Digital Sanskrit Buddhist Canon

Ekādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकादशोऽधिकारः
ekādaśo'dhikāraḥ

dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ|
piṭakatrayaṃ dvayaṃ vā [ca?]saṃgrahataḥ kāraṇairnavabhiriṣṭam|
vāsanabodhanaśamanaprativedhaistadvimocayati||1||

piṭakatrayaṃ sūtravinayābhidharmāḥ| tadeva trayaṃ hīnayānāgra[mahā?]yānabhedena dvayaṃ bhavati| śrāvapiṭakaṃbodhisattvapiṭakaṃ ca| tatpunastrayaṃ dvayaṃ vā [ca ?]kenārthena piṭakamityāha| saṃgrahataḥ sarvajñeyārthasaṃgrahādveditavyam| kena kāraṇena trayam| navabhiḥ kāraṇaiḥ, vicikitsāpratipakṣeṇa sūtram, yo yatrārthe saṃśayitastasya tanniścayārthaṃ deśanāt| antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya, anavadyaparibhogānujñānata ātmaklamathānuyogāntasya| svayaṃdṛṣṭiparāmarṣapratipakṣeṇābhidharmo 'viparītadharmalakṣaṇābhidyotanāt|

punaḥ śikṣātrayadeśanā sūtreṇa adhiśīlādhicittasaṃpādanatā vinayena śīlavato 'vipratisārādavipratisāreṇa[dikrameṇa] samādhilābhāt| adhiprajñāsaṃpādanābhidharmeṇāviparītārthapravicayāt| punardharmārthadeśanā sūtreṇa| dharmārthamippattirvinayena kleśavinayasaṃyuktasya tayoḥ prativedhāt| dharmārthasāṃkathyaviniścayakauśalyamabhidharmeṇeti|

ebhirnavabhiḥ kāraṇaiḥ piṭakatrayamiṣṭam| tacca saṃsārādvimocanārtham| kathaṃ punastadvimocayati| vāsanabodhanaśamanaprativedhaistadvimocayati| śrūtena cittavāsanataḥ| cintayā bodhanataḥ| bhāvanayā śamathena śamanataḥ| vipaśyanayā prativedhataḥ|

sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena|
teṣāṃ jñānāddhīmānsarvākārajñatāmeti||2||

te ca sūtravinayabhidharmāḥ pratyekaṃ caturvidhārthāḥ samāsatasteṣāṃ jñānābdodhisattvaḥ sarvajñatāṃ prāpnoti| śrāvakastvekasyā api gāthāyā arthamājñāyāstravakṣayaṃprāpnoti|

āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram|
abhimukhato 'thāmīkṣṇyādabhibhavagatito 'bhidharmaśca ||3||

kathaṃ pratyekaṃ caturvidhārthaḥ| āśrayalakṣaṇadharmārthasūcanātsūtram| tatrāśrayo yatra deśe deśitaṃ yena yasmai ca| lakṣaṇaṃ saṃvṛttisatyalakṣaṇaṃ paramārthasatyalakṣaṇaṃ ca| dharmāḥ skandhāyatanadhātvāhārapratītyasamutpādādayaḥ| artho'nusaṃdhiḥ|

abhimukhatvādabhīkṣṇatvādabhibhavanādabhigamanāccābhidharmo veditavyaḥ| nirvāṇābhimukho dharmo 'bhidharmaḥ satyabodhipakṣavimokṣamu[su?]khādideśanāt| abhīkṣṇaṃ dharmo'bhidharma ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt| abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ| abhigamyate sūtrārtha etenetyabhidharmaḥ|

āpatterūtthānādvyutthānānniḥsṛteścavinayatvam|
pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva||4||

āpattitaḥ samutthānato vyutthānato nisāraṇataśca veditavyaḥ| tatrāpattiḥ pañcāpattinikāyāḥ| samutthānamāpattīnāmajñānātpramādāt kleśaprācuryādanādarācca| vyutthānamāśayato na daṇḍakarmataḥ| niḥsaraṇaṃ saptavidham| pratideśanā, abhyupagamaḥ śikṣādattakādīnām, daṇḍakarmaṇaḥ[ṇām]| samavadyotaḥ [samavadhātaḥ], prajñapte śikṣāpade punaḥ paryāyeṇa a[ṇānu] jñānāt, prasrabdhiḥ samagreṇa saṃghena śikṣāpadasya pratiprasrambhaṇāt| āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā ve[ce]dāpattiḥ| bhūtapratyavekṣā dharmoddānāka[kā]raiḥ pratyavekṣāvaśeṣaḥ| dharmatāpratilambhaśca satyadarśanena kṣudrānukṣudrāpannā[ttya]bhāve dharma [tā]pratilambhāt| punaścaturvidhenārthena vinayo vaiditavyaḥ| pudgalato yamāgamya śikṣā prajñapyate| prajñaptito yadā'rocite pudgalāparādhe śāstā saṃnipātya saṃgha[saṃghaṃ ?] śikṣāṃ prajñāpayati| pravibhāgato yaḥ prajñapte śikṣāpade taduddeśasya vibhāgaḥ| viniścayataśca tatrāpattiḥ kathaṃ bhavatyanāpattirveti nirdhāraṇāt|

ālambanalābhaparyeṣṭau trayaḥ ślokāḥ|
ālambanaṃ mato dharmaḥ adhyātmaṃ bāhyakaṃ[dvayam?]|
[lābho dvayordvayārthena dvayoścānupalambhataḥ]||5||

[dharmālambanaṃ yo deśitaḥ kāyādikañcādhyātmikaṃ] bāhyamādhyātmikabāhyañca| tatra grāhakabhūtaṃ kāyādikamādhyātmikaṃ grāhyabhūtaṃ bāhyaṃ tayoreva tathatā dvayam| tatra dvayorādhyātmikabāhyayorālambanayordvayārthena lābho yathākramam| yadi grāhyārthadgrāhakārthamabhinnaṃ paśyati grāhakārthācca grāhyārtham, dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhastayorevadvayoranupalambhādveditavyaḥ|

manojalpairyathoktārthaprasannasya pradhāraṇāt|
arthakhyānasya jalpācca nāmni sthānācca cetasaḥ||6||

dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ|
trividhālambanalābhaśca pūrvoktastatsamāśritaḥ||7||

dharmālambanalābhaḥ punastribhirjñānairbhavati śrutacintābhāvanāmayaiḥ| tatra samāhitena cetasā manojalpairyathoktārthaprasannasya tatpradhāraṇāt| śrutamayena jñānena tallābhaḥ, manojalpairiti saṃkalpaiḥ| prasannasyetyadhimuktasya niścitasya| pradhāraṇāditi pravicayāt| jalpādarthakhyānasya pradhāraṇāccintāmayena tallābhaḥ| yadi manojalpādevāyamarthaḥ khyātīti paśyati nānyanmanojalpādyathoktaṃ dvayālambanalābhe| cittasya nāmni sthānāt bhāvanāmayena jñānena tallābho veditavyo dvayānupalambhādyathoktaṃ dvayālambanalābhe| ata eva ca sa pūrvoktastrividhālambanalābho dharmālambanalābhasaṃniśrito veditavyaḥ|

manasikāraparyeṣṭau pañca ślokāḥ|
tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ|
adhimuktiniveśī ca tīvracchandakaro 'paraḥ||8||

