Digital Sanskrit Buddhist Canon

Caturdaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्दशोऽधिकारः
caturdaśo'dhikāraḥ

avavādānuśāsanīvibhāge ślokā ekapañcāśat|
kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan|
saṃpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā||1||

adhimuktiṃ vivardhayannityadhimātrāvasthānayanāt| śeṣaṃ gatārtham|
tathā saṃbhṛtasaṃbhāro hyādiśuddho jinātmajaḥ|
suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṃ prayujyate||2||

ādiśuddho bodhisattvasaṃvarapariśodhanānmahāyāne dṛṣṭiṛjju[ju]karaṇāccāviparītārthagrahaṇataḥ| suvijño bahuśrutatvāt| kalpa[lya]citto vinivaraṇatvāt|

dharmastrotasi buddhebhyo 'vavādaṃ labhate tadā|
vipulaṃ śamathajñānavaipulyagamanāya hi||3||

śloko gatārthaḥ|
tataḥ sūtrādike dharme so'dvayārthavibhāvake |
sūtrādināmni bandhīyāccittaṃ prathamato yatiḥ||4||

tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ|
vicārayettadarthāṃśca pratyātmayoniśaśca saḥ||5||

avadhṛtya ca tānarthāndharme saṃkalayetpunaḥ
tataḥ kuryātsamāśāstiṃ tadarthādhigamāya saḥ||6||

sūtrageyādike dharme yatsūtrādināma daśabhūmikamityevamādi tatra cittaṃ prathamato badhnīyāt| ebhistribhiḥ ślokaiḥ ṣaṭ cittānyupadiṣṭāni| mūlacittamanucaracittaṃ vicāraṇācittamavadhāraṇācittaṃ saṃkalanacittamāśāsticittaṃ ca| tatra mūlacittaṃ yatsūtrādīnāṃ dharmāṇāṃ nāmālambanaṃ| avavādaṃ śrutvā svayaṃ vā kalpayitvā| tadyathā 'nityaṃ duḥkhaṃ śūnyamanātmyaṃ ya yoniśo na cetyādi| anucaracittaṃ yena sūtrādīnāṃ nāmata ālambitānāṃ padaprabhedamanugacchati| vicāraṇācittaṃ yenārthaṃ vyañjanaṃ ca vicārayati| tatrārthaṃ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca| tatra gaṇanā saṃgrahaṇaṃ tadyathā rūpaṃ daśāyatanānyekasya ca pradeśo vedanā ṣaḍ vedanākāyā ityevamādi| tulanā saṃkhyāvato dharmasya śamalakṣa[ṇa?]grahaṇamanādhyāropānapavādataḥ| mīmāṃsā pramāṇaparīkṣa| pratyavekṣaṇāgaṇitatulitamīmāṃsitasyārthasyāvalokanaṃ| vyañjanaṃ dvābhyāmākārābhyāṃ vicārayati| sārthatathā[yā] ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānāṃ| avadhāraṇācittaṃ yena yathānucaritaṃ vicāritaṃ vā tannimittamavadhārayati| saṃkalanacittaṃ tadyathā vicāritamarthaṃ mūlacitte saṃkṣipyaparipiṇḍitākāraṃ vartate| āśāsticittaṃ yadarthaṃ prayukto bhavati samā[dhyarthaṃ vā?] tatparipūryarthaṃ vā śrāmaṇyaphalārthaṃ vā bhūmipraveśārthaṃ vā viśeṣagamanārthaṃ vā tacchandasahagataṃ vartate| cittameva hyālambanapratibhāsaṃ vartate na cittādanyadālambanamastīti jānato vā cittamātramajānato vā cittamevālambanaṃ nānyat| iti ṣaḍvidhaṃ cittamālambanaṃ vyavasthāpyate|

eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ|
nirjalpaikarasaiścāpi manaskārairvicārayet||7||

jñeyaḥ śamathamārgo 'sya dharmanāma ca piṇḍitaṃ|
jñeyo vipaśyanāmārgastadarthānāṃ vicāraṇā||8||

yuganaddhaśca vijñeyo mārgastatpiṇḍitaṃ punaḥ|
līnaṃ cittasya gṛhṇīyāduddhataṃ śamayetpunaḥ||9||

