Digital Sanskrit Buddhist Canon

Viṃśatitamaekaviṃśatitamaścādhikāraḥ

Technical Details
viṃśatitamaekaviṃśatitamaścādhikāraḥ

liṅgavibhāge dvau ślokau|
anukampā priyākhyānaṃ dhīratā muktahastatā|
gambhīrasaṃdhinirmokṣo liṅgānyetāni dhīmatāṃ||1||

parigrahe 'dhimuktyāptāvakhede dvayasaṃgrahe|
āśayācca prayogācca vijñeyaṃ liṅgapañcakaṃ||2||

tatraprathamena ślokena pañca bodhisattvaliṅgāni darśayati| dvitīyena teṣāṃ karma samāsa saṃgrahaṃ ca| tatrānukampā bodhicittena sattvaparigrahārthaṃ priyākhyānaṃ sattvānāṃ buddhaśāsanādhimuktilābhārthaṃ dhīratā duṣkaracaryādibhirakhedārthaṃ muktahastatā gambhīrasaṃdhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam| eṣāṃ pañcānāṃ liṅgānām anukampā āśayato veditavyā| śeṣāṇi prayogataḥ|

gṛhipravrajitapakṣavibhāge trayaḥ ślokāḥ|
bodhisattvā hi satataṃ bhavantaścakravartinaḥ|
prakurvanti hi sattvārthaṃ gṛhiṇaḥ sarvajanmasu||3||

ādānalabdhā pravrajyā dharmatopagatā parā|
nidarśikā ca pravrajyā dhīmatāṃ sarvabhūmiṣu||4||

aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu|
gṛhiṇo bodhisattvāddhi yatistasmādviśiṣyate||5||

ekena ślokena yādṛśe gṛhipakṣe sthito bodhisattvaḥ sattvārthaṃ karoti tatparidīpitaṃ| dvitīyena yādṛśe pravrajitapakṣe| tatra trividhā pravrajyā veditavyā| samādānalabdhā| dharmatālabdhā| nidarśikā ca nirmāṇaiḥ| tṛtīyena gṛhipakṣāt pravrajitapakṣasya viśeṣaḥ paridīpitaḥ|

adhyāśayavibhāge ślokaḥ ṣaṭpādaḥ|
paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca|
nirvāṇecchā ca dhīrāṇāṃ sattveṣvāśaya iṣyate|
aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu||6||

etena samāsataḥ pañcavidho 'dhyāśayaḥ paridīpitaḥ| sukhādhyāśayaḥ| paratreṣṭaphalecchāhitādhyāśayaḥ ihaiva kuśalapravṛttīcchā nirvāṇecchā tadubhayādhyāśaya eveti nānyo veditavyaḥ| aśuddhādikāstrayo'dhyāśayā apraviṣṭānāṃ| bhūmipraviṣṭānāṃ| avinivartanīyabhūmiprāptānāṃ ca yathākramaṃ veditavyāḥ|

parigrahavibhāge ślokaḥ|
praṇidhānātsamāccittādādhipatyātparigrahaḥ|
gaṇasya karṣaṇatvācca dhīmatāṃ sarvabhūmiṣu||7||

caturvidhaḥ sattvaparigraho bodhisattvānāṃ praṇidhānaparigraho veditavyo bodhicittena sarvasattvaparigrahaṇāt| samacittatāparigraha ātmaparasamatālābhādabhisamayakāle| ādhipatyaparigrahaḥ svāmibhūtasya yeṣāmasau svāmī| gaṇaparikarṣaṇaparigrahaśca śiṣyagaṇopādanāt|

upapattivibhāge ślokaḥ|
karmaṇaścādhipatyena praṇidhānasya cāparā|
samādheśca vibhutvasya cotpattirdhīmatāṃ matā||8||

caturvidhā bodhisattvānāmupapattiḥ karmādhipatyena yādhimukticaryābhūmisthitānāṃ karmavaśenābhipretasthānopapattiḥ praṇidhānavaśena yā bhūmipraviṣṭānāṃ sarvasattvaparipācanārthaṃ tiryagādihīnasthānopapattiḥ| samādhyādhipatyena yā dhyānāni vyāvartya kāmadhātāvupapattiḥ| vibhutvādhipatyena yā nirmāṇaistuṣitabhavanādyupapattisaṃdarśanāt|

vihārabhūmivibhāge triṃśat [udāna] ślokāḥ|
lakṣaṇātpudlācchikṣāskandhaniṣpattiliṅgataḥ|
nirukteḥ prāptitaścaiva vihāro bhūmireva ca||9||

