Digital Sanskrit Buddhist Canon

Ṣaṣṭho'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version षष्ठोऽधिकारः
ṣaṣṭho'dhikāraḥ

paramārthalakṣaṇavibhāge ślokaḥ|
na sanna cāsanna tathā na cānyathā na jāyate vyeti na cā[nā]vahīyate|
na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam||1||

advayārtho hi paramārthaḥ| tamadvayārthaṃ pañcabhirākāraiḥ saṃdarśayati| na satparikalpitaparatantralakṣaṇābhyāṃ, na cāsatpariniṣpannalakṣaṇena| na tathā parikalpitaparatantrābhyāṃ pariniṣpannasyaikatvābhāvāt| na cānyathā tābhyamevānyatvābhāvāt| na jāyate na ca vyetyanabhisaṃskṛtatvāddharmadhātoḥ| na hīyate na ca vardhate saṃkleśavyavadānapakṣayornirodhotpāde tad[thā]vasthatvāt| na viśudhyati prakṛtyasaṃkliṣṭatvāt na ca na viśudhyati āgantukopakleśavigamāt| ityetatpañcavibhamadvayalakṣaṇaṃ paramārthalakṣaṇaṃ veditavyam|

ātmadṛṣṭiviparyāsapratiṣedhe ślokaḥ|
na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā|
dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṃkṣayaḥ||2||

na tāvadātmadṛṣṭirevātmalakṣaṇā| nāpi duḥsaṃsthitatā| tathā hi sā vilakṣaṇā ātmalakṣaṇātparikalpitāt| sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt| nāpyato dvayādanyadātmalakṣaṇamupapadyate| tasmānnāstyātmā| bhrama eṣa tūtpanno yeyamātmadṛṣṭistasmādeva cātmābhāvonmokṣo'pi bhramamātrasaṃkṣayo veditavyaḥ, na tu kaścinmuktaḥ|

viparyāsaparibhāṣāyāṃ dvau ślaukau|
kathaṃ jano vibhramamātrāmāśritaḥ paraiti duḥkhaprakṛtiṃ na saṃtatām|
avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ||3||

pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate'nyakāritam|
tamaḥ prakāraḥ katamo'yamīdṛśo yato'vipaśyansadasannirīkṣate||4||

kathaṃ nāmāyaṃ loko bhrāntimātramātmadarśanaṃ niḥśritya satatānubaddhaṃ duḥkhasvabhāvaṃ saṃskārāṇāṃ na paśyati| avedako jñānena tasyā duḥkhaprakṛteḥ| vedako'nubhavena duḥkhasyā[sya] duḥkhito duḥkhasyāprahīṇatvāt| na duḥkhiuto duḥkhayuktasyātmano'satvāt| dharmamayo dharmamātratvāt pudgalanairātmyena| na ca dharmamayo dharmanairātmyena| yadā ca loko bhāvānāṃ pratītyasamutpādaṃ pratyakṣaṃ paśyati taṃ taṃ pratyayaṃ pratītya te te bhāvā bhavantīti| tatkathametāṃ dṛṣṭiṃ śrayate 'nyakāritaṃ darśanādikaṃ na pratītyasamutpannamiti| katamo'yamīdṛśastamaḥ prakāro lokasya yadvidyamānaṃ pratītyasamutpādamavipaśyannavidyamānamātmānaṃ nirīkṣate| śakyaṃ hi nāma tamasā vidyamānamadraṣṭuṃ syānna tvavidyamānaṃ draṣṭhumiti|

asatyātmani śamajanmayoge ślokaḥ|
ta cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha|
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām||5||

na cāsti saṃsāranirvāṇayoḥ kiṃcinnānākaraṇaṃ paramārthavṛttyā nairātmyasya samatayā| tathāpi janmakṣayānmokṣaprāptirbhavatyeva śubhakarmakāriṇāṃ ye mokṣamārgaṃ bhāvayanti| viparyāsaparibhāṣāṃ kṛtvā-

tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ|

saṃbhṛtya saṃbhāramanantapāraṃ jñānasya puṇyasya ca bodhisattvaḥ|
dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṃ paraiti||6||

arthānsa vijñāya ca jalpamātrān saṃtiṣṭhate tannibhacittamātre|
pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena||7||

nāstīti cittātparametya buddhyā
cittasya nāstitvamupaiti tasmāt|
dvayasya nāstitvamupetya dhīmān
saṃtiṣṭhate 'tadgatidharmadhātau||8||

akalpanājñānabalena dhīmataḥ
samānuyātena samantataḥ sadā|
tadāśrayo gahvaradoṣasaṃcayo
mahāgadeneva viṣaṃ nirasyate||9||

ekena saṃbhṛtasaṃbhāratvaṃ dharmacintāsuviniśri[ści]tatvaṃ samādhi[dhiṃ]niśrityabhāvanānmanojalpācca teṣāṃ dharmāṇāmarthaprakhyānāvagamāttatpraveśaṃ darśayati| asaṃkhyeyaprabhedakālaṃ pāramasya paripūraṇamityanantapāram| dvitīyena manojalpamātrānarthānviditvā tadābhāse cittamātre'vasthānamiyaṃ bodhisattvasya nirvedhabhāgīyāvasthā| tataḥ pareṇa dharmadhātoḥ pratyakṣato['va ?] gamane dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena| iyaṃ darśanamārgāvasthā| tṛtīyena yathāsau dharmadhātuḥ pratyakṣatāmeti tad darśayati| kathaṃ cāsau dharmadhātuḥ pratyakṣatāmeti| cittādanyadālambanaṃ grāhyaṃ nāstītyavagamya buddhyā tasyāpi cittamātrasya nāstitvāvagamanaṃ grāhya[ā]bhāve grāhakābhāvāt| dvaye cāsya [dvayasyāsya ?] nāstitvaṃ viditvā dharmadhātāvavasthānamatadgatirgrāhyagrāhakalakṣaṇābhyāṃ rahitaṃ evaṃ dharmadhātuḥ pratyakṣatāmeti| caturthena bhāvanāmārgāvasthāyāmāśrayaparivartanāt pāramārthikajñānapraveśaṃ darśayati| sadā sarvatra samatānugatenāvikalpajñānabalena yatra tatsamatānugataṃ paratantre svabhāve tadāśrayasya dūrānupraviṣṭasya doṣasaṃcasya dauṣṭhulyalakṣaṇasya mahāgadeneva viṣasya nirasanāt|

paramārthajñānamāhātmye ślokaḥ|

munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau|
smṛtima[ga]timavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśudhīraḥ||10||

buddhavihite sudharme suvyavasthāpite sa paramārthajñānapraviṣṭo bodhisattvaḥ saṃpiṇḍitadharmālambanasya mūlacittasya dharmadhātau matimupanividhāya yā smṛtirūpalabhyate tāṃ sarvāṃ smṛtipravṛttiṃ kalpanāmātrāmavagacchatyevaṃ guṇārṇavasya pāraṃbuddhatvamāśu vrajatītyetatparamārthajñānasya māhātmyam|

|| mahāyānasūtrālaṃkāre tattvādhikāraḥ ṣaṣṭhaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project