Digital Sanskrit Buddhist Canon

Prathamaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमः परिच्छेदः
ratnagotravibhāgo Mahāyānottaratantraśāstram



prathamaḥ paricchedaḥ



oṃ namaḥ śrīvajrasattvāya|



buddhaśca dharmaśca gaṇaśca dhātu-

rbodhirguṇāḥ karma ca bauddhamantyam|

kṛtsnasya śāstrasya śarīrametat

samāsato vajrapadāni sapta||1||



vajropamasyādhigamārthasya padaṃ sthānamiti vajrapadam| tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo'rtho vajravadveditavyaḥ| yānyakṣarāṇi tamarthamabhivadanti tatprāptyanukūlamārgābhidyotanatastāni tatpratiṣṭhābhūtatvāt padamityucyante| iti duṣprativedhārthena pratiṣṭhārthena ca vajrapadatvamarthavyañjanayoranugantavyam| tatra katamo'rthaḥ katamadvyañjanam| artha ucyate saptaprakāro'dhigamārtho yaduta buddhārtho dharmārthaḥ saṃghārtho dhātvartho bodhyartho guṇārthaḥ karmārthaśca| ayamucyate'rthaḥ| yairakṣaraireṣa saptaprakāro'dhigamārthaḥ sūcyate prakāśyata idamucyate vyañjanam| sa caiṣa vajrapadanirdeśo vistareṇa yathāsūtramanugantavyaḥ|



anidarśano hyānanda tathāgataḥ| sa na śakyaścakṣuṣā draṣṭum| anabhilāpyo hyānanda dharmaḥ| sa na śakyaḥ karṇena śrotum| asaṃskṛto hyānanda saṃghaḥ| sa na śakyaḥ kāyena vā cittena vā paryupā situm| itīmāni trīṇi vajrapadāni dṛḍhādhyāśayaparivartānusāreṇānugantavyāni|



tathāgataviṣayo hi śāriputrāyamarthastathāgatagocaraḥ| sarvaśrāvakapratyekabuddhairapi tāvacchāriputrāyamartho na śakyaḥ samyak svaprajñayā xxx draṣṭuṃ vā pratyavekṣituṃ vā| prāgeva bālapṛthagjanairanyatra tathāgataśraddhāgamanataḥ| śraddhāgamanīyo hi śāriputra paramārthaḥ| paramārtha iti śāriputra sattvadhātoretadadhivacanam| sattvadhāturiti śāriputra tathāgatagarbhasyaitadadhivacanam| tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanam| itīdaṃ caturthaṃ vajrapadamanūnatvāpūrṇatvanirdeśaparivartānusāreṇānugatavyam|



anuttarā samyaksaṃbodhiriti bhagavan nirvāṇadhātoretadadhivacanam| nirvāṇadhāturiti bhagavan tathāgatadharmakāyasyaitadadhivacanam| itīdaṃ pañcamaṃ vajrapadamāryaśrīmālāsūtrānusāreṇānugantavyam|



yo'yaṃ śāriputra tathāgatanirdiṣṭo dharmakāyaḥ so'yamavinirbhāgadharmā| avinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyatikrāntaistathāgatadharmaiḥ| itīdaṃ ṣaṣṭhaṃ vajrapadmanūnatvāpūrṇatvanirdeśānusāreṇānugantavyam|



na mañjuśrīstathāgataḥ kalpayati na vikalpayati| athavāsyānābhogenākalpayato'vikalpayata iyamevaṃrūpā kriyā pravartate| itīdaṃ saptamaṃ vajrapada tathāgataguṇajñānācintyaviṣayāvatāranirdeśānusāreṇānugantavyam| itīmāni samāsataḥ sapta vajrapadāni sakalasyāsya śāstrasyoddeśamukhasaṃgrāhārthena śarīramiti veditavyam|



svalakṣaṇenānugatāni caiṣāṃ

yathākramaṃ dhāraṇirājasūtre|

nidānatastrīṇi padāni vidyā-

ccatvāri dhīmajjinadharmabhedāt||2||



eṣāṃ ca saptānāṃ vajrapadānāṃ svalakṣaṇanirdeśena yathākramamāryadhāraṇīśvararājasūtranidānaparivartānugatāni trīṇi padāni veditavyāni| tata ūrdhvamavaśiṣṭāni catvāri bodhisattvatathāgatadharmanirdeśabhedāditi| tasmādyaduktam|



bhagavān sarvadharmasamatābhisaṃbuddhaḥ supravartitadharmacakro'nantaśiṣyagaṇasuvinīta iti| ebhistribhirmūlapadairyathākramaṃ trayāṇāṃ ratnānāmanupūrvasamutpādasamudāgamavyavasthānaṃ veditavyam| avaśiṣṭāni catvāri padāni triratnotpattyanurūpahetusamudāgamanirdeśo veditavyaḥ| tatra yato'ṣṭamyāṃ bodhisattvabhūmau vartamānaḥ sarvadharmavaśitāprāpto bhavati tasmāt sa bodhimaṇḍavaragataḥ sarvadharmasamatābhisaṃbuddha ityucyate| yato navamyāṃ bodhisattvabhūmau vartamāno'nuttaradharmabhāṇakatvasaṃpannaḥ sarvasattvāśayasuvidhijña indriyaparamapāramitāprāptaḥ sarvasattvakleśavāsanānusaṃdhisamudghātanakuśalo bhavati tasmāt so'bhisaṃbuddhabodhiḥ supravartitadharmacakra ityucyate| yato daśamyāṃ bhūmāvanuttaratathāgatadharmayauvarājyābhiṣekaprāptyanantaramanābhogabuddhakāryāpratipraśrabdho bhavati tasmāt sa supravartitadharmacakro'nantaśiṣyagaṇasuvinīta ityucyate| tāṃ punaranantaśiṣyagaṇasuvinītatāṃ tadanantaramanena granthena darśayati| mahatā bhikṣusaṃghena sārdha yāvadaprameyeṇa ca bodhisattvagaṇena sārdhamiti| yathākramaṃ śrāvakabodhau buddhabodhau ca suvinītatvādevaṃguṇa samanvāgatairiti|



tataḥ śrāvakabodhisattvaguṇavarṇanirdeśānantaramacintyabuddhasamādhivṛṣabhitāṃ pratītya vipularatnavyūhamaṇḍalavyūha nirvṛttitathāgatapariṣatsamāvartanavividhadivyadravyapūjāvidhānastutimeghābhisaṃpravarṣaṇato buddharatnaguṇavibhāgavyavasthānaṃ veditavyam| tadanantaramudāradharmāsanavyūhaprabhādharmaparyāyanāmaguṇaparikīrtanato dharmaratnaguṇavibhāgavyavasthānaṃ veditavyam| tadanantaramanyonyaṃ bodhisattvasamādhigocaraviṣayaprabhāva saṃdarśanatadvicitraguṇavarṇanirdeśataḥ saṃgharatnaguṇavibhāgavyavasthānaṃ veditavyam| tadanantaraṃ punarapi buddharaśmyabhiṣekairanuttaradharmarājajyeṣṭhaputraparamavaiśāradyapratibhānopakaraṇatāṃ pratītya tathāgatabhūtaguṇaparamārthastutinirdeśataśca mahāyānaparamadharmakathāvastūpanyasanataśca tatpratipatteḥ paramadharmaiśvaryaphalaprāptisaṃdarśanataśca yathāsaṃkhyameṣāmeva trayāṇāṃ ratnānāmanuttaraguṇavibhāgavyavasthānaṃ nidānaparivartāvasānagatameva draṣṭavyam|



tataḥ sūtranidānaparivartānantaraṃ buddhadhātuḥ ṣaṣṭyākāratadviśuddhiguṇaparikarmanirdeśena paridīpitaḥ| viśodhye'rthe guṇavati tadviśuddhiparikarmayogāt| imaṃ cārthavaśamupādāya daśasu bodhisattvabhūmiṣu punarjātarūpaparikarmaviśeṣodāharaṇamudāhṛtam| asminneva ca sūtre tathāgatakarmanirdeśānantaramaviṃśuddhavaiḍūryamaṇidṛṣṭāntaḥ kṛtaḥ|



tadyathā kulaputra kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ| sa maṇigotrādaparyavadāpitāni maṇiratnāni gṛhītvā tīkṣṇena khārodakenotkṣālya kṛṣṇena keśakambalaparyavadāpanena paryavadāpayati| na ca tāvanmātreṇa vīrya praśrambhayati| tataḥ paścāt tīkṣṇenāmiṣarasenotkṣālya khaṇḍikāparyavadāpanena paryavadāpayati| na ca tāvanmātreṇa vīrya praśrambhayati| tataḥ sa paścānmahābhaiṣajyarasenotkṣālya sūkṣmavastraparyavadāpanena paryavadāpayati| paryavadāpitaṃ cāpagatakācama bhijātavaiḍūryamityucyate| evameva kulaputra tathāgato'pyapariśuddhaṃ sattvadhātuṃ viditvānityaduḥkhānātmāśubhodvegakathayā saṃsārābhiratān sattvānudvejayati| ārye ca dharmavinaye'vatārayati| na ca tāvanmātreṇa vīrya praśrambhayati| tataḥ paścācchūnyānimittapraṇihitakathayā tathāgatanetrīmavabodhayati| na ca tāvanmātreṇa tathāgato vīryaṃ praśrambhayati| tataḥ paścādavivartyadharmacakrakathayā trimaṇḍalapariśuddhikathayā ca tathāgataviṣaye tān sattvānavatārayati nānāprakṛtihetukān| avatīrṇāśca samānāstathāgatadharmatāmadhigamyānuttarā dakṣiṇīyā ityucyanta iti|



etadeva viśuddhagotraṃ tathāgatadhātumabhisaṃdhāyoktam|



yathā pattharacuṇṇamhi jātarūpaṃ na dissati|

parikammena tad diṭṭhaṃ evaṃ loke tathāgatā iti||



tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ| tadyathā caturākāro bodhisattvālaṃkāraḥ| aṣṭākāro bodhisattvāvabhāsaḥ| ṣoḍaśākārī bodhisattvamahākaruṇā| dvātriṃśadākāraṃ bodhisattvakarma|



tannirdeśānantaraṃ buddhabodhiḥ ṣoḍaśākāramahābodhikaruṇānirdeśena paridīpitā| tannirdeśānantaraṃ buddhaguṇā daśabalacaturvaiśāradyaṣṭādaśāveṇikabuddhadharmanirdeśena paridīpitāḥ| tannirdeśānantaraṃ buddhakarma dvātriṃśadākāra niruttaratathāgatakarmanirdeśena paridīpitam| evamimāni sapta vajrapadāni svalakṣaṇanirdeśato vistareṇa yathāsūtramanugantavyāni| kaḥ punareṣāmanuśleṣaḥ|



buddhāddharmo dharmataścāryasaṃghaḥ

saṃghe garbho jñānadhātvāptiniṣṭhaḥ|

tajjñānāptiścāgrabodhirbalādyai-

rdhamairyuktā sarvasattvārthakṛdbhiḥ||3||



uktaḥ śāstrasaṃbandhaḥ|



idānīṃ ślokānāmartho vaktavyaḥ| ye sattvāstathāgatena vinītāste tathāgataṃ śaraṇaṃ gacchanto dharmatāniṣyandābhiprasādena dharma ca saṃghaṃ ca śaraṇaṃ gacchanti| atastatprathamato buddharatnamadhikṛtya ślokaḥ|



yo buddhatvamanādimadhyanidhanaṃ śāntaṃ vibuddhaḥ svayaṃ

buddhvā cābudhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam|

tasmai jñānakṛpāsivajravaradhṛgduḥkhaṅkuraikacchide

nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ||4||



anena kiṃ darśayati|



asaṃskṛtamanābhogamaparapratyayoditam|

buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat||5||



anena samāsato'ṣṭābhirguṇaiḥ saṃgṛhītaṃ buddhatvamudbhāvitam| aṣṭau guṇāḥ katame| asaṃskṛtatvamanābhogatāparapratyayābhisaṃbodhirjñānaṃ karuṇā śaktiḥ svārthasaṃpat parārthasaṃpaditi|



anādimadhyanidhanaprakṛtatvādasaṃskṛtam|

śāntadharmaśarīratvādanābhogamiti smṛtam||6||



pratyātmamadhigamyatvādaparapratyayodayam|

jñānamevaṃ tridhā bodhāt karuṇā mārgadeśanāt||7||



śaktirjñānakṛpābhyāṃ tu duḥkhakleśanibarhaṇāt|

tribhirādyairguṇaiḥ svārthaḥ parārthaḥ paścimaistribhiḥ||8||



saṃskṛtaviparyayeṇāsaṃskṛtaṃ veditayvam| tatra saṃskṛtamucyate yasyotpādo'pi prajñāyatesthitirapi bhaṅgo'pi prajñāyate| tadabhāvādbuddhatvamanādimadhyanidhanamasaṃskṛtadharmakāya prabhāvitaṃ draṣṭavyam| sarvaprapañcavikalpopaśāntatvādanābhogam| svayaṃbhūjñānādhigamyatvādaparapratyayodayam| udayo'trābhisaṃbodho'bhipretotpādaḥ| ityasaṃskṛtādapravṛttilakṣaṇādapi tathāgatatvādanābhogataḥ sarvasaṃbuddhakṛtyamā saṃsārakoṭeranuparatamanupacchinnaṃ pravartate|



ityevamatyadbhutācintyaviṣayaṃ buddhatvamaśrutvā parataḥ svayamanācāryakeṇa svayaṃbhūjñānena nirabhilāpyasvabhāvatāmabhisaṃbudhya tadanubodhaṃ pratyabudhānāmapi jātyandhānāṃ pareṣāmanubodhāya tadanugāmimārgavyupadeśakaraṇādanuttarajñānakaruṇānvitatvaṃ veditavyam| mārgasyābhayatvaṃ lokottaratvāt| lokottaratvamapunarāvṛttitaśca| yathākramaṃ paraduḥkhakleśamūlasamudghātaṃ pratyanayoreva tathāgatajñānakaruṇayoḥ śaktirasivajradṛṣṭāntena paridīpitā| tatra duḥkhamūlaṃ samāsato yā kacidbhaveṣu nāmarūpābhinirvṛttiḥ| kleśamūlaṃ ya kācitsatkāyābhiniveśapūrvikā dṛṣṭirvicikitsā ca| tatra nāmarūpasaṃgṛhītaṃ duḥkhamabhinirvṛttilakṣaṇatvādaṅkurasthānīyaṃ veditavyam| tacchettṛtve tathāgatajñānakaruṇāyoḥ śaktirasidṛṣṭantenopamitā veditavyā| dṛṣṭivicikitsāsamgṛhīto darśanamārgapraheyaḥ| kleśo laukikajñānaduravagāho durbhedaṃtvādvanagahanopagūḍhaprākārasadṛśaḥ| tadbhettṛtvāt tathāgatajñānakaruṇayoḥ śaktirvajradṛṣṭāntenopamitā veditavyā|



ityete yathāddiṣṭāḥ ṣaṭ tathāgataguṇā vistaravibhāganirdeśato'nayaivānupūrvyā sarvabuddhaviṣayāvatārajñānālokālaṃkārasūtrānusāreṇānugantavyāḥ| tatra yaduktamanutpādo'nirodha iti mañjuśrīstathāgato'rhan samyaksaṃbuddha eṣa ityanena tāvadasaṃskṛtalakṣaṇastathāgata iti paridīpitam| yatpunaranantaraṃ vimalavaiḍūryapṛthivīśakrapratibimbodāharaṇamādiṃ kṛtvā yāvannavabhirudāharaṇairetamevānutpādānirodhatathāgatārthamadhikṛtyāha| evameva mañjuśrīstathāgato'rhan samyaksaṃbuddho neñjate na viṭhapati na prapañcayati na kalpayati na vikalpayati| akalpo'vikalpo'citto'manasikāraḥ śītibhūto'nutpādo'nirodho'dṛṣṭo'śruto'nāghrāto'nāsvādito'spṛṣṭo'nimitto'vijñaptiko'vijñapanīya ityevamādirupaśamaprabhedapradeśanirdeśaḥ| anena svakriyāsu sarvaprapañcavikalpopaśāntatvādanābhogastathāgata iti paridīpitam| tata ūrdhvamudāharaṇanirdeśādavaśiṣṭena granthena sarvadharmadharmatathatābhisaṃbodhamukheṣvaparapratyayābhisaṃbodhastathāgatasya paridīpitaḥ| yatpunarante ṣoḍaśākārāṃ tathāgatabodhiṃ nirdiśyaivamāha| tatra mañjuśrīstathāgatasyaivaṃrūpān sarvadharmānabhisaṃbudhya sattvānāṃ ca dharmadhātuṃ vyavalokyāśuddhamavimalaṃ sāṅganaṃ vikrīḍitā nāma sattveṣu mahākaruṇā pravartata iti| anena tathāgatasyānuttarajñānakaruṇānvitatvamudbhāvitam| tatraivaṃrūpān sarvadharmāniti yathāpūrva nirdiṣṭānabhāvasvabhāvāt| abhisaṃbudhyeti yathābhūtamavikalpabuddhajñānena jñātvā| sattvānāmiti niyatāniyatamithyāniyatarāśivyavaśitānām| dharmadhātumiti svadharmatāprakṛtinirviśiṣṭattathāgatagarbham| vyavalokyeti sarvākāramanāvaraṇena buddhacakṣuṣā dṛṣṭvā| aśuddhaṃ kleśāvaraṇena bālapṛthagjanānām| avimalaṃ jñeyāvaraṇena śrāvakapratyekabuddhānām| sāṅganaṃ tadubhayānyatamaviśiṣṭatayā bodhisattvānām| vikrīḍitā vividhā saṃpannavinayopāyamukheṣu supraviṣṭatvāt| sattveṣu mahākaruṇā pravartata iti samatayā sarvasattvanimittamabhisaṃbuddhabodheḥ svadharmatādhigamasaṃprāpaṇāśayatvāt| yadita ūrdhvamanuttarajñānakaruṇāpravṛtterasamadharmacakrapravartanābhinirhāraprayogāśraṃsanamiyamanayoḥ parārthakaraṇe śaktirveditavyā| tatraiṣāmeva yathākramaṃ ṣaṇṇāṃ tathāgataguṇānāmādyaistribhirasaṃskṛtādibhiryogaḥ svārthasaṃpat| tribhiravaśiṣṭairjñānādibhiḥ parārthasaṃpat| api khalu jñānena paramanityopaśāntipadasvābhisaṃbodhisthānaguṇāt svārthasaṃpat paridīpitā| karuṇāśaktibhyāmanuttaramahādharmacakrapravṛttisthānaguṇāt parārthasaṃpaditi|



