Digital Sanskrit Buddhist Canon

Trayodaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version त्रयोदशोऽधिकारः
trayodaśo'dhikāraḥ

pratipattivibhāge ṣaṭ ślokāḥ|
dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ|
dvayamithyātvasamyaktvaṃ vivarjyeta trayeṇa hi||1||

yathārthamājñāya dharmamājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharmacārī tatsaṃdarśayati| tatra dvidhā pudgaladharma nairātmyajñānaṃ grāhyagrāhakābhāvataḥ| dvayamithyātvasamyakttvaṃ vivarjyaṃ trayaṃ| abhāve ca śūnyatāsamādhiḥ parikalpitasya svabhāvasya| bhāve cāpraṇīhitānimittau paratantraniṣpannayoḥ svabhāvayoḥ| etatsamādhitrayaṃ laukikaṃ na mithyātvaṃ lokottarajñānāvāhanāt| na samyaktvamalokottaratvāt|

arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatāṃ|
śrutatuṣṭiprahāṇāya dharmajñastena kathyate||2||

evamarthajñaḥ sarvadharmāṇāṃ sūtrādīnāṃ kolopamatāṃ jānāti| śrutamātrasaṃtuṣṭiprahāṇāya tena dharmajño bhavati|

pārthagjanena jñānena pratividhya dvayaṃ tathā|
tajjñānapariniṣpattāvanudharmaṃ prapadyate||3||

etena dvividhena pārthagjanenārthadharmajñānena dvayaṃ nairātmyabhāvaṃ pratividhya yathākramaṃ [nairātmyaṃ tathā pratividhya yathoktaṃ] tasya jñānasya pariniṣpattyarthaṃ pratipadyate| evamanudharmaṃ pratipadyate|

tato jñānaṃ sa labhate lokottaramanuttaraṃ|
ādibhūmau samaṃ sarvairbodhisattvaistadātmabhiḥ||4||

tato jñānaṃ sa labhate lokottaramanuttaramiti| viśiṣṭatarayānābhāvāt| ādibhūmau pramuditāyāṃ bhūmau samaṃ sarvairbodhisattvaistadātmabhiriti tadbhūmikairevaṃ sāmīcīpratipanno bhavati tadbhūmikabodhisattvasamatayā|

kṛtvā darśanajñeyānāṃ[heyānāṃ] kleśānāṃ sarvasaṃkṣayam|
jñeyāvaraṇajñānāyā[hānāya] bhāvanāyāṃ prayujyate||5||

śloko gatārthaḥ|
vyavasthānavikalpena jñānena sahacāriṇā|
anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu||6||

śeṣeṇānudharmacāritvaṃ darśayati| vyavasthānāvikalpeneti bhūmivyavasthānajñānenāvikalpena ca| sahacāriṇetyanusaṃbaddhacāriṇā anyonyanairantaryeṇa| etena ślokadvayenānudharmacāritvaṃ darśitaṃ|

pratipattāvapramādakriyāyāṃ catvāraḥ ślokāḥ|
sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ|
suyogo guṇavān deśo yatra dhīmān prapadyate||7||

caturbhiścakrairapramādakriyāṃ darśayati pratirūpadeśavāsādibhiḥ| tatrānena ślokena pratirūpadeśavāsaṃ darśayati| sulābhaścīvarapiṇḍapātādīnāṃ jīvitapariṣkārāṇāmakṛcchreṇa lābhāt| svadhiṣṭhāno durjanairdasyuprabhṛtibhiranadhiṣṭhitatvāt| subhūmirārogyabhūmitvāt| susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt| suyogo divālpākīrṇābhilāpakatvāt rātrau cālpaśabdādikatvāt|

bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ|
akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān||8||

anena dvitīyena satpurūṣaṃ darśayati| āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt|

svālambanā musaṃbharā [susaṃstabdhā] subhāvanaiva [supāyācaiva?] deśitā|
suniryāṇaprayogā ca ātmasamyakpradhānatā||9||

