Digital Sanskrit Buddhist Canon

Dvitīyaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel version द्वितीय परिच्छेद
dvitīyaḥ paricchedaḥ



uktā samalā tathatā| nirmalā tathatedānīṃ vaktavyā| tatra katamā nirmalā tathatā yāsau buddhānāṃ bhagavatāmanāsravadhātau sarvākāramalavigamādāśrayaparivṛttirvyavasthāpyate| sā punaraṣṭau padārthānadhikṛtya samāsato veditavyā| aṣṭau padārthāḥ katame|



śuddhiḥ prāptirvisaṃyogaḥ svaparārthastadāśrayaḥ|

gambhīryaudāryamāhātmyaṃ yāvatkālaṃ yathā ca tat||1||



ityete'ṣṭau padārthā yathāsaṃkhyamanena ślokena paridīpitāḥ| tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛttyartho nityārtho'cintyārthaḥ| tatra yo'sau dhāturavinirmuktakleśakośastathāgatagarbha ityukto bhagavatā| tadviśuddhirāśrayaparivṛtteḥ svabhāvo veditavyaḥ| yata āha| yo bhagavan sarvakleśakośakoṭigūḍhe tathāgatagarbhe niṣkāṅkṣaḥ sarvakleśakośavinirmuktestathāgatadharmakāye'pi sa niṣkāṅkṣa iti| dvividhaṃ jñānaṃ lokottaramavikalpaṃ tatpṛṣṭhalabdhaṃ ca| laukikalokottarajñānamāśrayaparivṛttihetuḥ prāptiśabdena paridīpitaḥ| prāpyate'neneti prāptiḥ| tatphalaṃ dvividham| dvividho visaṃyogaḥ kleśāvaraṇavisaṃyogo jñeyāvaraṇavisaṃyogaśca| yathākramaṃ svaparārthasaṃpādanaṃ karma| tadadhiṣṭhānasamanvāgamo yogaḥ| tribhirgāmbhīryaudāryamāhātmyaprabhavitairbuddhakāyairnityamā bhavagateracintyena prakāreṇa vartanaṃ vṛttiriti| uddānam|



svabhāvahetuphalataḥ karmayogapravṛttitaḥ|

tannityācintyataścaiva buddhabhūmiṣvavasthitiḥ||2||



tatra svabhāvārthe hetvarthe cārabhya buddhatve tatprāptyupāye ca ślokaḥ|

buddhatvaṃ prakṛtiprabhāsvaramiti proktaṃ yadāgantuka-

kleśajñeyaghanābhrajālapaṭalacchannaṃ ravivyomavat|

sarvairbuddhaguṇairupetamamalairnityaṃ dhruvaṃ śāśvataṃ

dharmāṇāṃ tadakalpanapravicayajñānāśrayādāpyate||3||



asya ślokasyārthaḥ samāsena caturbhiḥ ślokairveditavyaḥ|

buddhatvamavinirbhāgaśukladharmaprabhāvitam|

ādityākāśavajjñānaprahāṇadvayalakṣaṇam||4||



gaṅgātīrarajo'tītairbuddhadharmaiḥ prabhāsvaraiḥ|

sarvairakṛtakairyuktamavinirbhāgavṛtibhiḥ||5||



svabhāvāpariniṣpattivyāpitvāgantukatvataḥ|

kleśajñeyāvṛtistasmānmeghavat samudāhṛtā||6||



dvayāvaraṇaviśleṣaheturjñānadvayaṃ punaḥ|

nirvikalpa ca tatpṛṣṭhalabdhaṃ tajjñānamiṣyate||7||



yaduktamāśrayaparivṛtteḥ svabhāvo viśuddhiriti tatra viśuddhiḥ samāsato dvividhā| prakṛtiviśuddhirvaimalyaviśuddhiśca| tatra prakṛtiviśuddhiryā vimuktirna ca visaṃyogaḥ prabhāsvarāyāścittaprakṛterāgantukamalāvisaṃyogāt| vaimalyaviśuddhirvimuktirvisaṃyogaśca vāryādīnāmiva rajojalādibhyaḥ prabhāsvarāyāścittaprakṛteranavaśeṣamāgantukamalebhyo visaṃyogāt| tatra vaimalyaviśuddhau phalārthamārabhya dvau ślokau|



