Digital Sanskrit Buddhist Canon

Navamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नवमोऽधिकारः
navamo'dhikāraḥ

sarvākārajñatāyāṃ dvau ślokau| tṛtīyastayoreva nirdeśabhūtaḥ|
ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ|
aprameyeṇa kālena ameyāvaraṇakṣayāt||1||

sarvakārajñatāvāptiḥ sarvāvaraṇanirmalā|
vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam||2||

kṛtvā duṣkaramadbhutaṃ śramaśataiḥ saṃcityasarvaṃśubhaṃ
kālenottamakalpayānamahatā sarvāvṛtīnāṃ kṣayāt|
sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā
ratnānāmiva sā prabhāvamahatāṃ peṭā samuddhāti[ṭi ?]tā||3||

samudāgamataḥ svabhāvata aupamyataśca buddhatvamudbhāvitam| yāvadbhirduṣkaraśatairyāvadbhiḥ kuśalasaṃbhārairyāvatā kālena yāvataḥ kleśajñeyāvaraṇasya prahāṇātsamudāgacchati, ayaṃ samudāgamaḥ| sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā svabhāvaḥ| vivṛtāratnapeṭā tadaupamyam|

tasyaiva buddhatvasyādvayalakṣaṇe sānubhāve dvau lokau|
sarvadharmāśca buddhatvaṃ dharmo naiva ca kaścana|
śukladharmamayaṃ tacca na ca taistannirūpyate||4||

dharmaratnanimittatvāllabdharatnākaropamam|
śubhasasyanimittatvāllabdhameghopamaṃ matam||5||

sarvadharmāśca buddhatvaṃ, tathatāyā abhinnatvāttadviśuddhiprabhāvitatvācca| buddhatvasya na ca kaściddharmo'sti| parikalpitena dharmasvabhāvena śukladharmamayaṃ ca buddhatvaṃ, pāramitādināṃ kuśalānāṃ tadbhāvena parivṛtteḥ| na ca taistannirdiśyate pāramitādīnāṃ pāramitādibhāvenāpariniṣpatteridamadvayalakṣaṇam| ratnākarameghopamatvamanubhāvaḥ, deśanādharmaratnānāṃ tatprabhavatvāt, kuśalasasyānāṃ ca vineyasaṃtānakṣetreṣu|

buddhatvaṃ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṃ
prodbhūterdharmaratnapratatasumahato dharmatnākarābham|
bhūtānāṃ śuklasasyaprasavasumahato hetuto meghabhūtaṃ
dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu||6||

anena tṛtīyena ślokena tamevārthaṃ nirdiśati| sumahataḥ pratatasya dharmaratnasya prodbhūtenimittatvādratnākarābham, bhūtānāṃ mahataḥ śuklasasyaprasavahetutvānmeghabhūtam| mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsvityayamatra padavigraho veditavyaḥ|

tasyaiva buddhatvasya śaraṇatvānuttarye pañca ślokāḥ|
paritrāṇaṃ hi buddhatvaṃ sarvakleśagaṇātsadā|
sarvaduścaritebhyaśca janmamaraṇato 'pi ca||7||

anena saṃkṣepataḥ kleśakarmajanmasaṃkleśaparitrāṇārthena śaraṇatvaṃ darśayati|
upadravebhyaḥ sarvebhyo apāyādanupāyataḥ|
satkāyāddhīnayānācca tasmāccharaṇamuttamam||8||

anena dvitiyenopadravādiparitrāṇādvistareṇa| tatra sarvopadravaparitrāṇatvaṃ yad buddhānubhāvena andhāścakṣūṃṣi pratilabhante, badhirāḥ śrotaṃ, vikṣiptacittāḥ svasthacittamītayaḥ śāmyantītyevamādi| apāyaparitrāṇatvaṃ buddhaprabhayā tadgatānāṃ mokṣaṇāt, tadagamane ca pratiṣṭhāpanāt| anupāyaparitrāṇatvaṃ tīrthikadṛṣṭivyutthāpanāt| satkāyaparitrāṇatvaṃ yānadvayena parinirvāpaṇāt|

hīnayānaparitrāṇatvamaniyatagotrāṇāṃ mahāyānaikāyanīkaraṇāt|
śaraṇamanupamaṃ tacchreṣṭhabuddhatvamiṣṭaṃ
jananamaraṇasarvakleśapāpeṣu rakṣā|
vividhabhayagatānāṃ sarvarakṣāpayānaṃ
pratatavividhaduḥkhāpāyanopāyagānāṃ||9||

anena tṛtīyena tasyaiva śaraṇatvasyānupamaśreṣṭhasya cānuttaryaṃ tenaivārthena darśayati|
bauddhairdharmairyacca susaṃpūrṇaśarīraṃ yatsaddharme vetti ca sattvānpravinetum|
yātaṃ pāraṃ yatkṛpayā sarvajagatsu tad buddhatvaṃ śreṣṭhamihatyaṃ[heṣṭaṃ] śaraṇānām||10||

anena caturthena yaiḥ kāraṇaistattathānuttaraṃ śaraṇaṃ bhavati tatsaṃdarśayati| bauddhairdharmairbalavaiśāradyādibhiḥ susaṃpūrṇasvabhāvatvāt svārthaniṣṭhāmadhikṛtya saddharmasattvavinayopāyajñānāt karuṇāpāragamanācca parārthaniṣṭhāmadhikṛtya|

