndriyāṇi labhate| pūrvakuśalamūlopacayāt| tatra dṛṣṭadhārmikastadyathā| kuśalo dharmacha(ccha)ndaḥ| tathā paripakvendriyasya śīlasamvara, indriyasamvara iti vistareṇa pūrvvavat|

tatra prasādabahulatā [|] na śāstari kāṃkṣati| na vicikitsati| prasīdatyadhimucyate| yathāśāstaryevaṃ dharme, śikṣāyāmiti vistareṇa pūrvvavat|

tatra medhā yayā āśu dharmamudgṛhṇāti| cireṇa dharmamarthaṃ ca na vistārayati| āśu dharmamarthaṃ ca pratividhyati|

tatra kṛtapuṇyatā| yayā abhirūpo bhavati| darśanīyaḥ| prāsādiko dīrghāyurbhavatyādeyavākyo, maheśākhyo, jñāto bhavati| mahāpuṇyo, lābhī cīvarādīnāṃ| sa satkṛto, gurukṛtaśca| rājādīnāṃ|

tatra guṇānvita iti| guṇā alpecchatādayo veditavyāḥ| yathoktaṃ śramaṇālaṃkāre tairayaṃ prakṛtyaiva samanvāgato bhavati| itīmānyevaṃ bhāgīyāni mandarajaskasya pudgalasya liṃgāni veditavyāni||

tatra ṣaṭ pudgalaparyāyāḥ| tadyathā śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryati [ḥ], pravrajitaśceti|

tatra catvāraḥ śramaṇāḥ| mārgajinaḥ| mārgadeśikaḥ| mārgajīvī| mārgadūṣī ca|

tatra yaḥ sugataḥ sa mārgajinaḥ| yo dharmavādī sa mārgadeśikaḥ| tatra yaḥ pratipannaḥ| sa mārgajīvī| yo mithyāpratipannaḥ sa mārgadūṣī|

sugataścocyate| yośeṣaṃ rāgadveṣamohakṣayamanuprāptaḥ| dharmavādī| yo rāgadveṣamohavinayāya dharmaṃ deśayati| supratipanno yo rāgadveṣamohavinayāya pratipannaḥ| duḥśīla[ḥ], pāpadharmā, mithyā pratipannaḥ|

api ca| śaikṣāśaikṣā mārgajinā ityucyante| darśanabhāvanāprahātavyānāṃ kleśānāṃ vijayāttatra tathāgato bodhisattvaścāyatyāṃ bodhāya pratipannāḥ | śrāvakāśca sūtradharā, vinayadharā, mātṛkādharāśca| ye sāṃketikaṃ dharmavinayaṃ dhārayanti| dharmanetrīṃ pravarttayanti| ima ucyante mārgadeśikāḥ| tatra ye pṛthagjanakalyāṇakā ātmahitāya pratipannā śajjinaḥ (mārgadeśikāḥ)| kaukṛtikāḥ śikṣākāmāḥ| aprāptasya prāptaye anadhigatasyādhigamāya āsākṣātkṛtasya sākṣātkriyāyai prayuktā, bhavyāśca pratibalā, yāvadasākṣātkṛtasya sākṣātkriyāyai[|]ima ucyante mārga jīvinaḥ| apyeṣāmūṣmā yene[ya]masya āryasya prajñendriyasyotpattaye, na mṛtā jīvantītyucyate| tenocyante mārgajīvina iti| tatra yoyaṃ pudgalo duḥśīlaḥ pāpadharmā yāvadabrahamacārī [brahmacārī] (ri) pratijñaḥ| ayamucyate mārgadūṣī dūṣitonena mārgo bhavati mūlata āditaḥ| yenāyamabhavyo bhavatyapratiabalaḥ| abhājanabhūto mārgasyotpattaye| satyāṃ saṃvidyamānāyāṃ mārgadeśanāyāṃ sati saṃvidyamānedhigame [|] tasmānmārgadūṣītyucyate|