śa[sa]maprāptamupekṣeta tasminnālambane punaḥ
sātatyenātha satkṛtya sarvasminyojayetpunaḥ||10||

ebhiścaturbhiḥ ślokairekādaśa manaskārā upadiṣṭāḥ| savitarkaḥ savicāraḥ| avitarko vicāramātraḥ| avitarko 'vicāraḥ| śamathamanaskāraḥ| vipaśyanā manaskāraḥ| yuganaddhamanaskāraḥ| [pragrahanimittamanaskāraḥ] śamathanimittamanaskāraḥ| upekṣānimitta manaskāraḥ| sātatyamanaskāraḥ| satkṛtyamanaskāraśca|

nibadhyālambane cittaṃ tatpravedhaṃ[vāhaṃ] na vikṣipet|
avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ||11||

pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān|
tataścara [da]mayeccittaṃ samādhau guṇadarśanāt||12||

aratiṃ śamayettasminvikṣepadoṣadarśanāt|
abhidhyādaurmanasyādīnvyutthitān śamayettathā||13||

tataśca sābhisaṃskārāṃ citte svarasavāhitāṃ|
labhetānabhisaṃskārān [rāṃ] tadbhyāsātpunaryatiḥ||14||

ebhiścaturbhiḥ ślokairnavākārayā cittasthityā sthityupāya upadiṣṭaḥ| cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādaghātīti navākārāḥ|

tataḥ sa tanukāṃ labdhvā praśrabdhiṃ kāyacetasoḥ|
vijñeyaḥ samanaskāraḥ punastān[stāṃ]sa vivardhayan||15||

vṛddhidūraṃgamatvena maulīṃ sa labhate sthitiṃ|
tāṃ śodhayannabhijñārthameti karmaṇyatāṃ parāṃ||16||

dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati|
pūjārthamaprameyāṇāṃ buddhānāṃ śravaṇāya ca||17||

aprameyānupāsyāsau buddhānkalpairameyagaiḥ|
karmaṇyatāṃ parāmeti cetasastadupāsanāt||18||

iti karmaṇyatāṃ parāṃ dhyāne iti saṃbandhanīyaṃ| kalpairameyagairityaprameyasaṃkhyāgataiḥ| śeṣameṣāṃ ślokānāṃ gatārthaṃ|

tato 'nuśaṃsāna labhate pañca śuddhaiḥ sa pūrvagān|
viśuddhibhājanatvaṃ ca tato yāti niruttaraṃ||19||

kṛtsnādausvalpa[dauṣṭhulya]kāyo hi dravate 'sya pratikṣaṇaṃ|
āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ||20||

aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ|
akalpitāni saṃśuddhau nimittāni prapaśyati||21||

prapūrau ca viśuddhau ca dharmakāyasya sarvathā|
karoti satataṃ dhīmānevaṃ hetuparigrahaṃ||22||

tataḥ śuddheḥ pūrvaṃgamānpañcānuśaṃsān labhate| śuddheriti śuddhyāśayabhūmeḥ| teṣāṃ ca lābhādviśuddhibhājanatvaṃ prāpnoti| nirūttaraṃ yānānantaryāt[nuttaryāt]| prapūrau ca viśuddhau ca dharmakāyasyeti daśamyāṃ bhūmau paripūrirbuddhabhūmau viśuddhiḥ| eteṣāṃ pañcānāmanuśaṃsānāṃ trayaḥ śamathapakṣā dvau vipaśyanāpakṣau veditavyau| ato yāvallaukikaḥ samudāgamaḥ|

tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ|
manojalpādvinirmuktān sarvārthānna prapaśyati||23||

dharma[rmā]lokasya vṛdhdyartha vīryamārabhate dṛḍhaṃ|
dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate||24||

sarvārthapratibhāsatvaṃ tataścitte prapaśyati|
prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau||25||

tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate|
ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ||26||

ata ūrdhvaṃ nirvedhabhāgīyāni| tathābhūto bodhisattvaḥ samāhitacitto manojalpādvinirmuktān sarvadharmānna paśyati svalakṣaṇasāmānyalakṣaṇākhyānmanojalpamātrameva khyāti| sāsyoṣmagatāvasthā| ayaṃ sa āloko yamadhikṛtyoktaṃ kṣāranadyām| āloka iti dharmanidhyānakṣānteretadadhivacanamiti| sa tasyaiva dharmālokasya vivṛdhdyarthamāsthitakriyayā dṛḍhaṃ vīryamārabhate| sāsya mūrdhāvasthā| dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate| cittametaditi prativedhāt| tataścitta eva sarvārthapratibhāsatvaṃ paśyati| na cittādanyamarthaṃ| tadā cāsya grāhyavikṣepaḥ prahīno bhavati| grāhakavikṣepaḥ kevalo 'vaśiṣyate| sāsya kṣāntyavasthā| tadā ca kṣipramānantaryasamādhiṃ spṛśati| sāsya laukikāgradharmāvasthā| kena kāraṇena sa ānantarya ucyate|

yato grāhakavikṣepo hīyate tadanantaraṃ|
jñeyānyuṣmagatādīni etāni hi yathākramaṃ||27||