hīnapūrṇāśrayo dvedhā sajalpo'jalpa eva ca|
jñānena saṃprayuktaśca yogopaniṣadātmakaḥ||9||

saṃbhinnālambanaścāsau vibhinnālambanaḥ sa ca|
pañcadhā saptadha caiva parijñā pañcadhā 'sya ca||10||

catvāraḥ saptatriṃśacca ākārā bhāvanāgatāḥ|
mārgadvayasvabhāvo 'sau dvyunuśaṃsaḥ pratīcchakaḥ||11||

prayogī vaśavartī ca parītto vipulātmakaḥ|
yogināṃ hi manaskāra eṣa sarvātmako mataḥ||12||

aṣṭādaśavidho manaskāraḥ| dhātuniyataḥ kṛtyakara āśrayavibhakto 'dhimuktiniveśakaścchandajanakaḥ samādhisaṃniśrito jñānasaṃprayuktaḥ saṃbhinnālambano vibhinnālambanaḥ parijñāniyato bhāvanākārapraviṣṭaḥ śamathavipaśyanāmārgasvabhāvo 'nuśaṃsamanaskāraḥ pratīcchakaḥ prāyogikamanaskāro vaśavartimanaskāraḥ parīttamanaskāro vipulamanaskāraśca| tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ| kṛtyakaro yaḥ saṃbhṛtasaṃbhārasya| āśrayavibhakto yaḥ sasaṃvādhagṛhasthāśrayo 'saṃbādhapravrajitāśrayaśca| adhimuktiniveśako yo buddhānusmṛtisahagataḥ| cchandajanako yastatsaṃpratyayasahagataḥ| samādhisaṃniśrito yaḥ samantakamaulasamādhisahagataḥ savitarkasavicāra [rāvitarkavicāra ?] (nirvitarkasavicāra ?) mātrāvitarkāvicārasahagataśca| jñānasaṃprayukto yo yogopaniṣadyogasahagataḥ, sa punaryathākramaṃ śrutacintāmayo bhāvanāmayaśca| saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgrahītayāvaddeśitālambanaḥ| vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharma nairātmyālambano rūpidharmālambano'rūpidharmālambanaśca| tatra rūpidharmālambano yaḥ kāyālambanaḥ| arūpidharmālambano yo vedanācittadharmālambanaḥ| parijñāniyato yaḥ parijñeye vastuni parijñeye 'rthe parijñāyāṃ parijñāphale tatpravedanāyāṃ ca| tatra parijñeyaṃ vastu duḥkhaṃ parijñeyo 'rthastasyaivānityaduḥkhaśūnyānātmatā| parijñā mārgaḥ| parijñāphalaṃ vimuktiḥ| tatpravedanā vimuktijñānadarśanam| bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṃśadākārabhāvanaśca| tatracaturākārabhāvanaḥ pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca| tatra saptatriṃśadākārabhāvanaḥ| aśubhākārabhāvano duḥkhākārabhāvano 'nityākārabhāvano 'nātmākārabhāvanaḥ smṛtyupasthāneṣu| pratilambhākārabhāvano nisevanākārabhāvano vinirdhāvanā [nirvirghāṭanā] kārabhāvanaḥ pratipakṣākārabhāvanaḥ samyakprahāṇeṣu| saṃtuṣṭiprātipakṣikamanaskārabhāvano yadā cchandaṃ janayati| vikṣepasaṃśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryamārabhate yathākramam| auddhatyaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pradadhāti[pragṛhṇāti]| layaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pragṛhṇāti [pradadhāti]| ete yathākramaṃ caturṣu ṛddhipādeṣu veditavyāḥ| sthitacittasya lokottarasaṃpattisaṃpratyayākārabhāvano yathā saṃpratyayākārabhāvana evaṃ vyavasāyākārabhāvano dharmāsaṃpramoṣākārabhāvanaścittasthityākārabhāvanaḥ pravicayākārabhāvana indriyeṣu| eta eva pañca nirlikhitavipakṣamanaskārā baleṣu| saṃbodhisaṃprakhyānākārabhāvanastatraiva vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ saptasaṃbodhyaṅgeṣu| prāptiniścayākārabhāvanaḥ parikarmabhūmisaṃrakṣaṇākārabhāvanaḥ parasaṃprāptyākārabhāvana āryakāntaśīlapraviṣṭākārabhāvanaḥ saṃlikhitavṛttisamudācāra[rā]kārabhāvanaḥ pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvano dharmasthitinimittāsaṃpramoṣākārabhāvano 'nimittasthityāśrayaparivṛttyākārabhāvanaśca mārgāṅgeṣu| śamathavipaśyanābhāvanāmārgasvabhāvayorna kaścinnirdeśaḥ| anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca| pratīcchako yo dharmastrotasi buddhabodhisattvānāmantikādavavādagrāhakaḥ| prāyogikamanaskāraḥ pañcavidhaḥ samādhigocare| saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyāmupalakṣayate| vṛttyupalakṣaṇaprāyogiko yena dvividhāṃ vṛttimupalakṣayate parimāṇavṛttiṃ ca vyañjanānāmaparimāṇavṛttiṃ ca nāmapadayoḥ| parikalpopalakṣaṇaprāyogiko yena dvayamupādāya dvayaparikalpamupalakṣayate| nāmaparikalpamupādāyārthaparikalpamarthaparikalpamupādāya nāmaparikalpamaparikalpamakṣaram| kramopalakṣaṇaprāyogiko yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate| prativedhaprāyogikaśca| sa punarekādaśavidho veditavya, āgantukatvaprativedhataḥ, saṃprakhyānanimittaprativedhataḥ, arthānupalambhaprativedhataḥ, upalambhānupalambhaprativedhataḥ, dharmadhātuprativedhataḥ pudgalanairātmyaprativedhataḥ, dharma nairātmyaprativedhataḥ, hīnāśayaprativedhataḥ, udāramāhātmyāśayaprativedhataḥ yathādhigamadharmavyavasthānaprativedhataḥ, vyavasthāpitadharmaprativedhataśca| vaśavartimanaskārastrividhaḥ, kleśāvaraṇasuviśuddhaḥ kleśajñeyāvaraṇasuviśuddhaḥ, guṇābhinirhārasuviśuddhaśca|

dharmatattvaparyeṣṭau dvau ślokau|
tattvaṃ yatsatataṃ dvayena rahitaṃ, bhrānteśca saṃniśrayaḥ,
śakyaṃ naiva ca sarvathābhilapituṃ yaccāprapañcātmakam|
jñeyaṃ heyamatho viśodhyamamalaṃ yacca prakṛtyā matam|
yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā||13||

satataṃ dvayena rahitaṃ tattvaṃ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt| bhrānteḥ saṃniśrayaḥ paratantrastena tatparikalpanāt| anabhilāpyamaprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ| tatra prathamaṃ tattvaṃ parijñeyaṃ dvitīyaṃ praheyaṃ tṛtīyaṃ viśodhyaṃ cāgantukamalādviśuddhaṃ ca prakṛtyā, yasya prakṛtyā viśuddhasyākāśasuvarṇavārisadṛśī kleśādviśuddhiḥ| na hyākāśādīni prakṛtyā aśuddhāni na cāgantukamalāpagamādeṣāṃ viśuddhirneṣyata iti|