idaṃ ca sandhāyoktaṃ bhagavatā| iha katamaḥ śramaṇaḥ| iha yāvaccaturthaḥ| śūnyāḥ parapravādāḥ| śramaṇaibrahmiṇaiśca| yatrāryāṣṭāṃgo mārgaḥ prajñāyate| tatra prathamaśramaṇastatra yāvaccaturtha iti||

tatra (ya)trayo brāhmaṇāḥ| tadyathā jātibrāhmaṇaḥ| saṃjñābrāhmaṇaḥ| pratipattibrāhmaṇaśca| tatra jātibrāhmaṇaḥ| yoyaṃ jātibrāhmaṇaḥ kulajāto, yonijo, mātṛsambhūtaḥ| utpanno mātṛtaḥ, pitṛtaḥ| tatra saṃjñābrāhmaṇa iti loke nāma bhavati, saṃjñā, samājñā, prajñaptirvyavahāraḥ| pratipattibrāhmaṇaḥ| yotyantani(ntaṃ) bhavati kṛtārthaḥ| vāhitā bhavantyanena pāpakā akuśalā dharmāḥ| yathoktaṃ na kāryaṃ brāhmaṇasyāsti| kṛtārtho brāhmaṇaḥ smṛta iti|

tatra trayo brahmacāriṇaḥ| tadyathā viratisamādāyī| tadantaraprahāyī, tadatyantaprahāyī ca| tatra viratisamādāyī| yo brahmacaryā[t]punardharmātprativirato bhavati| samādattaśikṣaḥ| tatra tadantaraprahāyī yo laukikena mārgeṇa kāmavītarāgaḥ pṛthagjanaḥ| tatra tadatyantaprahāyī| tadyathānāgāmī| arhatvātpunaḥ (arhanvā punaḥ)||

tatra pañca bhikṣavaḥ| bhikṣatīti bhikṣuḥ| pratijñābhikṣuḥ| saṃjñābhikṣuḥ| bhinnakleśatvādbhikṣuḥ| jñapticaturthena karmaṇopasampādito bhikṣuḥ||

tatra trayo yatayaḥ| dauḥśīlyasaṃyamād yatiḥ| yokuśalād vākkāyakarmaṇaḥ prativirataḥ| viṣayasaṃyamādyatiḥ| ya indriye guptadvāraḥ| ārakṣitasmṛtiḥ| nipakasmṛti [ḥ|] vistareṇa pūrvvavat| kleśasaṃyamādyatiḥ| yasya darśanaprahātavyāḥ kleśāḥ prahīṇā utpannotpannañca| vitarkaṃ vyāpādavihi[taṃ]vitarkamabhidhyāvyāpādadṛṣṭimithyādṛṣṭikrodhopanāhamrakṣapradāśādīnyāpāyikāni sthānāni nairayikāni(ṇi)| durgatigāmī[ni] (|) aśramaṇakārakāṇyutpannotpannāni nādhivāsayati| prajahāti| viśodhayati| vyantīkaroti| soyaṃ dvividhaḥ kleśasaṃyamo bhavati| paryavasthānasaṃyama, ubhayasaṃyamaśca||