lakṣaṇavibhāgamārabhya pañca ślokāḥ|
śūnyatā paramātmasya karma[ā?]nāśe vyavasthitiḥ|
vihṛtya sasukhairdhyānairjanma kāme tataḥ param||10||

tataśca bodhipakṣāṇāṃ saṃsāre pariṇāmanā|
vinā ca cittasaṃkleśaṃ sattvānāṃ paripācanā||11||

upapattau ca saṃcitya saṃkleśasyānurakṣaṇā|
ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ||12||

animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā|
sattvapākasya niṣpattirjāyate ca tataḥ param||13||

samādhidhāraṇīnāṃ ca bodheścaiva viśuddhatā|
etasmācca vyavasthānādvijñeyaṃ bhūmilakṣaṇam||14||

ekādaśa vihārā ekādaśa bhūmayaḥ| tepāṃ lakṣaṇaṃ| prathamāyāṃ bhūmau paramaśūnyatābhisamayo lakṣaṇaṃ pudgaladharma nairātmyābhisamayāt| dvitīyāyāṃ karmaṇāmavipraṇāśavyavasthānaṃ kuśalākuśalakarmapathatatphalavaicitryajñānāt| tṛtīyāyāṃ sātiśayasukhairbodhisattvadhyānairvihṛtyāparihīnasyaiva tebhyaḥ kāmadhātāvupapattiḥ| caturthyā bodhipakṣabahulavihāriṇo'pi bodhipakṣāṇāṃ saṃsāre pariṇāmanā| pañcabhyāṃ caturāryasatyabahulavihāritayāvinātmanaścittasaṃkleśena sattvānāṃ paripācanāyāṃ nānāśāstraśilpapraṇayanāt| ṣaṣṭhyāṃ pratītyasamutpādabahulavihāritayā saṃcityabhavopapattau tatra saṃkleśasyānurakṣaṇā| saptamyāṃ miśropamiśratvenaikāyanapathasyāṣṭamasya vihārasya śliṣṭa ānimittikaikāntiko mārgaḥ| aṣṭabhyāmanimitte 'pyanābhogo nirabhisaṃskārānimittavihāritvād buddhakṣetrapariśodhanā ca| navamyāṃ pratisaṃvidvaśitayā sattvaparipākaniṣpattiḥ sarvākāraparipācanasāmarthyāt| daśamyāṃ samādhimukhānāṃ dhāraṇīmukhānāṃ ca viśuddhatā| ekādaśyāṃ buddhabhūmau bodhiviśuddhatā lakṣaṇāṃ [ṇaṃ]sarvajñeyāvaraṇaprahāṇāt|

bhūmiṣṭhe ca [ṣvevaṃ] pudgalavibhāgamārabhya dvau ślokau|
viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ|
saṃtānasaṃkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ||15||

upekṣakaḥ kṣetraviśodhakaśca syātsattvapāke kuśalo maharddhiḥ|
saṃpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisattvaḥ||16||

daśasu bhūmiṣu daśa bodhisattvā vyavasthāpyante| prathamāyāṃ viśuddhadṛṣṭiḥ pudgaladharmadṛṣṭipratipakṣajñānalābhāt| dvitīyāyāṃ suviśuddhaśīlaḥ sūkṣmāpattiskhalitasamudācārasyāpyabhāvāt| tṛtīyāyāṃ samāhito bhavatyacyutadhyānasamādhilābhāt| caturthyāṃ dharmavibhūtamānaḥ sūtrādidharmanānātvamānasya vibhūtatvāt| pañcamyāṃ saṃtānabhede nirmāṇo daśabhiścittāśayaviśuddhisamatābhiḥ sarvasaṃtānasamatāpraveśāt| ṣaṣṭhyāṃ saṃkleśavyavadānabhede nirmāṇaḥ pratītyasamutpādatathatābahulavihāritayā kṛṣṇaśuklapakṣābhyāṃ tathatāyāḥ saṃkleśavyavadānādarśanāt| prakṛtiviśuddhitāmupādāya| saptamyāmekacittakṣalabdhabuddhirnirnimittavihārasāmarthyāt pratikṣaṇaṃ saptatriṃśadbodhipakṣabhāvanātaḥ| aṣṭamyāmupekṣakaḥ kṣetraviśodhakaścānābhoganirnimittavihāritvād miśropamiśraprayogataścāvinivartanīyabhūmipraviṣṭairbodhisattvaiḥ| navamyāṃ sattvaparipākakuśalaḥ pūrvavat| daśamyāṃ bodhisattvabhūmau bodhisattvo maharddhikaśca vyavasthāpyate mahābhijñālābhāt| saṃpūrṇadharmakāyaścāpramāṇasamādhidhāraṇīmukhasphuraṇādāśrayasya nidarśane ca śakto vyavasthāpyate tuṣitabhavanavāsādinirmāṇanidarśanāt| abhiṣiktaśca buddhatve sarvabuddhebhyastatrābhiṣekalābhāt|

