Digital Sanskrit Buddhist Canon

Saptadaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तदशोऽधिकारः
saptadaśo'dhikāraḥ|

buddhapūjāvibhāge sapta ślokāḥ|
saṃmukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ|
gāḍhaprasannacittasya saṃbhāradvayapūraye||1||

abandhyabuddhajanmatve praṇidhānavataḥ sataḥ|
trayasyānupalambhastu niṣpannā buddhapūjanā||2||

sattvānāmaprameyānāṃ paripākāya cāparā|
upadheścittataścānyā adhimukternidhānataḥ||3||

anukampākṣamābhyāṃ ca samudācārato 'parā|
vastvābhogāvabodhācca vimukteśca tathātvataḥ||4||

ityebhiścaturbhiḥ ślokaiḥ|
āśrayādvastutaḥ pūjā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||5||

veditavyā| tatrāśrayaḥ samakṣaparokṣā buddhāḥ| vastu cīvarādayaḥ| nimittaṃ pragāḍhaprasādasahagataṃ cittaṃ| pariṇāmanā puṇyajñānasaṃbhāraparipūraye| heturabandhyo me buddhotpādaḥ syāditi pūrvapraṇidhānaṃ| jñānaṃ nirvikalpaṃ pūjakapūjyapūjānupalambhataḥ| kṣetramaprameyāḥ sattvāḥ| tatparipācanāya taistatprayojatā[nā]t teṣu tadropaṇataḥ| niśraya upadhiścittaṃ ca| tatropadhiṃ niśritya pūjācīvarādibhiścittaṃ niśrityāsvādanānumodanābhinandanamanaskāraiḥ| ta [ya]thoktaiścādhimuktyādibhiryaduta mahāyānadharmādhimuktitaḥ bodhicittotpādataḥ| praṇidhānameva hi nidhānamatroktaṃ ślokavattvā[bandhā]nurodhāt| sattvānukampanataḥ| duṣkaracaryā duḥkhakṣamaṇataḥ pāramitāsamudācārataḥ| yoniśo dharmamanasikārataḥ| sa hyaviparyayastattvādvastvābhogaḥ| samyagdṛṣṭito darśanamārge| sa hi yathābhūtāvabodhādvastvavabodhaḥ|

vimuktitaḥ kleśavimokṣācchrāvakāṇāṃ| tathātvato mahābodhiprāpterityayaṃ pūjāyāḥ prakārabhedaḥ|

hetutaḥ phalataścaiva ātmanā ca parairapi|
lābhasatkārataścaiva pratipatterdvidhā ca sā||6||

parīttā mahatī pūjā samānāmānikā ca sā|
prayogādgatitaścaiva praṇidhānācca sā matā||7||

ityayamarthā[dhvā]dibhedenāparaḥ prakārabhedaḥ| tatrātītā hetuḥ pratyutpannā phalaṃ pratyutpannā heturanāgatā phalamityevaṃ hetuphalato 'tītānāgatapratyutpannā veditavyā| ātmanetyādhyātmikī parairiti bāhyā| lābhasatkārato audārikī| pratipattitaḥ sūkṣmā| parīttā hīnā mahatī praṇītā| punaḥ samānā hīnā nirmānā praṇītā trimaṇḍalāvikalpanāt| kālāntaraprayojyā dūre| tatkālaprayojyāntike| punarvichinnāyāṃ gatau dūre| samanantarāyāmantike| punaryāṃ pūjāmāyatyāṃ prayojayituṃ praṇidadhāti sā dūre yāṃ praṇihitaḥ kartuṃ sāntike| katamā punarbuddhapūjā paramā veditavyetyāha|

buddheṣu pūjā paramā svacittāt
dharmādhimuktyāśayato vibhutvāt|
akalpanopāyaparigraheṇa
sarvaikakāryatvaniveśataśca||8||

ityebhiḥ pañcabhirākāraiḥ svacittapūjā buddheṣu paramā veditavyā| yaduta pūjopasaṃhitamahāyānadharmādhimuktitaḥ| āśayato navabhirāśayaiḥ| āsvādanānumodanābhinandanāśayaiḥ| atṛptavipulamuditopakaranirlepakalyāṇāśayaiśca ye pāramitābhāvanāyāṃ nirdiṣṭāḥ| vibhutvato gaganagañjādisamādhibhiḥ| nirvikalpajñānopāyaparigrahataḥ| sarvamahābodhisattvaikakāryatvapraveśataśca miśropamiśrakāryatvāt|

