Digital Sanskrit Buddhist Canon

Ekonaviṃśatyadhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकोनविंशत्यधिकारः
ekonaviṃśatyadhikāraḥ

āścaryavibhāge trayaḥ ślokāḥ|
svadehasya parityāgaḥ saṃpatteścaiva saṃvṛttau|
durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ||1||

vīryārambho hyanāsvādo dhyāneṣu sukha eva ca|
niṣkalpanā ca prajñāyāmāścaryaṃ dhīmatāṃ ga[ma]taṃ||2||

tathāgatakule janmalābho vyākaraṇasya ca|
abhiṣekasya ca prāptirbodheścāścaryamiṣyate||3||

atra dvābhyāṃ ślokābhyāṃ pratipattyāścaryamuktaṃ ṣaṭpāramitā ārabhya| dānena hi svadehaparityāga āścaryaṃ śīlasaṃvaranimittamudārasaṃpattityāgaḥ| śeṣaṃ gatārthaṃ| tṛtīyena ślokena phalāścaryamuktaṃ catvāri bodhisattvaphalānyārabhya prathamāyāmaṣṭamyāṃ daśamyāṃ trīṇi śaikṣāṇi phalāni| buddhabhūmau caturthamaśaikṣamatra phalaṃ|

anāścaryavibhāge ślokaḥ|
vairāgyaṃ karuṇāṃ caitya bhāvanāṃ paramāmapi|
tathaiva samacittatvaṃ nāścaryaṃ tāsu yuktatā||4||

tāsviti pāramitāsu| vairāgyamāgamya dāne prayogo nāścaryaṃ| karuṇāmāgamya śīle kṣāntau ca| paramāṃ bhāvanāmāgamyāṣṭamyāṃ bhūmau nirabhisaṃskāranirvikalpo vīryādiprayogo nāścaryam| ātmaparasamacittatāmāgamya sarvāsveva pāramitāsu prayogo nāścaryamātmārtha iva parārthe khedābhāvāt|

samacittatāyāṃ trayaḥ ślokāḥ|
na tathātmani dāreṣu sutamitreṣu bandhuṣu|
sattvānāṃ pragataḥ sneho yathā sattveṣu dhīmatāṃ||5||

arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṃ|
kṣāntiḥ sarvatra sattvārthaṃ[sarvārthaṃ]vīryārambho mahānapi||6||

dhyānaṃ ca kuśalaṃ nityaṃ prajñā caivāvikalpikā|
vijñeyā bodhisattvānāṃ tāsveva samacittatā||7||

ekaḥ ślokaḥ sattveṣu samacittatāyāṃ| dvau pāramitāsu| na hi sattvānāmātmādiṣu snehaḥ samatayā anugato na cātyantaṃ| tathā hyātmānamapi kadācinmārayanti| bodhisattvānāṃ tu sarvasattveṣu samatayā 'tyantaṃ ca pāramitāsu punardāne samacittatvamarthiṣvapakṣapātāt| śīle 'ṇumātrasyāpi nityamakhaṇḍanā| kṣāntiḥ sarvatreti deśakāle satveṣvabhedanā| vīrye sattvārthaṃ[sarvārthaṃ]vīryārambhātsvaparārthaṃ samaṃ prayogātsarvakuśalārthaṃ ca| śeṣaṃ gatārtham|

upakāritvavibhāge ṣoḍaśa ślokāḥ|
sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṃ|
marṣaṇā cāpakārasya arthe vyāpāragāmitā||8||

āvarjanā śāsane 'smiṃśchedanā saṃśayasya ca|
sattveṣu upakāritvaṃ dhīmatāmetadiṣyate||9||

ābhyāṃ ślokābhyāṃ ṣaḍbhiḥ pāramitābhiryathopakāritvaṃ bodhisattvānāṃ tatparidīpitaṃ| dānena hi sattvānāṃ bhājanatve sthāpayanti kuśalakriyāyāḥ| dhyānenāvarjayanti prabhāvaviśeṣayogāt| śeṣaṃ gatārthaṃ| śeṣaiḥ ślokaiḥ mātrādisādharmyeṇopakāritvaṃ darśitam|

samāśayena sattvānāṃ dhārayanti sadaiva ye|
janayantyāryabhūmau ca kuśalairvardhayanti ca||10||

duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca|
pañcabhiḥ karmabhiḥ sattvamātṛkalpā jinātmajāḥ||11||

sattvānāṃ mātṛbhūtāḥ sattvamātṛkalpā| mātā hi putrasya pañcavidhamupakāraṃ karoti| garbheṇa dhārayati| janayati| āpāyayati poṣayati saṃvardhayati| apāyādrakṣate| abhilāpaṃ ca śikṣayati| tatsādharmyeṇaitāni pañcabodhisattvakarmāṇi veditavyāni| āryabhūmirāryadharmā veditavyāḥ|