na khalu jagati tasmādvidyate kiṃcidanya-
jjagadapi tadaśeṣaṃ tatra saṃmūḍhabuddhi|
kathamayamabhirūḍho lokamohaprakāro|
yadasadabhiniviṣṭaḥ satsamantādvihāya||14||

na khalu tasmādevaṃlakṣaṇāddharmadhātoḥ kiṃcidanyalloke vidyate dharmatāyā dharmasyābhinnatvāt| śeṣaṃ gatārtham|

tattve māyopamaparyeṣṭau pañcadaśa ślokāḥ|
yathā māyā tathā'bhūtaparikalpo nirucyate|
yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate||15||

yathā māyā yantra [mantra]parigṛhītaṃ bhrāntinimittaṃ kāṣṭhaloṣṭādikam tathābhūtaparikalpaḥ paratantraḥ svabhāvo [svabhāvākāro] veditavyaḥ| yathā māyākṛtaṃ tasyāṃ māyāyāṃ hastyaśvasuvarṇādyākṛtistadbhāvena pratibhāsitā, tathā tasminnabhūtaparikalpe dvayabhrāntirgrāhyagrāhakatvenapratibhāsitā parikalpitasvabhāvākārā veditavyā|

yathā[']tasminna tadbhāvaḥ paramārthastatheṣyate|
yathā tasyopalabdhistu tathā saṃvṛtisatyatā||16||

yathā[']tasminna tadbhāvo māyākṛte hastitvādyabhāvastathā tasminparatantre paramārtha iṣyate parikalpitasya dvayalakṣaṇasyābhāvaḥ| yathā tasya māyākṛtasya hastyādibhāvenopalabdhiḥ, tathā'bhūtaparikalpasya saṃvṛtisatyatopalabdhiḥ|

tadabhāve yathā vyaktistannimittasya labhyate|
tathāśrayaparāvṛttāvasatkalpasya labhyate||17||

yathā māyākṛtasyābhāve tasya nimittasya kāṣṭhādikasya vyaktirbhūtārthopalabhyate, tathāśrayaparāvṛttau dvayabhrāntyabhāvādabhūtaparikalpasya bhūto'rtha upalabhyate|

tannimitte yathā loko hyabhrāntaḥ kāmataścaret|
parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ[yatiḥ]||18||

yathā tannimitte kāṣṭhādāvabhrānto lokaḥ kāmataścarati svatantraḥ tathā''śrayaparāvṛttāvaparyasta āryaḥ kāmacāri bhavati svatantraḥ|

tadākṛtiśca tatrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṃ māyādiṣu vidhīyate||19||

eṣa śloko gatārthaḥ|
na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate||20||

na bhāvastatra cābhāvo yastadākṛtibhāvo nāsau na bhāvaḥ| nābhāvo bhāva eva ca yo hastitvādyabhāvo nāsau na[?]bhāvaḥ| tayośca bhāvābhāvayoraviśeṣo māyādiṣu vidhīyate| ya eva hi tatra tadākṛtibhāvaḥ, sa eva hastitvādyabhāvaḥ| ya eva hastitvādyabhāvaḥ sa eva tadākṛtibhāvaḥ|

tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate||21||

tathā 'trābhūtaparikalpe dvayābhāsatāsti dvayabhāvaśca nāsti| tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate 'bhūtaparikalpasvabhāveṣu|

na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate||22||

na bhāvastatra cābhāvaḥ| yā dvayābhāsatā| nābhāvo bhāva eva ca| yā dvayatānāstitā| bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate| ya eva hi dvayābhāsatāyā bhāvaḥ sa eva dvayasyābhāva iti|

samāropāpavādābha[nta?]pratiṣedhārthamiṣyate|
hīnayānena yānasya pratiṣedhārthameva ca||23||

kimarthaṃ punarayaṃ bhāvābhāvayoraikāntikatvamaviśeṣaśceṣyate| yathākramam| samāropāpavādābha[ntaḥ?]pratiṣedhārthamiṣyate, hīnayānagamanapratiṣedhārthaṃ ca| abhāvasya hyabhāvatvaṃ viditvā samāropaṃ na karoti| bhāvasya bhāvatvaṃ viditvāpavādaṃ na karoti| tayoścāviśeṣaṃ viditvā na bhāvādudvijate tasmānna hinayānena niryāti|

bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate|
arūpiṇī ca vijñaptirabhāvātsyānna cetarā||24||

rūpabhrānteryā nimittavijñaptiḥ sā rūpavijñaptiriṣyate rūpākhyā| sā tu rūpabhrāntirarūpiṇī vijñaptiḥ| abhāvādrūpavijñapteritarāpi na syādarūpiṇī vijñaptiḥ| kāeraṇābhāvāt|

māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam|
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate||25||

bimbasaṃkalikāgrāhabhrānterdvayamudāhṛtam|
dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate||26||

māyāhastyākṛtigrāhya[ha]bhrantito dvayamudāhṛtam| grāhyaṃ grāhakaṃ ca, tatra yathā nāsti dvayaṃ caivopalabhyate| pratibimbaṃ[ba?] saṃkalikāṃ ca manasikurvataḥ tadgrāhabhrānterdvayamudāhṛtaṃ pūrvavat|

tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ|
sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ||27||

ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvāste sadasanto māyopamāśca| kiṃ kāraṇam| santastathābhāvādabhūtaparikalpatvena| asantastathā 'bhāvāt grāhyagrāhakatvena| tayośca bhāvābhāvayoraviśiṣṭatvāt santo 'pyasanto 'pi māyāpi caivaṃlakṣaṇā sta[ta?]smānmāyopamāḥ|

tathā 'bhāvāttathā 'bhāvāttathā 'bhāvādalakṣaṇāḥ|
māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ||28||

ye 'pi prātipakṣikā dharmā buddhenopadiṣṭāḥ smṛtyupasthānādayaste 'pyalakṣaṇā māyāśca nirdiṣṭāḥ| kiṃ kāraṇam| tathā 'bhāvādyathā bālairgṛhyante| tathā 'bhāvādyathā deśitāḥ| tathā 'bhāvādyathā saṃdarśitā buddhena garbhāvakramaṇajanmābhiniṣkramaṇābhisaṃbodhyādayaḥ| evamalakṣaṇā avidyamānāśca khyānti tasmānmāyopamāḥ|

māyārājeva cānyena māyārājñā parājitaḥ|
ye sarvadharmān paśyanti nirmārāste jinātmajāḥ||29||

ye prātipakṣikā dharmāste māyārājasthānīyāḥ saṃkleśaprahāṇe vyavadānādhipattyāt| ye'pi sāṃkleśikā dharmāste 'pi rājasthānīyāḥ saṃkleśanirvṛttāvādhipatyāt| atastaiḥ prātipakṣikaiḥ saṃkleśaparājayo māyā [?] rājñeva rājñaḥ parājayo draṣṭavyaḥ| tajjñānācca bodhisattvā nirmārā bhavanti ubhayapakṣe|

aupamyārthe ślokaḥ|
māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkopamā
vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ|
ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ
saṃskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ||30||

