Digital Sanskrit Buddhist Canon

Tṛtīyaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीय परिच्छेद
tṛtīyaḥ paricchedaḥ



uktā nirmalā tathatā| ye tadāśritā maṇiprabhāvarṇasaṃsthānavadabhinnaprakṛtayo'śāntarnimalā guṇāsta idānīṃ vaktavyā iti| anantaraṃ buddhaguṇavibhāgamārabhya ślokaḥ|



svārthaḥ parārthaḥ paramārthakāya-

stadāśritā saṃvṛtikāyatā ca|

phalaṃ visaṃyogavipākabhāvā-

detaccatuḥ ṣaṣṭiguṇaprabhedam||1||



kimuktaṃ bhavati|

ātmasaṃpattyadhiṣṭhānaṃ śarīraṃ pāramārthikam|

parasaṃpattyadhiṣṭhānamṛṣeḥ sāṃketikaṃ vapuḥ||2||



visaṃyogaguṇaryuktaṃ vapurādyaṃ balādibhiḥ|

vaipākikairdvitīyaṃ tu mahāpuruṣalakṣaṇaiḥ||3||



ataḥ paraṃ ye ca balādayo yathā cānugantavyāstathatāmadhikṛtya granthaḥ|



balatvamajñānavṛteṣu vajrava-

dviśāradatvaṃ pariṣatsu siṃhavat|

tathāgatāveṇikatāntarīkṣavan

munerdvidhādarśanamambucandravat||4||



balānvita iti|

sthānāsthāne vipāke ca karmaṇāmindriyeṣu ca|

dhātuṣvapyadhimuktau ca mārge sarvatragāmini||5||



dhyānādikleśavaimalye nivāsānusmṛtāvapi|

divye cakṣuṣi śāntau ca jñānaṃ daśavidhaṃ balam||6||



vajravaditi|

sthānāsthānavipākadhātuṣu jagannānādhumuktau naye

saṃkleśavyavadāna indriyagaṇe pūrve nivāsasmṛtau|

divye cakṣuṣi cāsravakṣayavidhāvajñānavarmācala-

prākāradrumabhedanaprakiraṇacchedādvalaṃ vajravat||7||



caturveśāradyaprāpta iti|

sarvadharmābhisaṃbodhe vivandhapratiṣedhane|

mārgākhyāne nirodhāptau vaiśāradyaṃ caturvidham||8||



jñeye vastuni sarvathātmaparayorjñānāt svayaṃjñāpanā-

ddheye vastuni hānikāraṇakṛteḥ sevye vidhau sevanāt|

prāptavye ca niruttare'tivimale prāpteḥ paraprāpaṇā-

dāryāṇāṃ svaparārthasatyakathanādastambhitatvaṃ kvacit||9||



siṃhavaditi|

nityaṃ vanānteṣu yathā mṛgendro

nirbhīranuttastagatirmṛgebhyaḥ|

munīndrasiṃho'pi tathā gaṇeṣu

svastho nirāsthaḥ sthiravikramasthaḥ||10||



aṣṭadaśāveṇikabuddhadharmasamanvāgata iti|

skhalitaṃ ravitaṃ nāsti śāsturna muṣitā smṛtiḥ|

na cāsamāhitaṃ cittaṃ nāpi nānatvasaṃjñitā||11||



nopekṣāpratisaṃkhyāya hānirna cchandavīryataḥ|

smṛtiprajñāvimuktibhyo vimuktijñānadarśanāt||12||



jñānapūrvaṃgamaṃ karma tryadhvajñānamanāvṛtam|

ityete'ṣṭādaśānye ca gurorāveṇikā guṇāḥ||13||



nāsti praskhalitaṃ ravo muṣitatā citte na saṃbhedataḥ

saṃjñā na svarasādhyupekṣaṇamṛṣerhānirna ca cchandataḥ|

vīryācca smṛtito viśuddhavimalaprajñāvimukteḥ sadā

mukti jñānanirdaśanācca nikhilajñeyārthasaṃdarśanāt||14||



sarvajñānupurojavānuparivartyartheṣu karmatrayaṃ

triṣvadhvasvaparāhata suvipulajñānapravṛttirdhruvam|

ityeṣā jinatā mahākaruṇayā yuktāvabuddhā jinai-

ryadbodhājjagati pravṛttamabhayadaṃ saddharmacakraṃ mahat||15||



ākāśavaditi|

yā kṣityādiṣu dharmatā na nabhasaḥ sā dharmatā vidyate

ye cānāvaraṇādilakṣaṇaguṇā vyomno na te rūpiṣu|

kṣityambujvalanānilāmbarasamā lokeṣu sādhāraṇā

buddhāveṇikatā na cāśvapi punarlokeṣu sādhāraṇā||16||



dvātriṃśanmahāpuruṣalakṣaṇarūpadhārīti|

supratiṣṭhitacakrāṅkavyāyatotsaṅgapādatā|

dīrghāṅgulikatā jālapāṇipādāvanaddhatā||17||