śraddhāyāḥ sarvasattveṣu sarvadā cāvaropaṇāt|
adhiśīladiśikṣāyāṃ vimuktau ca niyojanāt||12||

buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt|
pañcabhiḥ karmabhiḥ sattvapitṛkalpā jinātmajāḥ||13||

pitā hi putrāṇāṃ pañcavidhamupakāraṃ karoti| bījaṃ teṣāmavaropayati| śilpaṃ śikṣayati| pratirūpairdārairniyojayati| sanmitreṣupanikṣipati| anṛṇaṃ karoti yathā na paitṛkamṛṇaṃ dāpyate| tatsādharmyeṇa bodhisattvānāmetāni pañca karmāṇi veditavyāni| śraddhā hi sattvānāmāryātmabhāvapratilambhasya bījaṃ| śaikṣāḥ śilpaṃ| vimuktirbhāryā vimuktiprītisukhasaṃvedanā[t?]buddhāḥ kalyāṇamitrāṇi| avaraṇamṛṇasthānam|

anarhadeśanāṃ ye ca sattvānāṃ gūhayanti hi|
śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam||14||

avavādaṃ ca yacchanti mārānāvedayanti hi|
pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ||15||

bandhavo hi bandhūnāṃ pañcavidhamupakāraṃ kurvanti| guhyaṃ gūhayanti| kuceṣṭitaṃ vigarhanti| suceṣṭitaṃ praśaṃsanti| karaṇīyeṣu sāhāyyaṃ gacchanti| vyasanasthānebhyaśca nivārayanti| tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni| anarhebhyo gambhīradharmedeśanāvinigūhanāt śikṣāvipattisaṃpattyoryathākramaṃ nindanātpraśaṃsanācca| adhigamāyāvavādāt mārakarmavedanācca|

saṃkleśe vyavadāne ca svayamaśrāntabuddhayaḥ|
yacchanti laukikīṃ kṛtsnāṃ saṃpadaṃ cātilaukikīm||16||

sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ|
pañcabhiḥ karmabhiḥ sattvamitrakalpā jinātmajāḥ||17||

taddhi mitraṃ yanmitrasya hite ca sukhe cāviparyastaṃ| sukhaṃ copasaṃharati hitaṃ cābhedyaṃ ca bhavati| hitasukhaiṣi ca nityaṃ| tathā bodhisattvāḥ sattvānāṃ pañcabhiḥ karmabhirmitrakalpā beditavyāḥ| laukikī hi saṃpat sukhaṃ| tayā sukhānubhavāt| lokottarā hitaṃ| kleśavyādhipratipakṣatvāt|

sarvadodyamavanto ye sattvānāṃ paripācane|
samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu||18||

dvayasaṃpattidātārastadupāye ca kovidāḥ|
pañcabhiḥ karmabhiḥ sattvadāsakalpā jinātmajāḥ||19||

dāso hi pañcabhiḥ karmabhiḥ samyag vartate| utthānasaṃpanno bhavati| kṛtyeṣu avisaṃvādako bhavati| kṣamo bhavati paribhāṣaṇatāḍanādīnāṃ| nipuṇo bhavati sarvakāryakaraṇāt| vicakṣaṇaśca bhavati upāyajñaḥ| tatsādharmyeṇaitāni pañca karmāṇi bodhisattvānāṃ veditavyāni| dvayasaṃpattirlaukikī lokottarā ca veditavyā|

anutpattikadharmeṣu kṣāntiṃ prāptāśca ye matāḥ|
sarvayānāpadeṣṭāraḥ siddhayogāniyojakāḥ||20||

sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ|
pañcabhiḥ karmabhiḥ sattvācāryakalpā jinātmajāḥ||21||

pañcavidhena karmaṇā[cāryaḥ?]śiṣyāṇāmupakārī bhavati| svayaṃ suśikṣito bhavati| sarvaṃ śikṣayati| kṣipraṃ śikṣayati| sumukho bhavati suratajātīyaḥ| nirāmiṣacittaśca bhavati| tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni|

sattvakṛtyārthamudyuktāḥ saṃbhārānpurayanti ye|
saṃbhṛtānmocayantyāśu vipakṣaṃ hāpayanti ca||22||

lokasaṃpattibhiścitrairalokairyojayanti ca|
pañcabhiḥ karmabhiḥ sattvopādhyāyakalpā jinātmajāḥ||23||

upādhyāyaḥ pañcavidhena karmaṇā sārdhaṃ vihāriṇāmupakārī bhavati| pravrājayati upasaṃpādayati| anuśāsti doṣaparivarjane| āmiṣeṇa saṃgṛhṇāti dharmeṇa ca| tatsādharmyeṇaitāni bodhisattvānāṃ pañca karmāṇi veditavyāni|

pratikāravibhāge dvau ślokau|
asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ|
kṛtajñatānuyogācca pratipattau ca yogataḥ||24||

ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ|
bhavanti bodhisattvānāṃ tathā pratyupakāriṇaḥ||25||

tatheti yathā teṣāṃ bodhisattvā upakāriṇaḥ| tatra bhogeṣvanāsaktyā dāne vartante| śīlasyākhaṇḍanena śīle| kṛtajñatānuyogāt kṣāntau| upakāribodhisattvasya kṛtajñatayā te hi kṣāntipriyā iti| pratipattiyogato vīryadhyānaprajñāsu yena ca pratipadyante yatra ceti kṛtvā|

āśāstivibhāge ślokaḥ|
vṛddhiṃ hāniṃ ca kāṅkṣanti sattvānāṃ ca prapācanaṃ|
viśeṣagamanaṃ bhūmau bodhiṃ cānuttarāṃ sadā||26||

pañca sthānāni bodhisattvāḥ sadaivāśaṃsante| pāramitāvṛddhiṃ| tadvipakṣahāniṃ| sattvaparipācanaṃ| bhūmiviśeṣagamanaṃ| anuttarāṃ ca samyaksaṃbodhim|

abandhyaprayogavibhāge ślokaḥ|
trāsahānau samutpāde saṃśayacchedane 'pi ca|
pratipattyavavāde ca sadābandhyā jinātmajāḥ||27||

caturvidhe sattvārthe bodhisattvānāmabandhyaḥ prayogo veditavyaḥ| gambhirodāradharmatrāsa[ā ?]yoge| bodhicittasamutpāde| utpāditabodhicittānāṃ saṃśayopacchedane| pāramitāpratipattyavavāde ca|

samyakprayogavibhāge dvau ślokau|
dānaṃ niṣpratikāṅkṣasya niḥspṛhasya punarbhave|
śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye||28||

vinā[ā ?]rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā|
samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsuhi||29||

yathoktaṃ ratnakūṭe| vipāko 'pratikāṅikṣaṇo dāneneti vistaraḥ|
parihāṇiviśeṣabhāgīyadharmavibhāge dvau ślokau|

bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā|
āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ||30||

sthitānāṃ bodhisattvānāṃ pratipakṣeṣu teṣu ca|
jñeyā viśeṣabhāgīyā dharmā etadviparyayāt||31||

ṣaṇāṃ pāramitānāṃ vipakṣā hānabhāgīyāḥ| tatpratipakṣā viśeṣabhāgīyā veditavyāḥ|
pratirūpakabhūtaguṇavibhāge dvau ślokau| ekaḥ paṭpādaḥ|

pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā|
lobhatvena tathā vṛttiḥ śāntavākkāyatā tathā||32||

suvākkaraṇasaṃpacca pratipattivivarjitā|
ete hi bodhisattvānāmabhūtatvāya deśitāḥ|
viparyayātprayuktānāṃ tadbhūtatvāya deśitāḥ||33||

ṣaṇāṃpāramitānāṃ pratirūpakāḥ ṣaḍ bodhisattvaguṇāḥ pravā[tā]raṇādayo veditavyāḥ| śeṣaṃ gatārtham|

vinayavibhāge ślokaḥ|
te dānādyupasaṃhāraiḥ sattvānāṃ vinayanti hi|
ṣaṭprakāraṃ vipakṣaṃ hi dhīmantaḥ sarvabhūmiṣu||34||

ṣaṭprakāro vipakṣaḥ| ṣaṇāṃ pāramitānāṃ mātsaryadauḥśīlyakrodhakausīdyavikṣepadauṣprajñyāni yathāṃkramaṃ| śeṣaṃ gatārtham|

vyākaraṇavibhāge trayaḥ ślokāḥ|
dhīmadvyākaraṇaṃ dvedhā kālapudgalabhedataḥ|
bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṃ||35||

notpattikṣāntilābhena mānābhogavihānitaḥ|
ekībhāvagamatvācca sarvabuddhajinātmajaiḥ||36||

kṣetreṇa nāmnā kālena kalpanāmnā ca tatpunaḥ|
parivārānuvṛttyā ca saddharmasya tadiṣyate||37||

