Digital Sanskrit Buddhist Canon

Ṣoḍaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षोडशोऽधिकार
ṣoḍaśo'dhikāraḥ

pāramitāprabhedasaṃgrahe uddānaślokaḥ|

sāṃkhyātha tallalakṣaṇamānupūrvī niruktirabhyāsaguṇaśca tāsāṃ|
prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca||1||

saṃkhyāvibhāge ṣaṭ ślokāḥ|

bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ|
kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ||2||

iti prathamaḥ| tatra catasṛbhiḥ pāramitābhiścaturvidho 'bhyudayaḥ| dānena bhogasaṃpat| śīlenātmabhāvasaṃpat| kṣāntyā paricārasaṃpat| tathā hi tadāsevanādāyatyād[tyāṃ] bahujanasupriyo bhavati| vīryeṇārambhasaṃpat sarvakarmāntasaṃpattitaḥ| pañcamyā kleśāvaśagatvaṃ dhyānena kleśaviṣkambhanāt| ṣaṣṭhyā kṛtyeṣvaviparyāsaḥ sarvakāryayathābhūtaparijñānāt| ityabhyudayaḥ tatra cāsaṃkleśamaviparītakṛtyārambhaṃ cādhikṛtya ṣaṭ pāramitā vyavasthitāḥ|

sattvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute|
sanidānasthitimuktyā ātmārthaṃ sarvathā carati||3||

iti dvitīyaḥ| sattvārtheṣu samyakprayukto bodhisattvastisṛbhirdānaśīlakṣāntipāramitābhiryathākramaṃ tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṃ kurute| tisṛbhiḥ sanidānatayā [sanidānayā] cittasthityā vimuktyā ca sarvaprakāramātmārthaṃ carati| vīryaṃ niśritya yathākramaṃ dhyānaprajñābhyāsa[ma]samāhitasya cittasya samavadhānāt samāhitasya mocanāt| iti parārthamātmārthaṃ cārabhya ṣaṭ pāramitāḥ|

avighātairaviheṭhairviheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ|
āvarjanaiḥ sulapitaiḥ parārtha ātmārthaṃ etasmāt||4||

iti tṛtīyaḥ| dānādibhirbodhisattvasya sakalaḥ parārtho bhavati| yathākramaṃ pareṣāmupakaraṇāvidhātaiḥ| aviheṭhaiḥ viheṭhanāmarṣaṇaiḥ| sāhāyya kriyāsvakhedaiḥ ṛddhyādiprabhāvāvarjanaiḥ subhāṣitasulapitaiśca saṃśayacchedanāt| etasmātparārthāt bodhisattvasyātmārtho bhavati| parākāryasvakāryatvānmahābodhiprāptitaśca| iti sakalaparārthādhikārāt ṣaṭ pāramitāḥ|

bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca|
yogaśca nirvikalpaḥ samastamidamuttamaṃ yānaṃ||5||

iti caturthaḥ| dānena bodhisattvasya bhogeṣvabhi[ṣvanabhi]ratirnirapekṣatvāt| śīlasamādānena bodhisattvaśikṣāsu tīvrā gurutā| kṣāntyā vīryeṇa cākhedo dvaye yathākramaṃ duḥkhe ca sattvāsattvakṛte kuśalaprayoge ca| dhyānaprajñāyāṃ[bhyāṃ] nirvikalpo yogaḥ śamathavipaśyanāsaṃgṛhītaḥ| etāvacca samasta [mahāyānam iti?] mahāyānasaṃgrahādhikārāt ṣaṭ pāramitāḥ|

viṣayeṣvasaktimārgastadāptivikṣepasaṃyameṣvaparaḥ|
sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ||6||

iti pañcamaḥ| tatra dānaṃ viṣayeṣvasaktimārgastyāgābhyāsena tatsaktivigamāt| śīlaṃ tadāptivikṣepasaṃyameṣu bhikṣusaṃvarasthasya viṣayaprāptaye sarvakarmāntavikṣepāṇāmapravṛtteḥ| kṣāntiḥ sattvānutsarge sarvo[vā]pakāraduḥkhānudvegāt| vīryaṃ kuśalavivardhana ārabdhavīryasya tadbuddhigamanāt| dhyānaṃ prajñā cāvaraṇaviśodhaneṣu mārgastābhyāṃ kleśajñeyāvaraṇaviśodhanāt| mārga ityupāyaḥ| evaṃ sarvākāramārgādhikārāt ṣaṭ pāramitāḥ|

śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ|
ādyā tisro dvedhā antyadvayatastisṛṣvekā||7||

iti ṣaṣṭhaḥ| tatrādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sasaṃbhārasaparivāragrahaṇāt| dānena hi bhoganirapekṣaḥ śīlaṃ samādatte samāttaṃ ca kṣāntyā rakṣatyākruṣṭāpratyākrośanādibhiḥ| dvidhetyadhicittamadhiprajñaṃ ca śikṣā sā antena dvayena saṃgṛhītā yathākramaṃ dhyānena prajñayā ca| tisṛṣvapi śikṣāsvekā vīryapāramitā veditavyā| sarvāsāṃ vīryasahāyatvāt| lakṣaṇavibhāge ślokāḥ ṣaṭ|

dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā||8||

bodhisattvānāṃ dānaṃ caturvidhalakṣaṇaṃ| vipakṣahīnaṃ tā[mā]tsaryasya prahīṇatvāt| nirvikalpajñānasahagataṃ dharma nairātmyaprativedhayogāt sarvecchāparipūrakaṃ yo yadicchati tasmai tasya dānāt| sattvaparipācakaṃ tredhā dānena sattvān saṃgṛhya triṣu yāneṣu yathābhavyaniyojanāt|

śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā||9||

kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api sattvavipācikā tredhā||10||

vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|
sarvecchaparipūrakamapi sattvavipācakaṃ tredhā||11||

dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā||12||

prajñā vipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api sattvavipācikā tredhā||13||

yathā dānalakṣaṇaṃ caturvidhamevaṃ śīlādīnāṃ veditavyam| eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramaṃ| sarvecchāparipūrakatvaṃ śīlādibhiḥ pareṣāṃ sarvakāyavāksaṃyamāparādhamarṣaṇasāhāyyamanorathasaṃśayacchedanecchāparipūraṇāt| sattvaparipācakatvaṃ śīlādibhirāvarjya triṣu yāneṣu paripācanāt|

anukramavibhāge ślokaḥ|
pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ|
hīnotkarṣasthānādaudārikasūkṣmataścāpi||14||

tribhiḥ kāraṇaisteṣāṃ dānādīnāṃ krameṇa nirdeśaḥ| pūrvasaṃniśrayeṇottarasyotpatteḥ| bhoganirapekṣo hi śīlaṃ samātte śīlavān kṣamo bhavati kṣamāvān vīryamārabhate ārabdhavīryaḥ samādhimutpādayati samāhitacitto yathābhūtaṃ prajānāti| pūrvasya ca hīnatvāt uttarasyotkarṣasthānatvāt| hīnaṃ hi dānamutkṛṣṭaṃ śīlamevaṃ yāvaddhīnaṃ dhyānamutkṛṣṭā prajñeti| pūrvasya caudārikatvāduttarasyasūkṣmatvāt| audārikaṃ hi dānaṃ supraveśatvāt sukaratvācca| sūkṣmaṃ jñīlaṃ tato duṣpraveśatvād duṣkaratvācca| evaṃ yāvadaudārikaṃ dhyānaṃ sūkṣmā prajñeti|

nirvacanavibhāge ślokaḥ|
dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ|
varayogamanodhāraṇaparamāthajñānataścoktiḥ||15||

dāridyamapanayatīti dānaṃ| śaityaṃ lambhayatīti śīlaṃ tadvato viṣayanimittakleśaparidāhābhāvāt| kṣayaḥ kruddheriti kṣāntistayā krodhakṣayāt| vareṇa yojayatīti vīryaṃ kuśaladharmayojanāt| dhārayatyadhyātmaṃ mana iti dhyānaṃ| paramārtha[rthaṃ] jānātyanayeti prajñā|

bhāvanāvibhāge ślokaḥ|
bhāvanopadhimāśritya manaskāraṃ tathāśayaṃ|
upāyaṃ ca vibhutvaṃ ca sarvāsāmeva kathyate||16||

pañcavidhā pāramitābhāvanā| upadhisaṃniśritā| tatropadhisaṃniśritā caturākārā hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ| vipākasaṃniśritā ca ātmabhāvasaṃpattibalena| praṇidhānasaṃniśritā yaḥ pūrvapraṇidhānabalena| pratisaṃkhyānasaṃniśratā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ| manasikārasaṃniśritā pāramitābhāvanā caturākārā| adhimuktimanaskāreṇa sarvapāramitāpratisaṃyuktaṃ sūtrāntamadhimucyamānasya| āsvādanāmanaskāreṇa labdhāḥ pāramitā āsvādayato guṇasaṃdarśayogena| anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṃ dānādikamanumodamānasya| abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya| āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā| atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca| tatra bodhisattvasya dāne'tṛptāśayo yadbodhisattva ekasattvasyaikakṣaṇe gaṃgānadībālukāsamān lokadhātūn saptaratnaparipūrṇān kṛtvā pratipādayet| gaṃgānadībālikāsamāṃścātmabhāvān| evaṃ ca pratikṣaṇaṃ gaṃgānadīvālikāsamānkalpānpratipādayet| yathā caikasya sattvasyaivaṃ yāvān sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācayitavyastamanena paryāyeṇa pratipādayet| atṛpta eva bodhisattvasya dānāśaya iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne 'tṛptāśayaḥ| na ca bodhisattva evaṃrūpāṃ dānaparaṃparāṃ kṣaṇamātramapi hāpayati| na vicchinattyā bodhimaṇḍaniṣadanāditi| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne vipulāśaya iti| muditataraśca bodhisattvo bhavati tānsattvāndānena tathānugṛhṇan| na tveva te satvāstena dānenānugṛhyamāṇā iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne muditāśayaḥ| upakārakatarāṃśca sa bodhisattvastānsattvānātmanaḥ samanupaśyati| yeṣāṃ tathā dānenopakaroti nātmānaṃ| teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne upakārāśayaḥ| na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vā artho[rthī] bhavati vipākena vā iti| ya evaṃrūpa āśayo'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ nirlepāśayaḥ| yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṃ satveṣvabhinandati nātmanaḥ| sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati iti| ya evaṃrūpa āśayo'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ kalyāṇāśayaḥ| tatra bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ| yadvodhisattvo gaṃgānadībālikāsameṣvātmabhāveṣu gaṃgānadībālikāsamakalpāyuṣpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhasramahāsāhasralokadhātāvagnipratipūrṇe caturvidhamīryāpathaṃ kalpayannekaṃ śīlapāramitākṣaṇaṃ yāvatprajñāpāramitākṣaṇaṃ bhāvayedetena paryāyeṇa yāvāṃśchīlaskandho yāvān ca prajñāskandho yenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate śīlaskandhaṃ yāvatprajñāskandhaṃ bhāvayedatṛpta eva bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanāyāmāśaya iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ| yadbodhisattvastāṃ śīlapāramitābhāvanāparaṃparāṃ yāvatprajñāpāramitābhāvanāparaṃparāmābodhimaṇḍaniṣadanānna sraṃsayati na vicchinatti iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ vipulāśayaḥ| muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan| na tveva[vaṃ] te sattvā anugṛhyamāṇā iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ muditāśayaḥ| upakārakatarāṃśca bodhisattvastān sattvānātmanaḥ samanupaśyati| yeṣāṃ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakaroti nātmānaṃ| teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmupakārāśayaḥ| na ca bodhisattvastathā vipulamapi śīlapāramitābhāvanāmayaṃ yāvatprajñāpāramitābhāvanāmayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vārthī bhavati vipāke na vā iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlāpāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ nirlepāśayaḥ| tatra yadbodhisattva evaṃ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayapuṇyaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ| sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ kalyāṇāśayaḥ| upāyasaṃniśritā bhāvanā tryākārā| nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya| tathā hi sa upāyaḥ sarvamanasikārāṇāmabhiniṣpattaye| vibhutvasaṃniśritā pāramitābhāvanā tryākārā| kāyavibhutvataḥ| caryāvibhutvataḥ| deśanāvibhutvataśca| tatra kāyavibhutvaṃ tathāgate dvau kāyau draṣṭavyau svābhāvikaḥ sāṃbhogikaśca| tatra caryāvibhutvaṃ nairmāṇikaḥ kāyo draṣṭavyaḥ| yena sarvākārāṃ sarvasattvānāṃ sahadhārmikacaryāṃ darśayati| deśanāvibhutvaṃ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātaḥ| prabhedasaṃgrahe dvādaśaślokāḥ| dānādīnāṃ pratyekaṃ ṣaḍarthaprabhedataḥ|
ṣaḍarthāḥ svabhāvahetuphalakarmayogavṛttyarthāḥ|