kalyāṇamitrasevāvibhāge sapta ślokāḥ| tatrārdhapañcamaiḥ ślokaiḥ|
āśrayādvastutaḥ sevā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||9||

mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyaṃ|
prabuddhatatvaṃ vacasābhyupetaṃ kṛpātmakaṃ khedavivarjitaṃ ca||10||

ityevaṃguṇamitraṃ sevāyā āśrayaḥ| dāntaṃ śīlayogādindriyadamena| śāntaṃ samādhiyogādadhyātmaṃ cetaḥ śamathena| upaśāntaṃ prayogā[prajñāyogā] (prajñātvā)dupasthitakleśopaśamanataḥ| guṇairadhikaṃ na samaṃ vā nyūnaṃ vā| sodyamaṃ nodasīnaṃ parārthe| āgamāḍhyaṃ nālpaśrutaṃ| prabuddhatatvaṃ tatvādhigamāt| vacasābhyupetaṃ vākkaraṇenopetaṃ| kṛpātmakaṃ nirāmiṣacittatvāt| khedavivarjitaṃ sātatyasatkṛtyadharmadeśanāt|

satkāralābhaiḥ paricaryayā ca seveta mitraṃ pratipattitaśca|
iti| sevāyā[va]stu|
dharme tathājñāśaya eva dhīmān mitraṃ pragacchetsamaye nataśca||11||

iti trividhaṃ nimittaṃ| ājñātukāmatā| kālajñatā| nirmānatā ca|
satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayecca|
iti pariṇāmanā pratipattyarthaṃ sevanānna lābhasatkārārthaṃ|
yathānuśiṣṭapratipattitaśca saṃrādhayeccittamato 'sya dhīraḥ||12||

iti| yathānuśiṣṭapratipattiḥ sevāhetuḥ| tayā taccittārādhanāt|
yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau|
iti yānatrayakauśalāt jñānaṃ|
sattvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya||13||

iti dvividhaṃ kṣetraṃ tatsevāyāḥ| aprameyāśca sattvāḥ pariśuddhaṃ ca buddhakṣetraṃ| dharmaṃ śrutvā yeṣu pratiṣṭhāpanāt| yatra ca sthitena|

dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravasetsa mitram|
iti niśrayaḥ sevāyāḥ| dharmadāyādatāṃ niśritya kalyāṇamitraṃ seveta| nāmiṣadāyādatāṃ| ata ūrdhvamadhyardhena ślokena prakārabhedaḥ sevāyā veditavyaḥ|

hetoḥ phalāddharmamukhānuyānātseveta mitraṃ bahitaśca dhīmān||14||

śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt|

hetoḥ phalādityatītādibhedataḥ pūrvavat dharmamukhānuyānātseveta mitraṃ bahitaśca dhīmānityādhyātmikabāhyabhedaḥ| dharmamukhastroto hi dharmamukhānuyānaṃ bahirdhā bahitaḥ śrutaśravāccetasi yogataścetyaudārikasūkṣmabhedaḥ| śravaṇaṃ hyaudārikaṃ cintanabhāvanaṃ sūkṣmaṃṃ| tadeva cetasi yogaḥ| samānanirmānamano'nuyogāditi hīnapraṇītabhedaḥ|

gatiprayogapraṇidhānataśca kalyāṇamitraṃ hi bhajeta dhīmān||15||

iti dūrāntikabhedaḥ pūrvavadyojayitavyaḥ| katamā punaḥ paramā seveti saptamaḥ ślokaḥ|
sanmitrasevā paramā svacittād
dharmādhimuktyāśayato vibhutvaiḥ|
akalpanopāyaparigraheṇa
sarvaikakāryatvaniveśataśca||16||

iti pūrvavat|
apramāṇavibhāge dvādaśaślokāḥ|
brāhmyā vipakṣahīnā jñānena gatāśca nirvikalpena|
trividhālambanavṛttāḥ sattvānāṃ pācakā dhīre||17||

brāhmyā vihārāścatvāryapramāṇāni| maitrī karuṇā muditopekṣā ca| te punarbodhisattve caturlakṣaṇā veditavyāḥ| vipakṣahānitaḥ| pratipakṣaviśeṣayogataḥ| vṛttiviśeṣatastrividhālambanavṛttitvāt| tathā hi te sattvālambanā dharmālambanāśca[dharmālambanā anālambanāśca]| karmaviśeṣataśca| sattvaparipācakatvāt| sattvadharmālambanāt| punaḥ katamasmin sattvanikāye dharme vā pravartante| anālambanāśca katamasminnālambane|

saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante|
taddeśite ca dharme tattathatāyāṃ ca dhīrāṇām||18||

sattvālambanāḥ sukhārthini yāvat kliṣṭe sattvanikāye pravartante| tathā hi maitrī sattveṣu sukhasaṃyogākārā| karuṇā duḥkhaviyogākārā| muditā sukhaviyogākārā| upekṣāsu vedanāsu teṣāṃ sattvānāṃ niḥkleśatopasaṃhārākārā| dharmālambanāstaddeśite dharme| yatra te vihārā deśitāḥ| anālambanāstattathatāyāṃ| te hyavikalpatvādanālambanā ivetyanālambanāḥ| api khalu|

tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ|
karmadvayādanālambā maitrī kleśakṣayādapi||19||

ebhiścaturbhiḥ kāraṇairanālambanā maitrī veditavyā| tathatālambanatvāt| anutpattikadharmakṣāntilābhenāṣṭamyāṃ bhūmau| dhātupuṣṭyā tadviśuddhitaḥ| karmadvayataśca| yā maitrī niṣpandena kāyakarmaṇā [vākkarmaṇā?] ca ? saṃgṛhītā kleśakṣayataśca| tathā hi kleśa ālambanamuktaṃ| manomayānāṃ granthānāṃ prahāṇāducchidyate ālambanamiti vacanāt|

te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ|

te ca brāhmyā vihārāścaturvidhā veditavyāḥ| tatra calā hānabhāgīyāḥ parihāṇīyatvāt| acalāḥ sthitiviśeṣabhāgīyā aparihāṇīyatvāt| āsvāditāḥ kliṣṭāḥ anāsvāditā akliṣṭāḥ| kṛpaṇairiti sukhalolairanudāracittaiḥ| eṣa brāhmyavihārāṇāṃ hānabhāgīyādiprakārabhedaḥ| teṣu punaḥ|

acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu||20||

na caleṣu nāpyāsvāditeṣu|
asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye 'pi|
hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ||21||

eṣa mṛdvadhimātratābhedaḥ| tatra ṣaḍvidhā mṛdukā asamāhitasvabhāvāḥ| sarve samāhitā api| ye mṛdumadhyāḥ| hīnabhūmikā ye 'pi uttarāṃ bodhisattvabhūmimapekṣya| hīnāśayā api| śrāvakādīnāṃ samānā api| ye 'nutpattikadharmakṣāntirahitā hīnāste mṛdukā ityarthaḥ| anyathā tvadhikā iti yathoktaviparyayeṇādhimātratā veditavyā|

brāhmyairvihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān|
saṃbhārānpūrayate sattvāṃśca vipācayati tena||22||

sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa|
tatpratyayairapi bhṛśairna yāti vikṛtiṃ pramatto 'pi||23||

hetuphalaliṅgabhedaḥ| tatra brāhmyairvihṛto vihārairiti hetuḥ| kāmiṣu sattveṣu saṃjāyata iti vipākaphalaṃ| saṃbhārānpūrayatyadhipatiphalaṃ| sattvānparipācayatīti puruṣakāraphalaṃ| sarvatra cāvirahito brāhmyairvihārairjāyata iti niṣpandaphalaṃ| rahitaśca tadvipakṣeṇeti visaṃyogaphalaṃ| bhṛśairapi tatpratyayairavikṛtigamanaṃ liṅgaṃ| pramatto 'pītyasaṃmukhībhūte 'pi pratipakṣe| anyeścaturbhiḥ ślokairguṇadoṣabhedaḥ|

vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca|
yukto hi bodhisattvo bahuvidhamādīnavaṃ spṛśati||24||

iti doṣaḥ| brāhmyavihārābhāve tadvipakṣayogāt| tatra vyāpādādayo maitryādīnāṃ yathākramaṃ vipakṣāḥ| vyāpādakāmarāgāvupekṣāyāḥ| kathaṃ bahuvidhādīnavaṃ spṛśatītyāha|

kleśairhantyātmānaṃ sattvānupahanti śīlamupahanti|
savilekhalābhahīno rakṣāhīnastathā śāstrā[tā]||25||

sādhikaraṇo 'śayasvī paratra saṃjāyate 'kṣaṇeṣu sa ca|
prāptāprāptavihīno manasi mahad duḥkhamāpnoti||26||