ato buddharatnāddharmaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ|



yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato

'sakyastarkayituṃ niruktyapagataḥ pratyātmavedyaḥ śivaḥ|

tasmai dharmadivākarāya vimalajñānāvabhāsatviṣe

sarvāramvaṇa rāgadoṣatimiravyāghātakartre namaḥ||9||



anena kiṃ darśitam|

acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ|

yo yena ca virāgo'sau dharmaḥ satyadvilakṣaṇaḥ||10||



anena samāsato'ṣṭābhirguṇaiḥ saṃgṛhītaṃ dharmaratnamudbhāvitam| aṣṭau guṇāḥ katame| acintyatvamadvayatā nirvikalpatā śuddhirabhivyaktikaraṇaṃ pratiparkṣatā virāgo virāgaheturiti|



nirodhamārgasatyābhyāṃ saṃgṛhītā virāgitā|

guṇaistribhistribhiścaite veditavye yathākramam||11||



eṣāmeva yathākramaṃ ṣaṇṇāṃ guṇānāṃ tribhirādyairacintyādvayanirvikalpatāguṇairnirodhasatyaparidīpanādvirāgasaṃgraho veditavyaḥ| tribhiravaśiṣṭaiḥ śuddhyabhivyaktipratipakṣatāguṇairmārgasatyaparidīpanādvirāgahetusaṃgraha iti| yaśca virāgo nirodhasatyaṃ yena ca virāgo mārgasatyena tadubhayamabhisamasya vyavadānasatya dvayalakṣaṇo virāgadharma iti paridīpitam|



atarkyatvādalāpyatvādāryajñānādacinyatā|

śivatvādadvayākalpau śuddhyādi trayanarkavat||12||



samāsato nirodhasatyasya tribhiḥ kāraṇairacintyatvaṃ veditavyam| katamaistribhiḥ| asatsatsadasannobhayaprakāraiścaturbhirapi tarkāgocaratvāt| sarvarutaravitaghoṣavākpathaniruktisaṃketavyavahārābhilāpairanabhilāpyatvāt| āryāṇāṃ ca pratyātmavedanīyatvāt|



tatra nirodhasatyasya kathamadvayatā nirvikalpatā ca veditavyā| yathoktaṃ bhagavatā| śivo'yaṃ śāriputra dharmakāyo'dvayadharmāvikalpadharmā| tatra dvayamucyate karma kleśāṃśca| vikalpa ucyate karmakleśasamudayaheturayoniśomanasikāraḥ| tatprakṛtinirodhaprativedhād dvayavikalpāsamudācārayogena yo duḥkhasyātyantamanutpāda idamucyate duḥkhanirodhasatyam| na khalu kasyaciddharmasya vināśādduḥkhanirodhasatyaṃ paridīpitam| yathoktam| anutpādānirodhe mañjuśrīścittamanovijñānāni na pravartante| yatra cittamanovijñānāni na pravartante tatra na kaścitparikalpo yena parikalpenāyoniśomanasikuryāt| sa yoniśomanasikārapra yukto'vidyāṃ na samutvāpayati| yaccāvidyāsamutthānaṃ tad dvādaśānāṃ bhavāṅgānāmasamutthānam| sājātiriti vistaraḥ| yathoktam| na khalu bhagavan dharmavināśo duḥkhanirodhaḥ| duḥkhanirodhanāmnā bhagavannanādikāliko'kṛto'jāto'nutpanno'kṣayaḥ kṣayāpagataḥ nityo dhruvaḥ śivaḥ śāśvataḥ prakṛtipariśuddhaḥ sarvakleśakośavinirmukto gaṅgāvālikāvyativṛttairavinirbhāgairacintyairbuddhadharmaiḥ samanvāgatastathāgatadharmakāyo deśitaḥ| ayameva ca bhagavaṃstathāgatadharmakāyo'vinirmuktakleśakośastathāgatagarbhaḥ sūcyate| iti sarvavistareṇa yathāsūtrameva duḥkhanirodhasatyavyavasthānamanugantavyam|



asya khalu duḥkhanirodhasaṃjñitasya tathāgatadharmakāyasya prāptiheturavikalpajñānadarśanabhāvanāmārgastrividhena sādharmyeṇa dinakarasadṛśaḥ veditavyaḥ| maṇḍalaviśuddhisādharmyeṇa sarvopakleśamalavigatatvāt| rūpābhidhyaktikaraṇasādharmyeṇa sarvākārajñeyāvabhāsakatvāt| tamaḥpratipakṣasādharmyeṇa ca sarvākārasatyadarśanavibandhapratipakṣabhūtatvāt|



vibandha punarabhutavastunimittārambaṇamanasikārapūrvikā rāgadveṣamohotpattiranuśayaparyutthānayogāt| anuśayato hi bālānāma bhūtamatatsvabhāvaṃ vastu śubhākāreṇa vā nimittaṃ bhavati rāgotpattitaḥ| pratighākāreṇa vā dveṣotpattitaḥ| avidyākāreṇa vā mohotpattitaḥ| tacca rāgadveṣamohanimittamayathābhutamārambaṇaṃ kurvatāmayoniśomanasikāraścittaṃ paryādadāti| teṣāmayoniśomanasikāraparyavasthitacetasāṃ rāgadveṣamohānāmanyatakleśasamudācāro bhavati| te tatonidānaṃ kāyena vācā manasā rāgajamapi karmābhisaṃskurvanti| dveṣajamapi mohajamapi karmābhisaṃskurvanti| karmataśca punarjanmānubandha eva bhavati| evameṣāṃ bālānāmanuśayavatāṃ| nimittagrāhiṇāmārambaṇacaritānāmayoniśomanasikārasamudācārāt kleśasamudayaḥ| kleśamudāyāt karmasamudayaḥ| karmasamudayājjanmasamudayo bhavati| sa punareṣa sarvākārakleśakarmajanmasaṃkleśo bālānāmekasya dhātoryathābhūtamajñānādadarśanācca pravartate|



sa ca tathā draṣṭavyo yathā parigaveṣayanna tasya kiṃcinnimittamārambaṇaṃ vā paśyati| sa yadā na nimittaṃ nārambaṇaṃ vā paśyati tadā bhūtaṃ paśyati| evamete dharmāstathāgatenābhisaṃbuddhāḥ samatayā samā iti| ya evamasataśca nimittārambaṇasyādarśanāt sataśca yathābhūtasya paramārthasatyasya darśanāt tadubhayoranutkṣepāprakṣepasamatājñānena sarvadharmasamatābhisaṃbodhaḥ so'sya sarvākārasya tattvadarśanavibandhasya pratipakṣo veditavyo yasyodayāditarasyātyantamasaṃgatirasamavadhānaṃ pravartate| sa khalveṣa dharmakāyaprāptiheturavikalpajñānadarśanabhāvanāmārgo vistareṇa yathāsūtraṃ prajñāpāramitānusāreṇānugantavyaḥ|



ato mahāyānadharmaratnādavaivartikabodhisattvagaṇaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ|



ye samyak pratividhya sarvajagato nairātmyakoṭiṃ śivāṃ

taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt|

sarvatrānugatāmanāvṛtadhiyaḥ paśyanti saṃbuddhatāṃ

tebhyaḥ sattvaviśuddhyanantaviṣayajñānekṣaṇebhyo namaḥ||13||



anena kiṃ darśitam|

yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ|

dhīmatāmavivartyānāmanuttaraguṇairgaṇaḥ||14||



anena samāsato'vaivartikabodhisattvagaṇaratnasya dvābhyāmākārābhyāṃ yathāvadbhāvikatayā yāvadbhāvikatayā ca lokottarajñānadarśanaviśuddhito'nuttaraguṇānvitatvamudbhāvitam|



yathāvattajjagacchantadharmatāvagamāt sa ca|

prakṛteḥ pariśuddhatvāt kleśasyādikṣayekṣaṇāt||15||



tatra yathāvadbhāvikatā kṛtsnasya pudgaladharmākhyasya jagato yathāvannairātmyakoṭerava gamādveditavyā| sa cāyamavagamo'tyantādiśāntasvabhāvatayā pudgaladharmāvināśayogena samāsato dvābhyāṃ kāraṇābhyāmutpadyate| prakṛtiprabhāsvaratādarśanācca cittasyādikṣayanirodhadarśanācca tadupakleśasya| tatra yā cittasya prakṛtiprabhāsvaratā yaśca tadupakleśa ityetad dvayamanāsravai dhātau kuśalākuśalayościttayorekecaratvād dvitīyacittānabhisaṃdhānayogena paramaduṣprativedhyam| ata āha| kṣaṇikuṃ bhagavan kuśalaṃ cittam| na kleśaiḥ saṃkliśyate| kṣaṇikamakuśalaṃ cittam| na saṃkliṣṭameva taccittaṃ kleśaiḥ| na bhagavan kleśāstaccittaṃ spṛśanti| kathamatra bhagavannasparśanadharmi cittaṃ tamaḥkliṣṭaṃ bhavati| asti ca bhagavannupakleśaḥ| astyupakliṣṭaṃ cittam| atha ca punarbhagavan prakṛtipariśuddhasya cittasyopakleśārtho duṣprativedhyaḥ| iti vistareṇa yathāvadbhāvikatāmārabhya duṣpratividhārthanirdeśo yathāsūtramanugantavyaḥ|



yāvadbhāvikatā jñeyaparyantagatayā dhiyā|

sarvasattveṣu sarvajñadharmatāstitvadarśanāt||16||



tatra yāvadbhāvikatā sarvajñeyavastuparyantagatayā lokottarayā prajñayā sarvasattveṣvantaśastiryagyonigateṣvapi tathāgatagarbhāstitvadarśanādveditavyā| tacca darśanaṃ bodhisattvasya prathamāyāmeva bodhisattvabhūmāvutpadyate sarvatragāthane dharmadhātuprativedhāt|



ityevaṃ yo'vabodhastatpratyātmajñānadarśanam|

tacchuddhiramale dhātāvasaṅgāpratighā tataḥ||17||



ityevamanena prakāreṇa yathāvadbhāvikatayā ca yāvadbhāvikatayā ca yo lokottaramārgāvabodhastadāryāṇāṃ pratyātmamananyasādhāraṇaṃ lokottarajñānadarśanamabhipretam| tacca samāsato dvābhyāṃ kāraṇābhyāmitaprādeśikajñānadarśanamupanidhāya suviśuddhirityucyate| katamābhyāṃ dvābhyām| asaṅgatvādapratihatatvācca| tatra yathāvadbhāvikatayā sattvadhātuprakṛtiviśuddhaviṣayatvādasaṅgam yāvadbhāvikatayānantejñeyavastuviṣayatvādapratihatam|



jñānadarśanaśuddhyā buddhajñānādanuttarāt|

avaivartyādbhavantyāryāḥ śaraṇaṃ sarvadehinām||18||



itīyaṃ jñānadarśanaśuddhiravinivartanīyabhūmisamārūḍhānāṃ bodhisattvānāmanuttarāyāstathāgatajñānadarśanaviśuddherupaniṣadgatatvādanuttarā veditavyā tadanyebhyo vā dāna śīlādibhyo bodhisattvaguṇebhyo madyogādavinivartanīyā bodhisattvāḥ śaraṇa bhūtā bhavanti sarvasattvānāmiti|



śrāvakasaṃgharatnāgrahaṇaṃ bodhisattvagaṇaratnānantaraṃ tatpūjānarhatvāt| na hi jātu paṇḍitā bodhisattvaśrāvakaguṇāntarajñā mahābodhivipulapuṇyajñānasaṃbhārāpūryamāṇajñānakaruṇāmaṇḍalamaprameyasattvadhātugaṇa-saṃtānāvabhāsapratyupasthitamanuttaratathāgatapūrṇacandra gamanānukūlamārgapratipannaṃ bodhisattvanavacandramutsṛjya prādeśikajñānaniṣṭhāgatamapi tārārūpavat svasaṃtānāvabhāsapratyupasthitaṃ śrāvakaṃ namasyanti| parahitakriyāśayaviśuddheḥ saṃniśrayaguṇenaiva hi prathamacittotpādiko'pi bodhisattvo niranukrośamananyapoṣigaṇyamanāsravaśīlasaṃvaraviśuddhiniṣṭhāgatamāryaśrāvakamabhibhavati| prāgeva tadanyairdaśavaśitādibhirbodhisattvaguṇaiḥ| vakṣyati hi|



yaḥ śīlamātmārthakaraṃ vibharti

duḥśīlasattveṣu dayāviyukteḥ|

ātmaṃbhariḥ śīladhanapraśuddho

viśuddhaśīlaṃ na tamāhurāryam||



yaḥ śīlamādāya paropajīvyaṃ

karoti tejo'nilavāribhūvat|

kāruṇyamutpādya paraṃ pareṣu

sa śīlavāṃstatpratirūpako'nya iti||



tatra kenārthena kimadhikṛtya bhagavatā śaraṇatrayaṃ prajñaptam||



śāstṛśāsanaśiṣyārthairadhikṛtya triyānikān|

kāratrayādhimuktāṃśca prajñaptaṃ śaraṇatrayam||19||



buddhaḥ śaraṇamagryatvād dvipadānāmiti śāstṛguṇodbhāvanārthena buddhabhāvāyopagatān bodhisattvān pudgalān buddhe ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam|



dharmaḥ śaraṇamagryatvādvirāgāṇāmiti śāstṛḥ śāsana guṇodbhāvanārthena svayaṃ pratītya gambhīradharmānubodhāyopagatān pratyekabuddhayānikān pudgalān dharme ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam|



saṃghaḥ śaraṇamagryatvādgaṇānāmiti śāstuḥ śāsane supratipannaśiṣyaguṇodbhāvanārthena parataḥ śravaghoṣasyānugamāyopagatān śrāvakayānikān pudgalān saṃghe ca paramakārākriyādhimuktānadhikṛtya deśitaṃ prajñaptam| ityanena samāsatastrividhenārthena ṣaṭ pudgalānadhikṛtya prabhedayo bhagavatā saṃvṛtipadasthānena sattvānāmanupūrvanayāvatārārthamimāni trīṇi śaraṇāni deśitāni prajñaptāni|



tyājyatvān moṣadharmatvādabhāvāt sabhayatvataḥ|

dharmo dvidhāryasaṃghaśca nātyantaṃ śaraṇaṃ param||20||



dvividho dharmaḥ| deśanādharmo'dhigamadharmaśca| tatra deśanādharmaḥ sūtrādideśanāyā nāmapadavyañjanakāyasaṃgṛhītaḥ| sa ca mārgābhisamayaparyavasānatvāt kolopama ityuktaḥ| adhigamadharmo hetuphalabhedena dvividhaḥ| yaduta mārgasatyaṃ nirodhasatyaṃ ca| yena yadadhigamyata iti kṛtvā| tatra mārgaḥ saṃskṛtalakṣaṇaparyāpannaḥ| yat saṃskṛtalakṣaṇaparyāpannaṃ tan mṛṣāmoṣadharmi| yan mṛṣāmoṣadharmi tadasatyam| yadasatyaṃ tadanityam| yadanityaṃ tadśaraṇam| yaśca tena mārgeṇa nirodho'dhigataḥ so'pi śrāvakanayena pradīpocchedavat kleśaduḥkhābhāvamātraprabhāvitaḥ| na cābhāvaḥ śaraṇamaśaraṇaṃ vā bhavitumarhati|



saṃgha iti traiyānikasya gaṇasyaitadadhivacanam| sa ca nityaṃ sabhayastathāgataśaraṇagato niḥsaraṇaparyeṣī śaikṣaḥ sakaraṇīyaḥ pratipannakaścānuttarāyāṃ samyaksaṃbodhāviti| kathaṃ samayaḥ| yasmādarhatāmapi kṣīṇapunarbhavānāmaprahīṇatvādvāsaṃnāyāḥ satatasamitaṃ sarvāsaṃskāreṣu tīvrā bhayasaṃjñā pratyupasthitā bhavati syādyathāpi nāmotkṣiptāsike vadhakapuruṣe tasmātte'pi nātyantasukhaniḥsaraṇamadhigatāḥ| na hi śaraṇaṃ śaraṇaṃ paryeṣate| yathaivā śaraṇāḥ sattvā yena tena bhayena bhītāstatastato niḥsaraṇaṃ paryeṣante tadvadarhatāmapyasti tadbhayaṃ yataste bhayādbhītāstathāgatameva śaraṇamupagacchanti| yaścaivaṃ sabhayatvāccharaṇamupagacchatyavaśyaṃ bhayānniḥsaraṇaṃ sa paryeṣyate| niḥsaraṇaparyeṣitvācca bhayanidānaprahāṇamadhikṛtya śaikṣo bhavati sakaraṇīyaḥ| śaikṣatvāt pratipannako bhavatyabhayamāryabhasthānamanuprāptuṃ yadutānuttarāṃ samyaksaṃbodhim| tasmātso'pi tadaṅgaśaraṇatvānnātyantaṃ śaraṇam| evamime dve śaraṇe paryantakāle śaraṇe ityucyete|



jagaccharaṇamekatra buddhatvaṃ pāramārthikam|

munerdharmaśarīratvāt tanniṣṭhatvādgaṇasya ca||21||



anena tu pūrvoktena vidhinānutpādānirodhaprabhāvitasya munervyavadānasatyadvayavirāgadharmakāyatvād dharmakāyaviśuddhiniṣṭhādhigamaparyavasānatvācca traiyānikasya gaṇasya pāramārthikamevātrāṇe'śaraṇe loke'parāntakoṭisamamakṣayaśaraṇaṃ nityaśaraṇaṃ dhruvaśaraṇaṃ yaduta tathāgatā arhantaḥ samyaksaṃbuddhāḥ| eva ca nityadhruvaśivaśāśvataikaśaraṇanirdeśo vistareṇāryaśrīmālāsūtrānusāreṇānugantavyaḥ|



ratnāni durlabhotpādāna nirmalatvāt prabhāvataḥ|

lokālaṃkārabhūtatvādagratvān nirvikārataḥ||22||



samāsataḥ ṣaḍvidhena ratnasādharmyeṇaitāni buddhadharmasaṃghākhyāni trīṇi ratnānyucyante| yaduta durlabhotpādabhāvasādharmyeṇa bahubhirapi kalpaparivarteranavāptakuśalamūlānāṃ tatsamavadhānāpratilambhāt| vaimalyasādharmyeṇa sarvācāramalavigatatvāt| prabhāvasādharmyeṇa ṣaḍabhijñādyacintyaprabhāvaguṇayogāt| lokālaṃkārasādharmyeṇa sarvajagadāśayaśobhānimittatvāt| ratnaprativarṇikāgryasādharmyeṇa lokottaratvāt| stutinindādyavikārasādharmyeṇāsaṃskṛtasvabhāvatvāditi|



ratnatrayanirdeśānantaraṃ yasmin satyeva laukikalokottaraviṃśuddhiyoniratnatrayamutpadyate tadadhikṛtya ślokaḥ|



samalā tathatātha nirmalā vimalāḥ buddhaguṇā jinakriyā|

viṣayaḥ paramārthadarśināṃ śubharatnatrayasargako yataḥ||23||



anena kiṃ paridīpitam|

gotraṃ ratnatrayasyāsya viṣayaḥ sarvadarśinām|

caturvidhaḥ sa cācintyaścaturbhiḥ kāraṇaiḥ kramāt||24||



tatra samalā tathatā yo dhāturavinirmuktakleśakośastathāgatagarbha ityucyate| nirmalā tathatā sa eva buddhabhūmāvāśrayaparivṛttilakṣaṇo yastathāgatadharmakāye ityucyate| vimalabuddhaguṇā ye tasminnevāśrayaparivṛttilakṣaṇe tathāgatadharmakāye lokottarā daśabalādayo buddhadharmāḥ| jinakriyā teṣāmeva daśabalādīnāṃ buddhadharmāṇāṃ pratisvamanuttaraṃ karma yadaniṣṭhitamaviratamapratipraśrabdhaṃ bodhisattvavyākaraṇakathāṃ nopacchinatti| tāni punarimāni catvāri sthānāni yathāsaṃkhyameva caturbhiḥ kāraṇairacintyatvāt sarvajñaviṣayā ityucyante| katamaiścaturbhiḥ|