ityetānyuṣmagatādīni nirvedhabhāgīyāni|
dvayagrāhavisaṃyuktaṃ lokottaramanuttaraṃ|
nirvikalpaṃ malāpetaṃ jñānaṃ sa labhate punaḥ||28||

ataḥ pareṇa darśanamārgāvasthā| dvayagrāhavisaṃyuktaṃ grāhyagrāhagrāhakagrāhavisaṃyogāt| anuttaraṃ yānānantaryeṇa[nuttaryeṇa]| nirvikalpaṃ grāhyagrāhakavikalpavisaṃyogāt| malāpetaṃ darśanajñe[he]yakleśaprahāṇāt| etena virajo vigatamalamityuktaṃ bhavati|

sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate|
ameyaiścāsya sā kalpaiḥ suviśuddhiṃ nigacchati||29||

śloko gatārthaḥ|
dharmadhātośca samatāṃ pratividhya punastadā|
sarvasattveṣu labhate sadātmasamacittatāṃ||30||

nirātmatāyāṃ duḥkhārthe kṛtye niḥpratikarmaṇi|
sattveṣu samacitto 'sau yathānye 'pi jinātmajāḥ||31||

dharmanairātmyena ca dharmasamatāṃ pratividhya sarvasattveṣu sadā ātmasamacittatāṃ prattilabhate| pañcavidhayā samatayā| nairātmyasamatayā duḥkhasamatayā svaparasaṃtāneṣu nairātmyaduḥkhatayoraviśeṣāt| kṛtyasamatayā svaparaduḥkhaprahāṇakāmatāsāmānyāt| niṣpratikārasamatayā| ātmana iva parataḥ pratikārānabhinandanāt| tadanyabodhisattvasamatayā ca yathā tairabhisamitaṃ tathābhisamayāt|

traidhātukātmasaṃskārānabhūtaparikalpataḥ|
jñānena suviśuddhena addhayārthena paśyati||32||

sa traidhātukātmasaṃskārānabhūtaparikalpanāmātrānpaśyati| suviśuddhena jñānena lokottaratvāt| advayārthenetyagrāhyagrāhakārthena|

tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ|
labdhvā darśanamārgo hi tadā tena nirūcyate||33||

tasya grāhyagrāhakābhāvasya bhāvaṃ dharmadhātūndarśanaprahātavyaiḥ kleśairvimuktaṃ paśyati|
abhāvaśūnyatāṃ jñātvā tathābhāvasya śūnyatāṃ|
prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate||34||

sa ca bodhisattvaḥ śūnyajña ityucyate| trividhaśūnyatājñānāt| abhāvaśūnyatā parikalpitaḥ svabhāvaḥ svena lakṣaṇenābhāvāt| tathābhāvasya śūnyatā paratantrasya sa hi na tathābhāvo yathā kalpyate svena lakṣaṇena bhāvaḥ| prakṛtiśūnyatā pariniṣpannaḥ svabhāvaḥ śūnyatāsvabhāvatvāt|

animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ|
abhūtaparikalpaśca tadapraṇihitasya hi||35||

animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ| abhūtaparikalpastadapraṇidhānasya padamālambanamityarthaḥ|
tena darśanamārgeṇa saha lābhaḥ sadā mataḥ|
sarveṣāṃ bodhipakṣāṇāṃ vicitrāṇāṃ jinātmaje||36||

tena darśanamārgeṇa saha bodhisattvasya sarveṣāṃ bodhipakṣāṇāṃ dharmāṇāṃ lābho veditavyaḥ smṛtyupasthānādīnāṃ|

saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhivirūḍhimātraṃ|
vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṃ śrayate mahārthā||37||

vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca|
sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā||38||

yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena|
duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva||39||

svaṃ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṃ|
janmaikamālokayate[gataṃ] tvacinto viparyayāttasya tu bodhisattvaḥ||40||

yatprema yā vatsalatā prayogaḥ sattveṣvakhedaśca jinātmajānāṃ|
āścaryametatparamaṃ bhaveṣu na caiva sattvātmasamānabhāvāt||41||