tatra pudgalabhedena vyākaraṇaṃ gotrasthotpāditacittasaṃmukhāsamakṣapudgalavyākaraṇāt| kālabhedena parimitāparimitakālavyākaraṇāt| punarbodhau vyākaraṇaṃ bhavati| vyākaraṇe vā evaṃnāmā tathāgata evamamuṣminkāle vyākariṣyatīti| anyatpunarmahāvyākaraṇaṃ yadaṣṭamyāṃ bhūmāvanutpattikadharmakṣāntilābhataḥ| ahaṃ buddho bhaviṣyāmīti mānaprahāṇataḥ| sarvanimitta[ā ?]bhogaprahāṇataḥ| sarvabuddhabodhisatvai[tva]śca sārdhamekībhāvopagamanataḥ| tadātmasaṃtānabhedādarśanāt| punaḥ kṣetrādibhirvyākaraṇamīdṛśe buddhakṣetre evaṃnāmā iyatā kālena buddho bhaviṣyati| evaṃnāmake kalpe īdṛśaścāsya parivāro bhaviṣyati| etāvadantaraṃ kālamasya saddharmānuvṛttirbhaviṣyatīti|

niyatipātavibhāge ślokaḥ ṣaṭpādaḥ|
saṃpattyutpattinaiyamyapāto 'khede ca dhīmatāṃ|
bhāvanāyāśca sātatye samādhānācyutāvapi|
kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā||38||

ṣaṭpāramitādhikāreṇa ṣaḍvidho niyatipāta eṣa nirdiṣṭaḥ| saṃpattiniyatipāto nityamudārabhogasaṃpattilābhāt| upapattiniyatipāto nityaṃ yatheṣṭopapattiparigrahāt| akhedaniyatipāto nityaṃ saṃsāraduḥkhairakhedāt| bhāvanāsātatyaniyatipāto nityaṃ bhāvanāsātatyāt| samādhānācyutau kṛtyasiddhau ca niyatipāto nityaṃ samādhyaparihāṇitaḥ sattvakṛtyasādhanataśca| anābhogānutpattikadharmakṣāntilābhe niyatipātaśca nityamanābhoganirvikalpajñānavihārāt|

avaśyakaraṇīyavibhāge ślokaḥ ṣaṭpādaḥ|
pūjā śikṣāsamādānaṃ karuṇā śubhabhāvanā|
apramādastathāraṇye śrutārthātṛptireva ca|
sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā||39||

ṣaṭpāramitā adhikṛtyeyaṃ ṣaḍvidhāvaśyakaraṇīyatā gatārthaḥ ślokaḥ|
sātatyakaraṇīyavibhāge dvau ślokau|
kāmeṣvādīnavajñānaṃ skhaliteṣu nirīkṣaṇā|
duḥkhādhivāsanā caiva kuśalasya ca bhāvanā||40||

anāsvādaḥ sukhe caiva nimittānāmakalpanā|
sātatyakaraṇīyaṃ hī dhīmatāṃ sarvabhūmiṣu||41||

ṣaṭpāramitāpariniṣpādanārthaṃ ṣaṭ sātatyakaraṇīyāni| gatārthau ślokau| pradhānavastuvibhāge ślokaḥ ṣaṭpādaḥ|

dharmadānaṃ śīlaśuddhirnotpattikṣāntireva ca|
vīryārambho mahāyāne antyā sakaruṇā sthitiḥ|
prajñā pāramitānāṃ ca pradhānaṃ dhīmatāṃ matam||42||

ṣaṭsu pāramitāsvetat ṣaḍvidhaṃ pradhānaṃ| tatra śīlaviśuddhirāryakāntaṃ śīlam| antyā sakaruṇā sthitiścaturthaṃ dhyānaṃ karuṇā'pramāṇayuktaṃ| śeṣaṃ gatārtham|

prajñaptivyavasthānavibhāge catvāraḥ ślokāḥ|
vidyāsthānavyavasthānaṃ sūtrādyākārabhedataḥ|
jñeyaṃ dharmavyavasthānaṃ dhīmatāṃ sarvabhūmiṣu||43||

punaḥ satyavyavasthānaṃ saptadhā tathatāśrayāt|
caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ||44||

yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā|
pramāṇairvicayo 'cintyaṃ jñeyaṃ yukticatuṣṭayam||45||

