Digital Sanskrit Buddhist Canon

Aṣṭamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमोऽधिकारः
aṣṭamo'dhikāraḥ

bodhisattvaparipāke saṃgrahaḥ ślokaḥ|

rūciḥ prasādaḥ praśamo 'nukampanā
kṣamātha medhā prabalatvameva ca|
ahāryatāṅgaiḥ samupetatā bhṛśaṃ
jinātmaje tatparipākalakṣaṇam||1||

rūcirmahāyānadeśanādharme, prasādastaddeśike, praśamaḥ kleśānām, anukampā sattveṣu, kṣamā duṣkaracaryāyāṃ, medhā grahaṇadhāraṇaprativedheṣu, prabalatvamadhigame, ahāryatā māraparapravādibhiḥ, prāhāṇikāṅgaiḥ samanvāgatatvam| bhṛśamiti rūcyādīnāmadhimātratvaṃ darśayati| eṣa samāsena bodhisattvānāṃ navaprakāra ātmaparipāko veditavyaḥ|

rūciparipākamārabhya ślokaḥ|
sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṃgrahaḥ|
kṛpālusaddharmamahāparigrahe mataṃ hi samyakparipākalakṣaṇam||2||

sumitratāditrayaṃ satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśomanasikāraśca| ugravīryatā adhimātro vīryārambhaḥ| parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā| uttamadharmasaṃgraho mahāyānadharmarakṣā, tatpratipannānāmupadravebhyo rakṣaṇāt|

bodhisattvasya mahāyānadharmaparigrahamadhikṛtyedaṃ rūciparipākalakṣaṇaṃ veditavyam| yena kāraṇena paripacyate sumitratāditrayeṇa| yaśca tasyāḥ paripāka ugravīryaparārdhaniṣṭhāyuktaḥ svabhāvaḥ| yatkarma cottamadharmasaṃgrahakaraṇāttadetena paridīṣitam|

prasādaparipākamārabhya ślokaḥ|
guṇajñatāthāśusamādhilābhitā
phalānubhūtirmanaso'dhyabheda[dya ?]tā|
jīnātmaje śāstari saṃprapattaye
mataṃ hi samyakparipākalakṣaṇam||3||

tatparipāko'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ| guṇajñatā ityapi sa bhagavāṃstathāgata iti vistareṇa kāraṇam| avetyaprabhāva[sāda]lābhādabhedyacittatā svabhāvaḥ|

āśusamādhilābhastatphalasya cābhijñādikasya pratyanubhavanaṃ karma|

praśamaparipākamārabhya ślokaḥ|
susaṃvṛtiḥ kliṣṭavitarkavarjanā
nirantarāyo'tha śubhābhirāmatā|
jinātmaje kleśavinodanāyatan-
mataṃ hi samyakparipākalakṣaṇam||4||

kleśavinodanā bodhisattvasya praśamaḥ| tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ| indriyāṇāṃ smṛtisaṃprajanyābhyāṃ susaṃvṛtiḥ kāraṇam| kliṣṭavitarkavarjanā svabhāvaḥ| pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma|

kṛpāparipākalakṣaṇamadhikṛtya ślokaḥ|
kṛpā prakṛtyā paraduḥkhadarśanaṃ
nihīnacittasya ca saṃpravarjanam|
viśeṣagatvaṃ jagadagrajanmatā
parānukampāparipākalakṣaṇam||5||

svaprakṛtyā ca gotreṇa paraduḥkhadarśanena nihīnayānaparivarjanatayā ca paripacyata itikāraṇam| viśeṣagāmitvaṃ paripākavṛddhigamanāt svabhāvaḥ| sarvalokaśreṣṭhātmabhāvatā karma avinivartanīyabhūmau|

kṣāntiparipākalakṣaṇamārabhya ślokaḥ|
ghṛtiḥ prakṛtyā pratisaṃkhyabhāvanā
suduḥkhaśītādyadhivāsanā sadā|
viśeṣagāmitvaśubhābhirāmatā
mataṃ kṣamāyāḥ paripākalakṣaṇam||6||

dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ tatatparipāke gotraṃ pratisaṃkhyānaṃ bhāvanā ca kāraṇam| tīvrāṇāṃ śītādiduḥkhānāmadhivāsanāsvabhāvaḥ| kṣamasya viśeṣagāmitvaṃ kuśalābhirāmatā ca karma|

medhāparipākamārabhya ślokaḥ|
vipākaśuddhiḥ śravaṇādyamoṣatā
praviṣṭatā sūktadurūktayostathā|
smṛtermahābuddhyudaye ca yogyatā
sumedhatāyāḥ paripākalakṣaṇam||7||

tatra medhānukūlā vipākaviśuddhiḥ kāraṇam| śrutacintitabhāvitacirakṛtacirabhāṣitānāmasaṃmoṣatā subhāṣitadurbhāṣitārthasupraviṣṭatā ca smṛtermedhāparipākasvabhāvaḥ| lokottaraprajñotpādanayogyatā karma|