śikṣāvyavasthānamārabhya pañca ślokāḥ|

dharmatāṃ pratividhyeha adhiśīle 'nuśīkṣaṇe|
adhicitte 'pyadhiprajñe prajñā tu dvayagocarā||17||

dharmatattvaṃ tadajñānajñānādyā vṛttireva ca|
prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ||18||

śikṣāṇāṃ bhāvanāyāśca phalamanyaccaturvidham|
animittasaṃskāro vihāraḥ prathamaṃ phalam||19||

sa evānabhisaṃskāro dvitīyaṃ phalamiṣyate|
kṣetraśuddhiśca sattvānāṃ pākaniṣpattireva ca||20||

samādhidhāraṇīnāṃ ca niṣpattiḥ paramaṃ phalaṃ|
caturvidhaṃ phalaṃ hyetat caturbhūmisamāśritam||21||

prathamāyāṃ bhūmau dharmatāṃ pratividhya dvitiyāyāmadhiśīlaṃ śikṣate| tṛtīyāyāmadhicittaṃ| caturthīpañcamīṣaṣṭhīṣvadhiprajñaṃ| bodhipakṣasaṃgṛhītā hi prajñā caturthyāṃ bhūmau| sā punardvayagocarā bhūmidvaye| dvayaṃ punardharmatattvaṃ ca duḥkhādisatyaṃ| tadajñānajñānādikā ca vṛttiranulomaḥ [pratilomaḥ?] pratītyasamutpādaḥ| tadajñānādikā hi vṛttiravidyādikā| tajjñānādikā ca vṛttirvidyādikā| tasmādbhūmidvaye 'pyadhiprajñavyavasthānaṃ| ataḥ paraṃ caturvidhaṃ śikṣāphalaṃ caturbhūmisamāśritaṃ veditavyaṃ yathākramaṃ| tatra[prathamaṃ phalam animittovihāraḥ sasaṃskāraḥ ?] dvitīyaṃ phalaṃ sa evānimitto vihāro'nabhisaṃskāraḥ kṣetrapariśuddhiśca veditavyaṃ| śeṣaṃ gatārtham|

skandhavyavasthānamārabhya dvau ślokau|
dharmatāṃ pratividhyeha śīlaskandhasya śodhanā|
samādhiprajñāskandhasya tata ūrdhvaṃ viśodhanā||22||

vimuktimuktijñānasya tadanyāsu viśodhanā|
caturvidhādāvaraṇāt pratighātāvṛterapi||23||

tadanyāsviti saptamyāṃ yāvad buddhabhūmāvubhayorvimuktivimuktijñānayorviśodhanā| sā punarvimuktiścaturvidhaphalāvaraṇācca veditavyā| pratighātāvaraṇācca buddhabhūmau| yenānyeṣāṃ jñeye jñānaṃ pratihanyate| buddhānāṃ tu tadvimokṣāt sarvatrāpratihataṃ jñānaṃ| śeṣaṃ gatārtham|

niṣpattivyavasthānamārabhya trayaḥ ślokāḥ|
aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ|
niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ||24||

niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||25||

bhāvanā api niṣpattiracintyaṃ sarvabhūmiṣu|
pratyātmavedanīyatvāt buddhānāṃ viṣayādapi||26||

tatrādhimukticaryābhūmiraniṣpannā| śeṣā niṣpannā ityetāḥ sarvabhūmayaḥ| niṣpannā api punaḥ saptāniṣpannāḥ| śeṣā niṣpannā nirabhisaṃskāravāhitvāt| yatpunaḥ pramuditādibhūmirniṣpannā pūrvamuktā tatra niṣpattiryathāvyavasthāpitabhūmimanasikāreṇa| tasya bhūmivyavasthānasya kalpanāmātrajñānāt tadavikalpanā[nayā] ca veditavyā| yadā tadbhūmivyavasthānaṃ kalpanāmātraṃ jānīte| tadapi ca kalpanāmātraṃ na vikalpayatyevaṃ grāhyagrāhakāvikalpajñānalābhādbhūmipariniṣpattiruktā bhavati| api khalu bhūmīnāṃ bhāvanā ca niṣpattiścobhayamacintyaṃ sarvabhūmiṣu| tathā hi tadbodhisattvānāṃ pratyātmavedanīyaṃ buddhānāṃ ca viṣayo nānyeṣām|