āśayāddeśanāccaiva prayogātsaṃbhṛterapi|
samudāgamabhedācca trividhaṃ yānamiṣyate||46||

caturvidhaṃ prajñaptivyavasthānaṃ| dharmasatyayuktiyānaprajñaptivyavasthānabhedāt| tatra pañcavidyāsthānavyavasthānaṃ dharmavyavasthānaṃ veditavyaṃ sūtrageyādibhirākārabhedaiḥ| tadantarbhūtānyeva hi tadanyāni vidyāsthānāni mahāyāne bodhisattvebhyo deśyante| satyavyavasthānaṃ tu saptavidhāṃ tathatāmāśritya pravṛttitathatāṃ lakṣaṇatathatāṃ vijñaptitathatāṃ saṃniveśatathatāṃ mithyāpratipattitathatāṃ [viśuddhitathatāṃ ?]samyakpratipattitathatāṃ ca| yuktiprajñaptivyavasthānaṃ caturvidham| apekṣāyuktiḥ| kāryakāraṇayuktiḥ| upapattisādhanayuktiḥ| dharmatāyuktiśca| yānaprajñaptivyavasthānaṃ trividhaṃ| śrāvakayānaṃ| pratyekabuddhayānaṃ| mahāyānaṃ ca| tatrāpekṣāyuktistriṣvapi yāneṣu yoniśomanaskāraḥ| tamapekṣya tena pratyayena lokottarāyāḥ samyagdṛṣṭerutpādāt| kāryakāraṇayuktiḥ samyagdṛṣṭiḥ saphalā| upapattisādhanayuktiḥ pratyakṣādibhiḥ pramāṇaiḥ parīkṣā| dharmatāyuktiracintyaṃ sthānaṃ| siddhā hi dharmatā na punaścintyā| kasmād- yoniśomanaskārāt samyagdṛṣṭirbhavati| tato vā kleśaprahāṇaṃ phalamityevamādi| yānatrayavyavasthānaṃ pañcabhirākā rairveditavyaṃ| āśayato deśanātaḥ prayogataḥ saṃbhārataḥ samudāgamataśca| tatra hīnāmāśayadeśanāprayogasaṃbhārasamudāgamāḥ śrāvakayānaṃ madhyāḥ pratyekabuddhayānamuttamā mahāyānaṃ| yathāśayaṃ hi yathābhiprāyaṃ dharmadeśanābhibhavati| yathā deśanaṃ tathā prayogaḥ| yathāprayogaṃ saṃbhāraḥ| yathāsaṃbhāraṃ ca bodhisamudāgama iti|

paryeṣaṇāvibhāge ślokaḥ|
āgantukatvaparyeṣā anyonyaṃ nāmavastunoḥ|
prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā||47||

caturvidhā paryeṣaṇā dharmāṇāṃ| nāmaparyeṣaṇā vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptiparyeṣaṇā ca| tatra nāmno vastunyāgantukatvaparyeṣaṇā nāmaparyeṣaṇā veditavyā| vastūno nāmnyāgantukatvaparyeṣaṇā vastuparyeṣaṇā veditavyā| tadubhayābhisaṃbandhe svabhāvaviśeṣaprajñaptyoḥ prajñaptimātratvaparyeṣaṇā svabhāvaviśeṣaprajñaptiparyeṣaṇā veditavyā|

yathābhūtaparihāra[jñāna]vibhāge daśa ślokāḥ|
sarvasyānupalambhācca bhūtajñānaṃ caturvidhaṃ|
sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate||48||

caturvidhaṃ yathābhūtaparijñānaṃ dharmāṇāṃ nāmaparyeṣaṇāgataṃ| vastuparyeṣaṇāgataṃ| svabhāvaprajñaptiparyeṣaṇāgataṃ| viśeṣaprajñaptiparyeṣaṇāgataṃ ca| tacca sarvasyāsya nāmādikasyānupalambhādveditavyaṃ| uttarārdhena yathābhūtaparijñānasya karmaṇāṃ mahātmyaṃ darśayati|

pratiṣṭhābhogabījaṃ hi nimittaṃ bandhanasya hi|
sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ||49||

tatra pratiṣṭhānimittaṃ bhājanalokaḥ| bhoganimittaṃ pañca rūpādayo viṣayāḥ| bījanimittaṃ yatteṣāṃ bījamālayavijñānaṃ| yatra[atra]trividhe nimitte sāśrayāścittacaittā vadhyante| yacca teṣāṃ bījamālayavijñānam| āśrayāḥ punaścakṣurādayo veditavyāḥ|

purataḥ sthāpitaṃ yacca nimittaṃ yatsthitaṃ svayaṃ|
sarvaṃ vibhāvayandhīmān labhate bodhimuttamām||50||

tatra purataḥ sthāpitaṃ nimittaṃ yacchrutacintābhāvanāprayogenālambanīkṛtaṃ parikalpitaṃ| sthitaṃ svayameva yatprakṛtyālambanībhūtamayatnaparikalpitaṃ| tasya vibhāvanādhi[vi]gamo'nālambanībhāvaḥ| akalpanā tadupāyo nimittapratipakṣaḥ| taccobhayaṃ kramādbhavati| pūrvaṃ hi sthāpitasya paścāt svayaṃsthitasya| tatra caturviparyāsānugataṃ pudgalanimittaṃ vibhāvayanyogī śrāvakabodhiṃ pratyekabodhiṃ vā labhate| sarvadharmanimittaṃ vibhāvayan mahābodhim| etena yathā tattvaṃ parijñāya mokṣāya saṃvartate yathābhūtaṃ parijñānaṃ| tatparidīpitam|