anena tṛtīyena yoniśomanaskārasaṃgṛhītamātmanaḥ samyakpraṇīdhānatāṃ darśayati| saddharmālambanatayā susaṃbhṛtasaṃbhāratayā śamathādinimittānāṃ kālena kālaṃ bhāvanātayā alpamātrāsaṃtuṣṭitayā satyuttarakaraṇīye sātatyasatkṛtyaprayogatayā ca|

rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṃ|
samādhervicayasyāpi pūrve hi kṛtapuṇyatā||10||

anena caturthena pūrvakṛtapuṇyatāṃ pañcavidhena hetutvena darśayati| ratihetutvena yataḥ pratirūpadeśavāse 'bhiramate| kṣaṇopapattihetutvena yataḥ satpurūṣāyāśrayaṃ labhate| ārogyasamādhiprajñāhetutvena ca yata ātmanaḥ samyakpraṇidhānaṃ sampadyate|
kleśata eva kleśaniḥsaraṇe ślokāsrayaḥ|
dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmādrāgādayasteṣāṃ buddhairniḥsaraṇaṃ matāḥ||11||

yaduktaṃ bhagavatā| nāhamanyatra rāgādrāgasya niḥsaraṇaṃ vadāmyevaṃ dveṣānmohāditi| tatrābhisaṃdhiṃ darśayati| yasmāddharmadhātuvinirmukto dharmo nāsti dharmatāvyatirekeṇa dharmābhāvāt| tasmādrāgādidharmatāpi rāgādyākhyāṃ labhate sa ca niḥsaraṇaṃ rāgādīnāmityevaṃ tatrābhisaṃdhirveditavyaḥ|

dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmātsaṃkleśanirdeśe sa saṃvid[saṃdhira] dhīmatāṃ mataḥ||12||

yaduktaṃ| avidyā ca bodhiścaikamiti| tatrāpi sakleśanirdeśe sa evābhisaṃdhiḥ| avidyā bodhidharmatā syāttadupacārāt|
yatastāneva rāgādīnyoniśaḥ pratipadyate|
tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ||13||

tāneva rāgādīnyoniśaḥ pratipadyamānastebhyo vimucyate tasmātparijñātāsta eva teṣāṃ niḥsaraṇaṃ bhavatītyayamatrābhisaṃdhiḥ|

śrāvakapratyekabuddhamanasikāraparivarjane ślokadvayaṃ|
na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ
narakabhavanavāsaiḥ sattvahetoḥ kathaṃcit|
śamabhavaguṇadoṣapreritā hīnayāne
vividhaśubhavikalpā bādhakā dhīmatāṃ tu||14||

na khalu narakavāso dhīmatāṃ sarvakālaṃ
vimalavipulabodherantarāyaṃ karoti|
svahitaparamaśītastvanyayāne vikalpaḥ
paramasukhavihāre 'pyantarāyaṃ karoti||15||

anayoḥ ślokayorekasya dvitīyaḥ sādhakaḥ| ubhau gatārthau|
niḥsvabhāvatāprakṛtipariśuddhitrāsapratiṣedhe catvāraḥ ślokāḥ|

dharmābhāvopalabdhiśca niḥsaṃkleśaviśuddhitā|
māyādisadṛśī jñeyā ākāśasadṛśī tathā||16||

yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate'tha ca|
abhūtakalpe 'pi tathaiva sarvathā dvayaṃ sadā nāsti sa dṛśyate 'tha ca||17||

yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ|
malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi||18||

mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitaṃ|
na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṃ prakṛtau vidhīyate||19||