tatra prathamaistribhiḥ padairātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāyetyetamādīnavaṃ darśayati| savilekhādibhiḥ ṣaḍbhiḥ padairdṛṣṭadhārmikamavadyaṃ prasavatīti darśayati| kathaṃ ca prasavati| ātmāsyāpavadate| pare 'pi devatā api| śāstāpyanye 'pi vijñāḥ sabrahmacāriṇo dharmatayā vigarhante| digvidikṣu cāsya pāpako 'varṇaśabdaśloko niścaratītyevaṃ savilekho yāvadayaśasvītyeanena yathākramaṃ darśayati| śeṣaistribhiḥ padairyathākramaṃ sāṃparāyikaṃ dṛṣṭadharmasāṃparāyikamavadyaṃ prasavati| tajjaṃ caitasikaṃ duḥkha[khaṃ] daurmanasya prati saṃvedayata ityetadādīnavaṃ darśayati|

ete sarve doṣā maitryādiṣu susthitasya na bhavanti|
akliṣṭaḥ saṃsāraṃ sattvārthaṃ no ca saṃtyajati||27||

iti| brāhmavihārayoge tri[dvi]vidhaṃ guṇaṃ darśayati| yathoktadoṣābhāvam akliṣṭasya sattvahetoḥ saṃsārāparityāgaṃ|

na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasattvānāṃ|
maitryādicetaneyaṃ sattveṣu yathā jinasutānāṃ||28||

ityete[na?] ca bodhisattvamaitrādīnāṃ tīvratāṃ darśayati|
karūṇāvibhāge tadālambanaprabhedamārabhya dvau ślokau|
pradīptān śatruvaśagān duḥkhākrāntāṃstamovṛtān|
durgamārgasamārūḍhānmahābandhanasaṃyutān||29||

mahāśanaviṣākrāntalolānmārgapranaṣṭakān|
utpathaprasthitān sattvāndurbalān karuṇāyate||30||

tatra pradīptāḥ kāmarāgeṇa kāmasugvabhaktāḥ| śatruvaśagā mārakṛtāntarāyāḥ kuśale 'prayuktāḥ duḥkhākrāntāḥ duḥkhā[bhi?]bhūtā narakādiṣu| tamovṛtā aurabhrikādayo duścaritaikāntikāḥ| karmavipākasaṃmūḍhatvāt| durgamārgasamārūḍhā aparinirvāṇadharmāṇaḥ saṃsāravartmātyantānupacchedāt| mahābandhanasaṃyutā anyatīrthyāḥ[rthya]mokṣasaṃprasthitā nānākudṛṣṭigāḍhabandhanabaddhatvāt| mahāśanaviṣākrāntalolāḥ samāpattisukhasaktāḥ| teṣāṃ hi tat kliṣṭaṃ samāpattisukhaṃ| yathā mṛṣṭamaśanaṃ viṣākrāntaṃ| tataḥ pracyāvanāt| mārgapraṇaṣṭakā abhimānikā mokṣamārgabhrāntatvāt| utpathaprasthitā hīnayānaprayuktā aniyatāḥ| durbalā aparipūrṇasaṃbhārā bodhisattvāḥ| ityete daśavidhāḥ satvā bodhisattvakaruṇāyā ālambanam|

pañcaphalasaṃdarśane karuṇāyāḥ ślokaḥ|
heṭhāpahaṃ hyuttamabodhibījaṃ sukhāvahaṃ tāya[pa]kamiṣṭahetuṃ|
svabhāvadaṃ dharmamupāśritasya bodhirna dūre jinātmajasya||31||

tataḥ heṭhāpahatvena tadvipakṣavihiṃsāprahāṇādvisaṃyogaphalaṃ darśayati| uttamabodhibījatvenādhipatiphalaṃ| parātmanoryathākramaṃ sukhāvahatāya[pa]katvena puruṣakāraphalaṃ| iṣṭahetutvena vipākaphalaṃ| svabhāvadatvena niṣpandaphalamāyatyāṃ viśiṣṭakaruṇāphaladānāt| evaṃ pañcavidhāṃ karuṇāmāśritya buddhatvamadūre veditavyaṃ|

apratiṣṭhitasaṃsāranirvāṇatve ślokaḥ|
vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca|
nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ||32||

sarvaṃ saṃsāraṃ yathābhūtaṃ parijñāya bodhisattvo nodvegamāyāti kāruṇikatvāt| na doṣairbādhyate 'grabuddhitvāt| evaṃ nirvāṇe pratiṣṭhito bhavati na saṃsāre yathākramaṃ| saṃsāraparijñāne ślokaḥ|