śuddhyupakliṣṭatāyogāt niḥsaṃkleśaviśuddhitaḥ|

avinirbhāgadharmatvādanābhogāvikalpataḥ||25||



tatra samalā tathatā yugapadekakālaṃ viśuddhā ca saṃkliṣṭā cetyacintyametat sthānaṃ gambhīradharmanayādhimuktānāmapi pratyekabuddhānāmagocaraviṣatvāt| yata āha| dvāvimau devi dharmau duṣprativedhyau| prakṛtipariśuddhicittaṃ duṣprativedhyam| tasyaiva cittasyopakliṣṭatā duṣprativedhyā| anayordevi dharmayoḥ śrotā tvaṃ vā bhaverathavā mahādharmasamanvāgatā bodhisattvāḥ| śeṣāṇāṃ devi sarvaśrāvakapratyekabuddhānāṃ tathāgataśraddhāgamanīyā vevaito dharmāviti|



tatra nirmalā tathatā pūrvamalāsaṃkliṣṭā paścādviśuddhetyacintyametat sthānam| yat āha| prakṛtiprabhāsvaraṃ cittam| tattathaiva jñānam| tata ucyate| ekakṣaṇalakṣaṇasamāyuktayā prajñayā samyaksaṃbodhirabhisaṃbuddheti|



tatra vimalā buddhaguṇāḥ paurvāparyeṇaikāntasaṃkliṣṭāyāmapi pṛthagjanabhūmāvavinirbhāgadharmatayā nirviśiṣṭā vidyanta ityacintyametat sthānam| yat āha|



na sa kaścitsattvaḥ sattvanikāye saṃvidyate yatra tathāgatajñānaṃ na sakalamanupraviṣṭam| api tu saṃjñāgrāhatastathāgatajñānaṃ na prajñāyate| saṃjñāgrāhavigamāt punaḥ sarvajñajñānaṃ svayaṃbhūjñānamasaṅgataḥ prabhavati| tadyathāpi nāma bho jinaputra trisāhasramahāsahasralokadhātupramāṇaṃ mahāpustaṃ bhavet| tasmin khalu punarmahāpuste trisāhasramahāsāhasralokadhātuḥ sakalasamāpta ālikhito bhavet| mahāpṛthivīpramāṇena mahāpṛthivī| dvisāhasralokadhātupramāṇena dvisāhasralokadhātuḥ| sāhasralokadhātupramāṇena sāhasralokadhātuḥ| cāturdvīpikapramāṇena cāturdvīpikāḥ| mahāsamudrapramāṇena mahāsamudrāḥ| jambūdvīpapramāṇena jambūdvīpāḥ| pūrvavidehadvīpapramāṇena pūrvavidehadvīpāḥ| godāvarīdvīpapramāṇena godāvarīdvīpāḥ| uttarakurudvīpapramāṇenottarakurudvīpāḥ| sūmerupramāṇena sumarevaḥ| bhūmyavacaradevavimānapramāṇena bhūmyavacaradevavimānāni| kāmāvacaradevavimānapramāṇena kāmāvacaradevavimānāni| rūpāvacaradevavimānapramāṇena rūpāvacaradevavimānāni| tacca mahāpustaṃ trisāhasramahāsāhasralokadhātvāyāmavistarapramāṇaṃ bhavet| tatkhālu punarmahāpustamekasmin paramāṇurajasi prakṣiptaṃ bhavet| yathā caikaparamāṇurajasi tanmahāpustaṃ prakṣiptaṃ bhavet tathānyeṣu sarvaparamāṇurajaḥsu tatpramāṇānyeva mahāpustānyabhyantarapraviṣṭāni bhaveyuḥ| atha kaścideva puruṣa utpadyate paṇḍito nipuṇo vyakto medhāvī tatropagamikayā mīmāṃsayā samanvāgataḥ divyaṃ cāsya cakṣuḥ samantapariśuddhaṃ prabhāsvaraṃ bhavet| sa divyena cakṣuṣā vyavalokayati| idaṃ mahāpustamevaṃbhūtamihaiva parītte paramāṇurajasyanitiṣṭhataṃ| na kasyacidapi sattvasyopakāritbhūtaṃ bhavati| tasyaivaṃ syāt| yannvahaṃ mahāvīryabalasthāmnā etatparamāṇurajo bhittvā etanmahāpustaṃ sarvajagadupajīvyaṃ kuryām| sa mahāvīryabalasthāma saṃjanayitvā sūkṣmeṇa vajreṇa tatparamāṇurajo bhittvā yathābhiprāyaṃ tanmahāpustaṃ sarvajagadupajīvyaṃ kuryāt| yathā caikasmāt tathāśeṣebhyaḥ paramāṇubhyastathaiva kuryāt| evameva bho jinaputra tathāgatajñānamapramāṇajñānaṃ sarvasattvopajīvyajñānaṃ sarvasattvacittasaṃtāneṣu sakalamanupraviṣṭam| sarvāṇi ca tāni sattvacittasaṃtānānyapi tathāgatajñānapramāṇāni| atha ca punaḥ saṃjñāgrāhavinivaddhā bālā na jānanti na prajānanti nānubhavanti na sākṣātkurvanti tathāgatajñānam| tatastathāgato'saṅgeṇa tathāgatajñānena sarvadharmadhātusattvabhavanāni vyavalokyācāryasaṃjñī bhavati| aho bata ime sattvā yathāvat tathāgatajñānaṃ na prajānanti| tathāgatajñānānupraviṣṭāśca| yannvahameṣā sattvānāmāryeṇa mārgopadeśena sarvasaṃjñākṛtabandhanāpanayanaṃ kuryā yathā svayamevāryamārgabalādhānena mahatīṃ saṃjñāgranthiṃ vinivartya tathāgatajñānaṃ pratyabhijānīran| tathāgatasamatāṃ cānuprāpnuyaḥ| te tathāgatamārgopadeśena sarvasaṃjñākṛtabandhanāni vyapanayanti| apanīteṣu ca sarvasaṃjñākṛtabandhaneṣu tat tathāgatajñānama pramāṇaṃ bhavati sarvajagadupajīvyamiti|



tatra jinakriyā yugapatsarvatra sarvakālamanābhogenāvikalpato yathāśayeṣu yathāvainayikeṣu sattveṣvakṣūṇamanuguṇaṃ pravartata ityacintyametat sthānam| yata āha| saṃkṣepamātrakeṇāvatāraṇārthaṃ sattvānāmapramāṇamapi tathāgatakarma pramāṇato nirdiṣṭam| api tu kulaputra yattathāgatasya bhūtaṃ tathāgatakarma tadapramāṇamacintyamavijñeyaṃ sarvalokena| anudāharaṇamakṣaraiḥ| duḥsaṃpādaṃ parebhyaḥ| adhiṣṭhitaṃ sarvabuddhakṣetreṣu| samatānugataṃ sarvabuddhaiḥ| samatikrāntaṃ sarvābhogakriyābhyaḥ| nirvikalpamākāśasamatayā| nirnītākāraṇaṃ dharmadhātukriyayā| iti vistareṇa yāvadviśuddhavaiḍūryamaṇiduṣṭāntaṃ kṛtvā nirdiśati| tadanena kulaputra paryāyeṇaivaṃ veditavyamacintyaṃ tathāgatakarma samatānugataṃ ca sarvato'navadyaṃ ca triratnavaṃśanupacchettṛ ca| yatrācintye tathāgatakarmaṇi pratiṣṭhitastathāgata ākāśasvabhāvatāṃ ca kāyasya na vijahāti sarvabuddhakṣetreṣu ca darśanaṃ dadāti| anabhilāpyadharmatāṃ ca vāco na vijahāti yathārutavijñaptyā ca sattvebhyo dharmaṃ deśayati| sarvacittārambaṇavigataśca sarvasattvacittacaritāśayāṃśca prajānātiti|



bodhyaṃ bodhistadaṅgāni bodhaneti yathākramam|

heturekaṃ padaṃ trīṇi pratyayastadviśuddhaye||26||



eṣāṃ khalvapi caturṇāmarthapadānāṃ sarvajñeyasaṃgrahamupādāya prathamaṃ boddhavyapadaṃ draṣṭavyam| tadanubodho bodhiriti dvitīyaṃ bodhipadam| bodheraṅgabhūtā buddhaguṇā iti tritīyaṃ bodhyaṅgapadam| bodhyaṅgaireva bodhanaṃ pareṣāmiti caturtha bodhanāpadam| itīmāni catvāri padānyadhikṛtya hetupratyayabhāvena ratnatrayagotravyavasthānaṃ veditavyam|



tatraiṣāṃ caturṇāṃ padānāṃ prathamaṃ lokottaradharmavijatvāt pratyātmayoniśomanasikārasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattiheturanugantavyaḥ| ityevamekaṃ padaṃ hetuḥ| kathaṃ trīṇi pratyayaḥ| tathāgato'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya daśabalādibhirbuddhadharmerdvātriśadākāraṃ tathāgatakarma kurvan parato ghoṣasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattipratyayo'nugantavyaḥ| ityevaṃ trīṇi pratyayaḥ| ataḥ parameṣāmeva caturṇā padānāmanupūrvamavaśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ|



tatra samalāṃ tathatāmadhikṛtya yaduktaṃ sarvasattvāstathāgatagarbhā iti tat kenārthena|



buddhajñānāntargamāt sattvarāśe-

stannairmalyasyādvayatvāt prakṛtyā|

bauddhe gotre tatphalasyopacārā-

duktāḥ sarve dehino buddhagarbhāḥ||27||



saṃbuddhakāyaspharaṇāt tathatāvyatibhedataḥ|

gotrataśca sadā sarve buddhagarbhāḥ śarīriṇaḥ||28||



samāsatastrividhenārthena sadā sarvasattvāstathāgatagarbhā ityuktaṃ bhagavatā| yaduta sarvasattveṣu tathāgatadharmakāyaparispharaṇārthena tathāgatatathatāvyatibhedārthena tathāgatagotrasaṃbhavārthena ca| eṣāṃ punastrayāṇāmarthapadānāmutaratra tathāgatagarbhasūtrānusāreṇa nirdeśo bhaviṣyati| pūrvataraṃ tu yenārthena sarvatrāviśeṣeṇa pravacane sarvākāraṃ tadarthasūcanaṃ bhavati tadapyādhikṛtya nirdekṣyāmi| uddānam|



svabhāvahetvo phalakarmayoga-

vṛttiṣvavasthāsvatha sarvagatve|

sadāvikāritvaguṇeṣvabhede

jñeyo'rthasaṃdhiḥ paramārthadhāto||29||



samāsato daśavidhamarthamabhisaṃdhāya paramatattvajñānāviṣayasya tathāgatadhātorvyavasthānamanugantavyam| daśavidho'rthaḥ katamaḥ| tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛtyartho'vasthāprabhedārthaḥ sarvatragārtho'vikārārtho'bhedārthaśca| tatra svabhāvarthaṃ hetvartha cārabhya ślokaḥ|



sadā prakṛtyasaṃkliṣṭaḥ śuddharatnāmvarāmbuvat|

dharmādhimuktyadhiprajñāsamādhikaruṇānvayaḥ||30||



tatra pūrveṇaṃ ślokārthena kiṃ darśayati|



prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ|

cintāmaṇinabhovāriguṇasādharmyameṣu hi||31||



ya ete trayo'tra pūrvamuddiṣṭā eṣu triṣu yathāsaṃkhyameva svalakṣaṇaṃ sāmānyalakṣaṇaṃ cārabhya tathāgatadhātościntāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam| tatra tathāgatadharmakāye tāvaccintitārthasamuddhayādi prabhāvasvabhāvatāṃ svalakṣaṇamārabhya cintāmaṇiratnasādharmyaṃ veditavyam| tathatāyāmananyathābhāvasvabhāvatāṃ svalakṣaṇamārabhyākāśasādharmyaṃ veditavyam| tathāgatagotre sattvakaruṇāsnigdhasvabhāvatāṃ svalakṣaṇamārabhya vārisādharmya veditavyam| sarveṣāṃ cātra sadātyantaprakṛtyanupakliṣṭatāṃ prakṛtipariśuddhiṃ sāmānyalakṣaṇāmārabhya tadeva cintāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam|



tatra pareṇa ślokārdhena kiṃ darśitam|

caturdhāvaraṇaṃ dharmapratibho'pyātmadarśanam|

saṃsāraduḥkhabhīrūtvaṃ sattvārthaṃ nirapekṣatā||32||



icchantikānāṃ tīrthyānāṃ śrāvakāṇāṃ svayaṃbhuvām|

adhimuktyātayo dharmāścatvāraḥ śuddhihetavaḥ||33||



samāsata ime trividhāḥ sattvāḥ sattvarāśau saṃvidyante| bhavābhilāṣiṇo vibhavābhilāṣiṇastadubhayānabhilāṣiṇaśca| tatra bhavābhilāṣiṇo dvividhā veditavyāḥ| mokṣamārgapratihatāśa aparinirvāṇagotrakāḥ sattvā ye saṃsāramevecchanti na nirvāṇaṃ tanniyatipatitāścehadhārmikā eva| tadekatyā mahāyānadharmavidviṣo yānadhikṛtyataduktaṃ bhagavatā| nāhaṃ teṣāṃ śāstā na te mama śrāvakāḥ | tānahaṃ śāriputra tamasastamo'ntaramandhakārān mahāndhakāragāminastamobhūyiṣṭhā iti vadāmi|



tatra vibhavābhilāṣiṇo dvividhāḥ| anupāyapatitā upāyapatitāśca| tatrānupāyapatitāḥ api trividhāḥ| itobāhyā bahunānāprakārāścakaparibrājakanigranthiputraprabhṛtayo'nyatīrthyāḥ| ihadhārmikāśca tatsabhāgacaritā eva śrāddhā api durgṛhītagrāhiṇaḥ| te ca punaḥ katame| yaduta pudgaladṛṣṭayaśca paramārthānadhimuktā yān prati bhagavatā śūnyatānadhimukto nirviśiṣṭo bhavati tīrthikairityuktam| śūnyatādṛṣṭayaścābhimānikā yeṣāmiha tadvimokṣamukhe'pi śūnyatāyāṃ mādyamānānāṃ śūnyataiva dṛṣṭirbhavati yānadhikṛtyāha| varaṃ khalu kāśyapa sumerumātrā pudgaladṛṣṭirna tvevābhimānikasya śūnyatādṛṣṭiriti| tatropāyapatitā api dvividhāḥ| śrāvakayānīyāśca samyaktvaniyāmamavakrāntāḥ pratyekabuddhayānīyāśca|



tadubhayānābhilāṣiṇaḥ punarmahāyānasaṃprasthitāḥ paramatīkṣṇendriyāḥ sattvā ye nāpi saṃsāramicchanti yathecchantikā nānupāyapatitāstīrthikādivan nāpyupāyapatitāḥ śrāvakapratyekabuddhavat| api tu saṃsāranirvāṇasamatāpatti mārgapratipannāste bhavantyapratiṣṭhitanirvāṇāśayā nirupakliṣṭasaṃsāragataprayogā dṛḍhakaruṇādhyāśayapratiṣṭhitamūlapariśuddhā iti|



tatra ye sattvā bhavābhilāṣiṇa icchantikāstanniyatipatitā ihadhārmikā evocyante mithyātvaniyataḥ sattvarāśiriti| ye vibhavābhilāṣiṇo'pyanupāyapatitā ucyante'niyataḥ sattvarāśiriti| ye vibhavābhilāṣiṇa upāyapatitāstadubhayānabhilāṣiṇaśca samatāptimārgapratipannāsta ucyatte samyaktvaniyataḥ sattvarāśiriti| tatra mahāyānasaṃprasthitān sattvānanāvaraṇagāminaḥ sthāpayitvā ya ito'nye sattvāstadyathā| icchantikāstīrthyāḥ śrāvakāḥ pratyekabuddhāśca| teṣāmimāni catvāryāvaraṇāni tathāgatadhātoranadhigamāyāsākṣātkriyāyaisaṃvartante| katamāni ca catvāri| tadyathā mahāyānadharmapratigha icchantikānāmāvaraṇa yasya pratipakṣo mahāyānadharmādhimuktibhāvanā bodhisattvānām| dharmeṣvātmadarśanamanyatīrthānāmāvaraṇaṃ yasya pratipakṣaḥ prajñāpāramitābhāvanā bodhisattvānām| saṃsāre duḥkhasaṃjñā duḥkhabhīrutva śrāvakayānikānāmavaraṇaṃ yasya pratipakṣo gaganagañjādisamādhibhāvanā bodhisattvānām| sattvārthavimukhatā sattvārthanirapekṣatā pratyekabuddhayānikānāmāvaraṇaṃ yasya pratipakṣo mahākaruṇābhāvanā bodhisattvānāmiti|