ālokāt[kālāt]sarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat|
sarvavyasanasaṃpattivyāvṛttyabhyudaye matam||11||

anena pañcamena ślokena yāvantaṃ kālaṃ yāvatāṃ sattvānāṃ yatrārthe śaraṇaṃ bhavati tatsamāsena darśayati| yatrārthe iti sarvavyasanavyāvṛttau saṃpattyabhyudaye ca|

āśrayaparāvṛttau ṣaṭ ślokāḥ|
kleśajñeyavṛttīnāṃ satatamanugataṃ bījamutkṛṣṭakālaṃ
yasminnastaṃ prayātaṃ bhavati suvipulaiḥ sarvahāniprakāraiḥ|
buddhatvaṃ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-
statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt||12||

anena vipakṣabījaviyogataḥ pratipakṣasaṃpattiyogataścāśrayaparivṛttiḥ paridīpitā| yathā ca tatprāptirdvividhamārgalābhāt| suviśuddhalokottarajñānamārgalābhāt| tatpṛṣṭhalabdhānantajñeyaviṣayajñānamārgalābhācca| utkṛṣṭakālamityanādikālaṃ|

suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ|
sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate|
śamābhirāmaṃ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā||13||

anena dvitīyenānyāśrayaparāvṛttibhyastadviśeṣaṃ darśayati| tatstho hi mahācalendrastha iva dūrāntaranikṛṣṭaṃ lokaṃ paśyati|

dṛṣṭvā ca karūṇāyate śrāvakapratyekabuddhānapi prāgeva tadanyān|
pravṛttirūdvittiravṛttirāśrayo nivṛttirāvṛttiratho dvayā'dvayā|
samāviśiṣṭā api sarvagātmikā tathāgatānāṃ parivṛttiriṣyate||14||

anena tṛtīyena taddaśaprabhedaṃdarśayati| sā hi tathāgatānāṃ parivṛttiḥ parārthavṛttiriti pravṛttiḥ| sarvadharmaviśiṣṭatvāduṣkṛṣṭā vṛttirityudvṛttiḥ| saṃkleśahetāvavṛttiḥ| āśraya iti yo'sau parivṛttyāśrayastaṃ darśayati| saṃkleśānnivṛttito nivṛttiḥ| ātyantikatvādāyatā vṛttirityāvṛttiḥ| abhisaṃbodhiparinirvāṇadarśanavṛttyā dvayā vṛttiḥ| saṃsāranirvāṇāpratiṣṭhitatvātsaṃskṛtāsaṃskṛtatvenādvayā vṛttiḥ| vimuktisāmānyena śrāvakapratyekabuddhasamā vṛttiḥ| balavaiśāradyādibhiḥ buddhadharmairasamatvādviśiṣṭā vṛttiḥ|

sarvayānopadeśagatatvātsarvagatāvṛttiḥ|

yathāmbaraṃ sarvagataṃ sadāmataṃ tathaiva tatsarvagataṃ sadāmatam|
yathāmbaraṃ rūpagaṇeṣu sarvagaṃ tathaiva tatsattvagaṇeṣu sarvagam||15||

anena caturthena tatsvabhāvasya buddhatvasya sarvagatatvaṃ darśayati| ākāśasādharmyeṇauddeśanirdeśataḥ pūrvāparārdhābhyām| sattvagaṇeṣu sarvagatatvaṃ buddhatvasyātmatvena sarvasattvopagamane pariniṣpattito veditavyam|

yathodabhājane bhinne candrabimbaṃ na dṛśyate|
tathā duṣṭeṣu sattveṣu buddhabimbaṃ na dṛśyate||16||

anena pañcamena sarvagatatve 'pyabhājanabhūteṣu sattveṣu abuddhabimbadarśanaṃ dṛṣṭāntena sādhayati|

yathāgnirjvalate 'nyatra punaranyatraśāmyati|
buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam||17||

anena ṣaṣṭhena buddhavineyeṣu satsubuddhotpādāttaddarśanaṃ| vinīteṣu parinirvāṇāttadadarśanaṃ agnijvalanaśamanasādharmyeṇa sādhayati|

anābhogāpratiprasrabdhabuddhakāryatve catvāraḥ ślokāḥ|
aghaṭitebhyastūryebhyo yathā syācchabdasaṃbhavaḥ|
tathā jine vinābhogaṃ deśanāyāḥ samudbhavaḥ||18||

yathā maṇervinā yatnaṃ svaprabhāva[sa]nidarśanam|
buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam||19||