duḥkhātmakaṃ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat|
tasyābhyupāyaṃ parivarjane ca na khedamāyātyapi vā kṛpāluḥ||33||

duḥkhāyata iti karuṇāyate| vetti ca tadyathāvaditi duḥkhaṃ yathābhūtaṃ tasya ca duḥkhasya parivarjane 'bhyupāyaṃ| vetti yenāsya duḥkhaṃ nirudhyate| etena jānannapi saṃsāraduḥkhaṃ yathābhūtaṃ tatparityāgopāyaṃ ca na khedamāpadyate bodhisattvaḥ karuṇāviśeṣāditi pradarśayati|

karūṇāprabhede dvau ślokau|

kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt|
vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karuṇātmakānāṃ||34||

seyaṃ yathākramaṃ gotraviśeṣataḥ guṇadoṣaparīkṣaṇataḥ| janmāntaraparibhāvanataḥ| vairāgyalābhataśca veditavyāḥ| tadvipakṣavihiṃsāprahāṇe sati viśuddhilābhata iti vairāgyalābhataḥ|

na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā|
vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ||35||

tatra samā sukhitādiṣu yatkiṃcidveditamidamatra duḥkhasyeti viditvā| sadā nirūpadhiśeṣanirvāṇe tadakṣayāt| adhyāśayādbhūmipraviṣṭānāmātmaparasamatāśayalābhāt| pratipattito duḥkhaparitrāṇakriyayā| vairāgyatastadvipakṣavihiṃsāprahāṇāt| anupalambhato 'nutpattikadharmakṣāntilābhāt|

karuṇāvṛkṣapratibimbake pañca ślokāḥ|
karuṇā kṣāntiścintā praṇidhānaṃ janmasattvaparipākaḥ|
karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra](paścimānta)phalaḥ||36||

ityeṣa mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣo veditavyaḥ| etasya karuṇā mūlaṃ| kṣāntiḥ skandhaḥ| sattvārthacintā śākhā| praṇidhānaṃ śobhaneṣu janmasu patrāṇi| śobhanaṃ janma puṣpaṃ| sattvaparipākaḥ phalaṃ|

mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet|
duḥkhākṣamaśca dhīmān satvārthaṃ cintayennaiva||37||

cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt|
śubhajanmānanugacchansattvānparipācayennaiva||38||

ābhyāṃ ślokābhyāṃ pūrvottaraprasavasādharmyātkaruṇādīnāṃ mūlādibhāvaṃ sādhayati|
karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ|
śākhāvṛddhirviśadā yonimanaskārato jñeyā||39||

parṇatyāgādānaṃ praṇidhīnāṃ saṃtateranucchedāt|
dvividhapratyayasiddheḥ puṣpamabandhyaṃ phalaṃ cāsmāt||40||

etābhyāṃ ślokābhyāṃ vṛkṣamūlasekādisādharmyaṃ karuṇāvṛkṣasya darśayati| karuṇā hi mūlavṛkṣā[mūlamityuktā]| tasyāḥ seko maitrī tayā tadāpyāyanāt| maitracitto hi paraduḥkhena duḥkhāyate| tataśca karuṇodbhava[karuṇāto yad]duḥkhamutpadyate bodhisattvasyasvā[sattvā]rthaprayuktasya tatra saukhyotpādādvipulapuṣṭiḥ kṣāntipuṣṭirityarthaḥ| sā hi skandha ityuktā| skandhaśca vipulaḥ| yoniśomanaskārād bahuvidhā mahāyāne śākhāvṛddhiḥ| cintā hi śākhetyuktā| pūrvāparanirodhotpādakrameṇa praṇidhānasaṃtānasyānucchedāt| parṇatyāgādānasādharmyaṃ praṇīdhānānāṃ veditavyam| ādhyātmikapratyayasiddhitaḥ svasaṃtānaparipākātpuṣpamiva janmābandhyaṃ veditavyam| bāhyapratyayasiddhitaḥ parasaṃtānaparipākāt phalabhūtaḥ sattvaparipāko ['bandhyo?] veditavyaḥ|

karuṇānuśaṃse ślokaḥ|
kaḥ kurvīta na karuṇāṃ sattveṣu mahākṛpāguṇakareṣu|
duḥkhe'pi saukhyamatulaṃ bhavati yadeṣāṃ kṛpājanitaṃ||41||

atra mahākaruṇāguṇa uttarārdhena saṃdarśitaḥ| śeṣo gatārthaḥ| karuṇāniḥsaṅgatāyāṃ ślokaḥ|

āviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṃ|
kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ||42||

sarvasya hi lokasya laukike saukhye svajīvite ca snehaḥ| tatrāpi ca niḥsnehānāṃ śrāvakapratyekabuddhānāṃ sarvaduḥkhopaśame nirvāṇe pratiṣṭhitaṃ manaḥ| bodhisattvānāṃ tu karuṇāviṣṭatvānnirvāṇe 'pi mano na pratiṣṭhitaṃ| kuta eva tayoḥ sneho bhaviṣyati| karuṇāsnehavaiśeṣye trayaḥ ślokāḥ|

sneho na vidyate 'sau yo niravadyo na laukiko yaśca|
dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ||43||

mātāpitṛprabhṛtīnāṃ hi tṛṣṇāmayaḥ snehaḥ sāvadyaḥ| laukikakarūṇāvihāriṇāṃ niravadyo'pi laukikaḥ| bodhisattvānāṃ tu karūṇāmayaḥ| sneho niravadyaśca laukikātikrāntaśca| kathaṃ ca punarniravadya ityāha|

duḥkhājñānamahaughe mahāndhakāre ca niśritaṃ lokaṃ|
uddhartuṃ ya upāyaḥ kathamiva na syātsa niravadyaḥ||44||

duḥkhamahaugha ajñānamahāndhakāre ceti yojyaṃ| śeṣaṃ gatārthaṃ| kathaṃ lokātikrānta ityāha|

sneho na so 'tsyarihatāṃ loke pratyekabodhibuddhānāṃ|
prāgeva tadanyeṣāṃ kathamiva lokottaro na syāt||45||

pratyekāṃ bodhiṃ buddhāḥ| śeṣaṃ gatārtham|
trāsābhinandananimittatve ślokaḥ|
duḥkhābhāve duḥkhaṃ yatkṛpayā bhavati bodhisattvānāṃ|
saṃtrāsayati tadādau spṛṣṭaṃ tvabhinandayati gāḍhaṃ||46||

duḥkhābhāve iti duḥkhābhāvo nimittaṃ sattveṣu karuṇayā bodhisattvānāṃ yad duḥkhamutpadyate tadādau saṃtrāsayati adhimukticaryābhūmau| ātmaparasamatayā duḥkhasya yathābhūtamaspṛṣṭatvāt| spṛṣṭaṃ tu śuddhādhyāśayabhūmāvabhinandayatyevetyarthaḥ|

karuṇāduḥkhena sukhābhibhave ślokaḥ|
kimataḥ paramāścaryaṃ yad duḥkhaṃ saukhyamabhibhavati sarvaṃ|
kṛpayā janitaṃ laukyaṃ yena vimukto api kṛtārthaḥ||47||

nāsyata āścaryataraṃ yad duḥkhameva karuṇājanitaṃ bodhisattvānāṃ tathā sukhaṃ bhavati| yatsarvaṃ laukikaṃ sukhamabhibhavati| yena sukhena vimuktā arhanto 'pi kṛtārthāḥ prāgevānye|

kṛpākṛtadānānuśaṃse ślokaḥ|
kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇāṃ|
traidhātukamupabhogairna tatsukhaṃ tatkalāṃ spṛśati||48||

yacca traidhātukaṃ sukhamupabhogai kṛtaṃ na tatsukhaṃ tasya sukhasya kalāṃ spṛśatītyayamuttarārdhasyārthaḥ| śeṣaṃ gatārtham|

kṛpayā duḥkhābhyupagame ślokaḥ|
duḥkhamayaṃ saṃsāraṃ yatkṛpayā na tyajati sattvārthaṃ|
parahitahetorduḥkhaṃ kiṃ kāruṇikairna samupetam||49||

sarvaṃ hi duḥkhaṃ saṃsāraduḥkhe 'ntarbhūtaṃ| tasyābhyupagamāt sarvaṃ duḥkhamabhyupagataṃ bhavati|
tatra tatphalavṛddhau ślokaḥ|

karūṇā dānaṃ bhogāḥ sadā kṛpālorvivuddhimupayānti|
snehānugrahajanitaṃ tacchaktikṛtaṃ sukhaṃ cāsmāt||50||

