Digital Sanskrit Buddhist Canon

Dvādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वादशोऽधिकारः
dvādaśo'dhikāraḥ

dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ|
prāṇānbhogāṃśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān
sattvebhyo duḥkhitebhya satatamavasṛjantyuccadānaprakāraiḥ|
prāgevodāradharmaṃ hitakaramasakṛtsarvathaiva prajānāṃ
kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca||1||

kṛcchralabdhānapyasārān kṣayitvā[t]prāṇān bhogāṃśca bodhisattvā duḥkhitebhyaḥ kāruṇyāt satatasamudārairvisargairutsṛjanti prāgeva dharmaṃ yo naiva kṛcchreṇa vā bhṛśamapi vāvasṛjatāṃ vṛddhiṃ gacchati na kṣayaṃ|

dharma nairarthakyasārthakye ślokadvayaṃ|
dharmo naiva ca deśito bhagavatā pratyātmavedyo yata
ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svakīṃ dharmatāṃ
svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye
lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā||2||

tatra buddhā ajagaropamāsteṣāṃ svaśānti[śānte?]rāsyapuṭaṃ dharmakāyaḥ| viśuddhivipulaṃ savāsanakleśajñeyāvaraṇaviśuddhitaḥ| sādhāraṇaṃ sarvabuddhaiḥ akṣayamātyantikatvāt|

tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṃ
tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī|
dṛṣṭo'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā
aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā||3||

tasmānna nirarthikā yogināṃ bhāvanā bhavati pratyātmavedyasya dharmasya tadvaśenābhigamāt| na nirarthikā deśanā bhavati yuktivihitairdharmaiḥ svadharmatāyāṃ janatākarṣaṇāt| yathā punarbhāvanā sārthikā bhaveddeśanā vā tat ślokārdhena darśayati| śeṣaṃ gatārtham|

deśanāvibhāge ślokaḥ|
āgamato adhigamato vibhutvato deśanāgrasatvānāṃ|
mukhato rūpātsarvā[rvataā]kāśāduccaraṇatā'pi.............||4||

tatra vibhutvato yā mahābhūmipraviṣṭānāṃ| sarvato rūpādyā vṛkṣavāditrādibhyo 'pi niścarati| śeṣaṃ gatārtham|

deśanāsaṃpatau ślokadvayaṃ|
viṣadā saṃdehajahā ādeyā tattvadarśikā dvividhā|
saṃpannadeśaneyaṃ vijñeyaṃ[yā] bodhisattvānāṃ||5||

ayaṃ catuṣkārthanirdeśena ślokaḥ| yaduktaṃ brahmaparipṛcchāyāṃ| catrubhirdharmaiḥ samanvāgatā bodhisattvā mahādharmadānaṃ vitaranti saddharmaparigrahaṇatayā ātmanaḥ prajñottāpanatayā satpurūṣakarmakaraṇatayā saṃkleśavyavadānasaṃdeśanatayā ca| ekena hi bāhuśrutyādviṣadā deśanā bhavati| dvitīyena mahāprājñatvāt| saṃśayajahā pareṣāṃ saṃśayacchedāt|

tṛtīyenānavadyakarmattvādādeyā| caturthena tattvadarśikā dvividhā saṃkleśalakṣaṇasya ca tattvasya vyavadānalakṣaṇasya ca dvābhyāṃ dvābhyāṃ satyābhyām|

madhurā madavyapetā na ca khinnā deśanāgrasattvānāṃ|
sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva||6||

asmindvitīye śloke madhurā pareṇākṣiptasyāparūṣavacanāt| madavyapetā stutau siddhau vā madānanugamanāt| akhinnā akilāsikatvāt| sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ| citrā apunaruktatvāt| yuktā pramāṇāviruddhatvāt| gamikāpratītapadavyañjanatvāt| nirāmiṣā prasannādhikārānadhi[rthi]katvāt| sarvatragā yānatrayagatatvāt|

vāksaṃpattau ślokaḥ|
adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje]|
[yathārhānāmiṣācaiva pramitā viṣadā tathā]||7||

adīnā paurī parṣatpūraṇāt| madhurā valguḥ| sūktā vispaṣṭā sunirūktākṣaratvāt| pratītā vijñeyā pratītābhidhānatvāt| yathārhā śravaṇīyā vineyānurūpatvāt| anāmiṣā aniḥśrita[tā]lābhasatkārāloke[raśloke]| pratatā[pramitā] apratikūlā parimitāyāmakhedāt| viṣadā aparyāttā|

