Digital Sanskrit Buddhist Canon

Caturtho'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थोऽधिकारः
caturtho'dhikāraḥ

cittotpādalakṣaṇe ślokaḥ|
mahotsāhā mahārambhā mahārthātha mahodayā|
cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ||1||

mahotsāhā saṃnāhavīryeṇa gambhīraduṣkaradīrghakālapratipakṣotsa[ttyu]tsahanāt| mahārambhā yathāsaṃnāhaprayogavīryeṇa| mahārthā ātmaparahitādhikārāt| mahodayā mahābodhisamudāgamatvāt| so'yaṃ trividho guṇaḥ paridīpitaḥ, puruṣakāraguṇo dvābhyāṃ padābhyāmarthakriyāguṇaḥ phalaparigrahaguṇaśca dvābhyām| dvayārthā mahābodhisattvārthakriyālambanatvāt| iti triguṇā dvayālambanā ca catenā cittotpāda ityucyate|

cittotpādaprabhede ślokaḥ|
cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ|
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ||2||

caturvidho bodhisattvānāṃ cittotpādaḥ| ādhimokṣiko'dhimukticaryābhūmau| śuddhādhyāśayikaḥ saptasu bhūmiṣu| vaipākiko'ṣṭamyādiṣu| anāvaraṇiko buddhabhūmau|

cittotpādaviniścaye cattvāraḥ ślokāḥ|
karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ|
dharmādhimokṣastajjñānaparyeṣṭyālambanastathā||3||

uttaracchandayāno'sau pratiṣṭhāśīlasaṃvṛtiḥ|
utthāpanā vipakṣasya paripantho 'dhivāsanā||4||

śubhavṛddhyanusaṃso'sau puṇyajñānamayaḥ sa hi|
sadāpāramitāyoganiryāṇaśca sa kathyate||5||

bhūmiparyavasāno'sau pratisvaṃ tatprayogataḥ|
vijñeyo bodhisattvānāṃ cittotpādaviniścayaḥ||6||

tathāyaṃ viniścayaḥ| kiṃmūla eṣa catuvirdho bodhisattvānāṃ cittotpādaḥ kimāśayaḥ kimadhimokṣaḥ kimālambanaḥ kiṃyānaḥ kiṃpratiṣṭhaḥ kimādīnavaḥ kimanuśaṃsaḥ kiṃniryāṇaḥ kiṃparyavasāna iti| āha| karuṇāmūlaḥ| sadāsattvahitāśayaḥ| mahāyānadharmādhimokṣaḥ| tajjñānaparyeṣṭyākāreṇa tajjñānālambanāt [naḥ]| uttarottaracchandayānaḥ| bodhisattvaśīlasaṃvarapratiṣṭhaḥ| paripantha ādīnavaḥ| kaḥ punastatparipantho vipakṣasyānyayānacittasyotthāpanā 'dhivāsanā vā| puṇyajñānamayakuśaladharmavṛddhyanuśaṃsaḥ| sadāpāramitābhyāsaniryāṇaḥ| bhūmiparyavasānaśca pratisvaṃ bhūmiprayogāt| yasyāṃ bhūmau yaḥ prayuktastasya tadbhūmiparyavasānaḥ|

samādānasāṃketikacittotpāde ślokaḥ|
mitrabalād hetubalānmūlabalācchrū tabalācchubhābhyāsāt|
adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt||7||

yo hi parākhyānāccittotpādaḥ paravijñāpanātsa ucyate samādānasāṃketikaḥ| sa punarmitrabalādvā bhavati kalyāṇamitrānurodhāt| hetubalādvā gotrasāmarthyāt| kuśalamūladvātīta[tadgotra]puṣṭitaḥ| śrutabalādvā tatra tatra dharmaparyāye bhāṣyamāṇe bahūnāṃ bodhicittotpādāt| śubhābhyāsādvā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ| sa punarmitrabalādadṛḍhodayo veditavyaḥ| hetvādibalād dṛḍhodayaḥ|

pāramārthikacittotpāde sapta ślokāḥ|
sūpāsitasaṃbuddhe susaṃbhūtajñānapuṇyasaṃbhāre|
dharmeṣu nirvikalpajñānaprasavātparamatāsya||8||

dharmeṣu ca sattveṣu ca tatkṛtyeṣūttame ca buddhatve|
samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya||9||

janmaudāryaṃ tasminnutsāhaḥ śuddhirāśayasyāpi|
kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam||10||

dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ|
dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī||11||

audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt|
utsāho boddhavyo duṣkaradīrghādhikākhedāt||12||