etaccaturvidhamāvaraṇameṣāṃ caturvidhānāṃ sattvānāṃ yasya pratipakṣānimāṃścaturo'dhimuktyādīn bhāvayitvā bodhisattvā niruttarārthadharmakāyaviśuddhiparamatāmadhigacchantyebhiśca viśuddhisamudāgamakāraṇaiścaturbhiranugatā dharmarājaputrā bhavanti tathāgatakule| kathamiti|



bījaṃ yeṣāmagrayānādhimukti-

rmātā prajñā buddhadharmaprasūtyai|

garbhasthānaṃ dhyānasaukhyaṃ kṛpoktā

dhātrī putrāste'nujātā munīnām||34||



tatra phalārtha karmārtha cārabhya ślokaḥ|

śubhātmasukhanityatvaguṇapāramitā phalam|

duḥkhanirvicchamaprāpticchandapranidhikarmakaḥ||35||



tatra pūrveṇa ślokārdhena kiṃ darśitam|

phalameṣāṃ samāsena dharmakāye viparyayāt|

caturvidhaviparyāsapratipakṣaprabhāvitam||36||



ya ete'dhimuktyādayaścatvāro dharmāstathāgatadhātorviśuddhihetava eṣāṃ yathāsaṃkhyameva samāsataścaturvidhaviparyāsaviparyayapratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā phalaṃ draṣṭavyam| tatra yā rūpādike vastunyanitye nityamiti saṃjñā| duḥkhe sukhamiti| anātmanyātmeti| aśubhe śubhamiti saṃjñā| ayamucyate caturvidho viparyāsaḥ| etadviparyayeṇa caturvidha evāviparyāso veditavyaḥ| katamaścaturvidhaḥ| yā tasminneva rūpādike vastunyanityasaṃjñā| duḥkhasaṃjñā| anātmasaṃjñā| aśubhasaṃjñā| ayamucyate caturvidhaviparyāsaviparyayaḥ| sa khalveṣa nityādilakṣaṇaṃ tathāgatadharmakāyamadhikṛtyeha viparyāso'bhipreto yasya pratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā vyavasthāpitā| tadyathā nityapāramitā sukhapāramitātmapāramitā subhapāramiteti| eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ| viparyastā bhagavan sattvā upātteṣu pañcasūpādānaskandheṣu| te bhavantyanitye nityasaṃjñinaḥ| duḥkhe sukhasaṃjñinaḥ| anātmanyātmasaṃjñinaḥ| aśubhe subhasaṃjñinaḥ| sarvaśrāvakapratyekabuddhā api bhagavan śūnyatājñānenādṛṣṭapūrve sarvajñajñānaviṣaye tathāgatadharmakāye viparyastāḥ| ye bhagavan sattvāḥ syurbhagavataḥ putrā aurasā nityasaṃjñina ātmasaṃjñinaḥ sukhasaṃjñinaḥ śubhasaṃjñinaste bhagavan sattvāḥ syuraviparyastāḥ| syuste bhagavan samyagdarśinaḥ| tat kasmāddhetoḥ| tathāgatadharmakāya eva bhagavan nityapāramitā sukhapāramitā ātmapāramitā śubhapāramitā| ye bhagavan sattvāstathāgatadharmakāyamevaṃ paśyanti te samyak paśyanti| ye samyaka paśyanti te bhagavataḥ putrā aurasā iti vistaraḥ|



āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitāyāṃ hetvānupūrvyā pratilomakramo veditavyaḥ| tatra mahāyānadharmapratihatānāmicchantikānāmaśucisaṃsārābhirativiparyayeṇa bodhisattvānāṃ mahāyānadharmādhimuktibhāvanāyāḥ śubhapāramitādhigamaḥ phalaṃ draṣṭavyam| pañcasūpādānaskandheṣvātmadarśināmanyatīrthyānāmasadātmagrahābhirativiparyayeṇa prajñāpāramitābhāvanāyāḥ paramātmapāramitādhigamaḥ phalaṃ draṣṭavyam| sarve hyanyatīrthyā rūpādikamatatsvabhāvaṃ vastvātmetyupagatāḥ| taccaiṣāṃ vastu yathāgrahamātmalakṣaṇena visaṃvāditvāt sarvakālamanātmā| tathāgataḥ punaryathābhūtajñānena sarvadharmanairātmyaparapā ramabhiprāptaḥ| taccāsya nairātmyamanātmalakṣaṇena yathādarśanamavisaṃvāditvāt sarvakālamātmābhipreto nairātmyaṃmevātmani kṛtvā| yathoktaṃ sthito'sthānayogeneti| saṃsāraduḥkhabhīrūṇāṃ śrāvakayānikānāṃ saṃsāraduḥkhopaśamamātrābhirativiparyayeṇa gaganagañjādisamādhibhavanāyāḥ sarvalaukikalokottarasukhapāramitādhigamaḥ phalaṃ draṣṭavyam| sattvārthanirapekṣāṇāṃ pratyekabuddhayānīyānāyamasaṃsargavihārābhirativiṣaparyayeṇa mahākaruṇābhāvanāyāḥ satatasamitamā saṃsārāt sattvārthaphaligodhapariśuddhatvān nityapāramitādhigamaḥ phalaṃ draṣṭavyam| ityetāsāṃ catasṛṇāmadhimuktiprajñāsamādhikaruṇābhāvanānāṃ yathāsaṃkhyameva caturākāraṃ tathāgatadharmakāye śubhātmasukhanityatvaguṇāpāramitākhyaṃ phalaṃ nirvartyate bodhisattvānām| ābhiśca tathāgato dharmadhātuparama ākāśadhātuparyavasāno'parāntakoṭīniṣṭha ityucyate| mahāyānaparamadharmādhimuktibhāvanāyā hi tathāgato'tyantaśubhadharmadhātuparamatādhigamāddharmadhātuparamaḥ saṃvṛttaḥ| prajñāpāramitābhāvanayākāśopamasattvabhājanalokanairātmyaniṣṭhāgamanād gaganagañjādisamādhibhāvanayā ca sarvatra paramadharmeśvaryavibhutvasaṃdarśanādākāśadhātuparyavasānaḥ| mahākaruṇābhāvanayā sarvasattveṣvaparyantakālakāruṇikatāmupādāyāparāntakoṭiniṣṭha iti|



āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitānāmadhigamāyānāsravadhātusthitānāmapyarhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāmime catvāraḥ paripanthā bhavanti| tadyathā pratyayalakṣaṇaṃ hetulakṣaṇaṃ saṃbhavalakṣaṇaṃ vibhavalakṣaṇamiti| tatra pratyayalakṣaṇamavidyāvāsabhūmiravidyeva saṃskārāṇām| hetulakṣaṇamavidyāvāsabhūmipratyayameva saṃskāravadanāsravaṃ karma| saṃbhavalakṣaṇamavidyāvāsabhūmipratyayānāsravakarmahetukī ca trividhā manomayātmabhāvanirvṛttiścaturupādānapratyayā sāsravakarmahetukīva tribhavābhinirvṛttiḥ| vibhavalakṣaṇaṃ trividhamanomayātmabhāvanirvṛttipratyayā jātipratyayamiva jarāmaraṇamacintyā pāriṇāmikī cyutiriti|



tatra sarvopakleśasaṃniśrayabhūtāyā avidyāvāsabhūmeraprahīṇātvādarhantaḥ pratyekabuddhā vaśitāprāptāśca bodhisattvāḥ sarvakleśamaladaurgandhyavāsanāpakarṣaparyantaśubhapāramitāṃ nādhigacchanti| tāmeva cāvi dyāvāsabhūmiṃ pratītya sūkṣmanimittaprapañcasamudācārayogādatyantamanabhisaṃskāramātmapāramitāṃ nādhigacchanti| tāṃ cāvidyāvāsabhūmimavidyāvāsabhūmipratyayaṃ ca sūkṣmanimittaprapañcasamudācārasamutthāpitamanāsravaṃ karma pratītya manomayaskandhasamudayāt tannirodhamatyantasukhapāramitāṃ nādhigacchanti| yāvacca nirayaśeṣakleśakarmajanmasaṃkleśanirodhasamudbhūtaṃ tathāgatadhātuṃ na sākṣātkurvanti tāvadacintyapāriṇāmikyāścyu teravigamādatyantānanyathābhāvāṃ nityapāramitāṃ nādhigacchanti| tatra kleśasaṃkleśavadavidyāvāsabhūmiḥ| karmasaṃkleśavadanāsravakarmābhisaṃskāraḥ| janmasaṃkleśavat trividhā manomayātmabhāvanirvṛttiracintyapāriṇāmikī ca cyutiriti|



eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ| syādyathāpi nāma bhagavannupādānapratyayāḥ sāsravakarmahetukāstrayo bhavāḥ saṃbhavanti| evameva bhagavannavidyāvāsabhūmipratyayā anāsravakarmahetukā arhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāṃ manomayāstrayaḥ kāyāḥ saṃbhavanti| āsu bhagavan tisṛṣu bhūmipveṣāṃ trayāṇāṃ manomayānāṃ kāyānāṃ saṃbhavāyānāsravasya ca karmaṇo'bhinirvṛttaye pratyayobhavatyavidyāvāsabhūmiriti vistaraḥ| yata eteṣu triṣu manomayeṣvarhatpratyekabuddhabodhisattvakāyeṣu subhātmasukhanityatvaguṇapāramitā na saṃvidyante tasmāt tathāgatadharmakāya eva nityapāramitā sukhapāramitātmapāramitā śubhapāramitetyukatam|



sa hi prakṛtiśuddhatvādvāsanāpagamācchuciḥ

paramātmātmanairātmyaprapañcakṣayaśāntitaḥ||37||



sukho manomayaskandhataddhetuvinivṛttitaḥ|

nityaḥ saṃsāranirvāṇasamatāprativedhataḥ||38||



samasato dvābhyāṃ kāraṇābhyāṃ tathāgatadharmakāye śubhapāramitā veditavyā| prakṛtipariśuddhyā sāmānyalakṣaṇena| vaimalyapariśuddhyā viśeṣalakṣaṇena| dvābhyāṃ kāraṇābhyāmātmapāramitā veditavyā| tīrthikāntavivarjanatayā cātmaprapañcavigamācchrāvakāntavivarjanatayā ca nairātmyaprapañcavigamāt| dvābhyāṃ kāraṇābhyāṃ sukhapāramitāṃ veditavyā| sarvākāraduḥkhasamudayaprahāṇataśca vāsanānusaṃdhisamudghātāt sarvākāraduḥkhanirodhasākṣātkaraṇataśca manomayaskandhanirodhasākṣātkāraṇāt| dvābhyāṃ kāraṇābhyāṃ nityapāramitā veditavyā| anityasaṃsārānapakarṣaṇāta ścocchedāntā patanān nityanirvāṇasamāropaṇataśca śāśvatāntāpatanāt| yathoktam| anītyāḥ saṃskārā iti ced bhagavan paśyeta sāsya syāducchedadṛṣṭiḥ| sāsya syānna samyagdṛṣṭiḥ| nityaṃ nirvāṇamiti ced bhagavan paśyeta sāsya syācchāśvatadṛṣṭiḥ| sāsya syānna samyagdṛṣṭiriti|



tadanena dharmadhātunayamukhena paramārthataḥ saṃsāra eva nirvāṇamityuktam| ubhayathāvikalpanāpratiṣṭhitanirvāṇasākṣātkaraṇataḥ| api khalu dvābhyāṃ kāraṇābhyāmaviśeṣeṇa sarvasattvānāmāsannadūrībhāvavigamādapratiṣṭhitapadaprāptimātraparidīpanā bhavati| katamābhyāṃ dvābhyām| iha bodhisattvo'viśeṣeṇa sarvasattvānāṃ nāsannībhavati prajñayāśeṣatṛṣṇānuśayaprahāṇāt| na dūrībhavati mahākaruṇayā tadaparityāgāditi| ayamupāyo'pratiṣṭhitasvabhāvāyāḥ samyaksaṃbodheranuprāptaye| prajñayā hi bodhisattvo'śeṣatṛṣṇānuśayaprahāṇādātmahitāya nirvāṇagatādhyāśayaḥ saṃsāre na pratiṣṭhate'parinirvāṇagotravat| mahākaruṇayā duḥkhitasattvāparityāgāt parihītāya saṃsāragataprayogo nirvāṇe na pratiṣṭhate śamaikayānagotravat| evamidaṃ dharmadvayamanuttarāyā bodhermūlaṃ pratiṣṭhānamiti|



chittvā snehaṃ prajñayātmanyaśeṣaṃ

sattvasnehān naiti śāntiṃ kṛpāvān|

niḥśrityaivaṃ dhīkṛpe bodhyupāyau

nopaityāryaḥ saṃvṛtiṃ nirvṛtiṃ vā||39||



tatra purvādhikṛtaṃ karmārthamārabhya pareṇa ślokārdhena kiṃ darśitam|

buddhadhātuḥ sacenna syānnirvidduḥkhe'pi no bhavet|

necchā na prārthanā nāpi prāṇidhirnivṛtau bhavet||40||



tathā coktam| tathāgatagarbhaścedbhagavanna syānna syādduḥkhe'pi nirvinna nirvāṇa icchā vā prārthanā vā praṇidhirveti| tatra samāsato buddhadhātuviśuddhigotraṃ mithyātvaniyatānāmapi sattvānāṃ dvividhakāryapratyupasthāpanaṃ bhavati| saṃsāre ca duḥkhadoṣadarśananiḥśrayeṇa nirvidamutpādayati| nirvāṇe sukhanuśaṃsadarśananiḥśrayeṇa cchandaṃ janayati| icchāṃ prārthanāṃ praṇidhimiti| icchābhilaṣitārthaprāptāvasaṃkocaḥ| prārthanābhilaṣitārthaprāptyupāyaparimārgaṇā| praṇidhiryābhilaṣitārthe cetanā cittābhisaṃskāraḥ|



bhavanirvāṇatadduḥkhasukhadoṣaguṇekṣaṇam|

gotre sati bhavatyetadagotrāṇāṃ na vidyate||41||



yadapi tat saṃsāre ca duḥkhadoṣadarśanaṃ bhavati nirvāṇe ca sukhānuśaṃsadarśanametadapi śuklāṃśasya pudgalasya gotre sati bhavati nāhetukaṃ nāpratyayamiti| yadi hi tadgotramantareṇa syādahetukamapratyayaṃ pāpasamucchedayogena tadicchāntikānāmapyaparinirvāṇagotrāṇāṃ syāt| na ca bhavati tāvadyāvadāgantukamalaviśuddhigotraṃ trayāṇāmanyatamadharmādhimuktiṃ na sa mudānayati satpuruṣasaṃsargādicatuḥśuklasamavadhānayogena|



yatra hyāha| tatra paścādantaśo mithyātvaniyatasaṃtānānāmapi sattvānāṃ kāyeṣu tathāgatasūryamaṇḍalaraśmayo nipatanti anāgatahetusaṃjananatayā saṃvardhayanti ca kuśalairdharmeriti| yatpunaridamuktamicchantiko'tyantamaparinirvāṇadharmeti tan mahāyānadharmapratigha icchantikatve heturiti mahāyānadharmapratighanivartanārthamuktaṃ kālāntarābhiprāyeṇa| na khalu kaścitprakṛtiviśuddhagotrasaṃbhavādatyantāviśuddhidharmā bhavitumarhasi| yasmādaviśeṣeṇa punarbhagavatā sarvasattveṣu viśuddhibhavyatāṃ saṃdhāyoktam|



anādibhūto'pi hi cāvasānikaḥ

svabhāvaśuddho dhruvadharmasaṃhitaḥ|

anādikośairbahirvṛto na dṛśyate

suvarṇabimbaṃ paricchāditaṃ yathā||



tatra yogārthamārabhya ślokaḥ|

mahodadhirivāmeyaguṇaratnākṣayākaraḥ|

pradīpavadanirbhāgaguṇayuktasvabhāvataḥ||42||



tatra pūrveṇa ślokārthena ki darśitam|

dharmakāyajinajñānakaruṇādhātusaṃgrahāt|

pātraratnāmbubhiḥ sāmyamudherasya darśitam||43||



trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena mahāsamudrasādharmyeṇa tathāgatadhātorhetusamanvāgamamadhikṛtya yogārtho veditavyaḥ| katamāni trīṇi sthānāni| tadyathā dharmakāyaviśuddhihetuḥ| buddhajñānasamudāgamahetuḥ| tathāgatamahākaruṇāvṛttiheturiti| tatra dharmakāyaviśuddhiheturmahāyānādhimuktibhāvanā draṣṭavyā| buddhajñānasamudāgamahetuḥ prajñāsamādhimukhabhavanā| tathāgatamahākaruṇāpravṛttiheturbodhisattvakaruṇābhāvaneti| tatra mahāyānādhimuktibhāvanāyā bhājanasādharmyaṃ tasyāmaparimeyākṣayaprajñāsamādhiratnakaruṇāvārisamavasaraṇāt| prajñāsamādhimukhabhāvanāyā ratnāsādharmyaṃ tasya nirvikalpatvādacintyaprabhāvaguṇayogācca| bodhisattvakaruṇābhāvanāyā vārisādharmyaṃ tasyāḥ sarvajagati paramasnigdhabhāvaikarasalakṣaṇaprayogāditi| eṣāṃ trayāṇāṃ dharmāṇāmanena trividhena hetunā tatsaṃbaddhaḥsamanvāgamo yoga ityucyate|