bhūmipratiṣṭha[viṣṭa]sya liṅgavibhāgamārabhya dvau ślokau|
adhimuktirhi sarvatra sālokā liṅgamiṣyate|
alīnatvamadīnatvamaparapratyayātmatā||27||

prativedhaśca sarvatra sarvatra samacittatā|
aneyānunayopāyajñānaṃ maṇḍalajanma ca||28||

etadbhūmipraviṣṭasya bodhisattvasya daśavidhaṃ liṅgaṃ sarvāsu bhūmiṣu veditavyaṃ| yāṃ bhūmiṃ praviṣṭastatra sāloko yāṃ na praviṣṭastatrādhimuktirityetadekaṃ liṅgam| alīnatvaṃ paramodāragambhīreṣu dharmeṣu| adīnatvaṃ duṣkaracaryāsu| aparapratyayatvaṃ svasyāṃ bhūmau| sarvabhūmiprativedhaśca tadabhinirhārakauśalyataḥ sarvasattveṣvātmasamacittatā| aneyā varṇāvarṇaśabdābhyāṃ| ananunayaścakravartītyādisaṃpattiṣu| upāyakauśalyamanupalambhastasya[lambhasya] buddhatvopāyajñānāt| buddhaparṣanmaṇḍaleṣu cotpattiḥ sarvakālamityetāni aparāṇi liṅgāni bodhisattvasya|

bhūmiṣu pāramitālābhaliṅgavibhāge dvau ślokau|
nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso
nāmaitrīkarūṇāśayo na kumatiḥ kalparvikalparhataḥ|
no vikṣiptamatiḥ sukhairna ca hato duḥkharna vā [vyā]vartate
satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari||29||

sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvānyasādhāraṇaṃ
saṃbodhau pariṇāmayatyaharaharyo hyuttamopāyavit|
jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ
sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ||30||

daśapāramitālābhino bodhisattvasya ṣoḍaśavidhaṃ liṅgaṃ darśayati| ṣoḍaśavidhaṃ liṅgaṃ| sadā pāramitāpratipatticchandenāvirahitatvaṃ| ṣaṭpāramitāvipakṣaiśca rahitatvaṃ pratyekam| anyayānamanasikāreṇāvikṣiptatā| saṃpattisukheṣvasaktatā| vipattiduṣkaracaryāduḥkhaiḥ prayogānirvartitā| kalyāṇamitrāśrayaḥ| śrutaparatvaṃ| śāstṛpūjāparatvaṃ| samyakpariṇāmanā upāyakauśalyapāramitayā| svāyatanopapattiḥ praṇidhānapāramitayā buddhabodhisattvāvirahitasthānopapatteḥ| sadāśubhakaratve[tvaṃ]balapāramitayā tadvipakṣadharmāvyavakiraṇāt| abhijñāguṇavikrīḍanaṃ ca jñānapāramitayā| tatra maitrī vyāpādapratipakṣaḥ sukhopasaṃhārāśayaḥ| karuṇā vihiṃsāpratipakṣo duḥkhāpagamāśayaḥ| svabhāvakalpanaṃ kalpaḥ| viśeṣakalpanaṃ vikalpo veditavyaḥ|

tatraivānuśaṃsavibhāge ślokaḥ|
śamathe vipaśyanāyāṃ ca dvayapañcātmako mataḥ|
dhīmatāmanuśaṃso hi sarvathā sarvabhūmiṣu||31||

tatraiva pāramitālābhe sarvabhūmiṣu bodhisattvānāṃ sarvaprakāro 'nuśaṃsaḥ pañcavidho veditavyaḥ| pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati| nānātvasaṃjñāvigatiṃ ca dharmārāmaratiḥ pratilabhate| aparicchinnākāraṃ ca sarvato 'pramāṇaṃ dharmāvabhāsaṃ saṃjānīte| avikalpitāni cāsya viśuddhibhāgīyāni nimittāni samudācaranti| dharmakāyaparipūripariniṣpattaye ca uttarāduttarataraṃ hetusaṃparigrahaṃ karoti| tatra prathamadvitīyau śamathapakṣe veditavyau| tṛtīyacaturthau vipaśyanāpakṣe| śeṣamubhayapakṣe|

bhūminiruktivibhāge nava ślokāḥ|
paśyatāṃ bodhimāsannāṃ sattvārthasya ca sādhanaṃ|
tīvra utpadyate modo muditā tena kathyate||32||