tathatālambanaṃ jñānaṃ dvayagrāhavivarjitaṃ|
dauṣṭhulyakāyapratyakṣaṃ tatkṣaye dhīmatāṃ matam||51||

etena yathāsvabhāvatrayaparijñānāt paratantrasvabhāvakṣayāya saṃvartate| tatparidīpitaṃ| tathatālambanatvena pariniṣpannaṃ svabhāvaṃ parijñāya| dvayagrāhavivarjitatvena kalpitaṃ| dauṣṭhulyakāyapratyakṣatvena paratantraṃ| tasyaiva kṣayāya saṃvartate dauṣṭhulyakāyasyālayavijñānasya tatkṣayārthaṃ tatkṣaye|

tathatālambanaṃ jñānamanānākārabhāvitaṃ|
sadasattārthe pratyakṣaṃ vikalpavibhu cocyate||52||

anānākārabhāvitaṃ nimittatathatayoranānātvadarśanāt| etena śrāvakānimittādvodhisattvānimittasya viśeṣaḥ paridīpitaḥ| te hi nimittānimittayornānātvaṃ paśyantu| sarvanimittānāmamanasikārādanimittasya ca dhātormanasikārādanimittaṃ samāpadyante| bodhisattvāstu tathatāvyatirekeṇa nimittapaśyanto nimittamevānimittaṃ paśyantyatasteṣāṃ tajjñānamanānākārabhāvitaṃ| sattārthe ca tathatāyāmasattārthe ca nimitte pratyakṣaṃ vikalpavibhu cocyate| vikalpavibhutvalābhādyathāvikalpaṃ sarvārthasamṛddhitaḥ|

tattvaṃ saṃcchādya bālānāmatattvaṃ khyāti sarvataḥ|
tattvaṃ tu bodhisattvānāṃ sarvataḥ khyātyapāsya tat||53||

etena yathā bālānāṃ svarasenātattvameva khyāti nimittaṃ na tattvaṃ tathatā| evaṃ bodhisattvānāṃ svarasena tattvameva khyāti nātatvamityupadarśitam|

akhyānakhyānatā jñeyā asadarthasadarthayoḥ|
āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ||54||

asadarthasya nimittasyākhyānatā sadarthasya tathatāyāḥ khyānatā āśrayaparāvṛttirveditavyā| tayā hi tadakhyānaṃ khyānaṃ ca| saiva ca mokṣo veditavyaḥ| kiṃ kāraṇaṃ| kāmacārataḥ| tadā hi svatantro bhavati svacittavaśavartī prakṛtyaiva nimittāsamudācārāt|

anyonyaṃ tulyajātīyaḥ khyātyarthaḥ sarvato mahān|
antarāyakarastasmātparijñāyainamutsṛjet||55||

idaṃ kṣetrapariśodhano[nau]pāye[ya]yathābhūtaparijñānaṃ| bhājanalokā[ko']rtho mahānanyonyo vartamānastulyajātīyaḥ khyāti sa evāyamiti| sa caivaṃ khyānādantarāyakaro bhavati buddhakṣetrapariśuddhaye| tasmādantarāyakaraṃ parijñāyainamutsṛjedevaṃ khyātaṃ|

aprameyavibhāge ślokaḥ|
paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane|
samyaktvadeśanāvastu aprameyaṃ hi dhīmatām||56||

pañcavidhaṃ hi vastu bodhisattvānāmaprameyaṃ| paripācyaṃ vastu sattvadhāturaviśeṣeṇa viśodhyaṃ lokadhāturbhājanalokasaṃgṛhītaḥ| prāpyaṃ dharmadhātuḥ| paripācanayogyaṃ vineyadhātuḥ| samyagdeśanāvastu vinayopāyadhātuḥ|

deśanāphalavibhāge dvau ślokau|
bodhisattva[citta]sya cotpādo notpādakṣāntireva ca|
cakṣuśca nirmalaṃ hīnamāśravakṣaya eva ca||57||

saddharmasya sthitirdīrghā vyutpatticchittibhogatā|
deśanāyāḥ phalaṃ jñeyaṃ tatprayuktasya dhīmataḥ||58||

