Digital Sanskrit Buddhist Canon

Pañcamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमोऽधिकारः
pañcamo'dhikāraḥ

pratipattilakṣaṇe ślokaḥ|
mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate|
sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā||1||

tatra mahāśrayā cittotpādāśrayatvāt| mahārambhā svaparārthārambhāt| mahāphalodayā mahābodhiphalatvāt| ata eva yathākramaṃ mahādānā sarvasattvopādānāt| mahādhivāsanā sarvaduḥkhādhivāsanāt| mahārthasaṃpādanakṛtyakārikā vipulasattvārthasaṃpādanāt|

svaparārthanirviśeṣatve ślokaḥ|
paratralabdhvātmasamānacittatāṃ svato'dhi vā śreṣṭhatareṣṭatāṃ pare|
tathātmano'nyārthaviśiṣṭasaṃjñinaḥ svakārthatā kā katamā parārthatā||2||

paratrātmasamānacittatāṃ labdhvā'dhimuktito vā sāṃketikacittotpādalābhe jñānato vā pāramārthikacittotpādalābhe| ātmato vā punaḥ paratra viśiṣṭatarāmiṣṭatāṃ labdhvā tenaiva ca kāraṇenātmanaḥ parārthe viśiṣṭasaṃjñino bodhisattvasya kaḥ svārthaḥ parārtho vā| nirviśeṣaṃ hi tasyobhayamityarthaḥ|

parārthaviśeṣaṇe ślokaḥ|
paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau|
yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate||3||

yathā svātmanaḥ parārtho viśiṣyate tatsādhayati parārthamātmano'tyarthaṃ saṃtāpanāt|

parārthapratipattivibhāge dvau ślokau|
nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā|
vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ||4||

guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā|
tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ||5||

trividhe sattvanikāye hīnamadhyaviśiṣṭagotrastheḥ trayodaśavidho bodhisattvasya parārthaḥ| sudeśanā 'nuśāsanyādeśanāpratihāryābhyām| āvarjanā ṛddhiprātihāyerṇa| avatāraṇā śāsanābhyupagamanāt| vinītirarthe'vatīrṇānāṃ saṃśayacchedanam| paripācanā kuśale| avavādaścittasthitiḥ prajñāvimuktiḥ, abhijñādibhirviśeṣakairguṇaiḥ samudāgamaḥ| tathāgatakule janma, aṣṭabhyāṃ bhūmau vyākaraṇaṃ daśamyāmabhiṣekaśca| saha tathāgatajñānenetyeṣa triṣu gotrastheṣu yathāyogaṃ trayodaśavidhaḥ parārtho bodhisattvasya|

parārthapratipattisaṃpattau ślokaḥ|
janānurūpā'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā|
kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṃ pratipattiruttamā||6||

yathā'sau parārthapatipattiḥ saṃpannā bhavati tathā saṃdarśayati| kathaṃ cāsau saṃpannā bhavati| yadi gotrasthajanānurūpā'viparītā ca deśanā bhavati| anunnatā cāvarjanā| amamā cāvatāraṇā| na ṛddhayā manyate na cāvatāritānsattvānmamāyati| vicakṣaṇā cārthe vinītipratipattirbhavati| kṣamā ca śubhe paripācanāpratipattiḥ| dāntā cāvavādādipratipattiḥ| na hyadānto 'vavādādiṣu pareṣāṃ samarthaḥ| sudūragā ca kulodayādipratipattiḥ| na hyadūragatayā pratipattyā kulodayādayaḥ pareṣāṃ kartuṃ śakyāḥ| sarvā caiṣā, parārthapratipattirbodhisattvānāmakṣayā bhavatyabhyupagatasattvākṣayatvādato 'pi saṃpannā veditavyā|

pratipattiviśeṣaṇe dvau ślokau|
mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ|
pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ||7||

jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām|
sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim||8||

tatra kāmānāṃ mahābhayatvaṃ bahukāyikacaitasikaduḥkhadurgatigamanahetutvāt| calaṃ viparyāsasukhaṃ rūpārūpyabhavapriyāṇāmanityatvātparamārthaduḥkhatvācca saṃskāraduḥkhatayā| ādhayaḥ kleśā veditavyā duḥkhādhānāt| vimūḍho janaḥ sadā svasukhārthaṃ pratipannaḥ sukhaṃ nāpnoti duḥkhamevāpnoti| bodhisattvastu parārthaṃ pratipannaḥ svaparārthaṃ saṃpādya nirvṛtisukhaṃ prāpnotyayamasyāparaḥ pratipattiviśeṣaḥ|

gocarapariṇāmane ślokaḥ|
yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ|
tathā tathā yuktasamānatāpadairhitāyā sattveṣvabhisaṃskaroti tat||9||

yena yena prakāreṇa cakṣurādīndriyagocare vicitre bodhisattvaḥ pravartate| īryāpathavyāpāracāre vartamānastena tena prakāreṇa saṃbaddhasādṛśyavacanairhitārthaṃ sattveṣu tatsarvamabhisaṃskaroti| yathā gocarapariśuddhisūtre vistareṇa nirdiṣṭam|

sattveṣvakṣāntipratiṣedhe ślokaḥ|
sadā 'svatantrīkṛtadoṣacetane jane na saṃdoṣamupaiti buddhimān|
akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ||10||

sadā kleśairasvatantrīkṛtacetane jane na saṃdoṣamupaiti bodhisattvaḥ| kiṃ kāraṇam| akāmakāreṇaiṣāṃ vipratipattayo bhavantīti viditvā karuṇāvṛddhigamanāt|

pratipattimāhātmye ślokaḥ|
bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva|
vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ ?]hya sadā kṛpāśayena||11||

caturvidhaṃ māhātmyaṃ saṃdarśayati| abhibhavamāhātmyaṃ sakalaṃ bhavatrayaṃ gatiṃ ca pañcavidhāmabhibhūyagamanāt| yathoktaṃ prajñāpāramitāyāṃ, rūpaṃ cetsubhūta[te] bhāvo 'bhaviṣyannābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuralokamabhibhūya niryāsyatīti vistaraḥ| nirvṛtimāhātmyamapratiṣṭhanirvāṇānugatatvāt| guṇavṛddhimāhātmyaṃ sattvāparityāgamāhātmyaṃ ceti|

|| mahāyānasūtrālaṃkāre pratipattyadhikāraḥ pañcamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project