atra na kiṃcidvyākhyeyaṃ|
dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate|

dauḥ śīlyamalasyānyayānamanasikāramalasya cātikramādvimaletyucyate| tasmāttarhyasmābhistulyābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīya iti vacanāt|

mahādharmāvabhāsasya karaṇācca prabhākarī||33||

tathā hi tasyāṃ samādhibalenāpramāṇadharmaparyeṣaṇadhāraṇāt mahāntaṃ dharmāvabhāsaṃ pareṣāṃ karoti|

arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ|
arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ||34||

sā hi bodhipakṣātmikā prajñā dvayadahanapratyupasthānā tasyāṃ bāhulyena| dvyaṃ punaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ cātra veditavyam|

sattvānāṃ paripākaśca svacittasya ca rakṣaṇā|
dhīmadbhirjīyate duḥkhaṃ durjayā tena kathyate||35||

tatra sattvaparipākābhiyukto 'pi na saṃkliśyate| sattvavipratipattyā taccobhayaṃ duṣkaratvād durjayam|

ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ|
uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt||36||

sā hi prajñāpāramitāśrayeṇa nirvāṇasaṃsārayorapratiṣṭhānāt saṃsāranirvāṇayorabhimukhī|
ekāyanapathaśleṣādbhūmirdūraṃgamā matā|
ekāyanapathaḥ pūrvaṃ nirdiṣṭastadupaśliṣṭatvāt dūraṃ gatā bhavati prayogaparyantagamanāt|
dvayasaṃjñāvicalanādacalā ca nirucyate||37||

dvābhyāṃ saṃjñābhyāṃ avicalanāt| nimittasaṃjñayā[nimittābhogasaṃjñayā]animittābhogasaṃjñayā ca|

pratisaṃvinmatisādhutvādbhūmiḥ sādhumatī matā|
pratisaṃvinmateḥ sādhutvāditi pradhānatvāt|
dharmameghā dvayavyāpterdharmākāśasya meghavat||38||

dvayavyāpteriti samādhimukhadhāraṇīmukhavyāpanānmeghenevākāśasthalīyasyāśrayasaṃniviṣṭasya śrutadharmasya dharmameghetyucyate|

vividhe śubhanirhāre ratyā viharaṇātsadā|
sarvatra bodhisattvānāṃ vihārabhūmayo matāḥ||39||

vividhakuśalābhinirhāranimittaṃ sadā sarvatra ratyā viharaṇādvodhisattvānāṃ bhūmayo vihārā ityucyante|

bhūyo bhūyo 'mitāsvāsu ūrdhvaṃgamanayogataḥ|
bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ||40||

bhūyo bhūyo 'mitāsvāsūrdhvaṃgamanayogādbhūtāmitābhayārthāya ta eva vihārāḥ punarbhūmaya ucyante| amitāsviti daśasu bhūmiṣu ekaikasyāpramāṇatvāt| ūrdhvaṃgamanayogāditi uparibhūmigamanayogāt| bhūtāmitābhayārthamityamitānāṃ bhūtānāṃ bhayaprahāṇārtham|

prāptivihāre[vibhāge]ślokaḥ|
bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt|
prativedhācca bhūmīnāṃ niṣpatteśca caturvidhaḥ||41||

caturvidho bhūmīnāṃ lābhaḥ| adhimuktilābho yathoktādhimuktito 'dhimukticaryābhūmau| caritalābho daśasu dharmacariteṣu vartanāttasyāmeva| paramārtha [prativedha] lābhaḥ paramārthaprativedhato bhūmipraveśe| niṣpatilābhaścāvinivartanīyabhūmipraveśe|

caryāvibhāge ślokaḥ ṣaṭpādaḥ|
mahāyāne 'dhimuktānāṃ hīnayāne ca dehināṃ|
dvayorāvarjanārthāya vinayāya ca deśitāḥ|
caryāścatasro dhīrāṇāṃ yathāsūtrānusārataḥ||42||

tatra pāramitācaryā mahāyānādhimuktānāmarthe deśitā| bodhipakṣacaryā śrāvakapratyekabuddhayānādhimuktānām| abhijñācaryā dvayorapi mahāyānahīnayānādhimuktayoḥ prabhāveṇāvarjanārthaṃ| sattvaparipākacaryā dvayoreva paripācanārthaṃ| paripācanaṃ hyatra vinayanam|

buddhaguṇavibhāge bahavaḥ ślokāḥ| apramāṇavibhāge tad buddhastotramārabhyaikaḥ|
anukampakasattveṣu saṃyogavigamāśaya|
aviyogāśaya saukhyahitāśaya namo'stute||43||