vyañjanasaṃpattau ślokadvayaṃ|
uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt|
prātītyādyāthārhānnairyāṇyādānukūlyatvāt||8||

yuktaiḥ padavyañjanairūddeśātpramāṇāvirodhena| sahitairnirdeśāduddeśāvirodhena| yānānulomanādānulomikairyānatrayāvirodhena| ślākṣṇyāda[dā]nucchavikairakaṣṭaśabdatayā| prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt| yāthārhātpratirūpairvineyānurūpatayā| nairyāṇyātpradakṣiṇairnirvāṇādhikāratayā| ānukūlyānnipakasyāṅgasaṃbhāraiḥ śaikṣasyāryāṣṭāṅgamārgānukūlyāt|

vyañjanasaṃpaccaiṣā vijñeyā sarvathāgrasattvānāṃ|
ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṃ||9||

ṣaṣṭyaṅgī sācintyā yā guhyakādhipatinirdeśe buddhasya ṣaṣṭyākārā vāg nirdiṣṭā| punaraparaṃ śāntamate tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ| tatra snigdhā sattvādhātukuśalamūlopastambhikatvāt| mṛdukā dṛṣṭa eva dharme sukhasaṃsparśatvāt| manojñā svarthatvāt| manoramā suvyañjanatvāt| śuddhā nirūttaralokottarapṛṣṭhalabdhatvāt| vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt| prabhāsvarā pratītapadavyañjanatvāt| valguḥ sarvatīrthyakumatidṛṣṭividhātabalaguṇayuktatvāt| śravaṇīyā pratipattinairyāṇikatvāt| anantā[anelā] sarvaparapravādibhiranāchedyatvāt| kalā rañjikatvāt| vinītā rāgādipratipakṣatvāt| akarkaśā śikṣāprajñaptisukhopāyatvāt| aparūṣā tadvyatikramasaṃpanniḥsaraṇopadeśakatvāt| suvinītā yānatrayanayopadeśikatvāt| karṇasukhā vikṣepapratipakṣatvāt| kāyaprahṇādanakarī samādhyābāhakatvāt| cittaudvilyakarī vipaśyanāprāmodyāvāhaphalakatvāt| hṛdayasaṃtuṣṭikarī saṃśayacchedikatvāt| prītisukhasaṃjananī mithyāniścayāpakarṣikatvāt| niḥparidāhā pratipattāvavipratisāratvāt| ājñeyā saṃpannaśrutamayajñānāśrayatvāt| vijñeyā saṃpannacintāmayajñānāśrayatvāt| viṣpaṣṭā anācāryamuṣṭidharmavihitatvāt| premaṇīyā 'nuprāptasvakārthānāṃ premakaratvāt| abhinandanīyā 'nanuprāptasvakārthānāṃ spṛhaṇīyatvāt| ājñāpanīyā acintyadharmasamyagdarśikatvāt| vijñāpanīyā cintyadharmasamyagdeśikatvāt| yuktā pramāṇāvirūddhatvāt| sahitā yathārhavineyadeśikatvāt| punarūktadoṣajahā avandhyatvāt| siṃhasvaravegā sarvatīrthyasaṃtrāsakatvāt| nāgasvaraśabdā udāratvāt| meghasvaraghoṣā gambhīratvāt| nāgendrarutā ādeyatvāt| kinnarasaṃgītighoṣā madhuratvāt| kalaviṅkasvararūtaravitā'bhī[tī]kṣṇabhaṅguratvāt| brahmasvararutaravitā dūraṃgamatvāt| jīvaṃjīvakasvararutaravitā sarvasiddhipūrvaṃgamamaṅgalatvāt| devendramadhuranirghoṣā anatikramaṇīyatvāt| dundubhisvarā sarvamārapratyarthikavijayapūrvaṃgamatvāt| anunnatā stutyasaṃkliṣṭatvāt| anavanatā nindā'saṃkliṣṭatvāt| sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt| apaśabdavigatā smṛtisaṃpramoṣe tadaniścaraṇatvāt| avikalā vineyakṛtyasarvakālapratyupasthitatvāt| alīnā lābhasatkārāniśritatvāt| adīnā sāvadyāpagatvāt| pramuditā akheditvāt| prasṛtā sarvavidyāsthānakauśalyānugatatvāt| akhilā[sakhilā] sattvānāṃ tatsakalārthasaṃpādakatvāt| saritā prabandhānupacchinnatvāt| lalitā vicitrākārapratyupasthānatvāt| sarvasvarapūraṇī ekasvaranaikaśabdavijñaptipratyupasthāpanatvāt| sarvasattvendriyasaṃtoṣaṇī ekānekārthavijñaptipratyupasthānatvāt| aninditā yathāpratijñatvāt| acañcalā āgamitakālaprayuktatvāt| acapalā atvaramāṇavihitatvāt| sarvaparṣadanuravitā durāntikaparṣattulyaśravaṇatvāt| sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt|

deśanāmāhātmye catvāraḥ ślokāḥ|
vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ|
bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu||10||