hrada iva vimalāmbuḥ phullapadmakramāḍhyaḥ|

sakala eva śaśāṅko rāhuvaktrādvimuktaḥ|

raviriva jaladādikleśanirmuktaraśmi-

rvimalaguṇayutatvādbhāti muktaṃ tadeva||8||



munivṛṣamadhusārahemaratna-

pravaranidhānamahāphaladrumābham|

sugatavimalaratnavigrahāgra-

kṣitipatikāñcanabimbavajjinatvam||9||



asya khalu ślokadvayasyārthaḥ samāsato'ṣṭābhiḥ ślokairveditavyaḥ|

rāgādyāgantukakleśaśuddhirambuhradādivat|

jñānasya nirvikalpasya phalamuktaṃ samāsataḥ||10||



sarvākāravaropetabuddhabhāvanidarśanam|

phalaṃ tatpṛṣṭhalabdhasya jñānasya paridīpitam||11||



svacchāmbuhradavadrāgarajaḥkāluṣyahānitaḥ|

vineyāmburuhadhyānavāryabhiṣyandanācca tat||12||



dveṣarāhupramuktatvā nmahāmaitrīkṛpāṃśubhiḥ|

jagatspharaṇataḥ pūrṇavimalendūpamaṃ ca tat||13||



mohābhrajālanirmokṣājjagati jñānaraśmibhiḥ|

tamovidhamanāttacca buddhatvamamalārkavat||14||



atulyatulyadharmatvāt saddharmarasadānataḥ|

phalguvyapagamāttacca sugatakṣaudrasāravat||15||



pavitratvādguṇadravyadāridrayavinivartanāt|

vimuktiphaladānācca suvarṇanidhivṛkṣavat||16||



dharmaratnātmabhāvatvād dvipadāgrādhipatyataḥ|

rūparatnākṛtitvācca tadratnanṛpa bimbavat||17||



yattu dvividhaṃ lokottaramavikalpaṃ tatpṛṣṭhalabdhaṃ ca jñānamāśrayaparivṛtterheturvisaṃyogaphalasaṃjñitāyāḥ| tatkarma svaparārthasaṃpādanamityuktam| tatra katamā svaparārthasaṃpat| yā savāsanakleśajñeyāvaraṇavimokṣādanāvaraṇadharmakāyaprāptiriyamucyate svārthasaṃpattiḥ| yā tadūrdhvamā lokādanābhogataḥ kāyadvayena saṃdarśanadeśanāvibhutvadvayapravṛttiriyamucyate parārthasaṃpattirit| tasyāṃ svaparārthasaṃpattau karmārthamārabhya trayaḥ ślokāḥ|