tatra dānaprabhede dvau ślokau|
pratipādanamarthasya cetanā mūlaniścitā|
bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ||17||

amātsaryayutaṃ tacca dṛṣṭadharmāmiṣābhaye|
dānameva[vaṃ] parijñāya paṇḍitaḥ samudānayet||18||

arthapratipādanaṃ pratigrāhakeṣu dānasya svabhāvaḥ| alobhādisahajā cetanā hetuḥ| bhogasaṃpattirātmabhāvasaṃpattiścāyurādisaṃgṛhītā phalaṃ pañcasthānasūtravat| svaparānugraho mahābodhisaṃbhāraparipūriśca karma| amātsaryayogo amatsariṣu vartate| dṛṣṭadharmāmiṣābhayapradānaprabhedena ceti vṛttiḥ|

śīlaprabhede dvau ślokau|
ṣaḍaṅga[ṅgaṃ]śamabhāvāntaṃ sugatisthitidāyakaṃ|
pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ||19||

saṃketadharmatālabdhaṃ saṃvarastheṣu vidyate|
śīlamevaṃ parijñāya paṇḍitaḥ samudānayet||20||

ṣaḍaṅgamiti svabhāvaḥ| ṣaḍaṅgīti śīlavān viharati yāvatsamādāya śikṣate śikṣāpadeṣviti| śamabhāvāntamiti hetuḥ| nirvāṇābhiprāyeṇa samādānāt| sugatisthitidāyakamiti phalaṃ| śīlena sugatigamanāt| avipratisārādikrameṇa cittasthitilābhācca| pratiṣṭhāśāntanirbhītamiti karma| śīlaṃ hi sarvaguṇānāṃ pratiṣṭhā bhavati| kleśaparidāhaśāntyā ca śāntaṃ| prāṇātipātādipratyayānāṃ ca bhayāvadyavairāṇāmaprasavānnirbhītaṃ| puṇyasaṃbhārasaṃyutamiti yogaḥ sarvakālaṃ kāyavāṅmanaskarmasamāva[ca]raṇāt| saṃketadharmatālabdhaṃ saṃvarastheṣu vidyata iti vṛttistatra saṃketalabdhaṃ prātimokṣasaṃvarasaṃgṛhītaṃ| dharmatāpratilabdhaṃ dhyānānāsravasaṃvarasaṃgṛhītameṣāsya prabhedavṛttiḥ trividhena prabhedena vartanāt| saṃvarastheṣu vidyata ityācā[dhā]ravṛttiḥ|

kṣāntiprabhede dvau ślokau|
marṣādhivāsanajñānaṃ kāruṇyāddharmasaṃśrayāt|
pañcānuśaṃsamākhyātaṃ dvayorarthakaraṃ ca tat||21||

tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ|
kṣāntimevaṃ parijñāya paṇḍitaḥ samudānayet||22||

marṣādhivāsajñānamiti trividhāyāḥ kṣānteḥ svabhāvaḥ| apakāramarṣaṇakṣāntermarṣaṇaṃ marṣa iti kṛtvā| duḥkhādhivāsakṣānterdharmanidhyānakṣānteśca yathākramaṃ| kārūṇyāddharmasaṃśrayāditi hetuḥ| dharmasaṃśrayaḥ punaḥ| śīlasamādānaṃ śrutaparyavāptiśca| pañcānuśaṃsamākhyātamiti phalaṃ| yathoktaṃ sūtre| pañcānuśaṃsāḥ kṣāntau| na vairabahulo bhavati| na bhedabahulo bhavati| sukhasaumanasyabahulo bhavati| avipratisārī kālaṃ karoti| kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate iti| dvayorarthakaraṃ ca taditi marṣādhivāsanamityadhikṛtaṃ idaṃ karma| yathoktam|

dvayorarthaṃ sa kurūte ātmanaśca parasya ca|
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati||iti||

tapaḥ prābalyasaṃyuktamiti yogaḥ| yathoktaṃ| kṣāntiḥ paramaṃ tapa iti| teṣu tadityādhāravṛttiḥ kṣamiṣu tadvṛtteḥ| trividhaṃ matamiti prabhedavṛttistrividhakṣāntiprabhedena yathoktaṃ prāk|

vīryaprabhede dvau ślokau|
utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ|
smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ||23||

alobhādiguṇopetasteṣu saptavidhaśca saḥ|
vīryamevaṃ parijñāya paṇḍitaḥ samudānayeta||24||