tatrāpareṇa ślokārdhena kiṃ darśayati|

abhijñājñānavaimalyatathatāvyatirekataḥ|

dīpālokoṣṇavarṇasya sādharmyaṃ vimalāśraye||44||



trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena dīpasādharmyeṇa tathāgatadhātoḥ phalasamanvāgamamadhikṛtya yogārtho veditavyaḥ| katamani trīṇi sthānāni| tadyathā| abhijñā āsravakṣayajñānamāsravakṣayaśceti| tatra pañcānāmabhijñānāṃ jvālāsādharmyaṃ tāsāmarthānubhavajñānavipakṣāndhakāravidhamanapratyupasthānalakṣaṇatvāt| āsravakṣayajñānasyoṣṇasādharmya tasya niravaśeṣakarmakleśendhanadahanapratyupasthānalakṣaṇatvāt| āśrayaparivṛtterāsravakṣayasya varṇasādharmya tasyātyantavimalaviśuddhaprabhāsvaralakṣaṇatvāt| tatra vimalaḥ kleśāvaraṇaprahāṇāt| viśuddho jñeyāvaraṇaprahāṇāt| prabhāsvarastadubhayāgantukatāprakṛtitaḥ| ityeṣāṃ samāsataḥ saptānāmabhijñājñānaprahāṇasaṃgṛhītānāmaśaikṣasāntānikānāṃ dharmāṇāmanāsravadhātāvanyonyamavinirbhagatvamapṛthagbhāvo dharmadhātusamanvāgamo yoga ityucyate| eṣa ca yogārthamārabhya pradīpadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ| tadyathā śāriputra pradīpaḥ| avinirbhagadharmā| avinirmuktaguṇaḥ| yaduta ālokoṣṇavarṇatābhiḥ| maṇirvālokavarṇasaṃsthānaiḥ| evameva śāriputra tathagatanirdiṣṭo dharmakāyo'vinirbhāgadharmāvinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyativṛttaistathāgatadharmairiti|



tatra vṛttyarthamārabhya ślokaḥ|

pṛthagjanāryasaṃbuddhatathatāvyatirekataḥ|

sattveṣu jigarbho'yaṃ deśitastattvadarśibhiḥ||45||



anena kiṃ darśitam|

pṛthagjanā viparyastā dṛṣṭasatyā viparyayāt|

yathāvadaviparyastā niṣprapañcāstathāgatāḥ||46||



yadidaṃ tathāgatadhātoḥ sarvadharmatathatāviśuddhisāmānyalakṣaṇamupadiṣṭaṃ prajñāpāramitādiṣu nirvikalpajñānamukhāvavādamārabhya bodhisattvānāmasmin samāsatastrayāṇāṃ pudgalānāṃ pṛthagjanasyātattvadarśina āryasya tattvadarśino viśuddhiniṣṭhāgatasya tathāgatasya tridhā bhinnā pravṛttirveditavyā| yaduta viparyastāviparyastā samyagaviparyastā niṣprapañcā ca yathākramam| tatra viparyastā saṃjñācittadṛṣṭiviparyāsād vālānām| aviparyastā viparyayeṇa tatprahāṇādāryāṇām| samyagaviparyastā niṣprapañcā ca savāsanakleśajñeyāvaraṇasamudghātāt samyaksambuddhānām|



ataḥ parametameva vṛttyarthamārabhya tadanye catvāro'rthāḥ prabhedanirdeśādeva veditavyāḥ| tatraiṣāṃ trayāṇāṃ pudgalānāmavasthāprabhedārthamārabhya ślokaḥ|



aśuddho'śuddhaśuddho'tha suviśuddho yathākramam|

sattvadhāturiti prokto bodhisattvastathāgataḥ||47||



anena kiṃ darśitam|

svabhāvādibhirityebhiḥ ṣaḍbhirartheḥ samāsataḥ|

dhātustisṛṣvavasthāsu vidito nāmabhistribhiḥ||48||



iti ye kecidanāsravadhātunirdeśā nānādharmaparyāyamukheṣu bhagavatā vistareṇa nirdiṣṭāḥ sarveta ebhireva samāsataḥ ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthaḥ saṃgṛhītāstisṛṣvavasthāsu yathākramaṃ trināmanirdeśato nirdiṣṭā veditavyāḥ| yadutāśuddhāvasthāyāṃ sattvadhāturiti| aśuddhaśuddhāvasthāyāṃ bodhisattva iti| suviśuddhāvasthāyāṃ tathāgata iti| yathoktaṃ bhagavatā| ayameva śāriputra dharmakāyo'paryantakleśakośakoṭigūḍhaḥ| saṃsārastrotasā uhmamāno'navarāgrasaṃsāragaticyutyupapattiṣu saṃcaran sattvadhāturityucyate| sa eva śāriputra dharmakāyaḥ saṃsārastrotoduḥkhanirviṣṇo viraktaḥ sarvakāmaviṣayebhyo daśapāramitāntargataiścaturaśītyā dharmaskandhasahasrairbodhāya caryā caran bodhisattva ityucyate| sa eva punaḥ śāriputra dharmakāyaḥ sarvakleśakośaparimuktaḥ sarvaduḥkhatikrāntaḥ sarvopakleśamalāpagataḥ śuddho viśuddhaḥ paramapariśuddhadharmatāyāṃ sthitaḥ sarvasattvālokanīyāṃ bhūmimārūḍhaḥ sarvasyāṃ jñeyabhūmāvadvitīyaṃ pauruṣaṃ sthāma prāpto'nāvaraṇadharmāpratihatasarvadharmaiśvaryabalatāmadhigatastathāgato'rhan samyaksaṃbuddha ityucyate|



tāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragārthamārabhya ślokaḥ|



sarvatrānugataṃ yadvannirvikalpātmakaṃ nabhaḥ|

cittaprakṛtivaimalyadhātuḥ sarvatragastathā||49||



anena kiṃ darśitam|

taddoṣaguṇaniṣṭhāsu vyāpi sāmānyalakṣaṇam|

hīnamadhyaviśiṣṭeṣu vyoma rūpagateṣviva||50||



yāsau pṛthagjanāryasaṃbuddhānāmavikalpacittaprakṛtiḥ sā tisṛṣvavasthāsu yathākramaṃ doṣeṣvapi guṇeṣvapi guṇaviśuddhiniṣṭhāyāmapi sāmānyalakṣaṇatvādākāśamiva mṛdrajatasuvarṇabhājaneṣvanugatānupraviṣṭā samā nirviśiṣṭā prāptā sarvakālam| ata evāvasthānirdeśānantaramāha| tasmācchāriputra nānyaḥ sattvadhāturnānyo dharmakāyaḥ| sattvadhātureva dharmakāyaḥ| dharmakāya eva sattvadhātuḥ| advayametadarthena| vyañjanamātrabheda iti



etāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragasyāpi tatsaṃkleśavyavadānābhyāmavikārārthamārabhya caturdaśa ślokāḥ| ayaṃ ca teṣāṃ piṇḍārtho veditavyaḥ|



doṣāgantukatāyogād guṇaprakṛtiyogataḥ|

yathā pūrvaṃ tathā paścādavikāritvadharmatā||51||



dvādaśabhirekena ca ślokena yathākramamaśuddhāvasthāyāmaśuddhaśuddhāvasthāyāṃ ca kleśopakleśadoṣayorāgantukayogāṃccaturdaśamena ślokena suviśuddhāvasthāyāṃ gaṅgānadīvālukāvyativṛttairavinirbhāgairamuktaśiracintyairbuddhaguṇaiḥ prakṛtiyogādākāśadhātoriva paurvāparyeṇa tathāgatadhātoratyantāvikāradharmatā paridīpitā| tatrāśuddhāvasthāyāmavikārārthamārabhya katame dvādaśa ślokāḥ



yathā-sarvagataṃ saukṣmyādākāśaṃ nopalipyate|

sarvatrāvasthitaḥ sattve tathāyaṃ nopalipyate||52||



yathā sarvatra lokānāmākāśa ubayavyayaḥ|

tathaivāsaṃskṛte dhātāvindriyāṇāṃ vyayodayaḥ||53||



yathā nāgnibhirākāśaṃ dagdhapūrvaṃ kadācana|

tathā na pradahatyenaṃ mṛtyuvyādhijarāgnayaḥ||54||



pṛthivyambau jalaṃ vāyau vāyurvyomni pratiṣṭhitaḥ|

apratiṣṭhitamākāśaṃ vāyvambukṣitidhātuṣu||55||



skandhadhātvindriyaṃ tadvatkarmakleśapratiṣṭhitam|

karmakleśāḥ sadāyonimanaskārapratiṣṭhitāḥ||56||



ayoniśomanaskāraścittaśuddhipratiṣṭhitaḥ|

sarvadharmeṣu cittasya prakṛtistvapratiṣṭhitā||57||



pṛthivīdhātuvajjñeyāḥ skandhāyatanadhātavaḥ|

abdhātusadṛśā jñeyāḥ karmakleśāḥ śarīriṇām||58||



ayoniśomanaskāro vijñeyo vāyudhātuvat|

tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat||59||



cittaprakṛtimālīnāyoniśo manasaḥ kṛtiḥ|

ayoniśomanaskāraprabhave kleśakarmaṇī||60||



karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ|

utpadyante nirudhyante tatsaṃvartavivartavat||61||



na hetuḥ pratyayo nāpi na sāmagrī na codayaḥ|

na vyayo na sthitiścittaprakṛtervyomadhātuvat||62||



cittasya yāsau prakṛtiḥ prabhāsvarā

na jātu sā dyauriva yāti vikriyām|

āgantukai rāgamalādibhistvasā-

vupaiti saṃkleśamabhūtakalpajaiḥ||63||



kathamanenākāśadṛṣṭāntena tathāgatadhātoraśuddhāvasthāyāmavikāradharmatā paridīpitā| taducyate|



nābhinirvartayatyenaṃ karmakleśāmbusaṃcayaḥ

na nirdahatyudīrṇo'pi mṛtyuvyādhijarānalaḥ||64||



yadvadayoniśomanaskāravātamaṇḍalasaṃbhūta karmakleśodakarāśiṃ pratītya skandhadhātvāyatanalokanirvṛttyā cittaprakṛtivyomadhātorvivarto na bhavati| tadvadayoniśomanaskārakarmakleśavāyvapskandhapratiṣṭhitasya skandhadhātvāyatanalokasyāstaṃgamāya mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ| ityevamaśuddhāvasthāyāṃ bhājanalokavadaśeṣakleśakarmajanmasaṃkleśasamudayāstagamaṃ'pyākāśavadasaṃskṛtasya tathāgatadhātoranutpādānirodhādatyantamavikāradharmatā paridīpitā| eṣa ca prakṛtiviśuddhimukhaṃ dharmālokamukhamārabhyākāśadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ| kavirmārṣā kleśāḥ| āloko viśuddhiḥ| durbalāḥ kleśāḥ| balavatī vipaśyanā| āgantukāḥ kleśāḥ| mūlaviśuddhā prakṛtiḥ| parikalpāḥ kleśāḥ| aparikalpā prakṛtiḥ| tadyathā mārṣā iyaṃ mahāpṛthivyapsu pratiṣṭhitā| āpo vāyau pratiṣṭhitāḥ| vāyurākāśe pratiṣṭhitaḥ| apratiṣṭhitaṃ cākāśama| evameṣāṃ caturṇā dhātūnāṃ pṛthivīdhātorabdhātorvāyudhātorākāśadhātureva balī yo dṛḍho'calo'nupacayo 'napacayo'nutpanno'niruddhaḥ sthitaḥ svarasayogena| tatra ya ete trayo dhātavasta utpādabhaṅgayuktā anavasthitā acirasthāyinaḥ| dṛśyata eṣāṃ vikāro na punarākāśadhātoḥ kaścidvikāraḥ| evameva skandhadhātvāyatanāni karmakleśapratiṣṭhitāni| karmakleśā ayoniśomanaskārapratiṣṭhitāḥ| ayoniśomanaskāraḥ prakṛtipariśuddhipratiṣṭhitaḥ| tata ucyate prakṛtiprabhāsvaraṃ cittamāgantukairupakleśairupakliśyata iti| tatra paścādyo'yoniśomanaskāro ye ca karmakleśā yāni ca skandhadhātvāyatanāni sarva ete dharmā hetupratyayasaṃgṛhītā utpadyante hetupratyayavisāmagrayā nirudhyante| yā punaḥ sā prakṛtistasyā na heturna pratyayo na sāmagrī notpādo na nirodhaḥ| tatra yathākāśadhātustathā prakṛtiḥ| yathā vāyudhātustathāyoniśomanasikāraḥ| yathābdhātustathā karmakleśāḥ| yathā pṛthivīdhātustathā skandhadhātvāyatanāni| tata ucyante sarvadharmā asāramūlā apratiṣṭhānamūlāḥ śuddhamūlā amūlamūlā iti|



uktamaśuddhāvasthāyāmavikāralakṣaṇamārabhya prakṛterākāśadhātusādharmya tadāśritasyāyoniśomanasikārasya karmakleśānāṃ ca hetulakṣaṇamārabhya vāyudhātusādharmyamabdhātusādharmya ca tatprabhavasya skandhadhātvāyatanasya vipākalakṣaṇamārabhya pṛthivīdhātusādharmyam| tadvibhavakāraṇasya tu mṛtyuvyādhijarāgnerupasargalakṣaṇamārabhya tejodhātusādharmya noktamiti taducyate|



trayo'gnayo yugānte'gnirnārakaḥ prākṛtaḥ kramāt|

trayastra upamā teyā mṛtyuvyādhijarāgnayaḥ||65||



tribhiḥ kāraṇairyathākramaṃ mṛtyuvyādhijarāṇāmagnisādharmya veditavyam| ṣaḍāyatananirmamīkaraṇato vicitrakāraṇānubhavanataḥ saṃskāraparipākopanayanataḥ| ebhirapi mṛtyuvyādhijarāgnibhiravikāratvamārabhya tathāgatadhātoraśuddhāvasthāyāmidamuktam| lokavyavahāra epa bhagavan mṛta iti vā jāta iti vā| mṛta iti bhagavannindriyoparodha eṣaḥ| jāta iti bhagavan navānāmindriyāṇāṃ prādurbhāva eṣa| na kṣunarbhagavaṃstathāgatagarbho jāyate vā jīryati vā mriyate vā cyavate votpadyate vā ! tatkasmāddheto| saṃskṛtalakṣaṇaviṣayavyativṛtto bhagavaṃstathāgatagarbho nityo dhruvaḥ śivaḥ śāśvata iti|



tatrāśuddhaśuddhāvasthāyāmavikārārthamārabhya ślokaḥ|



nirvṛttivyuparamarugjarāvimuktā

asyaiva prakṛtimananyathāvagamya|

janmādivyasanamṛte'pi tannidānaṃ

dhīmanto jagati kṛpodayādbhajante||66||



anena kiṃ darśayati|



mṛtyuvyādhijarāduḥkhamūlamāryairapoddhṛtam|

karmakleśavaśājjātistadabhāvānna teṣu tat||67||



asya khalu mṛtyuvyādhijarāduḥkhavahreraśuddhāvasthāyāmayoniśomanasikārakarmakleśapūrvikā jātirindhanamivopādānaṃ bhavati| yasya manomayātmabhāvapratilabdheṣu bodhisattveṣu śuddhāśuddhāvasthāyāmatyantamanābhāsagamanāditarasyātyantamanujjvalanaṃ prajñāyate|



janmamṛtyujarāvyādhīn darśayanti kṛpātmakāḥ|

jātyādivi nivṛttāśca yathābhūtasya darśanāt||68||



kuśalamūlasaṃyojanāddhi bodhisattvoḥ saṃcintyopapattivaśitāsaṃniḥśrayeṇa karuṇayā traidhātuke saṃśliṣyante| jātimapyupadarśayanti jarāmapi vyādhimapi maraṇamapyupadarśayanti| na ca teṣāmime jātyādayo dharmāḥ saṃvidyante| yathāpi tadasyaiva dhātoryathābhūtamajātyanutpattidarśanāt| sā punariyaṃ bodhisattvavasthā vistareṇa yathāsūtramanugantavyā| yadāha| katame ca te saṃsārapravartakāḥ kuśalamūlasaṃprayuktāḥ kleśāḥ| yaduta puṇyasaṃbhāraparyeṣṭyatṛptatā| saṃcintyabhavopapattiparigrahaḥ| buddhasamavadhānaprārthanā| sattvaparipākāparikhedaḥ| saddharmaparigrahodyogaḥ| sattvakiṃkaraṇīyotsukatā| dharmarāgānuśayānutsargaḥ| pāramitāsaṃyojanānāmaparityāgaḥ| ityete sāgaramate kuśalamūlasaṃprayuktāḥ kleśā yairbodhisattvāḥ saṃśliṣyante| na khalu kleśadoṣairlipyante| āha punaḥ| yadā bhagavan kuśalamūlāni tatkena kāraṇena kleśā ityucyante| āha| tathā hi sāgaramate ebhirevaṃrūpaiḥ kleśairbodhisattvāstraidhātuke śliṣyante| kleśasaṃbhūtaṃ ca traidhātukam| tatra bodhisattvā upāyakauśalena ca kuśalamūlavalānvādhānena ca saṃcintya traidhātuke śliṣyante| tenocyante kuśalamūlasaṃprayuktāḥ kleśā iti| yāvadeva traidhātuke śleṣatayā na punaścittopakleśatayā|



syādyathāpi nāma sāgaramate śreṣṭhino gṛhapatereka putraka iṣṭaḥ kāntaḥ priyo manāpo'prakṛtikūlo darśanena sa ca dārako bālabhāvena nṛtyanneva mīḍhakūpe prapateta| atha te tasya dārakasya mātṛjñātayaḥ paśyeyustaṃ dārakaṃ mīḍhakūpe prapatitam| dṛṣṭvā ca gambhīraṃ niśvaseyuḥ śoceyuḥ parideveran| na punastaṃ mīḍhakūpamavaruhya taṃ dārakamadhyālamberan| atha tasya dārakasya pitā taṃ pradeśamāgacchet| sa paśyetaikaputrakaṃ mīḍhakūpe prapatitaṃ dṛṣṭvā ca śīghraśīghraṃ tvaramāṇarūpa ekaputrakādhyāśayapremānunoto'jugupsamānastaṃ mīḍhakūpamavaruhyaikaputrakamabhyutkṣipet| iti hi sāgaramate upamaiṣā kṛtā yāvadevārthasya vijñaptaye| kaḥ prabandho draṣṭavyaḥ| mīḍhakūpa iti sāgaramate traidhātukasyaitadadhivacanam| ekaputraka iti sattvānāmetadadhivacanam| sarvasattveṣu hi bodhisattvasyaikaputrasaṃjñā pratyupasthitā bhavati| mātṛjñātaya iti śrāvakapratyekabuddhayānīyānāṃ pudgalānāmetadadhivacanaṃ ye saṃsāraprapatitān sattvān dṛṣṭvā śocanti paridevante na punaḥ śamarthā bhavantyabhyutkṣeptum| śreṣṭhī gṛhapatiriti bodhisattvasyaitadadhivacanaṃ yaḥ śucirvimalo nirmalacitto'saṃskṛtadharmapratyakṣagataḥ saṃcintya traidhātuke pratisaṃdadhāti sattvaparipākārtham| seyaṃ sāgaramate bodhisattvasya mahākaruṇā yadatyantaparimuktaḥ sarvabandhanebhyaḥ punareva bhavopapattimupādadāti| upāyakauśalyaprajñāparigṛhītaśca saṃkleśairna lipyate| sarva kleśabandhaprahāṇāya ca sattvebhyo dharma deśayatīti| tadanena sūtrapadanirdeśena parahītakriyārtha vaśino bodhisattvasya saṃcintyabhavopapattau kuśalamūlakaruṇāvalābhyāmupaśleṣādupāyaprajñābalābhyāṃ ca tadasaṃkleśādaśuddhaśuddhāvasthā paridīpitā|