deśanāyāṃ prayuktasya bodhisattvasyāṣṭavidhaṃ deśanāyāḥ phalaṃ veditavyaṃ| śrotṛṣu kecidbodhicittamutpādayanti| kecidanutpattikadharmakṣāntiṃ pratilabhante| kecidvirajo vigatamalaṃ dharmeṣu dharmacakṣurutpādayanti hīnayānasaṃgṛhītaṃ| keccidāśravakṣayaṃ prāpnuvanti| saddharmaśca cirasthitiko bhavati paraṃparādhāraṇatayā| avyutpannānāmarthavyutpattirbhavati| saṃśayitānāṃ saṃśayacchedo bhavati| viniścitānāṃ saddharmasaṃbhogo bhavati anavadyo prītirasaḥ|

mahāyānamahattvavibhāge dvau ślokau|
ālambanamahatvaṃ ca pratipatterdvayostathā|
jñānasya vīryārambhasya upāye kauśalasya ca||59||

udāgamamahattvaṃ ca mahattvaṃ buddhakarmaṇaḥ|
etanmahattvayogāddhi mahāyānaṃ nirucyate||60||

saptavidhamahattvayogānmahāyānamityucyate| ālambanamahattvenāpramāṇavistīrṇasūtrādidharmayogāt| pratipattimahattvena dvayoḥ pratipatteḥ svārthe parārthe ca| jñānamahattvato dvayorjñānātpudgalanairātmyasya dharmanairātmyasya ca prativedhakāle| vīryārambhamahattvena trīṇi kalpāsaṃkhyeyāni sātatyasatkṛtyaprayogāt| upāyakauśalyamahattvena saṃsārāparityāgāsaṃkleśataḥ| samudāgamamahattvena balavaiśāradyāveṇikabuddhadharmasamudāgamāt| buddhakarmamahattvena ca punaḥ punarabhisaṃbodhimahāparinirvāṇasaṃdarśanataḥ|

mahāyānasaṃgrahavibhāge dvau ślokau|
gotraṃ dharmādhimuktiśca cittasyotpādanā tathā|
dānādipratipattiśca nyāyā[mā]vakrāntireva ca||61||

sattvānāṃ paripākaśca kṣetrasya ca viśodhanā|
apratiṣṭhitanirvāṇaṃ bodhiḥ śreṣṭhā ca darśanāt[darśanā]||62||

etena daśavidhena vastuna kṛtsnaṃ mahāyānaṃ saṃgṛhītaṃ| tatra satvānāṃ paripācanaṃ bhūmipratiṣṭha[praviṣṭa]sya yāvatsaptamyāṃ bhūmau veditavyaṃ| kṣetrapariśodhanamapratiṣṭhitanirvāṇaṃ cāvinivartanīyāyāṃ bhūmau trividhāyāṃ| śreṣṭhā bodhirbuddhabhūmau| tatraiva cābhisaṃbodhimahāparinirvāṇasaṃdarśanā veditavyā| śeṣaṃ gatārtham|

bodhisattvavibhāge daśa ślokāḥ|
ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ|
nimitte cānimitte ca cāryapyanabhisaṃskṛte|
bodhisattvā hi vijñeyāḥ pañcaite sarvabhūmiṣu||63||

tatra nimittacārī dvitīyāṃ bhūmimupādāya yāvat ṣaṣṭhayāṃ| animittacārī saptamyām| anabhisaṃskāracārī pareṇa| śeṣaṃ gatārtham|

kāmeṣvasaktastriviśuddhakarmā krodhābhibhūmyaṃ guṇatatparaśca|
dharme 'calastattvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ||64||

etena ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṃ paridīpitam|
anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca|
dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ||65||

tatra dhīra ārabdhavīryo duḥkhairaviṣādāt| apramatto dhyānasukheṣvasaktaḥ| śeṣaṃ gatārtham|

ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ|
yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ||66||

tatra bhogeṣvasakto yastānvihāya pravrajati| nimittakuśalaḥ śamathādinimittatrayakauśalyāt| adhyātmasaṃstho mahāyānāvikampanāt| mahāyānaṃ hi bodhisattvānāmadhyātmaṃ| śeṣaṃ gatārtham|

dayānvito hrīguṇasaṃniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ|
smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ||67||

tatra smṛtipradhāno dhyānavān smṛtibalena cittasamādhānāt| susamāhitātmā nirvikalpajñānaḥ| śeṣaṃ gatārtham|

duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ|
duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ||68||

tatra duḥkhādvimukto dhyānavān kāmadhātuvairāgyād duḥkhaduḥkhatāmokṣataḥ| duḥkhābhyupetaḥ saṃsārābhyupagamāt| śeṣaṃ gatārtham|

dharmerato'dharmarataḥ [dharme'rato'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ|
dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ||69||

atra dharme jugupsī akṣāntijugupsanāt| dharme vaśī samāpattau| dharmapradhāno mahābodhiparamaḥ| dharma evātra dharama ukto vṛttānuvṛttyā| śeṣaṃ gatārtham|

bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ|
sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ||70||

ratra rakṣāpramattaḥ kṣāntimān svaparacittānurakṣaṇāt| dharmāpramatto yathābhūtadharmaprajñānāt| śeṣaṃ gatārtham|

vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ|
viśāla[visāra]lajjastunadṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ||71||

tatra vimānalajjo yo 'rthino na vimānayati| tanudoṣalajjo 'ṇumātreṣvavadyeṣu bhayadarśī tanudṛṣṭilajjo dharma nairātmyaprativedhī| śeṣaṃ gatārthaṃ| sarvairebhiḥ ślokaiḥ paryāyāntareṇa ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṃ paridīpitam|

ihāpi cāmutra upekṣaṇena saṃskārayogena vibhutvalābhaiḥ|
śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ||72||

ihaiva sattvānāmanugrahe vartate dānena| amutra śīlenopapattiviśeṣaṃ prāpya| saṃskārayogeneti vīryayogena| mahāphaleneti buddhatvena| śeṣaṃ gatārtham| etena ṣaḍbhiḥ pāramitābhirmahābodhipraṇidhānena ca yathā sattvānugrahe bodhisattvo vartate tatparidīpitam|

bodhisattvasāmānyanāmavibhāge aṣṭau ślokāḥ|

bodhisattvo mahāsattvo dhīmāṃścaivottamadhyutiḥ|
jinaputro jinādhāro vijetātha jināṅkuraḥ||73||

vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ|
kṛpāluśca mahāpuṇya īśvaro dhārmikastathā||74||

etāni ṣoḍaśa sarvabodhisattvānāmanvarthanāmāni sāmānyena|
sutattvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ|
upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisattvaḥ||75||

pañcavidhena bodhaviśeṣeṇa bodhisattva ityucyate| pudgaladharma nairātmyabodhena| sarvākārasarvārthabodhena akṣayāvabodhena parinirvāṇasaṃdarśane 'pi| yathā vineyaṃ ca vinayopāyabodhena|

ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca|
sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisattvaḥ||76||

atra punaścaturvidhabodhaviśeṣaṃ darśayati cittamanovijñānabodhataḥ| teṣāṃ cābhūtaparikalpatvāvabodhataḥ| tatra cittamālayavijñānaṃ| manastadālambanamātmadṛṣṭyādisaṃprayuktaṃ| vijñānaṃ ṣaḍvijñānakāyāḥ|

abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt|
abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ||77||

atra punaḥ pañcavidhaṃ bodhaviśeṣaṃ darśayati| avidyābodhāt| vidyābodhāt| parikalpitādisvabhāvatrayabodhācca| tatrābodhatvena bodhapratibodhāt pariniṣpannasvabhāvabodho veditavyaḥ|

anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt|
boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ||78||

atra pañcavidhaṃ bodhaviśeṣaṃ darśayati| paratantralakṣaṇabodhāt| pariniṣpannalakṣaṇabodhāt| [parikalpitalakṣaṇabodhāt ?] sarvajñeyasarvākārabodhāt| bodhyabodhakabodhi[dha]trimaṇḍalapariśuddhibodhācca|

niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya|
bodhādbhṛśaṃ saṃśayahānibodhāt tenocyate hetuna bodhisattvaḥ||79||

tatra niṣpannabodho buddhatvaṃ| padabodho yena tuṣitabhavane vasati| garbhānubodho yena mātuḥ kukṣimavakrāmati| kramadarśane bodho yena garbhānniṣkramaṇaṃ kāmaparibhogaṃ pravrajyāṃ duṣkaracaryāmabhisaṃbodhiṃ ca darśayati| bhṛśaṃ saṃśayahānibodho yena sarvasaṃśayacchedāya sattvānāṃ dharmacakraṃ pravartayati|

lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca|
nirjalpabuddhirhatamānamānī hyapakvasaṃpakvamatiśca dhīmān||80||

atraikādaśavidhenātītādinā bodhena bodhisattvaḥ paridīpitaḥ| tatra lābhī alābhī dhīsaṃsthitaścātītānāgatapratyutpannairbodhairyathākramaṃ| boddhā svayaṃbodhāt| anuboddhā parato bodhādetenādhyātmikabāhyaṃ bodhaṃ darśayati| pratideśako nirjalpabuddhirityaudārikasūkṣmaṃ| mānī hatamānīti hīnapraṇītam| apakvasaṃpakvamatiśceti dūrāntikaṃ bodhaṃ darśayati|

|| mahāyānasūtrālaṃkāre guṇādhikāraḥ [ekonaviṃśatitamaḥ?] samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project