utsāhaḥ kuśale samyagiti svabhāvaḥ| kuśala iti tadanyakṛtyotsāhavyudāsātha[rthaṃ] samyagityanyatīrthikamokṣārthotsāhavyudāsārthaṃ| śraddhācchandapratiṣṭhita iti hetuḥ śraddadhāno hyatīva[hyarthiko] vīryamārabhati| smṛtyādiguṇavṛddhāviti phalam| ārabdhavīryasya smṛtisamādhyādiguṇodbhavāt| saṃkleśaprātipakṣika iti karma| yathoktam| ārabdhavīryastu sukhaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmairiti| alobhādiguṇopeta iti yogaḥ| teṣvityārabdhavīryeṣu iyamādhāravṛttiḥ| saptavidha iti prabhedavṛttiḥ| sa punaradhiśīlādi śikṣātraye kāyikaṃ cetasikaṃ ca sātatyena satkṛtya ca yadvīryam|

dhyānaprabhede dvau ślokau|
sthitiścetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ|
sukhopapattaye 'bhijñāvihāravaśavartakam||25||

dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaśca saḥ|
dhyānamevaṃ parijñāya paṇḍitaḥ samudānayet||26||

sthitiścetasa adhyātmamiti svabhāvaḥ| smṛtivīryapratiṣṭhitamiti hetuḥ| ālambanāsaṃpramoṣe sati vīryaṃ niśritya samāpattyabhinirhārāt| sukhopapattaye iti phalaṃ dhyānasyāvyābādhopapattiphalatvāt| abhijñāvihāravaśavartakamiti karma| dhyānenābhijñāvaśavartanāt| āryadivyabrāhmavihāravaśavartanācca| dharmāṇāṃ pramukhamiti prāmukhyena yogaḥ| yathoktaṃ| samādhipramukhāḥ sarvadharmā iti| teṣu vidyata iti dhyāyiṣviyamādhāravṛttiḥ| triviśca sa iti savitarkaḥ savicāraḥ avitarko vicāramātraḥ| avitarko avicāraḥ| punaḥ prītisahagataḥ| sātasahagataḥ| upekṣāsahagataśca| iyaṃ prabhedavṛttiḥ|

prajñāprabhede dvau ślokau|
samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ|
suvimokṣāya saṃkleśātprajñājīvasudeśanaḥ||27||

dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ|
prajñāmevaṃ parijñāya paṇḍitaḥ samudānayet||28||

samyak pravicayo jñeya iti svabhāvaḥ| samyagiti na mithyā jñeya iti laukikakṛtyasamyakpravicayavyudāsārthaṃ| samādhānapratiṣṭhita iti hetuḥ| samāhitacitto yathābhūtaṃ prajānāti| yasmātsuvimokṣāya saṃkleśāditi phalaṃ| tena hi saṃkleśātsu vimokṣo bhavati| laukikahīnalokottaramahālokottareṇa pravicayena| prajñājīvasudeśana iti prajñājīvaḥ sudeśanā cāsya karma| tena hyanuttara[raḥ] prajñājīvakānāṃ jīvati| samyag dharmaṃ deśayatīti| dharmāṇāmuttara ityuttaratvena yogaḥ| yathoktaṃ| prajñottarāḥ sarvadharmā iti| teṣu vidyate trividhaśca sa iti vṛttiḥ| prājñeṣu vartanāt trividhena ca prabhedena| laukiko hīnalokottaro mahālokottaraśca| uktaḥ pratyekaṃ dīnādīnāṃ ṣaḍarthaprabhedena prabhedaḥ|

saṃgrahavibhāge ślokaḥ|
sarve śuklā dharmā viviptasamāhitobhayā jñeyāḥ|
dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ||29||

sarve śuklā dharmā dānādidharmāḥ| tatra vikṣiptā dvābhyāṃ pāramitābhyāṃ saṃgṛhītāḥ prathamābhyāṃ dānasamādānaśīlayorasamāhitatvāt| samāhitā dvābhyāṃ paścimābhyāṃ dhyānayathābhūtaprajñayoḥ samāhitatvāt| ubhaye dvābhyāṃ kṣāntivīryābhyāṃ| tayoḥ samāhitāsamāhitatvāt|

vipakṣavibhāge ślokāḥ ṣaṭ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dānaṃ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||30||

saptavidhā saktirdānasya vipakṣaḥ| bhogasaktiḥ vilambanasaktiḥ tanmātrasaṃtuṣṭisaktiḥ pakṣapātasaktiḥ[?] pratikārasaktiḥ vipākasaktiḥ| vipakṣasaktistu tadvipakṣalābhānuśayāsamuddhātāt| vikṣepasaktiśca| sa punarvikṣepo dvividhaḥ| manasikāravikṣepaśca hīnayānaspṛhaṇāt| vikalpavikṣepaśca dāyakapratigrāhakadānavikalpanāt| ataḥ saptavidhasaktimuktatvāt saptakṛtvo dānasyāsaktatvamuktam|

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca śīlaṃ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||31||

na ca saktā na ca saktā na ca saktā saktikā na kṣāntiḥ|
na ca saktā na ca saktā na ca saktā bodhisattvānām||32||

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva ca na vīryaṃ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||33||