āsannabodhibodhāttadupāyajñānalābhataścāpi|
āśayaśuddhirjñeyā kauśalyaṃ tvanyabhūmigatam||13||

niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||14||

prathamena ślokenopadeśapratipattyadhigamaviśeṣaiḥ pāramārthikatvaṃ cittotpādasya darśayati| sa ca pāramārthikaścittotpādaḥ pramuditāyāṃ bhūmāviti [pramuditābhūmiḥ]| prāmodyaviśiṣṭatāyāstatra kāraṇaṃ darśayati| tatra dharmeṣu samacittatā dharmanairātmyapratibodhāt| sattveṣu samacittatā ātmaparasamatopagamāt| sattvakṛtyeṣu samacittatā ātmana iva teṣāṃ duḥkhakṣayākāṅkṣaṇāt| buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt| tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ| janma audāryamutsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṃ niryāṇaṃ ca| tatra janma bījamātṛgarbhadhātrīviśeṣādveditavyam| audāryaṃ daśamahāpraṇidhānābhinirhārāt| utsāho dīrghakālikaduṣkarākhedāt| āśayaśuddhirāsannabodhijñānāttadupāyajñānalābhācca| pariśiṣṭakauśalyamanyāsu bhūmiṣu kauśalyam| niryāṇaṃ yathāvyavasthānabhūmimanasikāreṇa| kathaṃ manasikāreṇa, tasya bhūmivyavasthānasya kalpanājñānātkalpanāmātrametaditi| tasyaiva ca kalpanājñānasyāvikalpanāt|

aupamyamāhātmye ṣaṭ ślokāḥ|
pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaścānyaḥ|
śuklanavacandrasadṛśo bahniprakhyo'parocchrāyaḥ [jñeyaḥ]||15||

bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ|
sāgarasadṛśo jñeyo vajraprakhyo'calendranibhaḥ||16||

bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho'paro jñeyaḥ|
cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ||17||

gandharvamadhuraghoṣavadanyo rājopamo'paro jñeyaḥ|
koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ||18||

yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ|
ānandaśabdasadṛśo mahānadīśrota[strotaḥ]sadṛśaśca||19||

meghasadṛśaśca kathitaścittotpādo jinātmajānāṃ hi|
tasmāttathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam||20||

prathamacittotpādo bodhisattvānāṃ pṛthivīsamaḥ sarvabuddhadharmatatsaṃbhāraprasavarasya pratiṣṭhābhūtatvāt| āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt| prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt| adhyāśayasahagato bahnisadṛśa indhanākaraviśeṣeṇevāgnistasyottarottaraviśeṣādhigamanāt| viśeṣādhigamāśayo hyadhyāśayaḥ| dānapāramitāsahagato mahānidhanopama āmiṣasaṃbhogenāprameyasattvasaṃtarpaṇādakṣayatvācca| śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt| kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt| vīryapāramitāsahagato vajropamo dṛḍhatvādabhedyatayā| dhyānapāramitāsahagataḥ parvatarājopamo niṣkampatvādavikṣepataḥ| prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt| apramāṇasahagato mahāsuhṛtsaṃnibhaḥ sarvāvasthaṃ satvānupekṣakatvāt| abhijñāsahagataścintāmaṇisadṛśo yathādhimokṣaṃ tatphalasamṛddheḥ| saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt| pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt| pratiśaraṇasahagato mahārājopamo'vipraṇāśahetutvāt| puṇyajñānasaṃbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṃbhārakoṣasthānatvāt| bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyatatvāt| śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt| dhāraṇā-pratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ| dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśrāvaṇāt| ekāyanamārgasahagato nadīśro[sro]taḥ samaḥ svarasavāhitvāt| anutpattikadharmakṣāntilābhe ekāyanatvaṃ tadbhūmigatānāṃ bodhisattvānāmabhinnakāryakriyātvāt| upāyakauśalyasahagato meghopamaḥ sarvasattvārthakriyātadadhīnatvāttuṣitabhavanavāsādisaṃdarśanataḥ| yathā meghātsarvabhājanalokasaṃpattyaḥ| eṣa ca dvāviṃśatyupamaścittotpāda āryākṣayamatisūtre'kṣagatānusāreṇānugantavyaḥ|