ābhyāṃ ślokābhyāmanābhogena buddhakāryaṃ sādhayatyaghaṭitatūryaśabdamaṇiprabhāva[sa]sādharmyeṇa|

yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ|
tathaivānāsrave dhātau avicchinnā jinakriyāḥ||20||

yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā|
tathaivānāsrave dhātau buddhakāryodayavyayaḥ||21||

ābhyāmapyapratiprasrabdhabuddhakāryatvaṃ buddhakṛtyasyāvicchedāt| ākāśa iva lokakriyāṇāmavicchede 'pi cānyānyakriyodayavyayastathaiva|

anāsravadhātugāmbhīrye ṣoḍaśa ślokāḥ|
paurvāparya[ā]viśiṣṭāpi sarvāvaraṇanirmalā|
naśuddhā nāpi cāśuddhā tathatā buddhatā matā||22||

paurvāparyeṇa[ā]viśiṣṭatvānna śuddhā| paścātsarvāvaraṇanirmalatvānnāśuddhā malavigamāt|
śūnyatāyāṃ viśuddhāyāṃ nairātmyānmārgalābhataḥ|
buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām||23||

tatra cānāsrave dhātau buddhānāṃ paramātmā nirdiśyate| kiṃ kāraṇam| agranairātmyātmakatvāt| agraṃ nairātmyaṃ viśuddhā tathatā sā ca buddhānāmātmā svabhāvārthena tasyāṃ viśuddhāyāmagraṃ nairātmyamātmānaṃ buddhā labhante śuddham| ataḥ śuddhātmalābhitvāt buddhā ātmamāhātmyaṃ prāptā ityanenābhisaṃdhinā buddhānāmanāsrave dhātau paramātmā vyavasthāpyate|

na bhāvo nāpi cābhāvo buddhatvaṃ tena kathyate|
tasmādbuddhatathāpraśne avyākṛtanayo mataḥ||24||

tenaiva kāraṇena buddhatvaṃ na bhāva ucyate| pudgaladharmābhāvalakṣaṇatvāttadātmakatvācca buddhatvasya| nābhāva ucyate tathatālakṣaṇabhāvāt| ato buddhasya bhāvābhāvapraśne, bhavati tathāgataḥ paraṃ maraṇānna bhavatītyevamādiravyākṛtanayomataḥ|

dāhaśāntiryathā lohe darśane timirasya ca|
cittajñāne tathā bauddhe bhāvābhāvo na śasyate||25||

yathā ca lohe dāhaśāntirdarśane ca timirameta[?]sya śāntirna bhāvo dāhatimirayorabhāvalakṣaṇāt| nābhāvaḥ śāntilakṣaṇena bhāvāt| evaṃ buddhānāṃ cittajñāne ca dāhatimirasthānīyayo rāgāvidyayoḥ śāntirna bhāvaḥ śasyate tadabhāvaprabhāvitatvāccetaḥ prajñāvimuktyā nābhāvastena tena vimuktilakṣaṇena bhāvāt|

buddhānāmamale dhātau naikatā bahutā na ca|
ākāśavadadehatvātpūrvadehānusārataḥ||26||

buddhānāmanāsravadhātau naikatvaṃ pūrvadehānusāreṇa| na bahutvaṃ dehābhāvādākāśavat|
balādibuddhadharmeṣu bodhī ratnākaropamā|
jagatkuśalasasyeṣu mahāmeghopamā matā||27||

puṇyajñānasupūrṇatvātpūrṇacandropamā matā|
jñānālokakaratvācca mahādityopamā matā||28||

etau ratnākarameghopamatve pūrṇacandramahādityopamatve ca ślokau gatārthau|
ameyā raśmayo yadvadvayāmiśrā bhānumaṇḍale|
sadaikakāryā vartante lokamālokayanti ca||29||

tathaivānāsrave dhātau buddhānāmaprameyatā|
miśraikakāryā kṛtyeṣu jñānālokakarāmatā||30||

ekena vyāmiśraraśmyekakāryasyopamatayā sādhāraṇakarmatāṃ darśayati| raśmīnāmekakāryatvaṃ pācanaśoṣaṇasamānakāryatvādveditavyaṃ| dvitīyenānāsrave dhātau miśraikakāryatvaṃ nirmāṇādikṛtyeṣu|

yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ|
bhānostathaiva buddhānāṃ jñeyā jñānaviniḥsṛtiḥ||31||

ekakāle sarvaraśmiviniḥsṛtyā sa ca [saha ?]buddhānāmekakāle jñānapravṛttiṃ darśayati|
yathaivādityaraśmīnāṃ vṛttau nāsti mamāyitam|
tathaiva buddhajñānānāṃ vṛttau nāsti mamāyitam||32||