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dhyānaṃ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||34||

na ca saktā na ca saktā na ca saktā saktikā na ca prajñā|
na ca saktā na ca saktā na ca saktā bodhisattvānām||35||

yathā dānāsaktirūktā evaṃ śīle yāvatprajñāyāṃ veditavyā| atra tu viśeṣabhogasaktiparivartena dauḥśīlyādyāsāktirveditavyā vipakṣasaktistadvipakṣānuśayā samuddhātanāt| vikalpavikṣepaśca yathāyogaṃ trimaṇḍalaparikalpanāt| guṇavibhāge trayoviṃśatiḥ ślokāḥ|

tyaktaṃ buddhasutaiḥ svajīvitamapi prāpyārthinaṃ sarvadā|
kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitaṃ|
dānenaiva ca tena sarvajanatā bodhitraye ropitā|
dānaṃ jñānaparigraheṇa ca punarloke 'jñayaṃ sthāpitam||36||

iti subodhaḥ padārthaḥ|
āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā
svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā|
śīlenaiva ca tena sarvajanatā bodhitraye ropitā|
śīlaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||37||

trividhaṃ śīlaṃ| saṃgharaśīlaṃ| kuśaladharmasaṃgrāhakaśīlaṃ| sattvārthakriyāśīlaṃ ca| ekātmakam[eṣāmekaṃ] yamasvabhāvaṃ| dve udyamasvabhāve|

kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ
na svargārthamasa[śa]ktito na ca bhayānnaivopakārekṣaṇāt|
kṣāntyānuttarayā ca sarvatanajā bodhitraye ropitā|
kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā||38||

iti| jñāntyānuttarayā ceti duḥkhādhivāsanakṣāntyā ca parāpakāramarṣaṇakṣāntyā ca yathākramam|

vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ
hantuṃ kleśagaṇaṃ svato 'pi parata prāptaṃ ca bodhiṃ parāṃ|
vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā|
vīryaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||39||

iti| saṃnāhavīryaṃ prayogavīryaṃ ca|
dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā
śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā|
dhyānenaiva ca tena sarvajanatā bodhitraye ropitā|
dhyānaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||40||

iti| samādhibahulamiti anantabodhisattvasamādhisaṃgṛhītam|
jñātaṃ buddhasutaiḥ satattvamakhilaṃ jñeyaṃ ca yatsarvathā
saktirnaiva ca nirvṛttau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṃvṛttau|
jñānenaiva ca tena sarvajanatā bodhitraye ropitā|
jñānaṃ sattvaparigraheṇa punarloke 'kṣayaṃ sthāpitam||41||

iti| satattvaṃ parmārthasaṃgṛhītaṃ sāmānyalakṣaṇaṃ pudgaladharma nairātmyaṃ| jñeyaṃ ca yatsarvathetyanantasvasaṃketādilakṣaṇabhedabhinnaṃ yadajñe[yajjñe] (yadaparaṃjñeyaṃ)| dānādīnāṃ nirvikalpajñānaparigraheṇākṣayatvaṃ nirupadhiśeṣanirvāṇe 'pi tadakṣayāt| jñānasya punaḥ sattvaparigraheṇa karuṇayā sattvānāmaparityāgāt| eṣāṃ punaḥ ṣaṇāṃ ślokānāṃ piṇḍārthaḥ saptamena ślokena nirdiṣṭaḥ|

audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca|
dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam||42||

iti| tatradānādīnāṃ prathamena pādenodāratā paridīpitā| dvitīyena nirāmipatā| tṛtīyena mahārthatā mahataḥ sattvārthasya saṃpādanāt| caturthenākṣayatā ityeṣāṃ guṇacatuṣṭayamebhiḥ ślokairveditavyam|

darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭimapi samāśāstiṃ|
abhibhavati sa tāṃ dātā kṛpālurādhikyayogena||43||

yācanake hi jane dāyakadarśanāttataśca yathepsitaṃ labdhvā manorathaparipūraṇādyā tuṣṭirūtpadyate| atuṣṭiścādarśanādaparipūraṇācca| āśāstiśca yā taddarśane manorathaparipūraṇe ca| sā bodhisattvasyādhikotpadyate sarvakālaṃ yācanakadarśanāttanmanorathaparipūraṇācca| adarśanādaparipūraṇāccātuṣṭiḥ| ato dātā kṛpālustāṃ sarvamabhibhavatyādhikyayogāt|

prāṇānbhogāndārānsattveṣu sadānya[tya]janakṛpālutvāt|
āmodate nikāmaṃ tadviratiṃ pālayenna katham||44||

tebhyo viratiṃ tadviratiṃ parakīyebhyaḥ prāṇabhogadārebhyaḥ| etena trividhātkāyaduścaritādviratiśīlaguṇaṃ darśayati|

nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ|
mithyāvādaṃ brūyātparopaghātāya kathamāryaḥ||45||

etena mṛṣāvādādviratiguṇaṃ darśayati| ātmahetormṛṣāvāda ucyeta kāyajīvitāpekṣayā| parahetorvā priyajanapremnā| bhayena vā rājādibhayāt| āmiṣakiṃcitkahetorvā lābhārthaṃ| bodhisattvaśca svakāyajīvitanirapekṣaḥ| samacittaśca sarvasattveṣvātmasamacittatayā| nirbhayaśca pañcabhayasamatikrāntatvāt| sarvapradaścārthibhyaḥ sarvasattvaparityāgāt| sa kena hetunā mṛṣāvādaṃ brūyāt|

saṃmahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīruśca|
sattvavinaye suyuktaḥ suvidūre trividhavāgdoṣāt||46||

bodhisattvaḥ sarvasattveṣu samaṃ hitakāmaḥ sa kathaṃ pareṣāṃ mitrabhedārthaṃ paiśunyaṃ kariṣyatīti| sukṛpaśca paraduḥkhāpanayābhiprāyāt| paraduḥkhotpādane cātyarthaṃ bhīrūḥ sa kathaṃ pareṣāṃ duḥkhotpādanārthaṃ parūṣaṃ vakṣyati| sattvānāṃ vinaye samyakprayuktaḥ sa kathaṃ saṃbhinnapralāpaṃ kariṣyati tasmādasau sūvidūre trividhavāgdoṣāt paiśunyātpārūṣyātsaṃbhinnapralāpācca|

sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca|
adhivāsayetkathamasau sarvākāraṃ manaḥ kleśam||47||

abhidhyā vyāpādo mithyādṛṣṭirvā yathākramaṃ| eṣa dauḥśīlyapratipakṣadharmaviśeṣayogācchīlaviśuddhigū[gu?]ṇo bodhisattvānāṃ veditavyaḥ|

upakarasaṃjñāmodaṃ hyapakāriṇiparahita saṃjñāṃ[parahite sadā] duḥkhe|
labhate yadā kṛpāluḥ kṣamitavyaṃ................ [kiṃ kutastasya]||48||