tvaṅ mṛduśrītaruṇatā saptotsadaśarīratā|

eṇeyajaṅghatā nāgakośavadvastiguhyata||18||



siṃhapūrvārdhakāyatvaṃ nirantaracitāṃśatā|

saṃvṛttaskandhatā vṛttaślakṣṇānunnāmabāhutā||19||



pralambabāhutā śuddhaprabhāmaṇḍalagātratā|

kambugrīvatvamamalaṃ mṛgendrahanutā samā||20||



catvāriṃśaddaśanatā svacchāviraladantatā|

viśuddhasamadantatvaṃ śuklapravaradaṃṣṭratā||21||



prabhūtajivhatānantācintyarasarasāgratā|

kalaviṅkarutaṃ brahmasvaratā ca svayaṃbhuvaḥ||22||



nīlotpalaśrīvṛṣapakṣmanetra-

sitāmalorṇoditacāruvaktraḥ|

uṣṇīṣaśīrṣavyavadātasūkṣma-

suvarṇavarṇacchaviragrasattvaḥ||23||



ekaikaviśliṣṭamṛdūrdhvadeha-

pradakṣiṇāvartasusūkṣmaromā|

mahendranīlāmalaratnakeśo

nyagrodhapūrṇadrumamaṇḍalābhaḥ||24||



nārāyaṇasthāmadṛḍhātmabhāvaḥ

samantabhadro'pratimo maharṣiḥ|

dvātriṃśadetānyamitadyutīni

narendracinhāni vadanti śāstuḥ||25||



dakacandravaditi|

vyabhre yathā nabhasi candramaso vibhūtiṃ

paśyanti nīlaśaradambumahāhrade ca|

saṃbuddhamaṇḍalataleṣu vibhorvibhūtiṃ

tadvijjinātmajagaṇā vyavalokayanti||26||



itīmāni daśa tathāgatabalāni catvāri vaiśāradyānyaṣṭādaśāveṇikā buddhadharmā dvātriṃśacca mahāpuruṣalakṣaṇānyakenābhisaṃkṣipya catuḥṣaṣṭirbhavanti|



guṇāścaite catuḥṣaṣṭiḥ sanidānāḥ pṛthak pṛthak|

veditavyā yathāsaṃkhyaṃ ratnasūtrānusārataḥ||27||



eṣāṃ khalu yathoddiṣṭānāmeva catuḥṣaṣṭestathāgataguṇānāmapi yathānupūrvyā vistaravibhāge nirdeśo ratnadārikāsūtrānusāreṇa veditavyaḥ| yatpunareṣu sthāneṣu caturvidhameva yathākramaṃ vajrasiṃhāmvaradakacandrodāharaṇamudāhṛtamasyāpi piṇḍārtho dvādaśabhiḥ ślokairveditavyaḥ|



nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ|

vajrasiṃhāmbarasvacchadakacandranidarśanam||28||



balādiṣu balaiḥ ṣaḍbhistribhirekena ca kramāt|

sarvajñeyasamāpattisavāsanamaloddhṛteḥ||29||



bhedādvikaraṇācchedādvarmaprākāravṛkṣavat|

gurusāradṛḍhābhedyaṃ vajraprakhyamṛṣerbalam||30||



guru kasmādyataḥ sāraṃ sāraṃ kasmādyato dṛḍham|

dṛḍhaṃ kasmādyato'bhedyamabhedyatvācca vajravat||31||



nirbhayatvānnirāsthatvātsthairyādvikramasaṃpadaḥ|

parṣadgaṇeṣvaśāradyaṃ munisiṃhasya siṃhavat||32||



sarvābhijñatayā svastho viharatyakutobhayaḥ|

nirāsthaḥ śuddhasattvebhyo'pyātmano'samadarśanāt||33||



sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ|

vikrāntaḥ paramāvidyāvāsabhūmivyatikramāt||34||



laukikaśrāvakaikāntacāridhīmatsvayaṃbhuvām|

uttarottaradhīsaukṣmyāt pañcadhā tu nidarśanam||35||



sarvalokopajīvyatvādbhūmyambvagnyanilopamāḥ|

laukyalokottarātītalakṣaṇatvānnabhonibhāḥ||36||



guṇā dvātriṃśadityete dharmakāyaprabhāvitāḥ|

maṇiratnaprabhāvarṇasaṃsthānavadabhedataḥ||37||



dvātriṃśallakṣaṇāḥ kāye darśanāhlādakā guṇāḥ|

nirmāṇadharmasaṃbhogarūpakāyadvayāśritāḥ||38||



śuddherdurāntikasthānāṃ loke'tha jinamaṇḍale|

dvidhā taddarśanaṃ śuddhaṃ vārivyomendubimbavat||39||



iti ratnagotravibhāge mahāyānottaratnatraśāstre guṇādhikāro nāma tritīyaḥ paricchedaḥ||3||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project