tatra dvau pravrajitau| svāravyātadharmavinayo, durākhyātadharmavinayaśca| tatra svākhyātadharmavinayaḥ| bhikṣurbhikṣuṇī, śikṣamāṇā, śrāmaṇera [ḥ], śrāmaṇerī| api ca pravrājayatyātmanaḥ pāpakānakuśalān dharmān sa pravrajita ityucyate| paramārthataḥ| tatra durākhyātadharmavinayaḥ| tadyathā tīrthika [ḥ], parivrājo (vrāḍ), nirgrantho vā, parivrājakopāṇḍuroga iti| yo vā punarapyevaṃbhāgīyaḥ| tenāhaṃ(ha) śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryatiḥ, pravra [........................................] ra-ca| kālaprabhedaḥ dīrghakālabhāvitamārgo, na dīrghakālabhāvitamārgaśca| itīme catvāraḥ prabhedāḥ kathaṃnidānāni bhavanti| yadvā saṃpra [.........................................] jña upāyajña [ḥ]kuśala ityarthaḥ| sātatyapakṣe prayogo (gaḥ) sātatiko nipakva ityucyate| dīrghakālabhāvitabhāvita [...........................................] trayeṇa bhedena| yogaprayogakālabhedenāptānāṃ pudgalānāṃ vyavasthānaṃ yastāvadpudgalaḥ aparipakvendriyaḥ| sa tāvadupāyajñopi sātatikopi kṛtaparicayopi nārādhako bhavati| dhyāyyasya dharmasya kuśalasya| tatra paripakvendriyaśca [...............................] jño bhavati| paripakvendriyo bhavati| upāyajño na kṣiprābhijño bhavati| tatra paripakvendriyo, bhavatyupāyajño, na sātatiko, na kṛtaparicayaḥ| na tāvatkṛtasvārtho bhavati| kṛtakṛtyaḥ| yaśca paripakvendriyo bhavatyupāyajñaḥ| sātatikaḥ, kṛtaparicayaśca bhavatyevaṃ sa ārādhako bhavati| kṣiprābhijñaśca| kṛtasvakāryaśca bhavati kṛtyakṛtyaḥ||

tatra catvāro mārāḥ saṃbahulāni mārakarmāṇi| veditavyāni yoginā| yogaprayuktena| te ca parijñāya parivarjayitavyāḥ| tatra catvāro mārāḥ| tadyathā-skandhamāraḥ, kleśamāraḥ, maraṇamāraḥ| devaputramāraśca| paṃcopādānaskandhāḥ skandhamāraḥ| traidhātukāvacarāḥ kleśāḥ| teṣāṃ teṣāṃ sattvānāṃ| tasmāttasmātsattvanikāyāḥ ya(yādya)nmaraṇaṃ kālakriyā maraṇamāraḥ| yopyakuśalapakṣaprayuktasya skandhakleśamṛtyusamatikramāya kāmadhātūpapanno devaputraḥ| niścayaprāptaḥ antarāyamupasaṃharati| vyākṣepakaraṇe| ayamucyate devaputramāraḥ| tatra yatra ca mriyate| yaścāsau mṛtyuryena ca mṛtyuṃ namayati, krāmayatyantarāyikena vastunā [|] ityetadadhikṛtya catvāro mārā vyavasthāpitāḥ|

tatra pañcasūpādānaskandheṣu jāteṣu varddhamāneṣu mriyate| kleśāṃ(śān)janayatyāyatyāṃ jātaśca mriyate| cyutiśca cyavanatā satvānāṃ jīvitendriyanirodhaḥ| kālakriyā svabhāva eva mṛtyuḥ| devaputramāraśca maraṇa samatikramāya prayuktasyāntarāyamupasaṃharati| yena naiva vā śaknoti maraṇadharmmatāṃ samatikramitum|| kālāntareṇa vā samatikrāmati| tatrāvaśagato mārasya bhavati laukikamārgavītarāgaḥ pṛthagjanaḥ|| ihasthastatropapanno vā, [a]vaśagataḥ| punaryaḥ avītarāgaḥ|

tatra yo vītarāgaḥ (|) eva hastagato yathākāmaṃ karaṇīyaḥ| vītarāgo vā punarbaddho mārabandhanaiḥ| aparimukto mārapāśairyasmātsa punarapyāgantī(ntā) imāṃ (maṃ)dhārntum(dhātum)|