cittānutpādaparibhāṣāyāṃ ślokaḥ|
parārthacittāttadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt|
mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tatsukham||21||

tena cittotpādena varjitāḥ sattvāścaturvidhaṃ sukhaṃ na labhante yadbodhisattvānāṃ parārthacintanātsukham| yacca parārthopāyalābhāt| yacca mahābhisaṃdhyarthasaṃdarśanāt gambhīramahāyānasvato[sūtrā]bhiprāyikārthavibodhataḥ| yacca paramatattvasya dharmanairātmyasya saṃdarśanātsukham|

cittotpādapraśaṃsāyāṃ durgatiparikhedanirbhayatāmupādāya ślokaḥ|

sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt|
sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana[yan] dvayam||22||

tasya cittavarasya sahodayābdodhisattvasya susaṃvṛtaṃ cittaṃ bhavatyanantasattvādhiṣṭhānād duṣkṛtādato'sya durgatito bhayaṃ na bhavati| sa ca dvayaṃ vardhayan śubhaṃ ca karma-kṛpāṃ ca nityaṃ ca śubhī bhavati kṛpāluśca tena sadā modate| sukhenāpi śubhitvāt| duḥkhenāpi parārthakriyānimittena kṛpālutvāt| ato'sya bahukarttavyatāparikhedādapi bhayaṃ na bhavati|

akaraṇasaṃvaralābhe ślokaḥ|
yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam|
paropaghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravartsyati||23||

asya piṇḍārtho yasya para eva priyataro nātmā parārthaṃ svaśarīrajīvite nirapekṣatvāt| sa kathamātmārthaṃ paropaghātena duṣkṛte karmaṇi pravartsyatīti|

cittāvyāvṛttau ślokau|
māyopamānvīkṣya sa sarvadharmānudyānayātrāmiva copapattīḥ|
kleśācca duḥkhācca bibheti nāsau saṃpattikāle'tha vipattikāle||24||

svakā guṇāḥ sattvahitācca modaḥ saṃcintyajanmarddhivikurvitaṃ ca|
vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām||25||

māyopamasarvadharmekṣaṇātsa bodhisattvaḥ saṃpattikāle kleśebhyo na vibheti| udyānayātropamopapattīkṣaṇāt vipattikāle duḥkhānna bibheti| tasya kuto bhayābdodhicittaṃ vyāvartiṣyate| api ca svaguṇā maṇḍanaṃ bodhisattvānām| parahitātprītirbhojanam| saṃcintyopapattirudyānabhūmiḥ| ṛddhivikurvitaṃ krīḍāratirbodhisattvānāmevāsti| nābodhisattvānām| teṣāṃ kathaṃ cittaṃ vyāvartiṣyate|

duḥkhatrāsapratiṣedhe ślokaḥ|
parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato'sya ramyatām|
kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave||26||

api ca yasya parārthamudyogavataḥ karuṇātmakatvādavīcirapi ramyaḥ sa kathaṃ parārthanimittairduḥkhotpādairbhave punastrāsamāpatsyate| yato'sya duḥkhāttrāsaḥ syāccittasya vyāvṛttirbhavati|

sattvopekṣāpratiṣedhe ślokaḥ|
mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ|
parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā||27||

yasya mahākaruṇācāryeṇa nityoṣitaḥ ātmā paraduḥkhaiśca duḥkhitaṃ cetastasyotpanne parārthaṃ karaṇīye yadi paraiḥ kalyāṇamitraiḥ samādāpanā kartavyā bhavati atilajjanā|

kauśīdyaparibhāṣāyāṃ ślokaḥ|
śirasi vinihitoccasattvabhāraḥ śithilagatirnahi śobhate'grasattvaḥ|
svaparavividhabandhanātibaddhaḥ śataguṇamutsahamarhati prakarttum||28||

śirasi mahāntaṃ sattvabhāraṃ vinidhāya bodhisattvaḥ śithilaṃ parākramamāṇo na śobhate| śataguṇaṃ hi sa vīryaṃ kartumarhati śrāvakavīryāt tathā hi svaparabandhanairvividhairatyarthaṃ baddhaḥ kleśakarmajanmasvabhāvaiḥ|

|| mahāyānasūtrālaṃkāre cittotpādādhikāraścaturthaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project