ebhiḥ pañcabhiḥ ślokairdarśanamārgalābhino bodhisattvasya māhātmyodbhāvanam| anarthamayātmadṛṣṭiryā kliṣṭā satkāyadṛṣṭiḥ| mahātmadṛṣṭiriti mahārthā yā sarvasattveṣvātmasamacittalābhātmadṛṣṭiḥ| sā hi sarvasattvārthakriṃyāhetutvāt mahārthā| vinātmadṛṣṭyā anarthamayyātmadṛṣṭirmahārthā yā vināpi duḥkhena svasaṃtānajena suduḥkhitā sarvasattvasaṃtānajena| yo vimuktacitto darśanaprahātavyebhyaḥ parayā vimuktyānuttareṇa yānena| baddhaśca gāḍhāyatabandhanena sarvasattvasāṃntānikena duḥkhasya paryantaṃ na paśyati sva[sattva]dhātoranantatvādākāśavat prayujyate ca duḥkhasyāntakriyāyai sattvānāṃ karoti caiva tāma[arthaṃ] prameyāṇāṃ sattvānāṃ| viparyayāttasya tu bodhisattvaḥ sa hi saṃpiṇḍitasarvasattvaduḥkhaṃ yāvallokagatamudvoḍhuṃ samarthaḥ| yā sattveṣu bodhisattvasya priyatā yā ca hitasukhaiṣitā yaśca tadarthaṃ prayogo yaścitta[yaścatat]prayuktasyākheda etatsarvamāścaryaṃ paramaṃ lokeṣu| na caivāścaryaṃ sattvānāmātmasamānatvāt|

tato'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu|
jñānasya dvividhasyeha bhāvanāyai prayujyate||42||

nivirkalpaṃ ca tajjñānaṃ buddhadharmaviśodhakaṃ|
anyadyathāvyavasthānaṃ sattvānāṃ paripācakaṃ||43||

bhāvanāyāśca niryāṇaṃ dvayasaṃkhyeyasamāptitaḥ|
paścimāṃ bhāvanāmetya bodhisattvau 'bhiṣiktakaḥ||44||

vajropamaṃ samādhānaṃ vikalpābhedyametya ca|
niṣṭhāśrayaparāvṛttiṃ sarvāvaraṇanirmalāṃ||45||

sarvakārajñatāṃ caiva labhate 'nuttaraṃ padaṃ|
yatrasthaḥ sarvasattvānāṃ hitāya pratipadyate||46||

ebhirbhāvanāmārgaḥ paridīpitaḥ dvividhaṃ jñānaṃ| nirvikalpaṃ ca yenātmano buddhadharmān viśodhayati| yathāvyavasthānaṃ ca lokottarapṛṣṭhalabdhaṃ laukikaṃ yena sattvānparipācayati| asaṃkhyeyadvayasya samāptau paścimāṃ bhāvanāmāgamyāvasānagatāmabhiṣikto vajropamaṃ samādhiṃ labhate| vikalpānuśayābhedyārthena vajropamaḥ| tato niṣṭhāgatāmāśrayaparāvṛttiṃ labhate sarvakleśajñeyāvaraṇanirmalāṃ| sarvākārajñatāṃ cānuttarapadaṃ yatrastho yāvatsaṃsāramabhisaṃbodhinirvāṇasaṃdarśanādibhiḥ sattvānāṃ hitāya pratipadyate|

kathaṃ tathā durlabhadarśane munau bhavenmahārthaṃ na hi nityadarśanaṃ|
bhṛśaṃ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ||47||

a[pra]codyamānaḥ satataṃ ca saṃmukhaṃ tathāgatairdharmasu[mu]khe vyavasthitaḥ|
nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau ca balānniveśyate||48||

sa sarvalokaṃ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā|
mahāndhakāraṃ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ||49||

ebhistribhiḥ ślokairavavādamāhātmyaṃ darśayati| yo hi dharmamukhaśrotasyavavādaṃ labhate tasya nityaṃ buddhadarśanaṃ bhavati| tataścāsamaṃ dharmaśravaṇaṃ| yato 'syātyarthaṃ prasādaḥ prasādavegairāpyāyitacetasastannityadarśanaṃ buddhānāṃ mahārthaṃ bhavati| śeṣaṃ gatārtham|

buddhāḥ samyakpraśaṃsāṃ vidadhati satataṃ svārthasamyakprayukte,
nindāmīrṣyāprayukte sthitivicapare cāntarāyānukūlān|
dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasattve,
yān varjyāsevya yoge bhavati vipulatā saugate śāsane'smim||50||

caturvidhāmanuśāsanīmetena ślokena darśayati| adhiśīlamadhikṛtya samyaksvārthaprayukte bodhisattve praśaṃsāvidhānataḥ| adhicittamadhiprajñaṃ cādhikṛtya sthitivicayapare tadantarāyāṇāṃ tadanukūlānāṃ ca sarvaprakārāṇāṃ dharmāṇāṃ deśanataḥ| yānvarjyāsevyetyantarāyānanukūlāṃśca yathākramaṃ| yoga iti śamathavipaśyanābhāvanāyāṃ|

iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṃ|
munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasattvaḥ||51||

nigamanaśloko gatārthaḥ|

|| mahāyānasūtrālaṃkāre avavādānuśāsanyadhikāraścaturdaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project