balavatvapratilambhaparipākamārabhya ślokaḥ|
śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā|
manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam||8||

tatra puṇyajñānadvayena tasya puṇyajñānadvayasya bījapuṣṭatā tatparipāke kāraṇam| adhigamaṃ pratyāśrayayogyatā tatparipākasvabhāvaḥ| manorathasaṃpattirjagadagrabhūtatā ca karma|

ahāryatāparipākamārabhya ślokaḥ|
sudharmatāyuktivicāraṇāśayo
viśeṣalābhaḥ parapakṣadūṣaṇam|
punaḥ sadā māranirantarāyatā
ahāryatāyāḥ paripākalakṣaṇam||9||

tatparipākasya saddharme yuktivicāraṇākṛta āśayaḥ kāraṇam| māranirantarāyatā svabhāvo yadā māro na punaḥ śankotyantarāyaṃ kartum| viśeṣādhigamaḥ parapakṣadūṣaṇaṃ ca karma|

prāhāṇikāṅgasamanvāgamaparipākamadhikṛtya ślokaḥ|
śubhācayo 'thāśrayayatnayogyatā
vivekatodagraśubhābhirāmatā|
jinātmaje hyaṅgasamanvaye puna-
rmataṃ hi samyakparipākalakṣaṇam||10||

tatparipākasya kāraṇaṃ kuśalamūlopacayaḥ| āśrayasya vīryārambhakṣamatvaṃ svabhāvaḥ| vivekotkṛṣṭatā kuśalābhirāmatā ca karma|

navavidhātmaparipākamāhātmyamārabhya ślokaḥ|
iti navavidhavastupacitātmā
paraparipācanayogyatāmupetaḥ|
śubha[dharma]mayasatatapravardhitātmā
bhavati sadā jagato 'grabandhubhūtaḥ||11||

dvividhaṃ tanmāhātmyam| paraparipāke pratiśaraṇatvam| satataṃ dharmakāyavṛddhiśca| tata eva jagato 'grabandhubhūtaḥ|

sattvaparipākavibhāge ekādaśa ślokāḥ|
vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā|
tathāśraye'smindvayapakṣaśāntatā[tāṃ]tathopabhogatvasuśāntapakṣatā[muśantipavkatām]||12||

anena paripākasvabhāvaṃ darśayati| yathā vraṇasya srāvaṇayogyatā paripākaḥ| bhojanasya ca bhogayogyatā| evaṃ sattvānāmāśraye vraṇabhojanasthānīye srāvaṇasthānīyaṃ vipakṣaśamanam| bhogasthānīyaśca pratipakṣopabhogaḥ| tadyogyatā āśrayasya paripāka iti| vipakṣapratipakṣāvatra pakṣadvayaṃ veditavyam|

dvitīyaślokaḥ|
vipācanoktā paripācanā tathā
paripācanā cāpyanupācanāparā|
supācanā[cā]pyadhipācanā matā
nipācanotpācananā ca dehiṣu||13||

anena paripākaprabhedaṃ darśayati| kleśavigamena pācananā [pācanā ?] vipācanā| sarvato yānatrayeṇa pācanā paripācanā| bāhyaparipākaviśiṣṭatvāt prakṛṣṭā pācanā prapācanā| yathāvineyadharmadeśanāttadanurūpā pācanā anupācanā| satkṛtya pācanā supācanā| adhigamena pācanā adhipācanā aviparītārthena| nityā pācanā nipācanā aparihāṇīyārthena| krameṇottarottarapācanā utpācanā| ityayamaṣṭaprakāraḥ pariparipākaprabhedaḥ|

tṛtīyacaturthau ślokau|
hitāśayeneha yathā jinātmajo
vyavasthitaḥ sarvajagadvipācayan|
tathā na mātā na pitā na bandhavaḥ
suteṣu bandhuṣvapi suvyavasthitāḥ||14||

tathājano nātmani vatsalo mataḥ
kuto'pi susnigdhaparāśraye jane|
yathā kṛpātmā parasattvavatsalo
hite sukhe caiva niyojanānmataḥ||15||

ābhyāṃ kiṃ darśayati| yādṛśenāśayena bodhisattvaḥ sattvānparipācayati tamāśayaṃ darśayati| mātāpitṛbāndhavāśayaviśiṣṭaṃ lokātmavātsalyaviśiṣṭaṃ ca hitasukhasaṃyojanāt| ātmavatsalastu loka ātmānaṃ hite ca sukhe ca saṃniyojayati|

avaśiṣṭaiḥ ślokairyena prayogeṇa sattvānparipācayati taṃ pāramitā pratipattyā saṃdarśayati|

yādṛśena dānena yathā sattvānparipācayati tadārabhya ślokaḥ|
na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṃ punarasti sarvathā|
anugraheṇa dvividhena pācayan paraṃ samairdānaguṇairna tṛpyate||16||