yattūktaṃ bhagavatā māyopamā dharmā yāvannirmāṇopamā iti| tatra māyopamā dharmāḥ ṣaḍādhyātmikānyāyatanāni| asatyātmajīvāditve tathā prakhyānāt| svapnopamāḥ ṣaṭ bāhyānyāyatanāni tadupabhogasyāvastukatvāt| marīcikopamau dvau dharmau cittaṃ caitasikāśca bhrāntikaratvāt| pratibimbopamāḥ punaḥ ṣaḍevādhyātmikānyāyatanāni pūrvakarmapratibimbatvāt| pratibhāsopamāḥ ṣaḍeva bāhyānyāyatanānyādhyātmikānāmāyatanānāṃ chāyābhūtatvāt tadādhipatyotpattitaḥ| ṣaṭ dvayaṃ matāḥ ṣaṭ dvayamatāḥ| pratiśrutkopamā deśanādharmāḥ| udakacandrabimbopamāḥ samādhisaṃniśritā dharmāḥ samādherūdakasthānīyatvādacchatayā| nirmāṇopamāḥ saṃcintyabhavopapattiparigrahe 'saṃkliṣṭasarvakriyāprayogatvāt|

jñeyaparyeṣṭau ślokaḥ|
abhūtakalpo na bhūto nābhūto 'kalpa eva ca|
na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate||31||

abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ, na bhūto nābhūto yastadanukūlo yāvannirvedhabhāgīyaḥ| akalpastathatā lokottaraṃ ca jñānam| na kalpo nāpi cākalpo lokottarapṛṣṭhalabdhaṃ laukikaṃ jñānam| etāvacca sarvaṃ jñeyam|

saṃkleśavyavadānaparyeṣṭau ślokadvayam|
svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ|
vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ||32||

svadhātuta iti bhāvāṅgā [svabījā?]dālayavijñānataḥ| dvayābhāsā iti grāhyagrāhakābhāsāḥ| sahāvidyayā kleśaiśca vṛttireṣāṃ ta ime sāvidyākleśavṛttayaḥ| dvayadravyavivarjitā iti grāhyadravyeṇa grāhakadravyeṇa ca| evaṃ kleśaḥ paryeṣitavyaḥ|

ālambanaviśeṣāptiḥ svadhātusthānayogataḥ|
ta eva hyadvayābhāsā vartante carmakāṇḍavat||33||

ālambanaviśeṣāptiriti yo dharmālambanalābhaḥ pūrvamuktaḥ| svadhātusthānayogata iti svadhāturvikalpānāṃ tathatā tatra sthānaṃ nāmni sthānāccetasaḥ| yogata ityabhyāsāt| bhāvanāmārgeṇa ta eva vikalpā advayābhāsā vartante parāvṛttāśrayasya| carmavat kāṇḍavacca| yathā hi svaratvāpagamāttadeva carma mṛdu bhavati| agnisaṃtāpanayā tadeva kāṇḍaṃ ṛju bhavati| evaṃ śamathavipaśyanābhāvanābhyāṃ cetaḥ prajñāvimuktilābhe parāvṛttāśrayasya ta eva vikalpā na punardvayābhāsāḥ pravartante| ityeva [vaṃ?] vyavadānaṃ paryeṣitavyam|

vijñaptimātratāparyeṣṭau dvau ślokau|
cittaṃ dvayaprabhāsaṃ rāgādyābhāsamiṣyate tadvat|
śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti||34||

cittamātrameva dvayapratibhāsamiṣyate grāhyapratibhāsaṃ grāhakapratibhāsaṃ ca| tathā rāgādikleśābhāsaṃ tadeveṣyate| śraddhādikuśaladharmābhāsaṃ vā| na tu tadābhāsādanyaḥ kliṣṭo dharmo 'sti rāgādilakṣaṇaḥ kuśalo vā śraddhādilakṣaṇaḥ| yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ|

iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate|
tathābhāsobhāvābhāvo na tu dharmāṇāṃ mataḥ||35||

tatra cittameva vastutacci[ści]trābhāsaṃ pravartate| paryāyeṇa rāgābhāsaṃ vā dveṣābhāsaṃ vā| tadanyadharmābhāsaṃ vā| citrākāraṃ ca yugapat śraddhādyākāram| bhāso bhāvābhāvaḥ kliṣṭakuśalāvasthe cetasi| na tu dharmāṇāṃ [kliṣṭānāṃ?] kuśalānāṃ [vā?] tatpratibhāsavyatirekeṇa tallakṣaṇābhāvāt|

lakṣaṇaparyeṣṭau ślokā aṣṭau| ekanoddeśaḥ śeṣairnirdeśaḥ|
lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ|
anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ saṃprakāśitā||36||

anenoddeśaḥ|
sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā|
lakṣyametatsamāsena hyapramāṇaṃ prabhedataḥ||37||

tatra cittaṃ vijñānaṃ rūpaṃ ca| dṛṣṭiścaitasikā dharmāḥ| tatrāvasthā cittaviprayuktā varmāḥ| avikāritā asaṃskṛtamākāśādikaṃ tadvijñapternityaṃ tathāpravṛtteḥ| ityetat samāsena pañcavidhaṃ lakṣyaṃ prabhedenāpramāṇam|

yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā|
tasmādapyarthavikhyānaṃ parikalpitalakṣaṇaṃ|| ||38||

lakṣaṇaṃ samāsena trividhaṃ parikalpitādilakṣaṇam| tatra parikalpitalakṣaṇaṃ trividhaṃ yathā jalpārthasaṃjñāyā nimittaṃ tasya jalpasya vāsanā tasmācca vāsanādyo 'rthaḥ khyāti avyavahārakuśalānāṃ vināpi yathājalpārthasaṃjñayā| tatra yathā 'bhilāpamarthasaṃjñā caitasikī yathājalpārthasaṃjñā| tasyā yadālambanaṃ tannimittamevaṃ [va] yacca parikalpyate yataśca kāraṇādvāsana[nā]tastadubhayaṃ parikalpitalakṣaṇamatrābhipretam|

yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā|
asaṃ[sat?] kalpanimittaṃ hi parikalpitalakṣaṇam||39||

aparaparyāyo yathā nāma cārthaśca yathānāmārthamarthasya nāmnaśca prakhyānatā yathā nāmārthaprakhyānatā| yadi yathā nāmārthaḥ khyāti yathārthaṃ vā nāma ityetadabhūtaparikalpālambanaṃ parikalpitalakṣaṇaṃ etāvaddhi parikalpyate yaduta nāma vā artho veti|

trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ|
abhūtaparikalpo hi paratantrasya lakṣaṇam||40||

trividhastrividhaścābhāso 'syeti trividhatrividhābhāsaḥ| tatra trividhābhāsaḥ padābhāso 'rthābhāso dehābhāsaśca| punastrividhābhāso manaudgrahavikalpābhāsaḥ| mano yat kliṣṭaṃ sarvadā| udgrahaḥ pañca vijñānakāyāḥ| vikalpo manovijñānam| tatra prathamatri[mastri-?] vidhābhāso grāhyalakṣaṇaḥ| dvitīyo grāhakalakṣaṇaḥ| ityayamabhūtaparikalpaḥ paratantrasya lakṣaṇam|

abhāvabhāvatā yā ca bhāvābhāvasamānatā|
aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam||41||