[atra] anukampakatvaṃ sattveṣu hitasukhāśayatvena saṃdarśitaṃ| sukhāśayatvaṃ punaḥ sukhasaṃyogāśayatvena maitryā| duḥkhaviyogāśayatvena ca karuṇayā| sukhāviyogāśayatvena ca muditayā| hitāśayatvamupekṣayā| sā punarniḥ saṃkleśatāśayalakṣaṇā veditavyā|

vimokṣābhibhvāyatanakṛtsnāyatanavibhāge ślokāḥ|
sarvāvaraṇanirmukta sarvalokābhibhū mune|
jñānena jñeyaṃ vyāptaṃ te muktacitta namo'stute||44||

atra vimokṣaviśeṣaṃ bhagavataḥ sarvakleśajñeyāvaraṇanirmuktatayā darśayati| abhibhvāyatanaviśeṣaṃ sarvalokābhibhutvena svacittavaśavartanādyatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ| kṛtsnāyatanaviśeṣaṃ sarvajñeyajñānāvyāghātataḥ [jñānavyāptaḥ]| ata eva vimokṣādiguṇavipakṣamuktatvāt muktacittaḥ|

araṇāvibhāge ślokaḥ|
aśeṣaṃ sarvasattvānāṃ sarvakleśavināśaka|
kleśaprahāraka kliṣṭasānukrośa namo'stute||45||

atrāraṇāviśeṣaṃ bhagavataḥ sarvasattvakleśavinayanādutpāditakleśeṣvapi ca tatkleśapratipakṣavidhānāt kliṣṭajanānukampayā saṃdarśayati| anye hyaraṇāvihāriṇaḥ sattvānāṃ kasyacideva tadālambanasya kleśasyotpattipratyayamātraṃ pratiharanti| na tu kleśasaṃtānādapanayanti|

praṇidhijñānaviśeṣe[vibhāge]ślokaḥ|
anābhoga nirāsaṅga avyāghāta samāhita|
sadaiva sarvapraśnānāṃ visarjaka namo'stu te||46||

atra pañcabhirākāraiḥ praṇidhijñānaviśeṣaṃ bhagavataḥ saṃdarśayati| anābhogasaṃmukhībhāvataḥ| asaktisaṃmukhībhāvataḥ| sarvajñeyāvyāghātataḥ| sadā samāhitatvataḥ| sarvasaṃśayacchedanataśca sattvānāṃ| anye hi praṇidhijñānalābhino nānābhogān [bhogenā] praṇidhāya praṇidhījñānaṃ saṃmukhīkurvanti| na cāsaktaṃ samāpattipraveśāpekṣatvāt| na cāvyāhataṃ pradeśajñānāt| na ca sadā samāhitā bhavanti na ca sarvasaṃśayāṃśchindanti|

pratisaṃvidvibhāge ślokaḥ|
āśraye 'thāśrite deśye vākye jñāne ca deśike|
avyāhatamate nityaṃ sudeśika namo'stute||47||

atra samāsato yacca deśyate yena ca deśyate tatra nityamavyāhatamatitvena bhagavataścatasraḥ pratisaṃvido deśitāḥ| tatra dvayaṃ deśyate āśrayaśca dharmaḥ| tadāśritaścārthaḥ| dvayena deśyate vācā jñānena ca| sudeśikatvena tāsāṃ karma saṃdarśitam|

abhijñāvibhāge ślokaḥ|
upetya vacanaisteṣāṃ carijña āgatau gatau|
niḥ sāre caiva sattvānāṃ svavavāda namo'stu te||48||

atra ṣaḍbhirabhijñābhiḥ samyagavavādatvaṃ bhagavato darśitam| upetya vineyasakāśamṛdhdyabhijñayā| teṣāṃ bhāṣayā divyaśrotrābhijñayā cittacaritraṃ jñātvā cetaḥparyāyābhijñayā yathā pūrvāntādihagatiryathā cāparānte gatiryathā ca saṃsārānniḥ saraṇaṃ| tatrāvavādaṃ dadātyavaśiṣṭābhistisṛbhirabhijñābhiryathākramam|

lakṣaṇānuvyañjanavibhāge ślokaḥ|
satpauruṣyaṃ prapadyante tvāṃ dṛṣṭvā sarvadehinaḥ|
dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te||49||

atra lakṣaṇānuvyañjanānāṃ bhagavati mahāpuruṣatvasaṃpratyayena darśanamātrātpareṣāṃ prasādajanakatvaṃ karma saṃdarśitam|