yathā sūryaikamuktābhai raśmibhirbhāsyate jagat|
sakṛt jñeyaṃ tathā sarvaṃ buddhajñānaiḥ prabhāsyate||33||

mamatvābhāve jagajjñeyaprabhāsena[sane] ca yathākramaṃ ślokau gatārthau|
yathaivādityaraśmīnāṃ meghādyāvaraṇaṃ matam|
tathaiva buddhajñānānāmāvṛtiḥ sattvaduṣṭatā||34||

yathā raśmīnāṃ meghādyāvaraṇamaprabhāsena| tathā buddhajñānānāmāvaraṇaṃ sattvānāmā[ma]bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā|

yathā pāṃśuvaśādvastre raṅgacitrā'vicitratā|
tathā 'vedhavaśānmuktau jñānacitrā'vicitratā||35||

yathā pāṃśuviśeṣeṇa vastre raṅgavicitratā kvacidavicitratā| tathaiva pūrvapraṇidhānacaryābalādhānaviśeṣād buddhānāṃ vimuktau jñānavicitratā bhavati|

śrāvakapratyekabuddhānāṃ vimuktāvavicitratā|
gāmbhīryamamale dhātau lakṣaṇasthānakarmasu|
buddhānāmetaduditaṃ raṅgairvākāśacitraṇā||36||

etadanāsravadhātau buddhānāṃ trividhaṃ gāmbhīryamevamuttam| lakṣaṇagāmbhīryaṃ caturbhiḥ ślokaiḥ| sthānagāmbhīryaṃpañcamenaikatvapṛthaktvābhyāmasthitatvāt| karmagāmbhīryaṃ daśabhiḥ| tatpunarlakṣaṇagāmbhīryaṃ viśuddhilakṣaṇaṃ paramātmalakṣaṇamavyākṛtalakṣaṇaṃ vimuktilakṣaṇaṃ cārabhyoktam| karmagāmbhīryaṃ bodhipakṣādiratnāśrayatvakarma sattvaparipācanakarma niṣṭhāgamanakarma dharmadeśanākarma nirmāṇādikṛtyakarma jñānapravṛttikarma avikalpanakarma citrākārajñānakarma jñānāpravṛttikarma vimuktisāmānyajñānaviśeṣakarma cārabhyoktam| seyamanāsrave dhātau niṣprapañcatvādākāśopame gāmbhīryaprabhedadeśanā yathā raṅgairākāśacitraṇī veditavyā|

sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|
tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehinaḥ||37||

sarveṣāṃ nirviśiṣṭā tathatā taddhiśuddhisvabhāvaśca tathāgataḥ| ataḥ sarve sattvāstathāgatagarbhā ityucyate|

vibhutvavibhāge ślokā ekādaśa|
śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate|
pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate||38||

bodhisattvavibhutvasya tatkalāṃ nānugacchati|
tathāgatavibhutvasya tatkalāṃ nānugacchati||39||

ābhyāṃ tāvad dvābhyāṃ prabhāvotkarṣaviśeṣeṇa buddhānāṃ vibhutvaṃ darśayati|
aprameyamacintyaṃ ca vibhutvaṃ bauddhamiṣyate|
yasya yatra yathā yāvatkāle yasminpravartate||40||

anena tṛtīyena prakāraprabhedagāmbhīryaviśeṣābhyāṃ kathamaprameyaṃ kathaṃ vā cintyamityāha| yasya pudgalasyārthe tatpravarttate yatra lokadhātau yathā tādṛśaiḥ prakārairyāvadalpaṃ vā bahu vā yasminkāle|

avaśiṣṭaiḥ ślokaiḥ mano[parā]vṛttibhedena vibhutvabhedaṃ darśayati|
pañcendriyaparāvṛttau vibhutvaṃ labhyate param|
sarvārthavṛttau sarveṣāṃ guṇadvādaśaśatodaye||41||

pañcendriyaparāvṛttau dvividhaṃ vibhutvaṃ paramaṃ labhyate| sarveṣāṃ pañcānāmindriyāṇāṃ sarvapañcārthavṛttau| tatra pratyekaṃ dvādaśaguṇaśatotpattau|

manaso'pi parāvṛttau vibhutvaṃ labhyate param|
vibhutvānucare jñāne nirvikalpe sunirmale||42||

manasaḥ parāvṛttau vibhutvānucare nirvikalpe suviśuddhe jñāne paramaṃ vibhutvaṃ labhyate| yena sahitaṃ sarvaṃ vibhutvajñānaṃ pravartate|

sārthodgrahaparāvṛttau vibhutvaṃ labhyate param|
kṣetraśuddhau yathākāmaṃ bhogasaṃdarśanāya hi||43||

arthaparāvṛttau udgrahaparāvṛttau ca kṣetraviśuddhivibhutvaṃ paramaṃ labhyate yena yathākāmaṃ bhogasaṃdarśanaṃ karoti|