anāsravaṃ vyāpyavināśadharmi ca

dhruvaṃ śivaṃ śāśvatamacyutaṃ padam|

tathāgatatvaṃ gaganopamaṃ satām

ṣaḍindiyārthānubhaveṣu kāraṇam||18||



vibhūtirūpārthavidarśane sadā

nimittabhūtaṃ sukathāśuciśrave|

tathāgatānāṃ śuciśīlajighraṇe

mahāryasaddharmarasāgravindane||19||



samādhisaṃsparśasukhānubhūtiṣu

svabhāvagāmbhīryanayāvabodhane|

susūkṣmacintāparamārthagavharaṃ

tathāgatavyoma nimittavarjitam||20||



asya khalu ślokatrayasyārthaḥ samāsato'ṣṭabhiḥ ślokairveditavyaḥ|



karma jñānadvayasyatadveditavyaṃ samāsataḥ|

pūraṇaṃ muktikāyasya dharmakāyasya śodhanam||21||



vimuktidharmakāyau ca veditavyau dvirekadhā|

anāsravatvādvyāpitvādasaṃskṛtapadatvataḥ||22||



anāsravatvaṃ kleśānāṃ savāsanani rodhataḥ|

asaṅgāpratighātatvājjñānasya vyāpitā matā||23||



asaṃskṛtatvamatyantamavināśasvabhāvataḥ|

avināśitvamuddeśastannirdeśo dhruvādibhiḥ||24||



nāśaścaturvidho jñeyo dhruvatvādiviparyayāt|

pūrtirvikṛtirucchittiracintyanamanacyutiḥ||25||



tadabhāvāddhruvaṃ jñeyaṃ śivaṃ śāśvatamacyutam|

padaṃ tadamalajñānaṃ śukladharmāspadatvataḥ||26||



yathānimittamākāśaṃ nimittaṃ rūpadarśane|

śabdagandharaspṛśyadharmāṇāṃ ca śravādiṣu||27||



indriyārtheṣu dhīrāṇāmanāsravaguṇodaye|

hetuḥ kāyadvayaṃ tadvadanāvaraṇayogataḥ||28||



yaduktamākāśalakṣaṇo buddha iti tatpāramārthikamāveṇikaṃ tathāgatānāṃ buddhalakṣaṇamabhisaṃdhāyoktam| evaṃ hyāha| saṃceddvātriṃśanmahāpuruṣalakṣaṇaistathāgato draṣṭavyo'bhaviṣyattadrājāpi cakravartī tathāgato'bhaviṣyaditi| tatra paramārthalakṣaṇe yogārthamārabhya ślokaḥ|



acintyaṃ nityaṃ ca dhruvamatha śivaṃ śāśvatamatha

praśāntaṃ ca vyāpi vyapagatavikalpaṃ gaganavat|

asaktaṃ sarvatrāparatighaparuṣasparśavigataṃ

na dṛśyaṃ na grāhyaṃ śubhamapi ca buddhatvamamalam||29||



atha khalvasya ślokasyārthaḥ samāsato'ṣṭābhiḥ ślokairveditavyaḥ|



vimuktidharmakāyābhyāṃ svaparārtho nidarśitaḥ|

svaparārthāśraye tasmin yogo'cintyādibhirguṇaiḥ||30||



acintyamanugantavyaṃ trijñānāviṣayatvataḥ|

sarvajñajñānaviṣayaṃ buddhatvaṃ jñānadehibhiḥ||31||



śrutasyāviṣayaḥ saukṣmyāccintāyāḥ paramārthataḥ|

laukyādibhāvanāyāśca dharmatāgavharatvataḥ||32||



dṛṣṭapūrvaṃ na tadyasmādvālairjātyandhakāyavat|

āryaiśca sūtikāmadhyasthita bālārkabimbavat||33||



utpādavigamānnityaṃ nirodhavigamāddhruvam|

śivametaddvayābhāvācchāśvataṃ dharmatāsthiteḥ||34||



śāntaṃ nirodhasatyatvādvyāpi sarvāvabodhataḥ|

akalpamapratiṣṭhānādasaktaṃ kleśahānitaḥ||35||



sarvatrāpratighaṃ sarvajñeyāvaraṇaśuddhitaḥ|

paruṣasparśanirmuktaṃ mṛdukarmaṇyabhāvataḥ||36||



adṛśyaṃ tadarūpitvādagrāhyamanimittataḥ|

śubhaṃ prakṛtiśuddhatvādamalaṃ malahānitaḥ||37||



yatpunaretadākāśavadasaṃskṛtaguṇāvinirbhāgavṛttyāpi tathāgatatvāmā bhavagateracintyamahopāyakruṇājñānaparikarmaviśeṣeṇa jagaddhitasukhādhānanimittamamalai stribhiḥ svabhāvikasāṃbhogikanairmāṇikaiḥ kāyairanuparatamanucchinnamanābhogena pravartata iti draṣṭavyamāveṇīkadharmayutatvāditi| tatra vṛttyarthamārabhya buddhakāyavibhāge catvāraḥ ślokāḥ|



