Digital Sanskrit Buddhist Canon

Saptamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमोऽधिकारः
saptamo'dhikāraḥ

prabhāvalakṣaṇavibhāge ślokaḥ|
utpattivākcittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam|
jñānaṃ hi sarvatragasaprabhedeṣvavyāhataṃ dhīragataḥ prabhāvaḥ||1||

pareṣāmupapattau jñānaṃ cyutopapādābhijñā| vāci jñānaṃ divyaśrotrābhijñāyāṃ[yayā] vācaṃ tatra gatvopapannā bhāṣante| citte jñānaṃ cetaḥ paryāyābhijñā| pūrvaśubhāśubhādhāne jñānaṃ pūrvanivāsābhijñā| yatra vineyāstiṣṭhanti tatsthānagamanajñānaṃ ṛddhiviṣayābhijñā| niḥsaraṇe jñānamāsravakṣayābhijñā, yathā sattvā upapattito niḥsarantīti| eṣu ṣaṭsvartheṣu sarvatra laukadhātau saprabhedeṣu padāparokṣamavyāhataṃ jñānaṃ sa prabhāvo bodhisattvānāṃ ṣaḍabhijñāsaṃgṛhītaḥ| prabhāvalakṣaṇavibhāge svabhāvārthaṃ uktaḥ|

hetvarthamārabhya ślokaḥ|
dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa|
yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti||2||

yena niśrayeṇa yena jñānena yena manasikāreṇa tasya prabhāvasya samudāgamastatsaṃdarśayati|

phalārthamārabhya ślokaḥ|
yenāryadivyāpratimairvihārai-
rbrāhmaiśca nityaṃ viharatyudāraiḥ|
buddhāṃśca satvāṃśca sa dikṣu gatvā
saṃmānayatyānayate viśuddhim||3||

trividhaṃ phalamasya prabhāvasya saṃdarśayati| ātmana āryādisukhavihāramatulyaṃ cotkṛṣṭaṃ ca lokadhātvantareṣu gatvā buddhānāṃ pūjanaṃ sattvānāṃ viśodhanaṃ ca|

karmārthaṃ ṣaḍvidhamārabhya catvāraḥ ślokāḥ|
darśanakarma saṃdarśanakarma cārabhya ślokaḥ|
māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān|
saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ||4||

svayaṃ ca sarvalokadhātūnāṃ sasattvānāṃ savivartasaṃvartānāṃ māyopamatvadarśanāt| pareṣāṃ yatheṣṭaṃ tatsaṃdarśanāt| anyaiśca vicitraiḥ kampanajvalanādiprakāraiḥ| daśavaśitālābhāt| yathā daśabhūmike'ṣṭamyāṃ bhūmau nirdiṣṭāḥ|

raśmikarmārabhya ślokaḥ|
raśmipramokṣairbhṛśaduḥkhitāṃśca
āpāyikānsvargagatānkaroti|
mārānvayān kṣubdhavimānaśobhān
saṃkampayaṃstrāsayate samārān||5||

dvividhaṃ raśmikarma saṃdarśayati| apāyopapannānāṃ ca prasādaṃ janayitvā svargopapādanam| mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanam|

vikrīḍanakarma cārabhya ślokaḥ|
samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasyamadhye|
sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam||6||

aprameyasamādhivikrīḍitasaṃdarśanāt buddhaparṣanmaṇḍalamadhye trividhena nirmāṇena sadā sattvārthakaraṇācca| trividhaṃ nirmāṇaṃ śilpakarmasthānanirmāṇam| vineyavaśenayatheṣṭopapattinirmāṇam| uttamanirmāṇaṃ ca tuṣitabhavanavāsādikam|

kṣetrapariśuddhikarma ārabhya ślokaḥ|
jñānavasitvātsamupaiti śuddhiṃ
kṣetraṃ yathākāmanidarśanāya|
abuddhanāmeṣu[?] ca buddhanāma
saṃśrāvaṇāttankṣipate 'nyadhātau||7||

dvividhapāpaviśodhanayā| bhājanapariśodhanayā jñānavaśitvādyatheṣṭaṃ sphaṭikavaidūryādimayabuddhakṣetrasaṃdarśanataḥ| sattvapariśodhanayā ca buddhanāmavirahiteṣu lokadhātuṣūpapannānāṃ sattvānāṃ buddhanāmasaṃśrāvaṇayā prasādaṃ grāhayitvā tadavirahiteṣu lokadhātuṣūpapādanāt|

yogārthamārabhya ślokaḥ|
śakto bhavatyeva ca sattvapāke
saṃjātapakṣaḥ śakuniryathaiva|
buddhātpraśaṃsāṃ labhate 'timātrā-
mādeyavākyo bhavati prajānām||8||

trividhaṃ yogaṃ pradarśayati| sattvaparipācanaśaktiyogaṃ praśaṃsāyogamādeyavākyatāyogaṃ ca|

vṛttyarthamārabhya ślokaḥ|
ṣaḍdhāpyabhijñā trividhā ca vidyā
aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau|
daśāpi kṛtsnāyatanānyameyāḥ
samādhayo dhīragataḥ prabhāvaḥ||9||

ṣaḍbhiḥ prabhedairbodhisattvasya prabhāvo vartate| abhijñāvidyāvimokṣābhibhvāyatanakṛtsnāyatanāpramāṇasamādhiprabhedaiḥ|

evaṃ ṣaḍarthena vibhāgalakṣaṇena prabhāvaṃ darśayitvā tanmāhātmyodbhāvanārthaṃ ślokaḥ|
sa hi paramavaśitvalabdhabuddhirjagadavaśaṃ svavaśe vidhāya nityam|
parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṃhavatsudhīraḥ||10||

trividhaṃ māhātmyaṃ darśayati| vaśitāmāhātmyaṃ svayaṃ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt| abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt| bhavanirbhayatāmāhātmyaṃ ca|

|| prabhāvādhikāraḥ mahāyānasūtrālaṃkāre saptamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project