vikalpasya parāvṛttau vibhutvaṃ labhyate param|
avyāghāte sadākālaṃ sarveṣāṃ jñānakarmaṇām||44||

vikalpaparāvṛttau sarveṣāṃ jñānānāṃ karmaṇāṃ ca sarvakālamavyāghāte paramaṃ vibhutvaṃ labhyate|

pratiṣṭhāyāḥ parāvṛttau vibhutvaṃ labhyate param|
apratiṣṭhitanirvāṇaṃ buddhānāmacale[male] pade||45||

pratiṣṭhāparāvṛttāvapratiṣṭhitanirvāṇaṃ paramaṃ vibhutvaṃ labhyate| buddhānāmanāsravedhātau|
maithunasya parāvṛttau vibhutvaṃ labhyate param|
buddhasaukhyabihāre 'tha dārā'saṃkleśadarśane||46||

maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārā 'saṃkleśadarśane ca|
ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param|
cintitārthasamṛddhau ca gatirūpavibhāvane||47||

ākāśasaṃjñāvyāvṛttau dvayoreva cintitārthasamṛddhau ca yena gaganagarbho bhavati| gatirūpavibhāvena ca yatheṣṭagamanādāśavaśī[kāśī]karaṇācca|

ityameyaparāvṛttāvameyavibhutā matā|
acintyakṛtyānuṣṭhānābduddhānāmamalāśraye||48||

ityanena mukhenāprameyā parāvṛttiḥ|
tatra cāprameyaṃ vibhutvamacintyakarmānuṣṭhānaṃ buddhānāmanāsrave dhātau veditavyam|

tasyaiva buddhasya sattvaparipākanimittatve sapta ślokāḥ|
śubhe bṛddho loko vrajati suviśuddhau paramatāṃ
śubhe cānārabdhvā vrajati śubhavṛddhau paramatām|
vrajatyevaṃ loko diśi diśi jinānāṃ sukathitai-
rapakvaḥ pakvo vā [na] ca punaraśeṣaṃ dhruvamiha||49||

anena yādṛśasya paripākasya nimittaṃ bhavati taddarśayati| upacitakuśalamūlānāṃ ca vimuktau paramatāyāmanupacitakuśalamūlānāṃ ca kuśalamūlopacaye| apakvaḥ śubhavṛddhau paramatāṃ vrajana[n] pākaṃ vrajati pakvaḥ suviśuddhau paramatāṃ vrajati| evaṃ ca nityakālaṃ vrajati na ca niḥśeṣaṃ lokasyānantatvāt|

tathā kṛtvā caryāṃ [kṛcchrāvāpyāṃ] paramaguṇayogādbhutavatīṃ
mahābodhiṃ nityāṃ dhruvamaśaraṇānāṃ ca śaraṇam|
labhante yaddhīrā [diśi diśi] gasadā [sadā] sarvasamayaṃ
tadāścaryaṃ loke suvidhacaraṇānnādbhutamapi||50||

anena dvitīyena paripavkānāṃ bodhisattvānāṃ paripākasyāścaryaṃ nāścaryaṃ lakṣaṇam| sadā sarvasamayamiti nityaṃ nirantaraṃ ca tadanubhūya[rūpa]mārgacaraṇaṃ suvidhicaraṇam|

kvaciddharmāñcakaṃ[dharmyaṃ cakraṃ] bahumukhaśatairdarśayatiḥ yaḥ
kvacijjanmāntardhi kvacidapi vicitrāṃ janacarīm|
kvacitkṛtsnāṃ bodhiṃ kvacidapi ca nirvāṇamasakṛt
na ca sthānāttasmādvicalati sa sarvaṃ ca kurute||51||

anena tṛtīyena yugapadbahumukhaparipācanopāyaprayoge nimittatvaṃ darśayati| yathā yatrasthaḥ sattvān vinayati| vicitrā janacarī jātakabhedena| na ca sthānāccalatītyanāsravāddhātoḥ|

na buddhānāmevaṃ bhavati mamapakvo 'yamiti cāpra-
pācyo 'yaṃ dehī api ca adhunāpācyata iti|
vinā saṃskāraṃ tu prapacamupayātyeva janatā
śubhairdharmairnityaṃ diśi diśi samantātrayamukham||52||

anena caturthena tatparipākaprayoganimittatvamanabhisaṃskāreṇa darśayati|

trayamukhamiti yānatrayeṇa|
yathā'yatnaṃ bhānuḥ pratataviṣadairaṃśavisaraiḥ
prapāka[kaṃ] sasyānāṃ diśi [diśi] samantātprakurūte|
tathā dharmārko'pi praśamavidhidharmāśuvisaraiḥ
prapākaṃ sasyānāṃ diśi diśi samantātprakurūte||53||