tatra yadā bodhisattvo yathābhūtājātyanutpattidarśanamāgamya tathāgatadhatorimāṃ bodhisattvadharmatāmanuprāpnoti tathā vistareṇa yathāsūtramanugantavyam| yadāha| paśya sāgaramate dharmāṇāmasāratāmakārakatāṃ nirātmatāṃ niḥsattvatāṃ nirjīvatāṃ niḥpudgalatāmasvāmikatām| yatra hi nāma yatheṣyante tathā viṭhapyante viṭhapitāśca samānā na cetayanti na prakalpayanti| imāṃ sāgaramate dharmaviṭhapanāmadhimucya bodhisattvo na kasmiṃściddharme parikhedamutpādayati| tasyaiva jñānadarśanaṃ śuci śuddhaṃ bhavati| nātra kaścidupakāro vāpakāro vā kriyata iti| evaṃ ca dharmāṇāṃ dharmatāṃ yathābhūtaṃ prajānāti| evaṃ ca mahākaruṇāsaṃnāhaṃ na tyajati| syādyathāpi nāma sāgaramata'nargha viḍūryamaṇiratnaṃ svavadāpitaṃ supariśuddhaṃ suvimalaṃ kardamaparikṣiptaṃ varṣasahasramavatiṣṭheta| tadvarṣasahasrātyayena tataḥ kardamādabhyutkṣipya loḍyeta payavadāyeta| tatsudhautaṃ pariśodhitaṃ paryavadāpitaṃ samānaṃ tameva śuddhavimalamaṇiratnasvabhāvaṃ na jahyāt| evameva sāgaramate bodhisattvaḥ sattvānāṃ prakṛtiprabhāsvaratāṃ cittasya prajānāti| tāṃ punarāgantuko pakleśopakliṣṭāṃ paśyati| tatra bodhisattvasyaivaṃ bhavati| naite kleśāḥ sattvānāṃ cittaprakṛtiprabhāsvaratāyāṃ praviṣṭāḥ| āgantukā ete kleśā abhūtaparikalpasamutthitāḥ| śaknuyāmahaṃ punareṣāṃ sattvānāmāgantukleśāpanayanāya dharma deśayitumiti| evamasya nāvalīyanācittamutpadyate| tasya bhūyasyā mātrayā sarvasattvānāmantike pramokṣacittotpāda utpadyate| evaṃ cāsya bhavati| naiteṣāṃ kleśānāṃ kiṃcidvalaṃ sthāma vā| abalā durbalā ete kleśāḥ| naiteṣāṃ kiṃcidbhūtapratiṣṭhānam| abhūtaparikalpita ete kleśāḥ| te yathābhūtayoniśomanasikāranirīkṣitā na kupyanti| te'smābhistathā pratyavekṣitavyā yathā na bhūyaḥ śliṣyeyuḥ| aśleṣo hi kleśānāṃ sādhurna punaḥ śleṣaḥ| yadyahaṃ kleśānāṃ ślipyeya tatkathaṃ kleśabandhanabaddhānāṃ sattvānāṃ kleśabandhanaprahāṇaya dharma deśayeyam| hanta vayaṃ kleśānāṃ ca na śliṣyāmahe kleśabandhanaprahāṇāya ca sattvebhyo dharma śayiṣyāmaḥ| ye punaste saṃsāraprabandhakāḥ kuśalanasaṃprayuktāḥ kleśāsteṣvasmābhiḥ sattvaparipākāya śleṣṭavyamiti|



saṃsāraḥ punariha traidhātukapratibimbakamanāsravadhātau manomayaṃ kāyatrayamabhipretam| taddhyanāsravakuśalamūlābhisaṃskṛtatvāt saṃsāraḥ| sāsravakarmakleśānabhisaṃskṛtatvānnirvāṇamapi tat| yadadhikṛtyāha| tasmādbhagavannasti saṃskṛto'pyasaṃskṛto'pi saṃsāraḥ| asti saṃskṛtamapyasaṃskṛtamapi nirvāṇamiti| tatra saṃskṛtā saṃskṛtasaṃsṛṣṭacittacaitasikasamudācārayogādiyamaśuddhaśuddhāvasthetyucyate| sā punarāsravakṣayābhijñābhimukhyasaṅgaprajñāpāramitabhāvanayā mahākaruṇābhāvanayā ca sarvasattvadhātuparitrāṇāya tadasākṣātkaraṇādābhimukhyāṃ bodhisattvabhūmau prādhānyena vyavasthāpyate|



yathoktamātravakṣayajñānamārabhya nagarodāharaṇam| evameva kulaputra bodhisattvo manatā yatnena mahata vīryeṇa dṛḍhayādhyāśayapratipattyā pañcābhijñā utpādayati| tasya dhyānābhijñaparikarmakṛtacittasyāsravakṣayo'bhimukhībhavati| sa mahākaruṇācittotpādena sarvasattvaparitrāṇāyāsravakṣayajñāne parijayaṃ kṛtvā punarapi suparikarmakṛtacetāḥ ṣaṣṭhyāmasaṅgaprajñotpādādāsravakṣaye'bhimukhībhavati| evamasyāmābhimukhyāṃ bodhisattvabhūmāvāsravakṣayasākṣātkaraṇavaśitvalābhino bodhisattvasya viśuddhāvasthā| paridīpitā| tasyaivamātmanā samyakpratipannasya parānapi cāsyāmeva samyakpratipattau sthāpayiṣyāmīti mahākaruṇayā vipratipannasattvaparitrāṇābhiprāyasya śamasukhānāsvādanatayā tadupāyakṛtaparijayasya saṃsārābhimukhasattvāpekṣayā nirvāṇavimukhasya bodhyaṅgaparipūraṇāya dhyānairvihṛtya punaḥ kāmadhātau saṃcintyopapattiparigrahaṇato yāvadāśu sattvānāmarthaṃ kartukāmasya vicitratiryagyonigatajātakaprabhedena pṛthagjanātmabhāvasaṃdarśanavibhutvalābhino'viśuddhāvasthā paridīpitā|



aparaḥ ślokārthaḥ

dharmatāṃ prativicyemāmavikārāṃ jinātmajaḥ|

dṛśyate yadavidyāndhairjātyādiṣu tadadbhūtam||69||



ata eva jagadvandhorupāyakaruṇe pare|

yadāryagocaraprāpto dṛśyate bālagocare||70||



sarvalokavyatīto'sau na ca lokādviniḥsṛtaḥ|

loke carati lokārthamalipto laukikairmalaiḥ||71||



yathaiva nāmbhasā padmaṃ lipyate jātamambhasi|

tathā loke'pi jāto'sau lokadharmairna lipyate||72||



nityojjvalitabuddhiśca kṛtyasaṃpādane'gnivat|

śāntadhyānasamāpattipratipannaśca sarvadā||73||



pūrvāvedhavaśāt sarvavikalpāpagamācca saḥ|

na punaḥ kurute yatnaṃ paripākāya dehinām||74||



yo yathā yena vaineyo manyate'sau tathaiva tat|

deśanyā rūpakāyābhyāṃ caryayeryāpathena vā||75||



anābhogena tasyaivamavyāhatadhiyaḥ sadā|

jagatyākāśaparyante sattvārthaḥ saṃpravartate||76||



etāṃ gatimanuprāpto bodhisattvastathāgataiḥ|

samatāmeti lokeṣu sattvasaṃtāraṇaṃ prati||77||



atha cāṇoḥ pṛthivyāśca gospadasyodadheśca yat|

antaraṃ bodhisattvānāṃ buddhasya ca tadantaram||78||



eṣāṃ daśānāṃ ślokānāṃ yathākramaṃ navabhiḥ ślokaiḥ pramuditāyā bodhisattvabhūmeradhaśca saṃkleśaparamatāṃ daśamena ślokena dharmameghāyā bodhisattvabhūmerūrdhvaṃ viśuddhiparamatāmupanidhāya samāsataścaturṇāṃ bodhisattvānāṃ daśasu bodhisattvabhūmiṣu viśuddhiraviśuddhiśca parīdīpitā| catvāro bodhisattvāḥ prathamacittotpādikaḥ| caryāpratipannaḥ| avaivartikaḥ| ekajātipratibaddha iti| tatra prathamadvitīyābhyāṃ ślokābhyāmanādikālikamadṛṣṭapūrvaprathamalokottaradharmatāprativedhāta pramuditāyāṃ bhūmau prathamacittotpādikabodhisattvagaṇaviśuddhi lakṣaṇaṃ paridīpitam| tritīyacaturthābhyāṃ ślokābhyāmanupaliptacaryācaraṇādvimalāṃ bhūmimupādāya yāvadadūraṃgamāyāṃ bhūmau caryāpratipannabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam| pañcamena ślokena nirantaramahabodhisamudāgamaprayogasamādhiṣu vyavasthitatvādacalāyāṃ bhūmāvavaivartikabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam| ṣaṣṭhena saptamenāṣṭamena ca ślokena sakalasvaparārthasaṃpādanopāyaniṣṭhāgatasya buddhabhūmyekacaramajanmapratibaddhatvādanuttaraparamābhisaṃbodhiprāpterdharmameghāyāṃ bodhisattvabhūmāvekajātipratibaddhabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam| navamena daśamena ca ślokena parārthamātmārtha cārabhya niṣṭhāgatabodhisattvatathāgatayorguṇaviśuddheraviśeṣo viśeṣaśca paridīpitaḥ|



tatra suviśuddhā vasthāyāmavikārārthamārabhya ślokaḥ|

ananyathātmākṣayadharmayogato

jagaccharaṇyo'naparāntakoṭitaḥ|

sadādvayo'sāvavikalpakatvato

'vināśadharmāpyakṛtasvabhāvataḥ||79||



anena kiṃ darśayati|

na jāyate na mriyate bodhyate no na jīryate|

sa nityatvāddhruvatvācca śivatvācchāśvatatvataḥ||80||



na jāyate sa nityatvādātmabhāvairmanomayaiḥ|

acintyapariṇāmena dhruvatvān mriyate na saḥ||81||



vāsanāvyādhibhiḥ sūkṣmairbādhyate na śivatvataḥ|

anāsravābhisaṃskāraiḥ śāśvatatvānna jīryate||82||



sakha lveṣa tathāgatathāturbuddhabhūmāvatyantavimalaviśuddhaprabhāsvaratāyāṃ svaprakṛtau sthitaḥ pūrvāntamupādāya nityatvānna punarjāyate manomayairātmabhāvaiḥ| aparāntamupādāya dhruvatvānna punarmriyate'cintyapāriṇāmikyā cyutyā| pūrvāparāntamupādāya śivatvānna punarvādhyate'vidyāvāsabhūmiparigraheṇa| yaścaivamanarthāpatitaḥ sa śāśvatatvānna punarjīryatyanāsravakarmaphalapariṇāmena|



tatra dvābhyāmatha dvābhyāṃ dvābhyāṃ dvābhyāṃ yathākramam|

padābhyāṃ nityatādyartho vijñeyo'saṃskṛte pade||83||



tadeṣāmasaṃskṛtadhātau caturṇā nityadhruvaśivaśāśvapadānāṃ yathākramamekaikasya padasya dvābhyāṃ dvābhyāmuddeśanirdeśapadābhyāmarthapravibhāgo yathāsūtramanugantavyaḥ| yadāha| nityo'yaṃ śāriputra dharmakāyo'nanyatvadharmākṣayadharmatayā| dhruvo'yaṃ śāriputradharmakāyo dhruvaśaraṇo'parāntakoṭīsamatayā| śivo'yaṃ śāriputra dharmakāyo'dvayadharmāvikalpadharmatayā| śāśvato'yaṃ śāriputra dharmakāyo'vināśadharmākṛtrimadharmatayeti|



asyāmeva viśuddhāvasthāyāmatyantavyavadā naniṣṭhāgamanalakṣaṇasya tathāgatagarbhasyā saṃbhedārthamārabhya ślokaḥ|



sa dharmakāyaḥ sa tathāgato yata-

stadāryasatyaṃ paramārthanirvṛtiḥ|

ato na buddhatvamṛte'rkaraśmivad

guṇāvinirbhāgatayāsti nirvṛtiḥ||84||



tatra pūrvaślokārdhena ki darśayati|

dharmakāyādiparyāyā veditavyāḥ samāsataḥ|

catvāro'nāsrave dhātau caturarthaprabhedataḥ||85||



samāsato'nāsrave dhātau tathāgatagarbhe caturo'rthānadhikṛtya catvāro nāmaparyāyā veditavyāḥ| catvāro'rthāḥ katame|



buddhadharmāvinirbhāgastadgotrasya tathāgamaḥ|

amṛṣāmoṣadharmitvamādiprakṛtiśāntatā||86||



buddhadharmāvinirbhāgārthaḥ| yamadhikṛtyoktam| aśūnyo bhagavaṃstathāgatagarbho gaṅgāanadīvālukāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti| tadgotrasya prakṛteracintyaprakārasamudāgamārthaḥ| yamadhikṛtyoktam| ṣaḍāyatanaviśeṣaḥ sa tādṛśaḥ paraṃparāgato'nādikāliko dharmatāpratilabdha iti| amṛṣāmopārthaḥ| yamadhikṛtyoktam| tatra paramārthasatyaṃ yadidamamoṣadharmi nirvāṇam| tatkasmāddhetoḥ| nityaṃ tadgotraṃ samadharmatayeti| atyantopaśamārthaḥ| yamadhikṛtyoktam| ādiparinirvṛta eva tathāgato'rhan samyaksaṃbuddho'nutpanno'niruddha iti| eṣu caturṣvartheṣu yathāsaṃkhyāmima catvāro nāmaparyāyā bhavanti| tadyathā dharmakāyastathāgata paramārthasatyaṃ nirvāṇamiti| yata evamāha| tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanamiti| nānyo bhagavaṃstathāgato'nyo dharmakāyaḥ| dharmakāya eva bhagavaṃstathāgata iti| duḥkhanirodhanāmnā bhagavannevaṃguṇasamanvāgatastathāgatadharmakāyo deśita iti| nirvāṇadhāturiti bhagavaṃstathāgatadharmakāyasyaitadadhivacanamiti|



tatrāpareṇa ślokārdhena kiṃ darśayati|

sarvākārābhisaṃbodhiḥ savāsanamalloddhṛtiḥ|

buddhatvamatha nirvāṇamadvayaṃ paramārthataḥ||87||



yata ete catvāro'nāsravadhātuparyāyāstathāgatadhātāvekasminnabhinne'rthe samavasaranti| ata eṣāmekārthatvādadvayadharmanayamukhena yacca sarvākārasarvadharmābhisaṃbodhādruddhatvamityuktaṃ yacca mahābhisaṃbodhāt savāsanamalaprahāṇānnirvāṇamityuktametadubhayamanāsrave dhātāvadvayamiti draṣṭavyamabhinnamacchinnam|



sarvākārairasaṃkhyeyairacintyairamalairguṇaiḥ|

abhinnalakṣaṇo mokṣo yo mokṣaḥ sa tathāgata iti||



yaduktamarhatpratyekabuddhaparinirvāṇamadhikṛtya| nirvāṇamiti bhagavannupāya eṣa tathā gatānāmiti| anena dīrghādhvapariśrāntānāmaṭavīmadhye nagaranirmāṇavadavivartanopāya eṣa dharmaparameśvarāṇāṃ samyaksaṃbuddhānāmiti paridīpitam| nirvāṇādhigamād bhagavaṃstathāgatā bhavantyarhantaḥ samyaksaṃbuddhāḥ sarvāprameyācintyaviśuddhiniṣṭhāgataguṇasamanvāgatā iti| anena caturākāraguṇaniṣpatsvasaṃbhinnalakṣaṇaṃ nirvāṇamadhigamya tadātmakāḥ samyaksaṃbuddhā bhavantīti| buddhatvanirvāṇayoravinirbhāgaguṇayogāduddhatvamantareṇa kasyacinnirvāṇādhigamo nāstīti paridīpitam|



tatra tathāgatānāmanāsrave dhātau sarvākāravaropetaśūnyatābhinirhārataścitrakaradṛṣṭāntena guṇasarvatā veditavyā|



anyonyakuśalā yadvadbhaveyuścitralekhakāḥ|

yo yadaṅgaṃ prajānīyāttadanyo nāvadhārayet||88||



athe tebhyaḥ prabhū rājā prayacchedduṣyamājñayā|

sarvairevātra yuṣmābhiḥ kāryā pratikṛtirmama||89||



tatastasya pratiśrutya yuñjeraṃścitrakarmaṇi|

tatraiko vyabhiyuktānāmanyadeśagato bhavet||90||



deśāntaragate tasmin pratimā tadviyogataḥ|

na sā sarvāṅgasaṃpūrṇā bhavedityupamā kṛtā||91||



lekhakā ye tadākārā dānaśīlakṣamādayaḥ|

sarvākāravaropetā śūnyatā pratimocyate||92||



tatraiṣāmeva dānādīnāmekaikasya buddhaviṣayāparyantaprakārabhedabhinnatvādaparimitatvaṃ veditavyam| saṃkhyāprabhāvābhyāmacintyatvam| mātsaryādivipakṣamalavāsanāpakarṣitatvādviśuddhiparamatvamiti| tatra sarvākāravaropetaśūnyatāsamādhimukhabhāvanayānutpattikadharmalābhādacalāyāṃ bodhisattvabhūmāvavikalpāniśchidranirantarasvarasavāhimārgajñānasaṃniśrayeṇa tathāgatānāmanāsrave dhātau guṇasarvatā samudāgacchati| sādhumatyāṃ bodhisattvabhūmāvasaṃkhyeyasamādhidhāraṇīmukhasamudrairaparimāṇabuddhadharmaparigrahajñānasaniśrayeṇa guṇāprameyatā samudāgacchati| dharmameghāyāṃ bodhisattvabhūmau sarvatathāgatagṛhyasthānāviparokṣajñānasaṃniśrayeṇa guṇācintyatā samudāgacchati| tadanantaraṃ buddhabhūbhyadhigamāya sarvasavāsanakleśajñeyāvaraṇavimokṣajñānasaṃniśrayeṇa guṇaviśuddhiparamatā samudāgacchati| yat eṣu caturṣu bhūmijñānasaṃniśrayeṣvarhatpratyekabuddhā na saṃdṛśyante tasmātte dūrībhavanti caturākāraguṇapariniṣpattyasaṃbhinnalakṣaṇān nirvāṇadhātorityuktam|