pariśuddhivibhāge ślokaḥ|
ādanasthānasaṃtyāganirmāṇapariṇāmane|
samādhijñānavaśitāmanuprāpta namo 'stu te||50||

atra bhagavataścaturvidhayā vaśitayā sarvākāraścatasraḥ pariśuddhayaḥ paridīpitāḥ| āśrayapariśuddhirātmabhāvasyādānasthānatyāgavaśitayā| ālambanapariśuddhirnirmāṇapariṇāmanavaśitayā| cittapariśuddhiḥ sarvākārasamādhivaśitayā| prajñāpariśuddhiḥ sarvākārajñānavaśitayā|

balavibhāge ślokaḥ|
upāye śaraṇe śuddhau sattvānāṃ vipravādane|
mahāyāne ca niryāṇe mārabhañja namo 'stu te||51||

atra caturṣvartheṣu sattvānāṃ vipravādanāya māro yastabhdañjakatvena bhagavato daśānāṃ balānāṃ karma saṃdarśitaṃ| yaduta sugatidurgatigamanādyupāyavipravādane| aśaraṇe devādiṣu śaraṇavipravādane| sāśravaśuddhimātreṇa śuddhivipravādane| mahāyānaniryāṇavipravādane ca| sthānāsthānajñānabalena hi bhagavānprathame 'rthe mārabhañjako veditavyaḥ| karmavipākajñānabalena dvitīye| dhyānavimokṣasamādhisamāpattijñānabalena tṛtīye| indriyaparāparatvādijñānabalena caturthe| hīnānīndriyādīni varjayitvā śreṣṭhasaṃniyojanāt|

vaiśāradyavibhāge ślokaḥ|
jñānaprahāṇaniryāṇavighnakārakadeśika|
svaparārthe 'nyatīrthyānāṃ nirādhṛṣya namo 'stu te||52||

atra jñānaprahāṇakārakatvena svārthe| niryāṇavighnadeśikatvena ca parārthe| nirādhṛṣyatvādanyatīrthyairbhagavato yathākramaṃ caturvidhaṃ vaiśāradyamubhdāvitam|

ārakṣasmṛtyupasthānavibhāge ślokaḥ|
vi[ni]gṛhyavaktā parṣatsu dvayasaṃkleśavarjita|
nirārakṣa asaṃmoṣa gaṇakarṣa namo'stu te||53||

anena trīṇyarakṣāṇi trīṇi ca smṛtyupasthānāni bhagavataḥ paridīpitāni teṣāṃ ca karma gaṇaparipakarṣakatvaṃ| tairhi yathākramaṃ vi[ni]gṛhyavaktā ca bhavati parṣatsu nirārakṣatvāt| dvyasaṃkleśavarjitaścānunayapratighābhāvādasaṃmoṣatayā sadābhūya sthitasmṛtitvāt|

vāsanāsamuddhātavibhāge ślokaḥ|
cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṃ|
sarvadā tava sarvajña bhūtārthika namo'stu te||54||

anena cāre vihāre vā sarvatra sarvadā vāsarvajñaceṣṭitasyābhāvāt bhagavataḥ sarvakleśavāsanāsasuddhātaḥ paridīpitaḥ| asarvajño hi kṣīṇakleśo 'pyasamuddhātitatvād vāsanāyā ekadā bhrāntena hastinā sārdhaṃ samāgacchati bhrāntena rathenetyevamādikamasarvajñaceṣṭitaṃ karoti| yathoktaṃ māṇḍavyasūtre| tacca bhagavato bhūtārthasarvajñatvaṃ[jñatvena]nāsti|

asaṃmoṣatāvibhāge ślokaḥ|
sarvasattvārthakṛtyeṣu kālaṃ tvaṃ nātivartase|
abandhyakṛtya satatamasaṃmoṣa namo'stu te||55||

anena yasya sattvasya yo'rthaḥ karaṇīyo yasminkāle tatkālānativartanāt abandhyaṃ kṛtyaṃ sadā bhagavata ityasaṃmoṣadharmatvaṃ svabhāvataḥ karmataśca saṃdarśitam|

mahākaruṇāvibhāge ślokaḥ|
sarvalokamahorātraṃ ṣaṭkṛtvaḥ pratyavekṣase|
mahākaruṇayā yukta hitāśaya namo'stu te||56||

atra mahākaruṇā bhagavataḥ karmataḥ svabhāvataśca paridīpitā| mahākaruṇayā hi bhagavān ṣaṭkṛtvo rātrindivena lokaṃ pratyavekṣate ko hīyate ko vardhate ityevamādi| tadyogācca bhagavān sarvasattveṣu nityaṃ hitāśayaḥ|