pariniṣpannalakṣaṇaṃ punastathatā sā hyabhāvatā ca, sarvadharmāṇāṃ parikalpitānā [nāṃ?] bhāvatā ca tadabhāvatvena bhāvāt| bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt| aśāntā cāgantukairupakleśaiḥ, śāntā ca prakṛtipariśuddhatvāt| avikalpā ca vikalpāgocaratvāt niṣprapañcatayā| etena trividhaṃ lakṣaṇaṃ tathatāyāḥ paridīpitaṃ svalakṣaṇaṃ kle[saṃ]śavyavadānalakṣaṇamavikalpalakṣaṇaṃ ca uktaṃ trividhaṃ lakṣaṇam|

niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā|
cittasya dhātau sthānaṃ ca sadasattārthapaśyanā||42||

lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ| ādhāra ādhānamādarśa āloka āśrayaśca| tatrādhāro niṣpa[ṣya]ndadharmo yo buddhenādhigamo deśitaḥ sa tasyādhigamasya niṣpa[ṣya]ndaḥ| ādhānaṃ yoniśo manaskāraḥ| ādarśaḥ cittasya dhātau sthānaṃ samādhiryadetatpūrvaṃ nāmni sthānamuktam| ālokaḥ sadasattvenārthadarśanaṃ lokottarā prajñā, tathā[tayā] sacca sato yathābhūtaṃ paśyatyasaccāsataḥ|

āśraya āśrayaparāvṛttiḥ|
samatāgamanaṃ tasminnāryagotraṃ hi nirmalam|
samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā||43||

samatāgamanamanāsravadhātau āryagotre tadanyairāryaiḥ| tacca nirmalamāryagotraṃ buddhānām| samaṃ vimuktisamatā śrāvakapratyekabuddhaiḥ| viśiṣṭaṃ pañcabhirviśeṣaiḥ| viśuddhiviśeṣeṇa savāsanakleśaviśuddhitaḥ| pariśuddhiviśeṣeṇa kṣetrapariśuddhitaḥ| kāyaviśeṣaṇa dharmakāyatayā| saṃbhogaviśeṣeṇa parṣanmaṇḍaleṣvavicchinnadharmasaṃbhogapravartanataḥ| karmaviśeṣeṇa ca tuṣitabhavanavāsādinirmāṇaiḥ sattvārthakriyānuṣṭhānataḥ| na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāda ityeṣā pañcavidhā yogabhūmirlakṣaṇā| tayā hi tallakṣyaṃ lakṣaṇaṃ ca lakṣyate|

vimuktiparyeṣṭau ṣaṭślokāḥ|
padārthadehanirbhāsaparāvṛttiranāsravaḥ|
dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ||44||

bījaparāvṛtterityālayavijñānaparāvṛttitaḥ| padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttiranāsravo dhāturvimuktiḥ| sa ca sarvatragāśrayaḥ śrāvakapratyekabuddhagataḥ|

caturdhā vaśitā'vṛtermanasaścodgrahasya ca|
vikalpasyāvikalpe hi kṣetre jñāne'tha karmaṇi||45||

manasaścodgrahasya ca vikalpasya cāvṛtteḥ parāvṛtterityarthaḥ| caturdhā vaśitā bhavati yathākramamavikalpe kṣetre jñānakarmaṇośca|

acalāditribhūmau ca vaśitā sā caturvidhā|
dvidhaikasyāṃ tadanyasyāmekaikā vaśitā matā||46||

sā ceyamacalādibhūmitraye caturdhā vaśitā veditavyā| ekasyāmacalāyāṃ bhūmau dvividhā| avikalpe na [?] cānabhisaṃskāranirvikalpatvāt| kṣetre ca buddhakṣetrapariśodhanāt| tadanyasyāṃ bhūmāvekai[vai]kā vaśitā sādhumatyāṃ jñānavaśitā pratisaṃvidviśeṣalābhāt| dharmameghāyāṃ karmaṇyabhijñākarmaṇāmavyāghātāt|

viditvā nairātmyaṃ dvividhamiha dhīmānbhavagataṃ
samaṃ tacca jñātvā praviśati sa tattvaṃ grahaṇataḥ|
tatastatra sthānānmanasa iha na khyāti tadapi
tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ||47||

aparo vimuktiparyāyaḥ|
dvividhaṃ nairātmyaṃ viditvā bhavatrayagataṃ bodhisattvaḥ samaṃ tacca jñātvā dvividhanairātmyaṃ parikalpitapudgalābhāvāt parikalpitadharmābhāvāt, na tu sarva thaivābhāvataḥ| tattvaṃ praviśati vijñaptimātratāṃ grahaṇato grahaṇamātrametaditi| tatastatra tattvavijñaptimātrasthānānmanasastadapi tattvaṃ na khyāti vijñaptimātram| tadakhyānaṃ muktiḥ parama upalambhasya yo vigamaḥ pudgaladharmayoranupalambhāt|

ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan|
paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ||48||

apara[raḥ]paryāyaḥ ādhāra iti śrutau saṃbhārāditi saṃbhṛtasaṃbhārasya pūrvasaṃbhāralābhāt| ādhāne satīti yoniśomanaskāre nāmamātraṃ paśyannityabhilāpamātramartharahitaṃ| paśyati hi nāmamātramiti vijñaptimātraṃ nāma arūpiṇaścatvāraḥ skandhā iti kṛtvā tatpaśyaṃstadapi bhūyo naiva paśyatyarthābhāve tadvijñaptyadarśanādityayamanupalambho vimuktiḥ|

cittametatsadauṣṭhulyamātmadarśanapāśitam|
pravarttate nivṛttistu tadadhyātmasthitermatā||49||

apara[raḥ] prakāraḥ cittametatsadauṣṭhulyaṃ pravartate janmasu| ātmadarśanapāśitamiti dauṣṭhulyakāraṇaṃ darśayati| dvividhenātmadarśanena pāśitam ataḥ sadauṣṭhulyamiti| nivṛttistu tadadhyātmasthiteriti tasya cittasya citta evāvasthānādālambanānupalambhataḥ|

niḥsvabhāvatāparyeṣṭau ślokadvayam|
svayaṃ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ|
grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate||50||

svayamabhāvānniḥsvabhāvatvaṃ dharmāṇāṃ pratyayādhīnatvāt| svenātmanā 'bhāvānniḥsvabhāvatvaṃ niruddhānāṃ punastenā [svenā?]tmanānutpatteḥ| svabhāva[ve] 'navasthitatvānniḥsvabhāvatvaṃ kṣaṇikatvādityetattrividhaṃ niḥsvabhāvatvam saṃskṛtalakṣaṇatrayānugaṃ veditavyam| grāhavattadabhāvācca niḥsvabhāvatvam| tadabhāvāditi svābhāvāt| yathā bālānāṃ svabhāvagrāho nityasukhaśucyātto[tmā] vā 'nyena vā parikalpitalakṣaṇena tathāsau svabhāvo nāsti tasmādapi niḥsvabhāvatvaṃ dharmāṇāmiṣyate|..........