anena pañcamenānabhisaṃskāraparipācanadṛṣṭāntaṃ darśayati|
yathaikasmāddīpādbhavati sumahāndīpanicayo
'prameyo 'saṃkhyeyo na ca sa punareti vyayamataḥ|
tathaikasmād buddhād [pākā]dbhavati sumahān paripāka[pāka]nicayo
'prameyo 'saṃkhyeyo na ca sa punareti[punarupaiti] vyayamataḥ||54||

anena ṣaṣṭhena paraṃparayā paripācanam|
yathā toyaistṛptiṃ vrajati na mahāsāgara iva
na vṛddhiṃ vā yāti pratataviṣadāmbu praviśanaiḥ|
tathā bauddho dhātuḥ satatasamitaiḥ śuddhiviśanai-
rnatṛptiṃ vṛddhiṃ vā vrajati paramāścaryamiha tat||55||

anena saptamena paripavkānāṃ vimuktipraveśe samudrodāharaṇena dharmadhātoratṛptiṃ cāvakāśadānādavṛddhiṃ dhyānā[cāna]dhikatvāt|

dharmadhātuviśuddhau catvāraḥ ślokāḥ|
sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ|
vastujñānatadālambavaśitākṣayalakṣaṇaḥ||56||

eṣa svabhāvārthamārabhyaikaḥ ślokaḥ|
kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca|
vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca|
sarvatastathatājñānabhāvanā samudāgamaḥ|
sarvasattvadvayādhānasarvathā'kṣayatā phalam||57||

eṣa hetvarthaṃ phalārthaṃ cārabhya dvitīyaḥ ślokaḥ| sarvatastathatājñānabhāvanā dharmadhātuviśuddhihetuḥ| sarvata iti sarvadharmaparyāyamukhaiḥ| sarvasattvānāṃ sarvathā hitasukhadvayādhānākṣayatā phalam|

kāyavākcittanirmāṇaprayogopāyakarmakaḥ|
samādhidhāraṇīdvāradvayāmeyasamanvitaḥ||58||

eṣa karmārthaṃ yogārthaṃ cārabhya tṛtīyaḥ ślokaḥ| trividhaṃ kāyādinirmāṇaṃ karma samādhidhāraṇīmukhābhyāṃ dvayena cāprameyeṇa puṇyajñānasaṃbhāreṇa samanvāgamo yogaḥ|

svabhāvadharmasaṃbhoganirmāṇairbhinnavṛttikaḥ|
dharmadhāturviśuddho 'yaṃ buddhānāṃ samudāhṛtaḥ||59||

eṣa vṛttyarthamārabhya caturthaḥ ślokaḥ| svābhāvikasāṃbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ|

buddhakāyavibhāge saptaślokāḥ|
svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko'paraḥ|
kāyabhedā hi buddhānāṃ prathamastu dvayāśrayaḥ||60||

trividhaḥ kāyo buddhānām| svābhāviko dharmakāya āśrayaparāvṛttilakṣaṇaḥ| sāṃbhogiko yena parṣanmaṇḍaleṣu dharmasaṃbhogaṃ karoti| nairmāṇiko yena nirmāṇena sattvārthaṃ karoti|

sarvadhātuṣu sāṃbhogyo bhinno gaṇaparigrahaiḥ|
kṣetraiśca nāmabhiḥ kāyairdharmasaṃbhogaceṣṭitaiḥ||61||

tatra sāṃbhogikaḥ sarvalokadhātuṣu parṣanmaṇḍalabuddhakṣetranāmaśarīradharmasaṃbhogakriyābhirbhinnaḥ|

samaḥ sūkṣmaśca tacchiṣṭaḥ[cchilaṣṭaḥ] kāyaḥ svābhāviko mataḥ|
saṃbhogāvibhutāheturyatheṣṭaṃ bhogadarśane||62||

svābhāvikaḥ sarvabuddhānāṃ samo nirviśiṣṭatayā | sūkṣmo durjñānatayā| tena saṃbhogikena kāyena saṃbaddhaḥ saṃbhogavibhutve ca heturyatheṣṭaṃ bhogadarśanāya|

ameyaṃ buddhanirmāṇaṃ kāyo nairmāṇiko mataḥ|
dvayordvayārthasaṃpattiḥ sarvākārā pratiṣṭhitā||63||

nairmāṇikastu kāyo buddhānāmaprameyaprabhedaṃ buddhanirmāṇaṃ sāṃbhogikaḥ svārthasaṃpattilakṣaṇaḥ| nairmāṇikaḥ parārthasaṃpattilakṣaṇaḥ| evaṃ dvayārthasaṃpattiryathākramaṃ dvayoḥ pratiṣṭhitā sāṃbhogike ca kāye nairmāṇike ca|