āveṇikaguṇavibhāge ślokaḥ|
cāreṇādhigamenāpi jñānenāpi ca karmaṇā|
sarvaśrāvakapratyekabuddhottama namo'stu te||57||

atra cārasaṃgṛhītaiḥ ṣaḍbhirāveṇikairbuddhadharmaiḥ| adhigamasaṃgṛhītaiḥ ṣaḍbhiḥ| jñānasaṃgṛhītaistribhiḥ| karmasaṃgṛhītaiśca tribhiḥ| tadanyasattvottamānāmapi śrāvakapratyekabuddhānāmantikāduttamatvena sarvasattvottamatvaṃ bhagavataḥ paridīpitaṃ| tatra nāsti tathāgatasya skhalitaṃ| nāsti ravitaṃ| nāsti muṣitā smṛtiḥ| nāstyasamāhitaṃ cittaṃ| nāsti nānātvasaṃjñā| nāstyapratisaṃkhyāyopekṣeti cārasaṃgṛhītāḥ ṣaḍāveṇikā buddhadharmā ye buddhasyaiva saṃvidyante nānyeṣāṃ| nāsti chandaparihāṇirnāsti vīryasmṛtisamādhiprajñāvimuktiparihāṇirityadhigamasaṃgṛhītāḥ ṣaṭ| atīte'dhvani tathāgatasyāsaṅgamapratihataṃ jñānam| anāgate pratyutpanne 'dhvani tathāgatasyāsaṅgamapratihataṃ jñānamiti jñānasaṃgṛhītāstrayaḥ| sarvaṃ tathāgatasya kāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti| sarvaṃ vākkarma sarvaṃ manaskarmeti karmasaṃgahītāstrayaḥ|

sarvākārajñatāvibhāge ślokaḥ|
tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata|
sarvatra sarvasattvānāṃ kāṅkṣāchida namo'stu te||58||

anena tribhiśca kāyaiḥ sarvākārabodhyupagamatvāt sarvajñeyasarvākārajñānācca sarvākārajñatā bhagavataḥ paridīpitā| trayaḥ kāyāḥ svābhāvikaḥ sāṃbhogiko nairmāṇikaśca| sarvajñeyasarvākārajñānaṃ punaratra sarvasattvānāṃ devamanuṣyādīnāṃ sarvasaṃśayacchedena karmaṇā nirdiṣṭam|

pāramitāparipurivibhāge ślokaḥ|
niravagraha nirdoṣa niṣkāluṣyānavasthita|
āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te||59||

anena sakalaṣaṭpāramitāvipakṣanirmuktatayā ṣaṭpāramitāparipūrirbhagavata udbhāvitā| tatrānavagrahatvaṃ bhoganirāgrahatvādveditavyaṃ| nirdoṣatvaṃ nirmalakāyādikarmatvāt| niṣkāluṣyatvaṃ lokadharmaduḥkhābhyāṃ cittākaluṣīkaraṇāt| anavasthitatvamalpāvaraṇa[vara]mātrādhigamānavasthānāt| āniṅkṣyatvamavikṣepāt| niṣprapañcatvaṃ sarvavikalpaprapañcāsamudācārāt|

buddhalakṣaṇavibhāge dvau ślokau|
niṣpannaparamārtho 'si sarvabhūmiviniḥsṛtaḥ|
sarvasattvāgratāṃ prāptaḥ sarvasattvavimocakaḥ||60||

akṣayairasamairyukto guṇairlokeṣu dṛśyase|
maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ||61||

atra ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthairbuddhalakṣaṇaṃ paridīpitaṃ| tatra viśuddhā tathatā niṣpannaḥ paramārthaḥ| sa ca buddhānāṃ svabhāvaḥ| sarvabodhisattvabhūminiryātatvaṃ hetuḥ| sarvasattvāgratāṃ prāptatvaṃ phalaṃ| sarvasattvavimocakatvaṃ karma| akṣayāsamaguṇayuktatvaṃ yogaḥ|

nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena parṣanmaṇḍaleṣvapi dṛśyamānatā sāṃbhogikena kāyena| sarvathā| cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttiriti|

|| mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisattvabhāṣite caryāpratiṣṭhādhikāro
nāmaikaviṃśatitamo 'dhikāraḥ||

|| samāptaśca mahāyānasūtrālaṃkāra iti||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project