[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ|
anutpannā niroddhādi-śānta-prakṛti-nirvṛtāḥ||51||]

[siddhā] niḥsvabhāvatayā 'nutpādādayaḥ| yo hi niḥsvabhāvaḥ so 'nutpannaḥ, yo 'nutpannaḥ so 'nirūddhaḥ, yo 'nirūddhaḥ sa ādiśāntaḥ ya ādiśāntaḥ sa prakṛtiparinirvṛta ityevamuttarottaraniśrayairebhirniḥsvabhāvatā[di]bhirniḥsvabhāvatayā 'nutpādādayaḥ siddhā bhavanti|

anutpattidharmakṣāntiparyeṣṭāvāryā|
ādau tattve 'nyatve svalakṣaṇe svayamathānyathābhāve|
saṃkleśa 'tha viśeṣe kṣāntiranutpattidharmoktā||52||

aṣṭāsvanutpattidharmeṣu kṣāntiranutpattikadharmakṣāntiḥ| ādau saṃsārasya, na hi tasyādyutpattirasti| tattve 'nyatve ca pūrvapaścimānāṃ, na hi saṃsāre teṣāmeva dharmāṇāmutpattiḥ, ye pūrvamutpannāstadbhāvenānutpatteḥ| na cānyeṣām, apūrvaprakārānutpatteḥ| svalakṣaṇe parikalpitasya svabhāvasya, na hi tasya kadācidutpattiḥ| svayamanutpattau paratantrasya| anyathābhāve pariniṣpannasya na hi tadanyathābhāvasyotpattirasti| saṃkleśe prahīṇe, na hi kṣayajñānalābhinaḥ saṃkleśasyotpattiṃ punaḥ paśyanti| viśeṣe buddhadharmakāyānām, na hi teṣāṃ viśeṣotpattirasti| ityeteṣvanutpattidharmeṣu kṣāntiranutpattidharmoktā|

ekayānatāparyeṣṭau sapta ślokāḥ|
dharme nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ|
dvyāśayāpteśca nirmāṇātparyantādekayānatā||53||

dharmatulyatvādekayānatā, śrāvakādīnāṃ dharmadhātorabhinnatvāt yātavyaṃ yānamiti kṛtvā| nairātmyasya tulyatvādekayānatā, śrāvakādīnāmātmābhāvatāsāmānyādyātā yānamiti kṛtvā| vimuktitulyatvādekayānatā, yāti yānamiti kṛtvā| gotrabhedādekayānatā| aniyataśrāvakagotrāṇāṃ mahāyānena niryāṇāt yānti tena yānamiti kṛtvā| dvyāśayāpte rekayānatā| buddhānāṃ ca sarvasattveṣvātmāśayaprāpteḥ, śrāvakāṇāṃ ca tadgotraniyatānāṃ pūrvaṃ bodhisaṃbhāracaritādanā[nāmā]tmani buddhāśayaprāpterabhinnasaṃtānādhimokṣalābhato buddhānubhāvena tathāgatānugrahaviśeṣapradeśalābhāya ityekatvāśayalābhenaikatvād buddhatacchrāvakāṇāmekayānatā| nirmāṇādekayānatā, yathoktamanekaśatakṛtvo 'haṃ śrāvakayānena parinirvṛta iti vineyānāmarthe tathā nirmāṇasaṃdarśanāt| paryantādapyekayānatā yataḥ pareṇa yātavyaṃ nāsti tadyānamiti kṛtvā| buddhatvamekayānam, evaṃ tatra-tatra sūtre tena tanābhiprāyeṇaikayānatā veditavyā, na tu yānatrayaṃ nāsti|

kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā|
ākarṣaṇārthamekeṣāmanyasaṃghāraṇāya ca|
deśitāniyatānāṃ hi saṃbuddhairekayānatā||54||

ākarṣaṇārthamekeṣāmiti ye śrāvakagotrā aniyatāḥ| anyeṣāṃ ca saṃdhāraṇāya, ye bodhisattvagotrā aniyatāḥ|

śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ|
dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ||55||

śrāvakaḥ punaraniyato dvividho veditavyaḥ| dṛṣṭārthayānaśca yo dṛṣṭasatyo mahāyānena niryāti, adṛṣṭārthayānaśca yo na dṛṣṭasatyo mahāyānena niryāti| dṛṣṭārthaḥ punarvītarāgaścāvītarāgaśca kāmebhyaḥ| asau ca mṛdurdhandhagatiko veditavyaḥ|

yo dṛṣṭārtho dvividha uktaḥ|
tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt|
acintyapariṇāmikyā upapattyā samanvitau||56||

tau ca dṛṣṭārthau labdhasyāryamārgasya bhaveṣu pariṇāmanāt acintyapariṇāmikyā upapattyā samanvāgatau veditavyau| acintyo hi tasyāryamārgasya pariṇāma upapattau tasmādacintyapariṇāmikī|

praṇidhānavaśādeka upapattiṃ prapadyate|
eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate||57||

tayoścaikaḥ praṇidhānavaśādupapattiṃ gṛhṇāti yatheṣṭaṃ yo na vītarāgaḥ| eko 'nāgāmitāyogabalena nirmāṇaiḥ|

nirvāṇābhiratatvācca tau dhandhagatikau matau|
punaḥ punaḥ svacittasya samudācārayogataḥ||58||

tau ca nirvāṇābhiratatvādubhāvapi dhandhagatikau matau ciratareṇābhisaṃbodhataḥ| svasya śrāvakacittasya nirvitsahagatasyābhīkṣṇaṃ samudācārāt|

so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ|
nirmāṇārthī tadāśritya parāṃ bodhimavāpnute||59||

yaḥ punarasāvavītarāgo dṛṣṭasatyaḥ so 'kṛtārthaḥ śaikṣo bhavan buddharahite kāle jāto dhyānārthamudyato bhavati nirmāṇārthī| tacca nirmāṇamāśritya krameṇa parāṃ bodhiṃ prāpnoti| tamavasthātrayasthaṃ saṃdhāyoktaṃ bhagavatā śrīmālāsūtre| śrāvako bhūtvā pratyekabuddho bhavati punaśca buddha iti| agnidṛṣṭānte[na] ca yadā ca pūrvaṃ dṛṣṭasatyāvasthā[stho] yadā buddharahite kāle svayaṃ dhyānamutpādya janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti yadā ca parāṃ bodhiṃ prāpnotīti|

vidyāsthānaparyeṣṭau ślokaḥ|
vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ|
ityanyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karotyeva sa yogam||60||

pañcavidhaṃ vidyāsthānam| adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca| tadyadarthaṃ bodhisattvena paryeṣitavyaṃ taddarśayati| sarvajñatvaprāptyarthamabhedena sarvam| bhedena punarhetuvidyāṃ śabdavidyāṃ ca paryeṣate nigrahārthamanyeṣāṃ tadanadhimuktānām| cikitsāvidyāṃ śilpakarmasthānavidyāṃ cānyeṣāmanugrahārthaṃ tadarthikānām| adhyātmavidyāṃ svayamājñārtham|

dhātupuṣṭiparyeṣṭau trayodaśa ślokāḥ| pāramitāparipūraṇārthaṃ ye pāramitāpratisaṃyuktā evaṃ manasikārā dhātupuṣṭaye bhavanti ta etābhirgāthābhirdeśitāḥ|

hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ|
sādhāraṇaphalecchā ca yathābodhādhimucyanā||61||