śilpajanmamahābodhisadānirvāṇadarśanaiḥ|
buddhanirmāṇakāyo'yaṃ mahāmāyo[mahopāyo] vimocane||64||

sa punarnirmāṇakāyaḥ sadā vineyārthaṃ śilpasya vīṇāvādanādibhiḥ| janmanaścābhisaṃbodheśca nirvāṇasya ca darśanairvimocane mahopāyatvātparārthasaṃpattilakṣaṇo veditavyaḥ|

tribhiḥ kāyaistu vijñeyo buddhānāṃ kāyasaṃgrahaḥ|
sāśrayaḥ svaparārtho yastribhiḥ kāyairnidarśitaḥ||65||

tribhiśca kāyairbuddhānāṃ sarvakāyasaṃgraho veditavyaḥ| ebhistribhiḥ kāyaiḥ sāśrayaḥ svaparārtho nidarśitaḥ| dvayoḥ svaparārthaprabhāvitatvāt dvayośca tadāśritatvādyathā pūrvamuktam|

āśrayeṇāśayenāpi karmaṇā te samā matāḥ|
prakṛtyā 'sraṃsanenāpi prabandhenaiṣu nityatā||66||

te ca trayaḥ kāyāḥ sarvabuddhānāṃ yathākramaṃ tribhirnirviśeṣāḥ, āśrayeṇa dharmadhātorabhinnatvāt, āśayena pṛthagbuddhāśayasyābhāvāt| karmaṇā ca sādhāraṇakarmakatvāt| teṣu ca triṣu kāyeṣu yathākramaṃ trividhā nityatā veditavyā yena nityakāyāstathāgatā ucyante| prakṛtyā nityatā svābhāvikasya svabhāvena nityatvāt| asraṃsanena sāṃbhogikasya dharmasaṃbhogāvicchedāt| prabandhena nairmāṇikasyāntarvyaye[rdhāya]punaḥ punarnirmāṇadarśanāt|

buddhajñānavibhāge daśa ślokāḥ|
ādarśajñānamacalaṃ trayajñānaṃ tadāśritam|
samatāpratyavekṣāyāṃ kṛtyānuṣṭhāna eva ca||67||

caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca| ādarśajñānamacalaṃ trīṇī jñānāni tadāśritāni calāni|

ādarśajñānamamāparicchinnaṃ sadānugam|
sarvajñeyeṣvasaṃmūḍhaṃ na ca teṣvāmukhaṃ sadā||68||

ādarśajñānamamaparicchinnaṃ deśataḥ sadānugaṃ kālataḥ| saervajñeyeṣvasaṃmūḍhaṃ sadāvaraṇavigamāt, na ca teṣvāmukhamanākāratvāt|

sarvajñānanimittatvānmahājñānākaropamam|
saṃbhogabuddhatā jñānapratibimbodayācca tat||69||

teṣāṃ ca samatādijñānānāṃ sarvaprakārāṇāṃ hetutvātsarvajñānānāmākaropam| saṃbhogabuddhatvatajjñānapratibimbodayācca tadādarśajñānāmityucyate|

sattveṣu samatājñānaṃ bhāvanāśuddhito'malaṃ [matam]|
apratiṣṭhasa[śa]māviṣṭaṃ samatājñānamiṣyate||70||

yabdodhisattvenābhisamayakāleṣu [sattveṣu] samatājñānaṃ pratilabdhaṃ tadbhāvanāśuddhito bodhiprāptasyāpratiṣṭhitanirvāṇe niviṣṭaṃ samatājñānamiṣyate|

mahāmaitrīkṛpābhyāṃ ca sarvakālānugaṃ matam|
yathādhimokṣaṃ sattvānāṃ buddhabimbanidarśakam||71||

mahāmaitrīkaruṇābhyāṃ sarvakālānugaṃ yathādhimokṣaṃ ca sattvānāṃ buddhabimbanidarśakam|
yataḥ kecitsattvāstathāgataṃ nīlavarṇaṃ paśyanti kecitpītavarṇamityevamādi|

pratyavekṣaṇakaṃ jñāne [naṃ] jñeyeṣvavyāhataṃ sadā|
dhāraṇīnāṃ samādhīnāṃ nidhānopamameva ca||72||

pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam|
sarvasaṃśayavicchedi mahādharmapravarṣakam||73||

pratyavekṣaṇakaṃ jñānaṃ yathāślokam|
kṛtyānuṣṭhānatājñānaṃ nirmāṇaiḥ sarvadhātuṣu|
citrāprameyācintyaiśca sarvasattvārthakārakam||74||

kṛtyānuṣṭhānajñānaṃ sarvalokadhātuṣu nirmāṇairnānāprakārairaprameyairacintyaiśca sarvasattvārthakam|
kṛtyaniṣpattibhirbhedaiḥ saṃkhyākṣetraiśca sarvadā|
acintyaṃ buddhanirmāṇaṃ vijñeyaṃ tacca sarvathā||75||