anādimadhyāntamabhinnamadvayaṃ

tridhā vimuktaṃ vimalāvikalpakam|

samāhitā yoginastatprayatnāḥ

paśyanti yaṃ dharmadhātusvabhāvam||38||



ameyagaṅgāsikatātivṛttai-

rguṇairacintyairasamairupetaḥ|

savāsanonmūlitasarvadoṣa-

stathāgatānāmamalaḥ sa dhātuḥ||39||



vicitrasaddharmamayūkhavigrahai-

rjagadvimokṣārthasamāhṛtodyamaḥ|

kriyāsu cintāmaṇirājaratnava-

dvicitrabhāvo na ca tatsvabhavavān||40||



lokeṣu yacchāntipathāvatāra-

prapācanāvyākaraṇe nidānam|

bimbaṃ tadapyatra sadāvaruddha-

mākāśadhātāviva rūpadhātuḥ||41||



eṣāṃ khalu caturṇāṃ ślokānāṃ piṇḍārtho viṃśatiślokairveditavyaḥ|

yattadbuddhatvamityuktaṃ sarvajñatvaṃ svayaṃbhuvām|

nirvṛtiḥ paramācintyaprāptiḥ pratyātmaveditā||42||



tatprabhedastribhiḥ kāyairvṛttiḥ svābhāvikādibhiḥ|

gāmbhīryaidāryamāhātmyaguṇadharmaprabhāvitaiḥ||43||



tatra svabhāvikaḥ kāyo buddhānāṃ pañcalakṣaṇaḥ|

pañcākāraguṇopeto veditavyaḥ samāsataḥ||44||



asaṃskṛtamasaṃbhinnamantadvayavivarjitam|

kleśajñeyasamāpattitrayāvaraṇaniḥsṛtam||45||



vaimalyādavikalpatvādyogināṃ gocaratvataḥ|

prabhāsvaraṃ viśuddhaṃ ca dharmadhātoḥ svabhāvataḥ||46||



aprameyairasaṃkhyeyairacintyairasamairguṇaiḥ|

viśuddhipāramīprāptairyuktaṃ svābhāvikaṃ vapuḥ||47||



udāratvādagaṇyatvāt tarkasyāgocaratvataḥ|

kaivalyādvāsanocchitteraprameyādayaḥ kramāt||48||



vicitradharmasaṃbhogarūpadharmāvabhāsataḥ|

karuṇāśuddhiniṣyandasattvārthāsraṃsanatvataḥ||49||



nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ|

cintāmaṇiprabhāvarddheḥ sāṃbhogasya vyavasthitiḥ||50||



deśane darśane kṛtyāsraṃsane'nabhisaṃskṛtau|

atatsvabhāvākhyāne ca citratoktā ca pañcadhā||51||



raṅgapratyayavaicitryādatadbhāvo yathā maṇeḥ|

sattvapratyayavaicitryādatadbhāvastathā vibhoḥ||52||



mahākaruṇayā kṛtsnaṃ lokamālokya lokavit|

dharmakāyādaviralaṃ nirmāṇaiścitrarūpibhiḥ||53||



jātakānyupapattiṃ ca tuṣiteṣu cyutiṃ tataḥ|

garbhā[va]kramaṇaṃ janma śilpasthānāni kauśalam||54||



antaḥpuraratikrīḍāṃ naiṣkramyaṃ duḥkhacārikām|

bodhimaṇḍopasaṃkrāntiṃ mārasainyapramardanam||55||



saṃbodhiṃ dharmacakraṃ ca nirvāṇādhigamakriyām|

kṣetreṣvapariśuddheṣu darśayatyā bhavasthite||56||



anityaduḥkhanairātmyaśāntiśabdairupāyavit|

