Digital Sanskrit Buddhist Canon

Paṃcamaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पंचमः परिच्छेदः
paṃcamaḥ paricchedaḥ



ataḥ parameṣveva yathāparikīrtiteṣu sthāneṣvadhimuktānāmadhimuktyanuśaṃse ṣaṭ ślokāḥ



buddhadhāturbuddhabodhirbuddhadharmā buddhakṛtyam|

gocaro'yaṃ nāyakānāṃ śuddhasattvairapyacintyaḥ||1||



iha jinaviṣaye'dhimuktabuddhi-

rguṇagaṇabhājanatāmupaiti dhīmān|

abhibhavati sa sarvasattvapuṇya-

prasavamacintyaguṇābhilāṣayogāt||2||



yo dadyānmaṇisaṃskṛtāni kanakakṣetrāṇi bodhyarthiko

buddhakṣetrarajaḥsamānyaharaho dharmeśvarebhyaḥ sadā|

yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ

tasmāddānamayācchuṃbhādbahutaraṃ puṇyaṃ samāsādayet||3||



yaḥ śīlaṃ tanuvāṅmanobhiramalaṃ rakṣedanābhogava-

ddhīmān bodhimanuttarāmabhilaṣan kalpānanekānapi|

yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ

tasmācchīlamayācchubhādbahutaraṃ puṇyaṃ samāsādayet||4||



dhyāyeddhyānamapīha yastribhuvanakleśāgninirvāpakaṃ

divyabrahma vihārapāramigataḥ saṃbodhyupāyācyutaḥ|

yaścānyaḥ śrṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ

tasmāddhyānamayācchubhādbahutaraṃ puṇyaṃ samāsādayet||5||



dānaṃ bhogānāvahatyevaḥ yasmā-

cchīlaṃ svargaṃ bhāvanā kleśahānim|

prajñā kleśajñeyasarvaprahāṇaṃ

sātaḥ śreṣṭhā heturasyāḥ śravo'yam||6||



eṣā ślokānāṃ piṇḍārtho navabhiḥ ślokairveditavyaḥ|

āśraye tatparāvṛttau tadguṇeṣvarthasādhane|

caturvidhe jinajñānaviṣaye'smin yathodite||7||



dhimānastitvaśaktatvaguṇavattvā dhimuktitaḥ|

tathāgatapadaprāptibhavyatāmāśu gacchati||8||



astyasau viṣayo'cintyaḥ śakyaḥ prāptuṃ sa mādṛśaiḥ|

prāpta evaṃguṇaścāsāviti śraddhādhimuktitaḥ||9||



chandavīryasmṛtidhyānaprajñādiguṇabhājanam|

bodhicittaṃ bhavatyasya satataṃ pratyapasthitam||10||



taccittapratyupasthānādavivartyo jinātmajaḥ|

puṇyapāramitāpūripariśuddhiṃ nigacchati||11||



puṇyaṃ pāramitāḥ pañca tredhā tadavikalpanāt|

tatpūriḥ pariśuddhistu tad vipakṣaprahāṇataḥ||12||



dānaṃ dānamayaṃ puṇyaṃ śīlaṃ śīlamayaṃ smṛtam|

dve bhāvanāmayaṃ kṣāntidhyāne vīryaṃ tu sarvagam||13||



trimaṇḍalavikalpo yastajjñeyāvaraṇaṃ matam|

mātsaryādivipakṣo yastat kleśāvaraṇaṃ matam||14||



etatprahāṇahetuśca nānyaḥ prajñāmṛte tataḥ|

śreṣṭhā prajñā śrutaṃ cāsya mūlaṃ tasmācchrutaṃ param||15||



itīdamāptāgamayuktisaṃśrayā-

dudāhṛtaṃ kevalamātmaśuddhaye|

dhiyādhimuktyā kuśalopasaṃpadā

samanvitā ye tadanugrahāya ca||16||



pradīpavidyunmaṇicandrabhāskarān

pratītya paśyanti yathā sacakṣuṣaḥ|

mahārthadharmapratibhāprabhākaraṃ

muniṃ pratītyedamudāhṛtaṃ tathā||17||



yadarthavaddharmapadopasaṃhitaṃ

tridhātusaṃkleśani barhaṇa vacaḥ|

bhavecca yacchāntyanuśaṃsadarśakaṃ

taduktamārṣaṃ viparītamanyathā||18||



yatsyādavikṣiptamanobhiruktaṃ

śāstāramekaṃ jinamuddiśadbhiḥ|

mokṣā ptisaṃbhārapathānukūlaṃ

mūrdhnā tadapyārṣamiva pratīcchet||19||



yasmānneha jināt supaṇḍitatamo loke'sti kaścitkvacit

sarvajñaḥ sakalaṃ sa veda vidhivattattvaṃ paraṃ nāparaḥ|

tasmādyatsvayameva nītamṛṣiṇā sūtraṃ vicālyaṃ na tat

saddharmapratibādhanaṃ hi tadapi syānnīti bhedānmuneḥ||20||



āryāṃścāpavadanti tannigaditaṃ dharmaṃ ca garhanti yat

sarvaḥ so'bhiniveśadarśanakṛtaḥ kleśo vimūḍhātmanām|

tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ

śuddhaṃ vastramupaiti raṅgavikṛtiṃ na snehapaṅkāṅkitam||21||



dhīmāndyādadhimuktiśuklavirahān mithyābhimānāśrayāt

saddharmavyasanāvṛtātmakatayā neyārthatattvagrahāt|

lobhagredhatayā ca darśanavaśāddharmadvipāṃ sevanā-

dārāddharmabhṛtāṃ ca hīnarucayo dharmān kṣipantyarhatām||22||



nāgnernograviṣādaherna vadhakānnaivāśanibhyastathā

bhetavyaṃ viduṣāmatīva tu yathā gambhīradharmakṣateḥ|

kuryurjīvitaviprayogamanalavyālārivajrāgnaya-

staddhetorna punarvrajedatibhayāmāvīcikānāṃ gatim||23||



yo'bhīkṣṇaṃ pratisevya pāpasuhṛdaḥ syādvuddhaduṣṭāśayo

mātāpitrarihadvadhācaraṇakṛt saṃghāgrabhettā naraḥ|

syāttasyāpi tato vimuktiraciraṃ dharmārthanidhyānato

dharme yasya tu mānasaṃ pratihataṃ tasmai vimuktiḥ kutaḥ||24||



ratnāni vyavadānadhātumamalāṃ bodhiṃ guṇān karma ca

vyākṛtyārthapadāni sapta vidhivadyat puṇyamāptaṃ mayā|

teneyaṃ janatāmitāyuṣamṛṣiṃ paśyedanantadyutiṃ

dṛṣṭvā cāmaladharmacakṣurudayādbodhiṃ parāmāpnuyāt||25||



eṣāmapi daśānāṃ ślokānāṃ piṇḍārthastribhiḥ ślokairveditavyaḥ|

yataśca yannimittaṃ ca yathā ca yadudāhṛtam|

yanniṣyandaphalaṃ ślokaiścaturbhiḥ paridīpitam||26||



ātmasaṃrakṣaṇopāyo dvābhyāmekena ca kṣateḥ|

hetuḥ phalamatha dvābhyāṃ ślokābhyāṃ paridīpitam||27||



saṃsāramaṇḍalakṣāntirbodhiprāptiḥ samāsataḥ|

dvidhā dharmārthavādasya phalamantena darśitam||28||



iti ratnagotravibhāge mahāyānottaratantraśāstre'nuśaṃsādhikāro nāma pañcamaḥ paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ||5||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project