tacca buddhanirmāṇaṃ sadā sarvathā cācintyaṃ veditavyaṃ| kṛtyakriyābhedataḥ saṃkhyāta [taḥ] kṣetrataśca|

dhāraṇātsamacittācca samyagdharmaprakāśanāt|
kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ||76||

tatra dhāraṇāt śrutānāṃ dharmāṇām| samacittatā sarvasattveṣvātmaparasamatayā| śeṣaṃ gatārtham|

buddhānekatvāpṛthaktveślokaḥ|
gotrabhedādavaiyarthyātsākalyādapyanāditaḥ|
abhedānnaikabuddhatvaṃ bahutvaṃ cāmalāśraye||77||

eka eva buddha ityetanneṣyate| kiṃ kāraṇam| gotrabhedāt| anantā hi buddhagotrāḥ sattvāḥ| tatraika evābhisaṃbuddho nānye 'bhisaṃmotsyanta iti kuta etat| puṇyajñānasaṃbhāravaiyarthyaṃ ca syādanyeṣāṃ bodhisattvānāmanabhisaṃbodhānna ca yuktaṃ vaiyarthyam| tasmādavaiyarthyādapi naika eva buddhaḥ sattvārthakriyāsākalyaṃ ca na syāt| buddhasya buddhatve kasyacidapratiṣṭhāpanādetacca na yuktam| na ca kaścidādibuddho'sti vinā saṃbhāreṇa buddhatvāyogādvinā cānyena buddhena saṃsthānā [saṃbhārā]yogādityanāditvādapyeko buddhau na yuktaḥ| bahutvamapi neṣyate buddhānāṃ dharmakāyasyābhedādanāsrave dhātau|

buddhatvopāyapraveśe catvāraḥ ślokāḥ|
yā 'vidyamānatā saiva paramā vidyamānatā|
sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ||78||

yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena| yaśca sarvathā 'nupalambhaḥ parikalpitasya svabhāvasya sa eva parama upalambhaḥ pariniṣpanna svabhāvasya|

bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām|
pratilambhaḥ paraśceṣṭaḥ pratilambhaṃ na paśyatām||79||

saiva paramā bhāvanā yo bhāvanāyā anupalambhaḥ| sa eva paramaḥ pratilambho yaḥ pratilambhānupalambhaḥ|

paśyatāṃ gurutvaṃ [tāṃ] dīrghaṃ nimittaṃ vīryamātmanaḥ|
mānināṃ bodhisattvānāṃdu [dū]re bodhirnirūpyate||80||

ye ca gurutvaṃ buddhatvaṃ paśyanti adbhutadharmayuktam| dīrghaṃ ca kālaṃ paśyanti tatsamudāgamāya| nimittaṃ ca paśyanti cittālambanam| ātmanaśca vīryaṃ vayamārabdhavīryā buddhatvaṃ prāpsyāma iti|

teṣāmevaṃmānināṃ bodhisattvānāmaupalambhikatvāt dūre bodhirnirūpyate|
paśyatām, kalpanāmātraṃ sarvametadyathoditaṃ|
akalpabodhisattvānāṃ prāptā bodhirnirūpyate||81||

kalyanāmātraṃ tvetatsarvamiti paśyatāṃ tasyāpi kalpanāmātrasyāvikalpanādakalpabodhisattvānāmanutpattikadharmakṣāntilābhāvasthāyāmarthataḥ prāptaiva bodhirityucyate|

buddhānāmanyonyanai[nyai]kakāryatve catvāraḥ ślokāḥ|
bhinnāśrayā bhinnajalāśca nadyaḥ
alpodakāḥ kṛtyapṛthaktvakāryāḥ|
jalāśritaprāṇitanūpabhogyā
bhavanti pātālamasaṃpraviṣṭāḥ||82||

samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca|
miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam||83||

bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ|
parīttasattvārthasadopabhogyā bhavanti buddhatvamasaṃpraviṣṭāḥ||84||

buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ|
miśraikakāryāśca mahopabhogyāḥ sadā mahāsattvagaṇasya te hi||85||

tatra bhinnāśrayā nadyaḥ svabhājanabhedāt| kṛtyapṛthaktvakāryāḥ pṛthaktvena kṛtyakaraṇāt| tanūpabhogyā ityalpānāmupabhogyāḥ| śeṣaṃ gatārtham|

buddhatvaprotsāhane ślokaḥ|
itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ|
śubhaparamasukhākṣayakaratvāt śubhamatirarhati bodhicittamāptum||86||

nirūpamasukladharmayogāt svārthasaṃpattitaḥ| hitasukhahetutvācca buddhatvasya parārthasaṃpattiḥ| anavadyotkṛṣṭākṣayasukhākaratvācca sukhavihāro viśeṣataḥ| buddhimānahīnabodhicittamādātuṃ tatpraṇidhānaparigrahāt|

|| mahāyānasūtrālaṃkāre bodhyadhikāro navamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project