[apakāriṇi hi kṣamitavyaṃ bhavati| tatra ca bodhisattva apakārisajñāṃ labhate kṣāntisaṃbhāranimittatvāt duḥkhañca kṣamitavyaṃ bhavati| tatra ca parahitahetubhūte duḥkhe bodhisattvaḥ sadā modaṃ labhate tasya kutaḥ kiṃ kṣamitavyaṃ]| yasya nāpakārisaṃjñā pravartate na duḥkhasaṃjñā|

paraparasaṃjñāpagamātsvato 'dhikatarātsadā parasnehāt|
duṣkaracaraṇātsakṛpe hyaduṣkaraṃ vīryaṃ||49||

sakṛpo bodhisattvaḥ| tatra sakṛpe yatparārthaṃ duṣkaracaraṇādvīryaṃ tadduṣkaraṃ ca suduṣkaraṃ ca kathamaduṣkaraṃ| paratra parasaṃjñāpagamāt| svato'dhikatarācca sarvadā pareṣu snehāt| kathaṃ suduṣkaraṃ| yadevaṃ parasaṃjñāpagataṃ ca svatodhikatarasnehaṃ ca tadvīryam|

alpasukhaṃ hyātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ|
dhyānaṃ mataṃ trayāṇāṃ viparyayādbodhisattvānām||50||

alpasukhaṃ dhyānaṃ laukikānāmātmasukhaṃ śrāvakapratyekabuddhānāṃ| līnaṃ laukikānāṃ satkāye śrāvakapratyekabuddhānāṃ ca nirvāṇe| parihāṇikaṃ laukikānāṃ kṣayi śrāvakapratyekabuddhānāṃ nirūpadhiśeṣanirvāṇe tatkṣayāt| samohaṃ sarveṣāṃ yathāyogakliṣṭākliṣṭena mohena| bodhisattvānāṃ punardhyāna bahusukhamātmaparasukhamalīnamaparihāṇikamakṣayyasamohaṃ ca|

āmoṣaistamasi yathā dīpairnunnaṃ[śchanne] tathā trayajñānaṃ|
dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām||51||

yathā hastāmoṣaistamasi jñānaṃ parīttaviṣayamapratyakṣamavyaktaṃ ca tathā pṛthagjanānāṃ| yathāvacarake[gahavarake] dīpairjñānaṃ prādeśikaṃ pratyakṣaṃ nātinirmalaṃ tathā śrāvakāṇāṃ pratyekabuddhānāṃ ca| yathā dinakarakiraṇairjñānaṃ samantātpratyakṣaṃ sunirmalaṃ ca tathā bodhisattvānāṃ| ata eva tadatulyam|

āśrayādvastuto dānaṃ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||52||

tatrāśrayo bodhisattvaḥ| vastu āmiṣadānasyādhyātmikaṃ vastu paramam| abhayadānasthāpāyasaṃsārabhītebhyastu tadabhayaṃ| dharmadānasya mahāyānaṃ| nimittaṃ karuṇā| pariṇāmanā tena mahābodhiphalaprārthanā| hetuḥ pūrvadānapāramitābhyāsavāsanā| jñānaṃ nirvikalpaṃ yena trimaṇḍalapariśuddhaṃ dānaṃ dadāti dātṛdeyapratigrāhakrāvikalpanāt| kṣetraṃ pañcavidham| arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca| caturṇāmuttaraṃ kṣetraṃ paraṃ| tadabhāve pañcamaṃ| niśrayastrividho yaṃ niśritya dadāti| adhimuktirmanasikāraḥ samādhiśca| adhimuktiryathā bhāvanāvibhāge 'dhimuktimanaskāra uktaḥ| manaskāro yathā tatraivāsvādanābhinandana[naumodanābhi] manaskāra uktaḥ| samādhirgaganagañjādiryathā tatraiva vibhutvamuktaṃ| evamāśrayādiparasamayo dānaṃ paramaṃ| so'yaṃ cāpadeśo veditavyaḥ| yaśca dadāti yacca yena ca yasmai ca yataśca yasya ca parigraheṇa yatra ca yāvatprakāraṃ taddānam|

āśrayādvastutaḥ śīlaṃ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||53||

[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā||
āśrayādvastuto vīryaṃ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||54||

āśrayādvastuto dhyānaṃ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrāniśrayācca paraṃ matam||55||

āśrayādvastutaḥ prajñā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā||56||

śīlasya paramaṃ vastu bodhisattvasaṃvaraḥ| kṣānteḥ prāṇāpahāriṇau hīnadurbalau| vīryasya pāramitābhāvanā tadvipakṣaprahāṇaṃ ca| dhyānasya bodhisattvasamādhayaḥ| prajñāyāstathatā| sarveṣāṃ śīlādīnāṃ kṣetraṃ mahāyānaṃ| śeṣaṃ pūrvabaddheditavyam|

ekasattvasukhaṃ dānaṃ bahukalpavighātakṛta|
priyaṃ syadbodhisattvānāṃ prāgeva tadviparyayāt||57||

yadi bodhisattvānāṃ dānamekasyaiva sattvasya sukhadaṃ syādātmanaśca bahukalpavighātakṛta| tathāpi tatteṣāṃ priyaṃ syātkaruṇāviśeṣātkiṃ punaryadanekasattvasukhaṃ ca bhavatyātmanaśca bahukalpānugrahakṛt|

yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu|
śarīrahetordhanamiṣyate janaistadeva dhīraḥ śataśo visṛjyate||58||

atra pūrvārdhamuttarārdhe vyākhyātam|
śīramevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā|
tadasya lokottaramiti yanmudaṃ sa tena tattasya taduttaraṃ punaḥ||59||

atra śarīramevotsṛjato yadā mano na duḥkhyate tadasya lokottaramiti saṃdarśitaṃ| eti yanmudaṃ sa tena duḥkhena tattasya taduttaramiti tasmāllokottarāduttaram|

pratigrahairiṣṭanikāmalabdhairna tuṣṭimāyāti tathārthiko 'pi|
sarvāstidānena yatheha dhīmān tuṣṭiṃ vrajatyarthijanasya tuṣṭyā||60||

iṣṭanikāmalabdhairityabhipretaparyāptalabdhaiḥ| sarvāstidāneneti yāvatsvajīvitadānena|
saṃpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi|
sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṃ||61||

suvipulamapi vittaṃ prāpya naivopakāraṃ
vigaṇayati tathārthī dāyakāllābhahetoḥ|
vidhivadiha sudānairarthinastarpayitvā
mahadupakarasaṃjñā teṣu dhīmānyathaiti||62||

karuṇāviśeṣād| gatārthau ślokau|
svayamapagataśokā dehinaḥ svastharūpā
vipulamapi gṛhītvā bhuñjate yasya vittaṃ|
pathi paramaphalāḍhyādbhogavṛkṣādyathaiva
pravisṛtiratibhogī bodhisattvānna so 'nyaḥ||63||

pravisṛtiratibhogaścāsyeti pravisṛtiratibhogī sa ca nānyo bodhisattvādveditavyaḥ| śeṣaṃ gatārtham|

prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca|
caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam||64||

ṣaḍvidhena prabhedena vīryaṃ parijñeyaṃ| prādhānyabhedena| tatkāraṇabhedena| [karmabhedena] prakārabhedena| āśrayabhedena| caturvibandhapratipakṣabhedena ca| asyoddeśasyottaraiḥ| ślokairnirdeśaḥ|

vīryaṃ paraṃ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ|
vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiḥ||65||

vīryaṃ paraṃ śuklagaṇasya madhye iti sarvakuśaladharmaprādhānyaṃ vīryasya nirdiṣṭaṃ| tanniśritastasya yato 'nulābha iti prādhānyakāraṇaṃ nirdiṣṭaṃ| yasmādvīryāśritaḥ sarvakuśaladharmalābhaḥ| vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiriti karma nirdiṣṭaṃ vīryeṇa hi dṛṣṭadharme paramaḥ sukhavihāraḥ| sarvā ca lokottarā siddhirlaukikī ca kriyate|

vīryādavāptaṃ bhavabhogamiṣṭaṃ vīryeṇa śuddhiṃ prabalāmupetāḥ|
vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ||66||

iti| paryāyadvāreṇa [paryāyāntareṇa] vīryasya karma nirdiṣṭaṃ| laukikalokottarasiddhibhedāt| tatra prabalā laukikī siddhiranātyantikatvāt|

punarmataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat|
tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktamanyata||67||

saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivatprahitaṃ|
alīnamakṣobhyamatuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ||68||

ityeṣa prakārabhedaḥ| tatra hānivivṛddhivīryaṃ samyakprahāṇeṣu [dvayorakuśaladharmahānayeapi?] ca dvayoḥ kuśaladharmābhivṛddhaye| mokṣādhipaṃ vīryamindriyeṣu| mokṣādhipattyārthena yasmādindriyāṇi| pakṣavipakṣaṃ baleṣu vipakṣānavamṛdyārthena yasmādbalāni| tattve praviṣṭaṃ bodhyaṅgeṣu darśanamārge tadvya1sthāpanāt| parivarttakaṃ mārgāṅgeṣu bhāvanāmārge 'ntasyā[tasyā]śrayaparivṛttihetutvāt| mahārthaṃ vīryaṃ pāramitāsvabhāvaṃ svaparārthādhikārāt| saṃnāhavīryaṃ prayogāya saṃnahyataḥ| prayogavīryaṃ tathā prayogataḥ| alīnavīryamudāre 'pyadhigantavye layābhāvataḥ| akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ| asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ| ebhireva saṃnāhavīryādibhiḥ sūtre| sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate yathākramam|

nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa|
līnātyudārāśayabuddhiyogāt vīryaṃ tadalpārthamahārthamiṣṭam||69||

atrāśrayaprabhedena vīryabhedo nirdiṣṭaḥ| yānatraye prayukto yo janastadāśrayeṇa yathākramaṃ nikṛṣṭamadhyottamaṃ vīryaṃ veditavyaṃ| kiṃ kāraṇaṃ| līnātyudārāśayabuddhiyogāt| līno hi buddhyāśayo yānadvaye prayuktānāṃ kevalātmārthādhikārāt| atyudāro mahāyāne prayuktānāṃ parārthādhikārāt| ata eva yathākramaṃ vīryaṃ tadalpārthaṃ mahārthamiva[ṣṭam] svārthādhikārācca [svaparārthādhikaraṇatvācca|]

na vīryavānbhogaparājito 'sti|
no vīryavān kleśaparājito 'sti|
na vīryavān khedaparājito 'sti
no vīryavān prāptiparājito 'sti||70||

ityayaṃ caturvibandhapratipakṣabhedaḥ| caturvidho dānādīnāṃ vibandho yena dānādiṣu na pravartate| bhogasaktistadāgrahataḥ| kleśasaktistatparibhogādhyavasānataḥ| khedo dānādiṣu prayogābhiyogaparikhedataḥ| prāptiralpamātradānādisaṃtuṣṭitaḥ| tatpratipakṣabhede naitaccaturvidhaṃ vīryamuktam|