dharmābhāvaśca dharmopalabdhiśceti trāsasthānaṃ niḥsaṃkleśatā ca dharmadhātoḥ prakṛtyā viśuddhatā ca paścāditi trāsasthānaṃ bālānāṃ| tadyathākramaṃ māyādisādṛśyenākāśasādṛśyena ca prasādhayaṃstatastrāsaṃ pratiṣedhayati| tathā citre natonnatasādṛśyena luti[ṭi]taprasāditatoyasādṛśyena ca yathākramaṃ| caturthena ślokena toyasādharmyaṃ citte pratipādayati| yathā toyaṃ prakṛtyā prasannamāgantukena tu kāluṣyeṇa luti[ṭi]taṃ bhavatyevaṃ cittaṃ prakṛtyā prabhāsvaraṃ matamāgantukaistu dauṣairdūṣitamiti| na ca dharmatācittādṛte 'nyasya cetasaḥ paratantralakṣaṇasya prakṛtiprabhāsvaratvaṃ vidhīyate| tasmāccittatathataivātra cittaṃ veditavyaṃ|

rāgajāpattipratiṣedhe catvāraḥ ślokāḥ|
bodhisattvasya sattveṣu prema majjagataṃ mahat|
yathaikaputrake tasmātsadā hitakaraṃ matam||20||

sattveṣu hitakāritvannaityāpattiṃ sa rāgajāṃ|
dveṣo virudyate tvasya sarvasattveṣu satpathā[sarvathā]||21||

yathā kapotī svasutātivatsalā svabhāvakāṃstānupaguhya tiṣṭhati|
tathāvidhāyāṃ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu||22||

maitrī yataḥ pratighacittamato viruddhaṃ
śāntiryato vyasanacittamato viruddhaṃ|
artho yato nikṛticittamato viruddhaṃ
lhādo yataḥ pratibhayaṃ na[ca] tato viruddhaṃ||23||

yatsattveṣu bodhisattvasya prema so 'tra rāgo 'bhipretastatkṛtāmāpattiṃ teṣāṃ pratiṣedhayati| sattvahitakriyāhetutvāt| kapotīmudāharati tabdahurāgatvāt apatyasnehādhimātratayā sakṛpe bodhisattve dehiṣu sattveṣu pratigho virudhyate| bodhisattvānāṃ sattveṣu maitrī bhavati vyasanaśāntiḥ arthadānaṃ lhādaśca prītyutpādāt| yata ime maitryādayastata eva pratighacittaṃ viruddhaṃ| tatpūrvakāṇi ca vyasanacittādīni|

pratipattibhede pañca ślokāḥ|
yathāturaḥ subhaiṣajye saṃsāre pratipadyate|
āture ca yathā vaidyaḥ sattveṣu pratipadyate||24||

aniṣpanne yathā ceṭe svātmani pratipadyate|
vaṇigyathā punaḥ paṇye kāmeṣu pratipadyate||25||

yathaiva rajako vastre karmaṇe pratipadyate|
pitā yathā sute bāle sattvāheṭhe prapadyate||26||

agnyarthī vādharāraṇyāṃ sātatye pratipadyate|
vaiśvāsiko vāniṣpanne adhicitte prapadyate||27||

māyākāra iva jñeye prajñayā pratipadyate|
pratipattiryathā yasmin bodhisattvasya sā matā||28||

yathā yasminpratipadyate tadabhidyotayati| yatheti subhaiṣajyādiṣvivāturādayaḥ| yatreti saṃsārādiṣu pratisaṃkhyāya saṃsāraniṣevaṇāt| kāruṇyena kleśāturasattvāparityāgāt| svapraṇihitatvacittakaraṇāt| dānādipāramitābhiśca yathākramaṃ bhogavṛddhinayanāt| kāyādikarmapariśodhanāt| sattvāpakārākopāt| kuśalabhāvanānirantarābhiyogāt| samādhyanāsvādanāt| jñeyāviparyāsācca|

pratipattitrimaṇḍalapariśuddhau ślokaḥ|

iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ|
paramavimalanirvikalpaguddhyā vrajati sa siddhimanuttamāṃ krameṇa||29||

iti nirvikalpena dharma nairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā trimaṇḍalapariśuddhirveditavyā| dvayaparipācanaśodhaneṣu [su]yukta iti sattvānāmātmanaśca|

|| mahāyānasūtrālaṃkāre pratipattyadhikārastrayodaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project