Digital Sanskrit Buddhist Canon

Pañcadaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version पञ्चदशोऽधिकारः
pañcadaśo'dhikāraḥ

uddānam
adhimukterbahulatā dharmaparyeṣṭideśane
pratipattistathā samyagavavādānuśāsanaṃ||1||

upāyasahitakarmavibhāge catvāraḥ ślokāḥ|

yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ|
tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṃ nirucyate||2||

anena ślokena samutthānopāyaṃ darśayati| sarvaprakārasya dānādiśubhasya pāramitābodhipakṣādikasya karmatrayasamutthitatvāt| budheṣviti bodhisattveṣu| vanādigrahaṇamupabhojyā sthirasthiravastunidarśanārtham|

suduṣkaraiḥ karmabhirudyatātmanāṃ vicitrarūpairbahukalpanirgataiḥ|
na kāyavākcittamayasya karmaṇo jinātmajānāṃ bhavatīha saṃnatiḥ||3||

yathā viṣācchasramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṃ|
nihīnayānādvividhājjinātmajo nivārayetkarma tathā trayātmakaṃ||4||

ābhyāṃ ślokābhyāṃ vyutthānopāyaṃ darśayati| mahāyānakhedānyayānapātavyutthānādyathākramaṃ| saṃnatiḥ kheda ityarthaḥ| viṣādisādharmyaṃ hīnayānapratisaṃyuktasya karmaṇo hīnayānacittapariṇāmanāt mahāyāne kuśalamūlasamucchedanāt anutpannakuśalamūlānutpādāya| utpanna kuśalamūla[sa?]sya dhvaṃsanāt| buddhatvasaṃpatprāptivibandhanācca|

na karmiṇaḥ karma na karmaṇaḥ kriyāṃ sadāvikalpaḥ samudīkṣate tridhā|
tato 'sya tatkarma viśuddhipāragaṃ bhavatyanantaṃ tadupāyasaṃgrahāt||5||

anena ślokena caturthena viśuddhyupāyaṃ karmaṇo darśayati| maṇḍalapariśuddhitaḥ kartṛkarmakriyāṇāmanupalambhāt| anantamityakṣayam|

|| mahāyānasutrālaṃkāra upāyasahitakarmādhikāraḥ pañcadaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project