ākhyāti vācā| prajñāpayati padaiḥ suyuktaiḥ| prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ| uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānārthaṃ| deśayatyuddhaṭitajñeṣu| saṃprakāśayati vipañcitajñeṣu|

śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ|
doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā||11||

śuddhā trimaṇḍaleneti| yena ca deśayati vācā padaiśca| yathā coddeśādiprakāraiḥ| yeṣu coddhaṭitavipañcitajñeṣu| eṣaiva ca deśanā punaraṣṭadoṣavivarjitā veditavyā yathākramam|

kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam|
saṃdehasyācchedastadvigamasyādṛḍhīkaraṇam||12||

te punaraṣṭau doṣāḥ| kauśīdyamanavasaṃbodhaḥ avakāśasyākaraṇaṃ anītārthatvaṃ saṃdehasyācchedanā tadvigamasyādṛḍhīkaraṇaṃ niścayaśyetyarthaḥ|

khedo'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi|
tadabhāvādbuddhānāṃ nirūttarā deśanā bhavati||13||

khedo yenābhīkṣṇaṃ na deśayet| matsaritvaṃ [matsaritvaṃ] cākṛtsnaprakāśanāt| arthasaṃpattau ślokadvayaṃ|
kalyāṇo dharmo'yaṃ hetutvādbhaktituṣṭibuddhīnāṃ|
dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ||14||

paraisādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam|
svabhāvaśuddhaṃ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate||15||

caturguṇabrahmacaryasaṃprakāśako dharmaḥ| ādimadhyaparyavasānakalyāṇo yathākramaṃ śrutacintābhāvanābhirbhaktituṣṭibuddhihetutvāt| tatra bhaktiradhimuktiḥ saṃpratyayaḥ tuṣṭiḥ prāmodyaṃ yuktinidhyānācchakyaprāptitāṃ viditvā| buddhiḥ samāhitacittasya yathābhūtajñānaṃ| dvividhārtha ityataḥ svarthaḥ saṃvṛtiparamārthasatyayogāt| sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt| caturguṇaṃ brahmacaryam| kevalaṃ paraisādhāraṇātvāt paripūrṇaṃ tridhātukleśaprahāṇaparipūraṇāt| pariśuddhaṃ svabhāvaviśuddhito 'nāsravatvāt| paryavadātaṃ malaviśuddhitaḥ saṃtānaviśuddhyā kṣīṇāsravāṇām|

abhisaṃdhivibhāge ślokadvayam|
avatāraṇasaṃdhiśca saṃdhirlakṣaṇato 'paraḥ|
pratipakṣābhisaṃdhiśca saṃdhiḥ pariṇatāvapi||16||

śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā|
abhidhānasya gāmbhīrye saṃdhireṣa caturvidhaḥ||17||

caturvidho 'bhisaṃdhirdeśanāyāṃ buddhasya veditavyaḥ| avatāraṇābhisaṃdhirlakṣaṇābhisaṃdhiḥ pratipakṣābhisaṃdhiḥ pariṇāmanābhisaṃdhiśca| tatrāvatāraṇābhisaṃdhiḥ śrāvakeṣu draṣṭavyaḥ| śāsanāvatāraṇārthamanutrāsāya rūpādyastitvadeśanāt| lakṣaṇābhisaṃdhistriṣu parikalpitādisvabhāveṣu draṣṭavyo niḥsvabhāvānutpannādisarvadharmadeśanāt| pratipakṣābhisaṃdhirdoṣāṇāṃ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣāgrayānasaṃbhāṣāsānuśaṃse[saṃ] gāthādvayaṃ vakṣyati| pariṇāmanābhisaṃdhirabhidhānagāmbhīrye draṣṭavyo yathāha|

asāre sāramatayo viparyāse ca susthitāḥ|
kleśena ca susaṃkliṣṭā labhante bodhimuttamāṃ|| iti|