tatra mārakarmāṇi| yasya kasyacitkarmaṇo dharmacchandaḥ samutpanno naiṣkramyopasaṃhitaḥ| kāmagredhamadhipatiṃ kṛtvā pravarttante| veditavyaṃ mārakarmai taditi| indriyairguptadvārasya viharataḥ| yasya raṃjanīyeṣu rūpeṣu sahagatvarasampraṣṭavyadharmeṣu nimittagrāhitāyāmanuvyaṃjanagrāhitāyāṃ cittaṃ praskandati| veditavyaṃ mārakarmaitaditi| evaṃ bhojaneṣu mātrajñasya viharataḥ praṇīteṣu raseṣu chandarāgamanunayena cittaṃ praskandati| bhaktavaiṣamye evaṃ pūrvarātrāpararātraṃ jāgarikāyo gamananuyuktasya viharataḥ| nidrāsukhe, śayanasukhe, pārśvasukhe cittaṃ praskandati| veditavyaṃ mārakarmaitaditi| tathā saṃprajānadvihāriṇo viharataḥ| abhikramapratikramādiṣu śiśumudāravarṇṇaṃ raṃjanīyaṃ mātṛgrāmaṃ dṛṣṭvā ayoniśo nimittagrāheṇa cittaṃ praskandati| lokacitrāṇi vā dṛṣṭvā cittaṃ praskandati| bahvarthatāṃ(tāyāṃ), bahukṛtyatāyāṃ, cittaṃ praskandati| tadyathā gṛhasthapravrajitaiḥ saṃsargārāmatāyāṃ, pāpamitraiḥ saha ekavyavasitāyāṃ, dṛṣṭyanumate cittaṃ praskandati| veditavyaṃ mārakarmaitaditi|| tathā buddhe, dharme, saṃghe, duḥkhe, samudaye, nirodhe, mārge| ihaloke, paraloke kāṃkṣā vimataya utpadyante| veditavyaṃ mārakarmaitaditi| araṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, mahāntambhayabhairavaṃ paśyatyu[t]trāsakaraṃ romaharṣaṇaṃ| brāhmaṇaveṣeṇa, vā manuṣyaveṣeṇa vā, amanuṣyaveṣeṇa vā, kaścidupasaṃkramyāyoniśaḥ (|) śuklapakṣādvicchindayati| kṛṣṇapakṣe ca samādāpayati| veditavyaṃ mārakarmaitaditi| yadā lābhasatkāre cittaṃpraskandati| mātsarye mahecchatāyāṃ| asantuṣṭau, krodhopanāha (|) kuhanālapanādiṣu| śramaṇālaṃkāravipakṣeṣu dharmeṣu cittaṃ praskandati| veditavyaṃ mārakarmaitaditi| itīmānyevaṃbhāgīyāni mārakarmāṇi veditavyāni tāni caturṇṇāṃ mārāṇāṃ yathāyogaṃ||

tatra caturbhiḥkāraṇaiḥ samyakprayuktasyāpyāraṃbho viphalo bhavati| tadyathā indriyasamudāgamena| anulomāvavādena| samādhidurbbalatayā ca| indriyāṇi cenna samudāgatāni| ānulomikaścāvavādo bhavati| samādhiśca kevalavān| evamasyārambho viphalo bhavati| indriyāṇi cenna samudāgatāni bhavanti| avavādaśca nānulomiko bhavati| samādhiśca balavān bhavati| evamārambho viphalaḥ| indriyāṇi cetsamudāgatāni| sa avavādaścānulomiko bhavati| samādhiśca durbalo bhavatyevāraṃbhā(vamārambho) viphalaḥ| indriyāṇi cetsamudāgatāni bhavanti| ānulomikaścāvavādo bhavati| samādhiśca durbbalo bhavatyeva[mā]rambho viphalaḥ| indriyāṇi cetsamudāgatāni bhavanti| ānulomikaścāvavādaḥ| samādhiśca balavānevama syārambhaḥ saphalo bhavatyebhistribhiḥ kāraṇairviphalo bhavati| tribhireva kāraṇaiḥ saphalaḥ|| uddānaṃ||

pudgalāstadvyavasthānaṃ atho ālambanena ca|
avavādaśca śikṣā ca tathā śikṣānulomikā [ḥ] [||]

yogabhraṃśaśca yogaśca manaskāraśca yoniśaḥ|
karaṇīyaṃ bhāvanā ca phalaṃ pudgalaparyāyaḥ||
māraśca mārakarmāṇi ārambho viphalo bhavet||

|| yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ dvitīyaṃ yogasthānam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project