udvejya tribhavāt sattvān pratārayati nirvṛttau||57||



śāntimārgāvatīrṇāśca prāpyanirvāṇasaṃjñinaḥ|

saddharmapuṇḍarīkādidharmatattvaprakāśanaiḥ||58||



pūrvagrahānnivartyaitān prajñopāyaparigrahāt|

paripācyottame yāne vyākarotyagrabodhaye||59||



saukṣmyāt prabhāvasaṃpatterbālasārthātivāhanāt|

gāmbhīryau dāryamāhatmyameṣu jñeyaṃ yathākramam||60||



prathamo dharmakāyo'tra rūpakāyau tu paścimau|

vyomni rūpagatasyeva prathame'ntyasya vartanam||61||



tasyaiva kāyatrayasya jagaddhitasukhādhānavṛttau nityārthamārabhya ślokaḥ|

hetvānantyāt sattvadhātvakṣayatvāt

kāruṇyaddhirjñānasaṃpattiyogāt|

dharmaiśvaryānmṛtyumārāvabhaṅgān

naiḥsvā bhāvyācchāśvato lokanāthaḥ||62||



asya piṇḍārthaḥ ṣaḍbhiḥ ślokairveditavyaḥ|

kāyajīvitabhogānāṃ tyāgaiḥ saddharmasaṃgrahāt|

sarvasattvahitāyādipratijñottaraṇatvataḥ||63||



buddhatve suviśuddhāyāḥ karuṇāyāḥ pravṛttitaḥ|

ṛddhipādaprakāśācca tairavasthānaśaktitaḥ||64||



jñānena bhavanirvāṇadvayagrahavimuktitaḥ|

sadācintyasamādhānasukhasaṃpattiyogataḥ||65||



loke vicarato lokadharmairanupalepataḥ|

śamāmṛtapadaprāptau mṛtyumārāpracārataḥ||66||



asaṃskṛtasvabhāvasya munerādipraśāntitaḥ|

nityamaśaraṇānāṃ ca śaraṇābhyupapattitaḥ||67||



saptabhiḥ kāraṇairādyairnityatā rūpakāyataḥ|

paścimaiśca tribhiḥ śāsturnityatā dharmakāyataḥ||68||



sa cāyamāśrayaparivṛttiprabhāvitastathāgatānāṃ prāptinayo'cintyanayenānugantavya iti| acintyārthamārabhya ślokaḥ|



avākyavattvāt paramārthasaṃgrahā-

datarkabhūmerupamanivṛttitaḥ|

niruttaratvādbhavaśāntyanudgrahā-

dacintya āryairapi buddhagocaraḥ||69||



asya piṇḍārthaścaturbhiḥ ślokairveditavyaḥ|

acintyo'nabhilāpyatvādalāpyaḥ paramārthataḥ|

paramārtho'pratavaryatvādatarkyo vyanumeyataḥ||70||



vyanumeyo'nuttaratvādānuttaryamanudgrahāt|

anudgraho'pratiṣṭhānādaguṇadoṣāvikalpanāt||71||



pañcabhiḥ kāraṇaiḥ saukṣmyādicintyo dharmakāyataḥ|

ṣaṣṭhenātattvabhāvitvādacintyo rūpakāyataḥ||72||



anuttarajñānamahākṛpādibhi-

rguṇairacintyā guṇapāragā jināḥ|

ataḥ kramo'ntyo'yamapi svayaṃbhuvo

'bhiṣekalabdhā na maharṣayo viduriti||73||



iti ratnagotravibhāge mahāyānottaratantraśāstre bodhyadhikāro nāma dvitīyaḥ paricchedaḥ||2||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project