prajñājñānavimuktīnāṃ dīptispharaṇaśuddhitaḥ|

abhedataśca sādharmyaṃ prabhāraśmyarkamaṇḍalaiḥ||93||



yayā prajñayā yena jñānena yayā vimuktyā sa caturākāraguṇaniṣpattyasaṃbhinnalakṣaṇo nirvāṇadhātuḥ sūcyate tāsāṃ yathākramaṃ tribhirekena ca kāraṇena caturvidhamādityasādharmya paridīpitam| tatra buddhasāntānikyā lokottaranirvikalpāyāḥ paramajñeyatattvāndhakāravidhamanapratyupasthānatayā prajñāyā dīptisādharmyam| tatpṛṣṭhalabdhasya sarvajñajñānasya sarvākāraniravaśeṣajñeyavastupravṛttatayā raśmijālaspharaṇasādharmyam| tadubhayāśrayasya cittaprakṛtivimukteratyantavimalaprabhāsvaratayārkamaṇḍalaviśuddhisādharmyam| tisṛṇāmapi dharmadhātvasaṃbhedesvabhāvatayā tattrayāvinirbhāgasādharmyamiti|



ato'nāgamya buddhatvaṃ nirvāṇaṃ nādhigamyate||

na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ||94||



yata evamanādi sāṃnidhyasvabhāvaśubhadharmopahite dhātau tathāgatānāmavinirbhāgaguṇadharmatvamato na tathāgatatvamasaṅgāpratihataprajñājñānadarśanamanāgamya sarvāvaraṇavimuktilakṣaṇasya nirvāṇadhātoradhigamaḥ sākṣātkaraṇamupapadyate prabhāraśmyadarśina iva sūryamaṇḍaladarśanam| ata evamāha| na hi bhagavan hīnapraṇītadharmāṇāṃ nirvāṇādhigamaḥ| samadharmāṇāṃ bhagavan nirvāṇādhigamaḥ| samajñānānāṃ samavimuktīnāṃ samavimuktijñānadarśanānāṃ bhagavan nirvāṇādhigamaḥ| tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate| yaduta vidyāvimuktiraseneti|



jinagarbhavyasthānamityevaṃ daśaṃdhoditam|

tatkleśakośagarbhatvaṃ punarjñeyaṃ nidarśanaiḥ||95||



ityetadaparāntakoṭisamadhruvadharmatāsaṃvidyamānatāmadhikṛtya daśavidhenārthena tathāgata garbhavyavasthānamuktam| punaranādisāṃnidhyāsaṃbaddha svabhāvakleśakośatāmanādisāṃnidhyasaṃbaddha svabhāvaśubhadharmatāṃ cādhikṛtya navabhirudāharaṇairaparyantakleśakośakoṭīgūḍhastathāgatagarbha iti yathāsūtramanugantavyam| navodāharaṇāni katamāni|



buddhaḥ kupadme madhu makṣikāsu

tuṣesu sārāṇya śucau suvarṇam|

nidhiḥ kṣitāvalpaphale'ṅkurādi

praklinnavastreṣu jinātmabhāvaḥ||96||



jaghanyanārījaṭhare nṛpatvaṃ

yathā bhavenmṛtsu ca ratnabimbam|

āgantukakleśamalāvṛteṣu

sattveṣu tadvat sthita eṣa dhātuḥ||97||



padmaprāṇituṣāśu cikṣitiphalatvakpūtivastrāvara-

strīduḥkhajvalanābhitaptapṛthivīdhātuprakāśā malāḥ|

buddhakṣaudrasusārakāñcananidhinyagrodharatnākṛti-

dvipāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ||98||



kutsitapadmakośasadṛśāḥ kleśāḥ| buddhavattathāgatadhāturiti|

yathā vivarṇāmbujagarbhaveṣṭitaṃ

tathāgataṃ dīptasahasralakṣaṇam|

naraḥ samīkṣyāmaladivyalocano

vimocayedambujapattrakośataḥ||99||



vilokya tadvat sugataḥ svadharmatā-

mavīcisaṃstheṣvapi buddhacakṣuṣā|

vimocayatyāvaraṇādanāvṛto

'parāntakoṭīsthitakaḥ kṛpātmakaḥ||100

yadvat syādvijugupsitaṃ jalaruhaṃ saṃmiñji taṃ divyadṛk tadgarbhasthitamabhyudīkṣya sugataṃ patrāṇi saṃchedayet|



rāgadveṣamalādikośanivṛtaṃ saṃbuddhagarbhaṃ jagat

kāruṇyādavalokya tannivaraṇaṃ nirhanti tadvanmuniḥ||101||



kṣudraprāṇākasadṛśāḥ kleśāḥ| kṣaudravattathāgatadhāturiti|



yathā madhu prāṇigaṇopagūḍhaṃ

vilokya vidvān puruṣastadarthī|

samantataḥ prāṇigaṇasya tasmā-

dupāyato'pakramaṇaṃ prakuryāt||102||



sarvajñacakṣurviditaṃ maharṣi-

rmadhūpamaṃ dhātumimaṃ vilokya|

tadāvṛtīnāṃ bhramaropamānā-

maśleṣamātyantikamādadhāti||103||



yadvat prāṇisahasrakoṭīniyutairmadhvāvṛtaṃ syānnaro

madhvarthī vinihatya tānmadhukarānmadhvā yathākāmataḥ|

kuryātkāryamanāsravaṃ madhunibhaṃ jñānaṃ tathā dehiṣu

kleśāḥ kṣudranibhā jinaḥ puruṣavat tadghātane kovidaḥ||104||



bahistuṣasadṛśāḥ kleśāḥ| antaḥsāravattathā gatadhāturiti|



dhānyeṣu sāraṃ tuṣasaṃprayuktaṃ

nṛṇāṃ na ya[dva]tparibhogameti|

bhavanti ye'nnādibhirarthinastu

te tattuṣebhyaḥ parimocayanti||105||



sattveṣvapi kleśamalopasṛṣṭa-

mevaṃ na tāvatkurute jinatvam|

saṃbuddhakāryaṃ tribhave na yāva-

dvimucyate kleśamalopasargāt||106 ||



yadvat kaṅgukaśālikodravayavavrīhiṣvamuktaṃ tuṣāt

sāraṃ khāḍyasusaṃskṛtaṃ na bhavati svādūpabhojyaṃ nṛṇām||

tadvat kleśatuṣādaniḥsṛtavapuḥ sattveṣu dharmeśvaro

dharmaprītirasaprado na bhavati kleśakṣudhārte jane||107||



aśucisaṃkāradhānasadṛśāḥ kleśāḥ| suvarṇavattathāgatadhāturiti|

yathā suvarṇaṃ vrajato narasya

cyutaṃ bhavetsaṃkarapūtidhāne|

bahūni tadvarṣaśatāni tasmin

tathaiva tiṣṭhedavināśadharmi||108||



taddevatā divyaviśuddhacakṣu-

rvilokya tatra pravadennarasya|

suvarṇamasminnavamagraratnaṃ

viśodhya ratnena kuruṣva kāryam||109||



dṛṣṭvā muniḥ sattvaguṇaṃ tathaiva

kleśeṣvamekṣyapratimeṣu magnam|

tatkleśapaṅkavyavadānaheto-

rdharmāmbuvarṣaṃ vyasṛjat prajāsu||110||



yadvat saṃkarapūtidhānapatitaṃ cāmīkaraṃ devatā

dṛṣṭvā dṛśyatamaṃ nṛṇāmupadiśet saṃśodhanārthaṃ malāt|

tadvat kleśamahāśuciprapatitaṃ saṃbuddharatnaṃ jinaḥ

sattveṣu vyavalokya dharmamadiśa[tta]cchuddhaye dehinām||111||



pṛthivītalasadṛśāḥ kleśāḥ| ratnanidhāna vattathāgatadhāturiti|

yathā daridrasya narasya veśma-

nyantaḥ pṛthivyāṃ nidhirakṣayaḥ syāt|

vidyānna cainaṃ sa naro na cāsmi-

nneṣo'hamasmīti vadennidhistam||112||



tadvanmano'ntargatamapya cintya-

makṣayyadharmāmalaratnakośam|

abudhyamānānubhavatyajasraṃ

dāridrayaduḥkhaṃ bahudhā prajeyam||113||



yadvadratnanidhirdaridrabhavanābhyantargataḥ syānnaraṃ

na brūyādahamasmi ratnanidhirityevaṃ na vidyānnaraḥ|

tadvaddharmanidhirmanogṛhagataḥ sattvā daridropamā-

steṣāṃ tatpratilambhakāraṇamṛṣirloke samutpadyate||114||



tvakkośasadṛśāḥ kleśāḥ| bījāṅkuravattathāgatadhāturiti|

yathāmratālādiphale drumāṇāṃ

bījāṅkuraḥ sannavināśadharmī|

uptaḥ pṛthivyāṃ salilādiyogāt

kramādupaiti drumarājabhāvam||115||



sattveṣvavidyā diphalatvagantaḥ-

kośāvanaddhaḥ śubhadharmadhātuḥ|

upaiti tattatkuśalaṃ pratītya

krameṇa tadvanmunirājabhāva||116||



ambvādityāgabhastivāyupṛthivīkālāmbarapratyayai-

ryadvat tālaphalāmrakośavivarādutpadyate pādapaḥ|

sattvakleśaphalatvagantaragataḥ saṃbuddhabījāṅkura-

stadvadvṛddhimupaiti dharmaviṭapastaistaiḥ śubhapratyayaiḥ||117||



pūtivastrasadṛśaḥ kleśāḥ| ratnavigrahavattathāgatadhāturiti|



bimbaṃ yathā ratnamayaṃ jinasya

durgandhapūtyambarasaṃniruddham|

dṛṣṭvavojjhitaṃ vartmani devatāsya

muktyai vadedadhvagametamartham||118||



nānāvidhakleśamalopagūḍha-

masaṅgacakṣuḥ sugatātmabhāvam|

vilokya tiryakṣvapi advimuktiṃ

pratyabhyupāyaṃ vidadhāti tadvat||119||



yadvadratnamayaṃ tathāgatavapurdurgandhavastrāvṛtaṃ

vartmanyujjñitamekṣya divyanayano muktyai nṛṇāṃ darśayet|

tadvat kleśavipūtivastranivṛtaṃ saṃsāravartmojjñitaṃ

tiryakṣu vyavalokya dhātumavadaddharmaṃ vimuktyai jinaḥ||120||



āpannasattvanārisadṛśāḥ kleśāḥ| kalalamahābhūtagatacakravartivattathāgatadhāturiti|



nārī yathā kācidanāthabhūtā

vasedanāthāvasathe virūpā|

garbheṇa rājaśriyamudvahantī

na sāvabudhyeta nṛpaṃ svakukṣau||121||



anāthaśāleva bhavopapatti-

rantarvatīstrīvadaśuddhasattvāḥ|

tadgarbhavatteṣvamalaḥ sa dhātu-

rbhavanti yasminsati te sanāthāḥ||122||



yadvat strī malināmvarāvṛtatanurbībhatsarūpānvitā

vindedduḥkhamanāthaveśmani paraṃ garbhāntarasthe nṛpe|

tadvat kleśavaśādaśāntamanaso duḥkhālayasthā janāḥ

sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi||123||



mṛtpaṅkalepasadṛśāḥ kleśāḥ| kanakabimbavattathāgatadhāturiti|

hemno yathāntaḥkvathitasya pūrṇaṃ

bimbaṃ bahirmṛnmayamekṣya śāntam|

antarviśuddhyai kanakasya tajjñaḥ

saṃcodayedāvaraṇaṃ bahirdhā||124||



prabhāsvaratvaṃ prakṛtermalānā-

māgantukatvaṃ ca sadāvalokya|

ratnākarābhaṃ jagadagrabodhi-

rviśodhayatyāvaraṇebhya evam||125||



yadvannirmaladīptakāñcanamayaṃ bimbaṃ mṛdantargataṃ

syācchānta tadavetya ratnakuśalaḥ saṃcodayenmṛttikām|

tadvacchāntamavetya śuddhakanakaprakhyaṃ manaḥ sarvavi-

ddharmākhyānanayaprahāravidhitaḥ saṃcodayatyāvṛtim||126||



udāharaṇānāṃ piṇḍārthaḥ|



ambujabhramaraprāṇituṣoccārakṣitiṣvatha|

phalatvakpūtivastrastrīgarbhamṛtkośakeṣvapi||127||



buddhavanmadhuvatsārasuvarṇanidhivṛkṣavat|

ratnavigrahavaccakravartivaddhemabimba vat||128||



sattvadhātorasaṃbaddhaṃ kleśakośeṣvanādiṣu|

cittaprakṛtivaimalyamanādimadudāhṛtam||129||



samāsato'nena tathāgatagarbhasūtrodāharaṇanirdeśena kṛtsnasya sattvadhātoranādicittasaṃkleśadharmāgantukatvamanādicittavyavadānadharmasahajāvinirbhāgatā ca paridīpitā| tata ucyate| cittasaṃkleśāt sattvāḥ saṃkliṣyante cittavyavadānādviśudhyanta iti| tatra katamaścittasaṃkleśo yamadhikṛtya navadhā padmakośādidṛṣṭāntadeśanā|



rāgadviḍ mohatattīvraparyavasthāna vāsanāḥ|

dṛṅmārgabhāvanāśuddhaśuddhabhūmigatā malāḥ||130||



padmakośādidṛṣṭāntairnavadhā saṃprakāśitāḥ|

aparyantopasaṃkleśakośakoṭyastu bhedataḥ||131||



samāsata ime na va kleśāḥ prakṛtipariśuddhe'pi tathāgatadhātau padmakośādaya iva buddhabimbādiṣu sadāgantukatayā saṃvidyante| katame nava| tadyathā rāgānuśayalakṣaṇaḥ kleśaḥ| dveṣānuśayalakṣaṇaḥ| mohānuśayalakṣaṇaḥ| tīvrarāgadveṣamohaparyavasthānalakṣaṇaḥ| avidyāvāsabhūmisaṃgṛhītaḥ| darśanaprahātavyaḥ| bhāvanāprahātavyaḥ| aśuddhabhūmigataḥ| śuddhabhūmigataśca| tatra ye laukikavītarāgasāntānikāḥ kleśā āniñjyasaṃskāropacayahetavo rūpārūpyadhātunirvartakā lokottarajñānavadhyāsta ucyante rāgadveṣamohānuśayalakṣaṇā iti| ye rāgādicaritasattvasāntānikāḥ puṇyāpuṇyasaṃskāropacayahetavaḥ kevalakāmadhātunirvartakā aśubhādibhāvajñānavadhyāsta ucyante tīvrarāgadveṣamohaparyavasthānalakṣaṇā iti| ye'rhatsāntānikā anāsravakarmapravṛttihetavo vimalamanomayātmabhāvanirvartakāstathāgatabodhijñānavadhyāsta ucyante'vidyāvāsabhūmisaṃgṛhītā iti| dvividhaḥ śaikṣaḥ pṛthagjana āryaśca| tatra ye pṛthagjanaśaikṣasāṃtānikāḥ prathamalokottaradharmadarśanajñānavadhyāsta ucyante darśanaprahātavyā iti| ya āryapudgalaśaikṣasāntānikā yathādṛṣṭalokottaradharmabhāvanājñānavadhyāsta ucyante bhāvanāprahātavyā iti| ye'niṣṭhāgatabodhisattvasāntānikāḥ saptavidhajñānabhūmivipakṣā aṣṭāmyādibhūmitrayabhāvanājñānavadhyāsta ucyante'śuddhabhūmigatā iti| ye niṣṭhāgatabodhisattvasāntānikā aṣṭamyādibhūmitrayabhāvanājñānavipakṣā vajropamasamādhijñānavadhyāsta ucyante śuddhabhūmigatā iti| ete



nava rāgādayaḥ kleśāḥ saṃkṣepeṇa yathākramam|

navabhiḥ padmakośādidṛṣṭāntaiḥ saṃprakāśitāḥ||132||



vistareṇa punareta eva caturaśītisahasraprakārabhedena tathāgatajñānavadaparyantā bhavanti yairaparyantakleśakośakoṭigūḍhastathāgatagarbha ucyate|



bālānāmarhatāmebhiḥ śaikṣāṇāṃ dhīmatāṃ kramāt|

malaiścaturbhirekena dvābhyāṃ dvābhyāmaśuddhatā||133||



yaduktaṃ bhagavatā| sarvasattvāstathāgatagarbha iti| tatra sarvasattvāḥ saṃkṣepeṇocyante caturvidhāstadyathā pṛthagjanā arhantaḥ śaikṣā bodhisattvāśceti| tatraiṣāmanāsrave dhātau yathākramaṃ caturbhirekena dvābhyāṃ dvābhyāṃ ca kleśamalābhyāmaśuddhiḥ paridīpitā|