trayaṃ bodhisattvānāṃ sarvajanmasu vardhate karūṇāyogāt| karūṇā tadabhyāsāt| dānaṃ karuṇāvaśāt| bhogāśca dānavaśāt| tasmācca trayātphalaṃ trividhaṃ sukhaṃ bhavati| snehajanitaṃ karuṇātaḥ| sattvānugrahajanitaṃ dānāt| tadanugrahakriyāśaktikṛtaṃ bhogebhyaḥ|

dānaprotsāhanāyāṃ ślokaḥ|
vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi|
ākarṣāmi nayāmi ca karuṇā sannānpravadatīva||51||

dāne sannāniti saṃbandhanīyaṃ| ṣaḍbhirguṇairdānai 'vasannān bodhisattvānkaruṇā protsahayatīva| svabhāvavṛddhyā| bhogaistadvardhanayā| dānena sattvaparipācanayā| dātuśca sukhotpādanāt| mahābodhisaṃbhārasyānyasyā[saṃbhārasyā]karṣaṇāt| mahābodhisamīpanayanācca|

parasaukhyena sukhā[nu?]bhave ślokaḥ|
duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt|
sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam||52||

karuṇayā bodhisattvaḥ paraduḥkhairduḥkhitaḥ sattveṣvanādhāya sukhaṃ kathaṃ sukhitaḥ syāt| tasmātpareṣu sukhamādhāya bodhisatva ātmānameva sukhayatīti veditavyam|

kṛpayā dānasamanuśāstau ṣaṭ ślokāḥ|
svaṃ dānaṃ kāruṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ|
bhogaiḥ sukhaya paraṃ vā māmapyayutasaukhyam||53||

na hi kāruṇikasya vinā parasukhenāsti sukhaṃ| tasyāyutasaukhyatvādvaudhisattvastena vinā[tma?]no dānasya phalaṃ sukhaṃ necchati|

saphalaṃ dānaṃ dattaṃ tanme sattveṣu tatsukhasukhena|
phala teṣveva nikāmaṃ yadi me kartavyatā te'sti||54||

dānaṃ dadatā dānaṃ ca dānaphalaṃ ca tanmayā sattveṣu dattaṃ| tatsukhameva me sukhaṃ yasmāt| atasteṣveva yāvatphalitavyaṃ tāvatphaleti loṭ| bodhisattvaḥ karūṇayā dānamanuśāsti|

bhogadveṣṭurdāturbhogā bahuśubhataropasarpanti|
na hi tatsukhaṃ mataṃ me dāne pāraṃparo 'smi yataḥ||55||

bhogavimukhasya dāturbhogā bahutarāścopatiṣṭhante| śobhanatarāśca| dharma taiveyaṃ cittasyodārataratvāt| na hi tatsukhaṃ mataṃ me yad bhogāstathopatiṣṭhante| yasmādahaṃ dāne pāraṃparastatprabandhakāmatvānnasukhe|

sarvāstiparityāge yatkṛpayā māṃ nirīkṣase satataṃ|
nanu te tena jñeyaṃ na matphalenārthitā 'syeti||56||

yo 'haṃ dānaphalaṃ sarvameva karuṇayā nityaṃ parityajāmi nanvata eva veditavyaṃ nāsti me dānaphalenārthitvamiti bodhisattvo dānaṃ samanuśāsti|

dānābhirato na syāṃ prāptaṃ cettatphalaṃ na visṛjeyaṃ|
tathā hi|
kṣaṇamapi dānena vinā dānābhirato bhavati naiva||57||

iti gatārthaḥ ślokaḥ|
akṛtaṃ na phalasi yasmātpratikārāpekṣayā na me tulyaṃ|
yastvā karoti tasya tvaṃ phalasi| tasmāttvaṃ pratikārapekṣayā na mattulyam|
tathā hyahaṃ|
pratikāranirvyapekṣaḥ paratra phalado 'sya kāmaṃ te||58||

gatārthametat|
kṛpādānena dvau ślokau|
niravadyaṃ śuddhapadaṃ hitāvahaṃ caiva sānurakṣaṃ ca|
nirmṛgyaṃ nirlepaṃ jinātmajānāṃ kṛpādānam||59||

tatra niravadyaṃ paramanupahṛtya dānāt| śuddhapadaṃ kalpikavasu[vastu]dānāt| viṣaśasramadyādivivarjanataḥ| hitāvahaṃ dānena saṃgṛhya kuśale niyojanāt| sānurakṣaṃ parijanasyāvighātaṃ kṛtvā anyasmai dānāt| nirmṛgyamayācamāne 'pyarthitvaṃ vighātaṃ vāvagamya svayameva dānāt dakṣiṇīyāparimārgaṇācca| nirlepaṃ pratikāravipākaniḥspṛhatvāt| aparaḥ prakāraḥ|

sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ muditaṃ nirāmiṣaṃ śuddhaṃ|
bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛpādānam||60||

tatra sakalamādhyātmikabāhyavastudānāt| vipulaṃ prabhūtavastudānāt| śreṣṭhaṃ praṇītavastudānāt| satatamabhīkṣṇadānāt| mudītamapratisaṃkhyāya prahṛṣṭadānāt| nirāmiṣaṃ yathā nirlepaṃ| śuddhaṃ yathā śuddhapadaṃ| bodhinataṃ mahābodhipariṇāmanāt| kuśalanataṃ yathā hitāvahaṃ|

upabhoagaviśeṣe ślokaḥ|
na tathopabhogatuṣṭiṃ labhate bhogī yathā parityāgāt|
tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ||61||

tatra sukhatrayaṃ dānaprītiḥ parānugrahaprītiḥ bodhisaṃbhārasaṃbharaṇaprītiśca| śeṣaṃ gatārthaṃ|
pāramitābhinirhārakaruṇāyāṃ ślokaḥ|

kṛpaṇakṛpā raudrakṛpā saṃkṣubdhakṛpā kṛpā pramatteṣu|
viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca||62||

tatra kṛpaṇā matsariṇaḥ| raudrā duḥśīlāḥ paropatāpinaḥ| saṃkṣubdhāḥ krodhanāḥ| pramattāḥ kuśīdāḥ| viṣayaparatantrā kāmeṣu vikṣiptacittāḥ| mithyābhiniviṣṭāḥ duḥprajñāḥ tīrthikādayaḥ| eṣu pāramitāvipakṣadharmāvasthiteṣu yā karuṇā sā kṛpaṇādikaruṇā| sā ca tadvipakṣavidūṣaṇātpāramitābhinirhārāya saṃpadyate| tasmātpāramitābhinirhārakaruṇetyucyate|

karuṇāpratyayasaṃdarśane ślokaḥ|
karuṇā bodhisattvānāṃ sukhād duḥkhāttadanvayāt|
karuṇā bodhisattvānāṃ hetormitrātsvabhāvataḥ||63||

tatra pūrvārdhenālambanapratyayaṃ karuṇāyāḥ saṃdarśayati| trividhāṃ vedanāmālambya tisṛbhirduḥkhatābhiḥ karuṇāyanāt| aduḥkhāsukhā hi vedanā sukhaduḥkhayoranvayaḥ punastadāvāhanāt| uttarārdhena yathākramaṃ hetumitrasvabhāvaiḥ karuṇāyā hetvadhipatisamanantarapratyayānsaṃdarśayati|

mahākaruṇatve ślokaḥ|
karuṇā bodhisattvānāṃ samā jñeyā tadāśayāt|
pratipattervirāgācca nopalambhādviśuddhitaḥ||64||

tatra samā trividhavedanāvastheṣu yatkiṃcidveditamidamatra duḥkhasyeti viditvā| sā punarāśayato 'pi cittena karuṇāyanāt| pratipattito 'pi tatparitrāṇāt| virāgato 'pi tadvipakṣavihiṃsāprahāṇāt| anupalambhato 'pyātmaparakaruṇānupalambhāt| viśuddhito 'pyaṣṭabhyāṃ bhūmāvanutpattikadharmakṣāntilābhāt|

maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca|
āśayato 'pi vibhutvādavikalpādaikyataścāpi||65||

iti| pūrvanirdeśānusāreṇārtho 'nugantavyaḥ|
iti bhagavati jātusuprasādo mahadupadhidhruvasatkriyādhipūjī|
bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṃ||66||

etena yathoktānāṃ pūjāsevā'pramāṇānāmanukramaṃ guṇaṃ ca samāsena saṃdarśayati| mahopadhibhirdhruvaṃ satkriyā[yayā] cātyarthaṃ pūjanānmahadupadhidhruvasatkriyābhipūjī veditavyaḥ| satkriyā punaḥ samyakpratipattirveditavyā| evaṃ [lābha?]satkārapratipattipūjī bhavati| bahuguṇaṃ mitraṃ tadanyairguṇaiḥ| hitamanukampakatvena veditavyaṃ| eti sarvasiddhimiti svaparārthasiddhiṃ prāpnotīti|

|| mahāyānasūtrālaṃkāre pūjāsevāpramāṇādhikāraḥ [saptadaśaḥ] samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project