anyonyaviniścayavibhāge ślokaḥ|
anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittācca|
ṣaṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ||71||

anyonyasaṃgrahato viniścayaḥ| abhayapradānena śīlakṣāntisaṃgraho yasmāttābhyāmabhayaṃ dadāti| dharmadānena dhyānaprajñayoryasmāttābhyāṃ dharmaṃ dadāti| ubhābhyāṃ vīryasya yasmāttenobhayaṃ dadāti| kuśaladharmasaṃgrāhakeṇa śīlena sarveṣāṃ dānādīnāṃ saṃgrahaḥ| evaṃ kṣāntyādibhiranyonyasaṃgraho yathāyogaṃ yojyaḥ| prabhedato viniścayaḥ| dānaṃ ṣaḍvidhaṃ dānadānaṃ śīladānaṃ yāvatprajñādānaṃ| parasaṃtāneṣu śīlādiniveśanāt| dharmato viniścayaḥ| ye sūtrādayo yeṣu dānādiṣvartheṣu saṃdṛśyante| ye ca dānādayo yeṣu sūtrādiṣu dharmeṣu saṃdṛśyante| teṣāṃ parasparaṃ saṃgraho veditavyaḥ| nimittato viniścayaḥ| dānaṃ śīlādīnāṃ nimittaṃ bhavati| bhoganirapekṣasya śīlādiṣu pravṛtteḥ| śīlamapi dānādīnāṃ| bhikṣusaṃvarasamādānaṃ sarvasvaparigrahatyāgācchīlapratiṣṭhitasya ca kṣāntyādiyogāt| kuśaladharmasaṃgrāhakaśīlasamādānaṃ ca sarveṣāṃ dānādīnāṃ nimittaṃ| evaṃ kṣāntyādīnāmanyonyanimittabhāvo yathā yojyaḥ [yogaṃ] saṃgrahavastuvibhāge sapta ślokāḥ| catvāri saṃgrahavastūni| dānaṃ priyavāditā arthacaryā samānārthatā| tatra|

dānaṃ samaṃ priyākhyānamarthacaryā samārthatā|
taddeśanā samādāya svānuvṛttibhiriṣyate||72||

dānaṃ samamiṣyate yathā pāramitāsu priyākhyānaṃ taddeśanā| arthacaryā tatsamādāpanā tacchabdena pāramitānāṃ grahaṇātpāramitādeśanā pāramitāsamādāpanetyarthaḥ| samānārthatā yatra paraṃ samādāpayati tatra svayamanuvṛttiḥ| kimarthaṃ punaretāni catvāri saṃgrahavastūnīṣyante| eṣa hi pareṣāṃ|

upāyo 'nugrahakaro grāhako 'tha pravartakaḥ|
tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ||73||

dānamanugrāhaka upāyaḥ| āmiṣadānena kāyikānugrahotpādanāt priyavāditā grāhakaḥ| avyutpannasaṃdigdhārthagrāhaṇāt| arthacaryā pravartakaḥ| kuśale pravartanāt| samānārthatā 'nuvartakaḥ| yathāvāditathākāriṇaṃ hi samādāpakaṃ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tadanuvartante|

ādyena bhājanībhāvo dvitīyenādhimucyanā|
pratipattistṛtīyena caturthena viśodhanā||74||

āmiṣadānena bhājanībhavati dharmasya vidheyatāpatteḥ| priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ| arthacaryayā pratipadyate yathādharmaṃ| samānārthatayā tāṃ pratipattiṃ viśodhayati dīrghakālānuṣṭhānād| idaṃ saṃgrahavastūnāṃ karma|

catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ|
āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi[dinā]||75||

yadapyanyatsaṃgrahavastudvayamuktaṃ bhagavatā āmiṣasaṃgraho dharmasaṃgrahaśca| tābhyāmetānyeva catvāri saṃgrahavastūni saṃgṛhītāni|

ābhiṣasaṃgraheṇa prathame| dharmasaṃgraheṇāvaśiṣṭāni| tāni punastrividhena dharmeṇa| ālambanadharmeṇa pratipattidharmeṇa tadviśuddhidharmeṇa ca yathākramam|

hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṃgrahaḥ|
abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ||76||

eṣa saṃgrahasya prakārabhedaḥ| tatra hīnamadhyottamaḥ saṃgraho bodhisattvānāṃ yānatrayaprayukteṣu veditavyo yathākramaṃ| prāyeṇa vandhyo 'dhimukticaryābhūmau| prāyeṇābandhyo bhūmipraviṣṭānām| avandhyaḥ sarvathā aṣṭāmyādiṣu bhūmiṣu sattvārthasyāvaśyaṃ saṃpādanāt|

parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ|
sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate||77||

ye kecitparṣatkarṣaṇe prayuktāḥ sarvaistairayamevopāyaḥ samāśrito yaduta catvāri saṃgrahavastūni| tathā hi sarvārthasiddhaye sarveṣāṃ sukhaścaiṣa upāyaḥ praśasyate buddhaiḥ|

saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā|
sarve ta evaṃ tasmācca vartma tatsattvapācane||78||

etena lokatraye 'pi sarvasattvānāṃ paripācane caturṇāṃ saṃgrahavastūnāmekāyanamārgatvaṃ darśayati| anyamārgābhāvāt|

iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā|
bhavaviṣayanimittanirvikalpo bhavati sa sattvagaṇasya saṃgṛhītā||79||

etena yathoktāsu ṣaṭsu pāramitāsu sthitasya bodhisattvasya saṃgrahavastuprayogaṃ darśayati svaparārthasaṃpādanāt pāramitābhiḥ saṃgrahavastubhiśca yathākramam|

|| mahāyānasūtrālaṃkāre pāramitādhikāraḥ [ṣoḍaśaḥ] samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project