trividhena dānena pācayati| sarvasvaśarīrabhogadānena aviṣamadānena atṛptidānena ca| kathaṃ paripācayati dṛṣṭadharmasaṃparāyānugraheṇa| avighātenecchāparipūrṇāt [pūraṇāt]| anāgatena [tena] ca saṃgṛhya kuśalapratiṣṭhāpanāt|

yādṛśena śīlena yathā satvānparipācayati tadārabhya ślokaḥ|

sadāprakṛtyādhyavihiṃsakaḥ svayaṃ
rato'pramatto'tra paraṃ niveśayan|
paraṃparānugrahakṛdūdvidhā pare
vipākaniṣyandaguṇena pācakaḥ||17||

pañcavidhena śīlena| dhruvaśīlena prakṛtiśīlena paripūrṇaśīlenādhyaviṃhiṃsakatvāt| paripūrṇo hyavihiṃsako 'dhyavihiṃsako daśakuśalakarmapathaparipūritaḥ| yathoktaṃ dvitīyāyāṃ bhūmau| adhigamaśīlena svayaṃratatayā nirantarāskhalitaśīlena cāpramattatayā| kathaṃ ca paripācayati| śīle saṃniveśanāt| dvidhānugrahakriyayā dṛṣṭadharme saṃparāye ca| saṃparāyānugrahaṃ pareṣu vipākaniṣyandaguṇābhyāṃ paraṃparayā karoti| tadvipākaniṣyandayoranyonyānukūlyenāvyavacchedāt|

yādṛśyā kṣāntyā yathā sattvānparipācayati tadārabhya ślokaḥ|
pare'pakāriṇyupakāribuddhimān
pramarṣayannugramapi vyatikramam|
upāyacittairapakāramarṣaṇaiḥ
śubhe samādāpayate'pakāriṇaḥ||18||

apakāriṇi pare upakāribuddhyā pragāḍhāpakāramarṣaṇakṣāntyā paripācayati| upakāribuddhitvaṃ punaḥ kṣāntipāramitāparipūryānukūlyavṛttitā veditavyam| kathaṃ paripācayati| dṛṣṭadharmānugraheṇa cāpakāramarṣaṇāt| saṃparāyānugraheṇa copāyajñastairapakāramarṣaṇairāvarjyāpakāriṇāṃ kuśale samādāpanāt|

yādṛśena vīryeṇa yathā sattvānparipācayati tadārabhya ślokaḥ|
punaḥ sa yatnaṃ paramaṃ samāśrito
na khidyate kalpasahasrakoṭibhiḥ|
jinātmajaḥ sa[ttva]gaṇaṃ
prapācayanparaikacittasya śubhasya kāraṇāt||19||

adhimātradīrghakālākhede vīryeṇa dīrghakālākheditvamanantasattvaparipācanāt| paraikacittasya kuśalasyārthe kalpasahasrakoṭibhirakhedāt| ata evoktaṃ bhavati yathā paripācayati| kuśalacittasaṃniyojanāt dṛṣṭadharmasaṃparāyānugraheṇeti|

yādṛśena dhyānena yathā sattvānparipācayati tadārabhya ślokaḥ|
vaśitvamāgamya manasyanuttaraṃ
paraṃ samāvarjayate'tra śāsane|
nihatya sarvāmavamānakāmatāṃ
śubhena saṃvardhayate ca taṃ punaḥ||20||

prāptānuttaravaśitvena dhyānena nirāmiṣeṇa ca nihatasarvāvamānābhilāṣeṇa paripācayati| buddhaśāsane parasyāvarjanādāvarjitasya ca kuśaladharmasaṃvardhanāt paripācayati|

yādṛśyā prajñayā yathā sattvānparipācayati tadārabhya ślokaḥ|
sa tattvabhāvārthanaye suniścitaḥ karoti sattvānsuvinīta saṃśayān|
tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ||21||

sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati| kathaṃ paripācayati sattvānāṃ saṃśayavinayanāt| tataśca śāsanabahumānātteṣāmātmaparaguṇasaṃvardhakatvena|

niya[ga]mena ślokaḥ|
iti sugatigatau śubhatraye vā jagadakhilaṃ kṛpayā sa bodhisattvaḥ|
tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā||22||

anena yatra ca vinayati, sugatigamane yānatraye vā| yacca vinayati, jagadakhilam| yena ca vinayati, kṛpayā| yaśca vinayati bodhisattvaḥ| yādṛśaiśca paripācanaprakārai tanuparamavimadhyamaprakāraiḥ| yāvantaṃ ca kālaṃ, tatparidīpanāt samāsena paripākamāhātmyaṃ darśayati| tatra tanuḥ prakāro'dhimukticaryābhūmau bodhisattvasya paramo'ṣṭāmyādiṣu vimadhyamaḥ saptasu veditavyaḥ| yāvallokasya bhāvastatsamānayā gatyā atyantamityarthaḥ|

|| mahāyānasūtrālaṃkāre paripākādhikāro'ṣṭamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project