ayamatrābhisaṃdhiḥ| asāre sāramataya ityavikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhirvikṣepo hi visāraścetasaḥ| viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇānityādike viparyāse susthitā aparihāṇitaḥ| kleśena ca sa saṃkliṣṭā iti dīrghaduṣkaravyāyāmaśrameṇātyarthaṃ parikliṣṭāḥ|

abhiprāyavibhāge ślokaḥ|
samatā 'rthāntare jñeyastathā kālāntare punaḥ|
pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ||18||

caturvidho 'bhiprāyaḥ| sata[ma]tābhiprāyo yadāha| ahameva sa tasminsamaye vipaśvī samyaksaṃbuddho 'bhūvamityaviśiṣṭadharmakāyatvāt| arthāntarābhiprāyo yadāha| niḥ svabhāvāḥ sarvadharmā anutpannāityevamādi ayathārūtārthatvāt| kālantarābhiprāyo yadāha| ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti kālāntareṇetyabhiprāyaḥ| pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate 'lpamātrasaṃtuṣṭasya vaipulyasaṃgrahāt mahāyānasūtrāntasānuśaṃsaṃ gāthādvayamupādāyāha|

buddhe dharme 'vajñā kauśīdyaṃ tuṣṭiralpamātreṇa|
rāge māne caritaṃ kaukṛtyaṃ cāniyatabhedaḥ||19||

sattvānāmāvaraṇaṃ tatpratipakṣo 'grayānasaṃbhāṣā|
sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati||20||

yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta|
sa hi daśavidhamanuśaṃsaṃ labhate sattvottamo dhīmān||21||

kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle|
janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra||22||

buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya|
adhimuktiṃ saha buddhyā dvayamukhatāmāśubodhiṃ ca||23||

buddhe dharme 'vajñeti pañca gāthāḥ| tatrāniyatabhedo bodhisattvānāmaniyatānāṃ mahāyānādbhedaḥ| agrayānasaṃbhāṣā yā mahāyānadeśanā| buddhe 'vajñāvaraṇasya pratipakṣasaṃbhāṣā| ahameva sa tena kālena vipaśvī samyaksaṃbuddho 'bhūvamiti| dharme 'vajñāvaraṇasya pratipakṣasaṃbhāṣā| iyato gaṃgānadīvālikāsamānabuddhānparyupāsya mahāyāne 'vabodha utpadyata iti| kauśīdyāvaraṇasya pratipakṣasaṃbhāṣā| ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti| vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṃ samyaksaṃbodhāviti| alpamātrasaṃtuṣṭyāvaraṇasya pratipakṣasaṃbhāṣā| yatra bhagavān kvaciddānādi vivarṇayati anyatra varṇitavān| rāgacaritasya cāvaraṇasya pratipakṣasaṃbhāṣā| yatra bhagavān buddhakṣetravibhūtiṃ varṇayati| mānacaritasyāvaraṇasya pratipakṣasaṃbhāṣā| yatra bhagavān kasyacid buddhasyādhikāṃ saṃpattiṃ varṇayati| kaukṛtyāvaraṇasya pratipakṣasaṃbhāṣā| ye buddhabodhisattveṣva[ṣvapa]kāraṃ kariṣyanti te sarve svargopagā bhaviṣyantīti| aniyatabhedasyāvaraṇasya pratipakṣasaṃbhāṣā| mahāśrāvakāṇāṃ buddhatve vyākaraṇadeśanā ekayānadeśanā ca| kṛtsnadhātupuṣṭiḥ sarvamahāyānādhiṣṭhānāya dhātupuṣṭistadāvaraṇavigamāt sarvatra mahāyāne 'dhimuktilābhataḥ| dvayamukhatā samādhimukhatā dhāraṇīmukhatā ca| dṛṣṭe dharme dvividho 'nuśaṃsaḥ sāṃparāyike'ṣṭavidhaḥ krameṇottarottaraviśeṣalābhādveditavyaḥ|

deśanānuśaṃseślokaḥ|
iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ|
bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ||24||

pañcabhiḥ kāraṇaiḥ sukathikatvaṃ| sūryavatpratapanaṃ cānuśaṃsaḥ| lokāvarjanato bahumatatvāt| pañca kāraṇāni sukathikatvasya yenāviparītaṃ darśayati abhīkṣṇaṃ nirāmiṣacitta ādeyavākyavineyānurūpaṃ ca|

|| mahāyānasūtrālaṃkāre deśanādhikāro dvādaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project