te punarhetūpalabdhituṣṭiumanasikārāt yāvadagratvātmāvadhāraṇamanasikāraḥ| tatra hetūpalabdhituṣṭimanasikāra ādita eva tāvat| gotrastho bodhisattvaḥ svātmani pāramitānāṃ gotraṃ paśyan hetūpalabdhituṣṭyā pāramitādhātupuṣṭiṃ karoti| gotrastho 'nuttarāyāṃ samyaksaṃbodhau cittamutpādayatītyato 'nantaraṃ niśrayatadanusmṛtimanasikāraḥ| sa hi bodhisattvaḥ svātmani pāramitānāṃ saṃniśrayabhūtaṃ bodhicittaṃ samanupaśyannevaṃ manasikaroti niyatametāḥ pāramitāḥ paripūriṃ gamiṣyanti| tathā hyasmākaṃ bodhicittaṃ saṃvidyate iti| utpāditabodhicittasya pāramitābhiḥ svaparārthaprayoge sādharaṇaphalecchāmanasikāra, āsāṃ pāramitānāṃ parasādhāraṇaṃ vā phalaṃ bhavatvanyathā vā mā bhūdityabhisaṃskaraṇāt| svaparārthaṃ prayujyamāno'saṃkleśopāyaṃ tattvārthaṃ pratividhyatītyato 'nantaraṃ yathābodhādhimucyanāmanasikāraḥ| evaṃ sarvatrānukamo veditavyaḥ| yathā buddhairbhagavadbhiḥ pāramitā abhisaṃbuddhā abhisaṃbhotsyante 'bhisaṃbudhyante ca tathā 'hamadhimucye ityabhisaṃskaraṇāt|

caturvidhānubhāvena prīyaṇā'khedaniścayaḥ|
vipakṣe pratipakṣe ca pratipattiścaturvidhā||62||

anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā, caturvidhānubhāvo vipakṣaprahāṇaṃ, saṃbhāraparipākaḥ, svaparānugraha, āyatyāṃ vipākaphalaniḥṣyandaphaladānatā ca| sattvasvabuddhadharmaparipākamārabhyākhedaniścayamanasikāraḥ, sarvasattvavipratipattibhiḥ sarvaduḥkhāpattipātaiścākhedaniścayābhisaṃskaraṇāt paramabodhiprāptaye| vipakṣe pattipakṣe ca caturvidhapratipattimanasikāraḥ| dānādivipakṣāṇāṃ ca mātsaryādīnāṃ pratideśanā, pratipakṣāṇāṃ ca dānādīnāmanumodanā, tadadhipateyadharmadeśanārthaṃ ca buddhādhyeṣaṇā| tāsāṃ ca bodhau pariṇāmanā|

prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca|
saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā||63||

adhimuktibalādhānatāmārabhya pāramitādhipateyadharmārthe ca prasādamanasikāraḥ| dharmaparyeṣṭimārabhya saṃpratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā| da[de]śanāmārabhya dānacchandamanasikāro dharmasyārthasya ca prakāśanārthaṃ pareṣām| pratipattimārabhya saṃnāhamanasikāro dānādiparipūriye saṃnahanāt| praṇidhānamanasikārastatparipūriprāptaye[pratyaye] samavadhānārthaṃ| abhinandamanasikāro 'ho bata dānādipratipattyā samyak saṃpādayeyamityabhinandanāt| eta eva trayo manasikārā avavādānuśāsanyāṃ yojayitavyāḥ| upāyopasaṃhitakarmamanasikāraḥ saṃkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt|

śaktilābhe sadautsukyaṃ dānādau ṣaḍvidhedyanam|
paripāke'tha pūjāyāṃ sevāyāmanukampanā||64||

autsukyamanasikāraścaturvidhaḥ| śaktilābhe ca dānādau ṣaḍvidhe dānadāne yāvat prajñādāne| evaṃ śīlādiṣu ṣaḍvidheṣu| pāramitābhireva saṃgrahavastuprayogeṇa sattvaparipāke| pūjāyāṃ ca dānena lābhasatkārapūjayā| śeṣābhiśca pratipattipūjayā|

aviparītapāramitopadeśāpa[rtha]ñcakalyāṇamitrasevāyāmautsukyamanasikāro veditavyaḥ| anukampāmanasikāraścaturbhirapramāṇairdānādyupasaṃhāreṇa maitrāyataḥ| mātsaryādisamavadhānena sattveṣu karuṇāyataḥ| dānādisamanvāgateṣu muditāyataḥ| tadasaṃkleśādhimokṣataśca upekṣāyataḥ

akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ|
amitrasaṃjñā khede ca racanodbhāvanāmatiḥ||65||

hīdharmamārabhya lajjāmanaskāraḥ, akṛteṣu vā dānādiṣvaparipūrṇamithyākṛteṣu vā lajjā, lajjāyamānaśca pravṛttinivṛttyarthamanānuṣaṅgikaṃ kaukṛtyāyate| dhṛtimārabhya ratimanaskāro dānādyālambane 'vikṣepataścittasya dhāraṇāt| akhedamanaskāro dānādiprayogaparikhede śatrusaṃjñākaraṇāt| racanācchandamanaskāraḥ pāramitāpratisaṃyuktaśāsraracanābhisaṃskaraṇāt| lokajñatāmārabhya udbhāvanāmanaskārastasyaiva śāstrasya loke yathābhājanamudbhāvanābhisaṃskaraṇāt|

dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ|
doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād [?]dvayoḥ||66||

pratisaraṇamanaskāro bodhiprāptaye dānādīnāṃ pratisaraṇānneśvarādīnām, pratisaṃvinmanaskāro mātsaryadānādi vipakṣapratipakṣayordoṣaguṇapratisaṃvedanāt|

cayānusmaraṇaprītirmāhārthyasya ca darśanam|
yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame||67||

cayānusmaraṇaprītimanaskāro dānādyupacaye puṇyajñānasaṃbhāropacayasaṃdarśanāt| māhārthyasaṃdarśanamanaskāro dānādīnāṃ bodhipakṣe bhāvārthena mahābodhiprāptyarthasaṃdarśanāt| abhilāṣamanaskāraḥ sa punaścaturvidhaḥ| yogābhilāṣamanaskāraḥ śamathavipaśyanāyogabhāvanābhilāṣāt| avikalpābhilāṣamanaskāraḥ pāramitāparipūraṇārthamupāyakauśalyābhilāṣāt| dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt| pratyayābhigamābhilāṣamanaskāraḥ samyak praṇidhānābhisaṃskaraṇāt|

saptaprakārāsadgrāhavyutthāne śaktidarśanam|
āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā||68||

saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ| saptavidho 'sadgrāhaḥ| asati sadgrāhaḥ, doṣavati guṇavatvagrāhaḥ, guṇavatyaguṇavatvagrāhaḥ, sarvasaṃskāreṣu ca nityasukhāsadgrāhau, sarvadharmeṣu cātmāsadgrāhaḥ, nirvāṇe cāśāntāsadgrāhaḥ| yasya pratipakṣeṇa śūnyatā [di]samādhitrayaṃ dharmoddānacatuṣṭayaṃ ca deśyate| āścarye caturvidhasaṃjñāmanaskāraḥ| pāramitāsūdārasaṃjñā, āyatattvasaṃjñā, pratikāranirapekṣasaṃjñā, vipākanirapekṣasaṃjñā ca| anāścarye 'pi caturvidha[saṃjñā]manaskāraḥ| caturvidhamanāścaryamaudarya āyatatve ca sati pāramitānāṃ buddhatvaphalābhinirvartanāt| asminneva ca dvaye sati svaparasamacittāvasthāpanāt [vasthāpanā?]tadviśiṣṭebhyaśca śaru[śakrā]dibhyaḥ pūjādilābhe sati pratikāranirapekṣatā .....[sarvalokebhyo viśiṣṭaśarīrabhoga] lābhe satyapi vipākanirapekṣatā|

samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā|
paraguṇapratikārasrayāśāstirnirantaraḥ||69||

samatāmanaskāraḥ sarvasattveṣu dānādibhiḥ samatāpravṛttyabhisaṃskaraṇāt| mahātmadṛṣṭimanaskāraḥ sarvasattvopakāratayā pāramitāsaṃdarśanāt| pratyaya[pratyupa]kārāśaṃsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ| āśāstimanaskāraḥ sattveṣu tristhānāśaṃsanāt pāramitānāṃ bodhisattvabhūminiṣṭhāyā buddhabhūminiṣṭhāyāḥ sattvāva[rthāca]raṇāśaṃsanācca| nirantaramanaskāro dānādibhirabadhya[ndhya]kālakaraṇābhisaṃskaraṇāt|

buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā]|
taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā||70||

samyakprayogamanaskāro 'viparītānuṣṭhānādarvāgasthānamanasikaraṇāt| anāmodamanaskāro dānādibhirhīyamāneṣu| pramodamanaskāro dānādibhirvardhamāneṣu sattveṣu|

prativarṇikāyāṃ[varṇikā]bhūtāyāṃ bhāvanāyāṃ ca nārūciḥ|
nādhivāsamanaskāro vyākṛtaniyate spṛhā||71||

arūcimanaskāraḥ pāramitāprativarṇikābhāvanāyām| rūcimanaskāro bhūtāyām| anadhivāsanāmanaskāro mātsaryādivipakṣavinayanābhisaṃskāraṇāt| spṛhāmanaskāro dvividhaḥ pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ pāramitāniyatabhūmyavasthālābhaspṛhāmanaskāraśca|

āyatyāṃ darśanādvṛtticetanā samatekṣaṇā|
agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā]||72||

āyatyāṃ darśanādvṛttimanaskāro yātvā[yāṃ yāṃ] gatiṃ gatvā bodhisattvena satā'vaśya karaṇīyatā 'bhisaṃskāraṇāt| dānādīnāṃ samatekṣaṇāmanaskārastadanyairbodhisattvaiḥ sahātmanaḥ pāramitāsātatyakaraṇādhimokṣārtham| agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasaṃdarśanāt|

ete śubhamanaskārā daśapāramitānbayāḥ|
sarvadā bodhisattvānāṃ dhātupuṣṭau bhavanti hi||73||

iti nigamanaśloko gatārthaḥ|
dharmaparyeṣṭibhede dvau ślokau|

puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre|
savivāsā hyavivāsā tathaiva vaibhutvikī teṣām||74||

asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām|
bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā||75||

trayodaśavidhā paryeṣṭiḥ| puṣṭitaḥ śrutādhimuktipuṣṭyā| adhyāśayato dharmamukhastrotasā| mahatī citta[vibhu]tvalābhinām| sabiprabāsā prathamā| avipravāsā dvitīyā| vaibhutvikī tṛtīyā| akāyā śrutacintāmayī dharmakāyarahitatvāt| sakāyā bhāvanāmayī adhimukticaryābhūmo| laghu[labdha]kāyā saptasu bhūmiṣu| paripūrṇakāyā śeṣāsu| bahumānādhimukticaryābhūmau| sūkṣmamānā saptasu| nirmāṇā śeṣāsu|

dharmahetutvaparyeṣṭau ślokaḥ|
rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṃ[gye]|
aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām||76||

rūpe lakṣaṇaheturdharmaḥ| arūpe ārogyahetuḥ kleśavyādhipraśamanāt| aiśvaryaheturabhijñābhistadakṣayatvahetuścānupadhiśeṣanirvāṇe 'pyanupacchedāt| ata evoktaṃ brahmaparipṛcchāsūtre| caturbhirdharmaiḥ samanvāgatā bodhisattvā dharmaṃ paryeṣante| ratnasaṃjñayā durlabhārthena bhaiṣajyasaṃjñayā kleśavyādhipraśamanārthena arthasaṃjñayā avipraṇāśārthena nirvāṇasaṃjñayā sarvaduḥkhapraśamanārthena| ratnabhūtāni hi lakṣaṇāni śobhākaratvādatastaddhetutvāddharmaratnasaṃjñā| ārogyahetutvādbhaiṣajyasaṃjñā| abhijñaiścaryahetutvādarthasaṃjñā| tadakṣayahetutvānnirvāṇasaṃjñākṣayanirbhayatārthena|

vikalpaparyeṣṭau ślokaḥ|

abhāvabhābādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ|
yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ||77||

daśavidhavikalpo bodhisattvena parivarjanīyaḥ| abhāvavikalpo yasya pratipakṣeṇāha| prajñāpāramitāyāmiha bodhisattvo bodhisattva eva sanniti| bhāvavikalpo yasya pratipakṣeṇāha| bodhisattvaṃ na samanupaśyatītyevamādi| adhyāropavikalpo yasya pratipakṣeṇāha| rūpaṃ śāriputra svabhāvena śūnyamiti| apavādavikalpo yasya pratipakṣeṇāha| na śūnyatayeti| ekatvavikalpo yasya pratipakṣeṇāha| yā rūpasya śūnyatā na tadrūpamiti| nānātvavikalpo yasya pratipakṣeṇāha| na cānyatra śūnyatāyā rūpaṃ rūpameva śūnyatā śūnyataiva rūpamiti| svalakṣaṇavikalpo yasya pratipakṣeṇāha| nāmamātramidaṃ yadidaṃ rūpamiti| viśeṣavikalpo yasya pratipakṣeṇāha| rūpasya hi notpādo na nirodho na saṃkleśo na vyavadānamiti| yathānāmārthābhiniveśavikalpo yasya pratipakṣeṇāha| kṛtrimaṃ nāmetyevamādi| yathārthanāmābhiniveśavikalpaśca yasya pratipakṣeṇāha| tāni bodhisattvaḥ sarvanāmāni na samanupaśyatyasamanupaśyannābhiniviśate yathārthatayetyabhiprāyaḥ|

iti śubhamatiretya yatnamugraṃ dvayaparyeṣitadharmatāsatattvā|
pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravatprapūrṇaḥ||78||

anena nigamanaślokena paryeṣṭimāhātmyaṃ trividhaṃ darśayati| upāyamāhātmyamugravīryatayā saṃvṛttiparamārthasatyadharmatāparyeṣaṇataśca tattvaṃ satyamityarthaḥ| parārthamāhātmyaṃ pratiśaraṇībhāvāt prajānām| svārthamāhātmyaṃ ca guṇaiḥ samudravat prapūrṇatvāt|

|| mahāyānasūtrālaṃkāre dharmaparyeṣṭyadhikāra ekādaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project