kathaṃ punarime nava rāgādayaḥ kleśāḥ padmakośādisadṛśā veditavyāḥ|

kathaṃ ca tathāgatadhātorbuddhabimbādisādharmyamanugantavyamiti|



tatpadmaṃ mṛdi saṃbhūtaṃ purā bhūtvā manoramam|

aramyamabhavat paścādyathā rāgaratistathā||134||



bhramarāḥ prāṇīno yadvaddaśanti kupitā bhṛśam|

duḥkha janayati dveṣo jāyamānastathā hṛdi||135||



śālyādīnāṃ yathā sāramavacchannaṃ bahistuṣaiḥ|

mohāṇḍakośasaṃchannamevaṃ sārārthadarśanam||136||



pratikūlaṃ yathāmedhyamevaṃ kāmā virāgiṇām|

kāmasevānimittatvāt paryutthānānyamedhyavat||137||



vasudhāntaritaṃ yadvadajñānānnāpnuyurnidhim|

svayaṃbhūtvaṃ tathāvidyāvāsabhūmyāvṛtā janāḥ||138||



yathā bījatvagucchittiraṅkurādikramodayāt|

tathā darśanaheyānāṃ vyāvṛttistattvadarśanāt||139||



hatasatkāyasārāṇāmāryamārgānuṣaṅgataḥ|

bhāvanājñānaheyānāṃ pūtivastranidarśanam||140||



garbhakośamalaprakhyāḥ saptabhūmigatā malā|

vikośagarbhavajjñānamavikalpaṃ vipākavat||141||



mṛtpaṅkalepavajjñeyāstribhūmyanugatā malāḥ|

vajropamasamādhānajñānavadhyā mahātmanām||142||



evaṃ padmādibhistulyā nava rāgādayo malāḥ|

dhātorbuddhādisādharmyaṃ svabhāvatrayasaṃgrahāt||143||



trividhaṃ svabhāvamadhikṛtya cittavyavadānahetostathāgatagarbhasya navadhā buddhābimbādisādharmyamanugantavyam| trividhaḥ svabhāvaḥ katamaḥ|



svabhāvo dharmakāyo'sya tathatā gotramityapi|

tribhirekena sa jñeyaḥ pañcabhiśca nidarśanaiḥ||144||



tribhirbuddhabimbamadhusāradṛṣṭāntairdharmakāyasvabhāvaḥ sa dhāturavagantavyaḥ|

ekena suvarṇadṛṣṭāntena tathatāsvabhāvaḥ| pañcabhirnidhitarutnavigrahacakravartikanakabimbadṛṣṭāntaistrividhabuddhakāyotpattigotrasvabhāva iti| tatra dharma kāyaḥ katamaḥ|



dharmakāyo dvidhā jñeyo dharmadhātuḥ sunirmalaḥ|

tanniṣyandaśca gāmbhīryavaicitryanayadeśanā||145||



dvividho buddhānāṃ dharmakāyo'nugantavyaḥ| suviśuddhśca dharmadhātoravikalpajñānagocaraviṣayaḥ| sa ca tathāgatānāṃ pratyātmamadhigamadharmamadhikṛtya veditavyaḥ| tatprāptihetuśca suviśuddhadharmadhātuniṣyando yathāvainayikaparasattveṣu vijñaptiprabhavaḥ| sa ca deśanādharmamadhikṛtya veditavyaḥ| deśanā punardvividhā sūkṣmaudārikadharmavyavasthānanayabhedāt| yaduta gambhīrabodhisattvapiṭakadharmavyavasthāna nayadeśanā ca paramārthasatyamadhikṛtya vicitrasūtrageyavyākaraṇagāthodānanidānādivividhadharmavyavasthānanayadeśanā ca saṃvṛtisatyamadhikṛtya|



lokottaratvālloke'sya dṛṣṭāntānupalabdhitaḥ|

dhātostathāgatenaiva sādṛśyamupapapāditam||146||



madhvekarasavat sūkṣmagambhīranayadeśanā|

nānāṇḍasāravajjñeyā vicitranayadeśanā||147||



ityevamebhistribhirbuddhabimbamadhusāradṛṣṭāntaistathāgatadharmakāyena niravaśeṣasattvadhātuparispharaṇārthamadhikṛtya tathāgatasyeme garbhāḥ sarvasattvā itiparidīpitam| na hi sa kaścitsattvaḥ sattvadhātau saīvidyate yastathāgatadharmakāyādvahirākāśadhātoriva rūpam| evaṃ hyāha|



yathāmbaraṃ sarvagataṃ sada mataṃ

tathaiva tatsarvagataṃ sadā matam|

yathāmbaraṃ rūpagateṣu sarvagaṃ

tathaiva tatsattvagaṇeṣu sarvagamiti||



prakṛteravikāritvāt kalyāṇatvādviśuddhitaḥ|

hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam||148||



yaccittamaparyantakleśaduḥkhadharmānugatamapi prakṛtiprabhāsvaratayā vikārānudāhṛterataḥ kalyāṇasuvarṇavadananyathābhāvārthena tathatetyucyate| sa ca

sarveṣāmapi mithyātvaniyatasaṃtānānāṃ sattvānāṃ prakṛtinirviśiṣṭānāṃ sarvāgantukamalaviśuddhimāgatastathāgata iti saṃkhyāṃ gacchati| evamekena suvarṇadṛṣṭāntena tathatāvyatibhedārthamadhikṛtya tathāgatastathataiṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam| cittaprakṛtiviśuddhyadvayadharmatāmupādāya yathoktaṃ bhagavatā| tatramañjuśrīstathāgata ātmopādānamūlaparijñātāvī| ātmaṃviśuddhyā sarvasattvaviśuddhimanugataḥ| yā cātmaviśuddhiryā ca sattvaviśuddhiradvayaiṣādvaidhikāro ti| evaṃ hyāha|



sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|

tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehina iti||



gotraṃ tad dvividhaṃ jñeyaṃ nidhānaphalavṛkṣavat|

anādiprakṛtisthaṃ ca samudānītamuttaram||149||



buddhakāyatrayāvāptirasmādgotradvayānmatā|

prathamātprathamaḥ kāyo dvitī yāddvau tu paścimau||150||



ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ|

akṛtrimatvāt prakṛterguṇaratnāśrayatvataḥ||151||



mahādharmādhirājatvāt sāmbhogaścakravartivat|

pratibimbasvabhāvatvānnirmāṇaṃ hemabimbavat||152||



ityevamebhiravaśiṣṭaiḥ pañcabhirnidhitaruratnavigrahacakravartikanakabimbadṛṣṭāntaistri vidhabuddhakāyotpattigotrasvabhāvārthamadhikṛtya tathāgatadhātureṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam| trividhabuddhakāyaprabhāvitatvaṃ hi tathāgatatvam| atastatprāptaye hetustathāgatadhāturiti| hetvartho'tra dhātvarthaḥ| yata āha| tatra ca sattve sattve tathāgatadhāturutpanno garbhagataḥ saṃvidyate na ca te sattvā budhyante iti| evaṃ hyāha|



anādikāliko dhātuḥ sarvadharmasamāśrayaḥ|

tasmin sati gatiḥ sarvā nirvāṇādhigamo'pi ca||



tatra kathamanādikālikaḥ| yattathāgatagarbhamevādhikṛtya bhagavatā pūrva koṭirna prajñāyata iti deśitaṃ prajñaptam| dhāturiti| yadāha| yo'yaṃ bhagavaṃstathāgatagarbho lokottaragarbhaḥ prakṛtipariśuddhagarbha iti| sarvadharmasamāśraya iti| yadāha| tasmādbhagavaṃstathāgatagarbho niśraya ādhāraḥ pratiṣṭhāsaṃbaddhānāmavinirbhāgānāmamuktajñānānāmasaṃskṛtānāṃ dharmāṇām| asaṃbaddhānāmapi bhagavan vinirbhāgadharmāṇāṃ muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbha iti| tasmin sati gatiḥ sarveti| yadāha| sati bhagavaṃstathāgarbhe saṃsāra iti parikalpamasya vacanāyeti| nirvāṇādhigamo'pi ceti| yadāha| tathāgatagarbhaśced bhagavanna syānna syādduḥkhe'pi nirvinna nirvāṇecchā prārthanā praṇidhirveti vistaraḥ|



sa khalveṣa tathāgatagarbho dharmakāyāṃvipralambhastathatāsaṃbhinnalakṣaṇo niyatagotrasvabhāvaḥ sarvadā ca sarvatra ca niravaśeṣayogena sattvadhātāviti draṣṭavyaṃ dharmatāṃ pramāṇīkṛtya| yathoktam| eṣā kulaputra dharmāṇāṃ dharmatā| utpādādvā tathāgatānāmanutpādādvā sadaivaite sattvāstathāgatagarbhā iti| yaiva cāsau dharmatā saivātra yuktiryoga upāyaḥ paryāyaḥ| evameva tatsyāt| anyathā naiva tatsyāditi| sarvatra dharmataiva pratiśaraṇam| dharmataiva yuktiścittanidhyāpanāya cittasaṃjñāpanāya| sā na cintayitavyā na vikalpayitavyādhimoktavyeti|



śraddhayaivānugantavyaṃ paramārthe svayaṃbhuvām|

na hyacakṣuḥ prabhādīptamīkṣate sūryamaṇḍalam||153||



samāsata ime catvāraḥ pudgalāstathāgatagarbhadarśanaṃ pratyacakṣuṣmanto vyavasthitāḥ| katame catvāraḥ| yaduta pṛthagjanaḥ śrāvakaḥ pratyekabuddho navayānasaṃprasthitaśca bodhisattvaḥ| yathoktam| agocaro'yaṃ bhagavaṃstathāgatagarbhaḥ satkāyadṛṣṭipatitānāṃ viparyāsābhiratānāṃ śūnyatāvikṣiptacittānāmiti| tatra satkāyadṛṣṭipatitā ucyante bālapṛthagjanāḥ| tathā hi te'tyantasāsravaskandhādīndharmānātmata ātmīyataścopagamyāhakāramamakārābhiniviṣṭāḥ satkāyanirodhamanāsravadhātumadhimoktumapi nālam| kutaḥ punaḥ sarvajñaviṣayaṃ tathāgatagarbhamavabhotsyanta iti| nedaṃ sthānaṃ vidyate| tatra viparyāsābhiratā ucyante śrāvakapratyekabuddhāḥ| tatkasmāt| te'pi hi nitye tathāgatagarbhe satyuttaribhāvayitavye tannityasaṃjñābhāvanāviparyayeṇānityasaṃjñābhāvanābhiratāḥ| sukhe tathāgatagarbhe satyuttaribhāvayitavye tatsukhasaṃjñābhāvanāviparyayeṇa duḥkhasaṃjñābhāvanābhiratāḥ| ātmani tathāgatagarbhe satyuttaribhāvayitavye tadātmasaṃjñābhāvanāviparyayeṇānātmasaṃjñābhāvanābhiratāḥ| śubhe tathāgatagarbheḥ satyuttaribhāvayitavye tacchubhasaṃjñābhāvanāviparyayeṇāśubhasaṃjñābhāvanā bhiratāḥ| evamanena paryāyeṇa sarvaśrāvakapratyekabuddhānāmapi dharmakāyaprāptividhuramārgābhiratatvādagocaraḥ sa paramanityasukhātmaśubhalakṣaṇo dhāturityuktam| yathā ca sa vipayāsābhiratānāmanityaduḥkhānātmāśubhasaṃjñānāmagocarastathā vistareṇa mahāparinirvāṇasūtre bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ|



tadyathāpi nāma bhikṣavo grīṣmakāle vartamāne salilabandhanaṃ baddhvā svaiḥ svairmaṇḍanakoparbhogairjanāḥ salile krīḍeyuḥ| atha tatraiko jātyaṃ vaiḍūryamaṇimantarudake sthāpayet| tatastasya vaiḍūryasyārthe sarve te maṇḍanakāni tyaktvā nimajjeyuḥ| atha yattatrāsti śarkaraṃ kaṭhalyaṃ vā tatte maṇiriti manyamānā gṛhītvā mayā labdho maṇirityutsṛjyotsṛjya vāpītire sthitvā nāyaṃ maṇiriti saṃjñāṃ pravarteyuḥ| tacca vāpyudakaṃ maṇiprabhāvena tatprabheva bhrājeta| evaṃ teṣāṃ tadudakaṃ bhrājamānaṃ dṛṣṭvāho maṇiriti guṇasaṃjñā pravarteta| atha tatraika upāyakuśalo medhāvī maṇiṃ tattvataḥ pratilabheta| evameva bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubha miti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ dharmatattvama jānadbhistatsarva ghaṭitaṃ nirarthakam| tasmād bhikṣavo vāpīśarkarakaṭhalyavyavasthitā iva mā bhūtā upāyakuśalā yūyaṃ bhavata| yadyad bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubhamiti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ tatra tatraiva nityasukhaśabhātmakāni santīti vistareṇa paramadharmatattvavyavasthānamārabhya viparyāsabhūtanirdeśo yathāsūtramanugantavyaḥ|



tatra śūnyatāvikṣiptacittā ucyante navayāna saṃprasthitā bodhisattvastathāgatagarbhaśūnyatārthanayavipranaṣṭāḥ| ye bhāvavināśāya śūnyatāvimokṣamukhamicchanti sata eva dharmasyottarakālamucchedo vināśaḥ parinirvāṇamiti| ye vā punaḥ śūnyatopalambhena śūnyatāṃ pratisaranti śūnyatā nāma rūpādivyatirekeṇa kaścidbhā vo'sti yamadhigamiṣyāmo bhāvayiṣyāma iti| tatra katamaḥ sa tathāgatagarbhaśūnyatārthanaya ucyate|



nāpaneyamataḥ kiṃcidupaneyaṃ na kiṃcana|

draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate||154||



śūnya āgantukairdhātuḥ savinirbhāgalakṣaṇaiḥ|

aśūnyo'nuttarairdharmairavinirbhāgalakṣaṇaiḥ||155||



kimanena paridīpitam| yato na kiṃcidapaneyamastyataḥ prakṛtipariśuddhāt tathāgatadhātoḥ saṃkleśanimittamāgantukamalaśūnyatāprakṛtitvādasya| nāpyatrakiṃcidupaneyamasti vyavadānanimittamavinirbhāgaśuddhadharmaprakṛtitvāt| tata ucyate| śūnyastathāgatagarbho vinirbhāgairmuktajñaiḥ sarvakleśakośaiḥ| aśūnyo gaṅgānadīvālikāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti| evaṃ yadyatra nāsti tattena śūnyamiti samanupaśyati| yatpunaratrāvaśiṣṭaṃ bhavati tatsadihāstīti yathābhūtaṃ prajānāti| samāropāpavādāntaparivarjanādaparyantaṃ śūnyatālakṣaṇamanena ślokadvayena paridīpitam| tatra yeṣāmitaḥ śūnyatārthanayādvahiścittaṃ vikṣipyate visarati na samādhīyate naikāgrībhavati tena te śūnyatāvikṣiptacittā ucyante| na hi paramārthaśūnyatājñānamukhamantareṇa śakyate'vikalpo dhāturadhigantuṃ sākṣātkartum| idaṃ ca saṃdhāyoktam| tathāgatagarbhajñānameva tathāgatānāṃ śūnyatājñānam| tathāgatagarbhaśca sarvaśrāvakapratyekabuddhairadṛṣṭapūrvo'nadhigatapūrva iti vistaraḥ| sa khalveṣa tathāgatagarbho yathā dharmadhātugarbhastathā satkāyadṛṣṭipatitānāmagocara ityuktaṃ dṛṣṭipratipakṣatvāddharmadhātoḥ| yathā dharmakāyo lokottaradharma garbhastathā viparyāsābhiratānāmagocara ityuktamanityādilokadharmapratipakṣeṇa lokottaradharmaparidīpanāt| yathā prakṛtipariśuddhadharmagarbhastatha śūnyatāvikṣiptānāmagocara ityuktamāgantukamalaśūnyatāprakṛtitvādviśuddhiguṇadharmāṇāmavinirbhāgalokottaradharmakāyaprabhāvitānāmiti| tatra yadekanayadharmadhātvasaṃbhedajñānamukhamāgamya lokottaradharmakāyaprakṛtipariśuddhivyavalokanamidamatra yathābhūtajñānadarśanamabhipretaṃ yena daśabhūmisthitā bodhisattvāstathāgatagarbhamīṣatpaśyantītyuktam| evaṃ hyāha|



chidrābhre nabhasīva bhāskara iha tvaṃ śuddhabuddhīkṣaṇai-

rāryerapyavalokyase na sakalaḥ prādeśikībuddhibhiḥ|

jñeyānantanabhastalapravisṛtaṃ te dharmakāyaṃ tu te

sākalyena vilokayanti bhagavan yeṣāmanantā matiriti||



yadyevamasaṅganiṣṭhābhūmipratiṣṭhitānāmapi paramāryāṇāmasarvaviṣaya eṣa durdṛśo dhātuḥ| tatkimanena bālapṛthagjanamārabhya deśiteneti| deśanāprayojanasaṃgrahe ślokau| ekena praśno dvitīyena vyākaraṇam|



śūnyaṃ sarvaṃ sarvathā tatra tatra

jñeyaṃ meghasvapnamāyākṛtābham|

ityuktvaivaṃ buddhadhātuḥ punaḥ kiṃ

sattve sattve'stīti buddhairihoktam||156||



līnaṃ cittaṃ hīnasattveṣvavajñā-

bhūtagrāho bhūtadharmāpavādaḥ|

ātmasnehaścādhikaḥ pañca doṣā

yeṣāṃ teṣāṃ tatprahāṇārthamuktam||157||



asya khalu ślokadvayasyārthaḥ samāsena daśabhiḥ ślokairveditavyaḥ|

viviktaṃ saṃskṛtaṃ sarvaprakāraṃ bhūtakoṭiṣu|

kleśakarmavipākārthaṃ meghādivadudāhṛtam||158||



kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat|

māyānirmitavat skandhā vipākāḥ kleśakarmaṇām||159||



pūrvamevaṃ vyavasthāpya tantre punarihottare|

pañcadoṣaprahāṇāya dhātvastitvaṃ prakāśitam||160||



tathā hyaśravaṇādasya bodhau cittaṃ na jāyate|

keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ||161||



bodhicittodaye'pyasya śreyānasmīti manyataḥ

bodhyanutpannacitteṣu hīnasaṃjñā pravartate||162||



tasyaivaṃmatinaḥ samyagjñānaṃ notpadyate tataḥ|

abhūtaṃ parigṛhṇāti bhūtamarthaṃ na vindate||163||



abhūtaṃ sattvadoṣāste kṛtrimāgantukatvataḥ|

bhūtaṃ taddoṣanairātmyaṃ śuddhiprakṛtayo guṇāḥ||164||



gṛhṇan doṣānasadbhūtān bhūtānapavadanu guṇān|

maitrīṃ na labhate dhīmān sattvātmasamadarśikām||165||



tacchravājjāyate tvasya protsāhaḥ śāstṛgauravam|

prajñā jñānaṃ mahāmaitrī pañcadharmodayāttataḥ||166||



niravajñaḥ samaprekṣī nirdoṣo guṇavānasau|

ātmasattvasamasnehaḥ kṣipramāpnoti buddhatām||167||



iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatagarbhādhikāraḥ prathama paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ||1||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project