Digital Sanskrit Buddhist Canon

Tṛtīyo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयोऽधिकारः
tṛtīyo'dhikāraḥ

gotraprabhedasaṃgrahaślokaḥ
sattvāgratvaṃ svabhāvaśca liṅgaṃ gotraprabhedatā|
ādīnavo'nuśaṃsaśca dvidhaupamyaṃ caturvidhā||1||

anena gotrasyāstitvamagratvaṃ svabhāvo liṅgaṃ bheda ādīnapravo'nuśaṃso dvidhaupamyaṃ cetyeṣa prabhedaḥ saṃgṛhītaḥ| ete ca prabhedāḥ pratyekaṃ caturvidhāḥ|

anena gotrāstitvavibhāge ślokaḥ|
dhātūnāmadhimukteśca pratipatteśca bhedataḥ|
phalabhedopalabdheśca gotrāstitvaṃ nirūpyate||2||

nānādhātukatvātsattvānāmaparimāṇo dhātuprabhedo yathoktamakṣarāśisūtre| tasmādevaṃjātīyako 'pi dhātubhedaḥ pratyetavyaḥ iti| asti yānatraye gotrabhedaḥ| adhimuktibhedo 'pi sattvānāmupalabhyate| prathamata eva kasyacit kvacideva yāne'dhimuktirbhavati| so'ntareṇa gotrabhedaṃ na syāt| utpāditāyāmapi ca pratyayavaśenādhimuktau pratipattibheda upalabhyate kaścinnirboḍhā bhavati kaścinneti so 'ntareṇa gotraprabhedaṃ na syāt| phalabhedaścopalabhyate hīnamadhyaviśiṣṭā bodhayaḥ| so 'ntareṇa gotrabhedaṃ na syāt bījānurūpatvāt phalasya|

agratvavibhāge ślokaḥ|
udagratve'tha sarvatve mahārthatve'kṣayāya ca|
śubhasya tannimittatvāt gotragratvaṃ vidhīyate||3||

atra gotrasya caturvidhena nimittatvenāgratvaṃ darśayati| taddhi gotraṃ kuśalamūlānāmudagratve nimittaṃ, sarvatve, mahārthatve, akṣayatve ca| na hi śrāvakāṇāṃ tathodagrāṇi kuśalamūlāni, na ca sarvāṇi santi, balavaiśāradyādyabhāvāt| na ca mahārthānyaparārthatvāt| na cākṣayāṇyanupadhiśeṣanirvāṇāvasānatvāt|

lakṣaṇavibhāge ślokaḥ|
prakṛtyā paripuṣṭaṃ ca āśrayaścāśritaṃ ca tat|
sadasaccaiva vijñeyaṃ guṇottāraṇatārthataḥ||4||

etena caturvidhaṃ gotraṃ darśayati| prakṛtisthaṃ samudānītamāśrayasvabhāvamāśritasvabhāvaṃ ca tadeva yathākramam| tatpunarhetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṃ veditavyaṃ guṇā uttarantyasmādudbhavantīti kṛtvā|

liṅgavibhāge ślokaḥ|
kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ|
samācāraḥ śubhasyāpi gotraliṅgaṃ nirūpyate||5||

caturvidhaṃ liṅgaṃ bodhisattvagotre| ādiprayogata eva kāruṇyaṃ sattveṣu| adhimuktirmahāyānadharme| kṣāntirduṣkaracaryāyāṃ sahiṣṇutārthena| samācāraśca pāramitāmayasya kuśalasyeti|

prabhedavibhāge ślokaḥ|
niyatāniyataṃ gotramahāryaṃ hāryameva ca|
pratyayairgotrabhedo 'yaṃ samāsena caturvidhaḥ||6||

samāsena caturvidhaṃ gotraṃ niyatāniyataṃ tadeva yathākramaṃ pratyayairahāryaṃ hāryaṃ ceti| ādīnavavibhāge ślokaḥ|

kleśābhyāsaḥ kumitratvaṃ vighātaḥ paratantratā|
gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ||7||

bodhisattvagotre samāsena caturvidha ādīnavo yena gotrastho'guṇeṣu pravartate| kleśabāhulyam, akalyāṇamitratā, upakaraṇavighātaḥ, pāratantryaṃ ca|

anuśaṃsavibhāge ślokaḥ|
cirādapāyagamanamāśumokṣaśca tatra ca|
tanuduḥkhopasaṃvittiḥ sodvegā sattvapācanā||8||

caturvidho bodhisattvasya gotre'nuśaṃsaḥ| cireṇāpāyān gacchati| kṣipraṃ ca tebhyo mucyate| mṛdukaṃ ca duḥkhaṃ teṣūpapannaḥ pratisaṃvedayate| saṃvignacetāstadupapannāṃśca sattvānkaruṇāyamānaḥ paripācayati|

mahāsuvarṇagotraupamye ślokaḥ|
suvarṇagotravat jñeyamameyaśubhatāśrayaḥ|
jñānanirmalatāyogaprabhāvāṇāṃ ca niśrayaḥ||9||

mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati| prabhūtasya, prabhāsvarasya, nirmalasya, karmaṇyasya ca| tatsādharmyeṇa bodhisattvagotramaprameyakuśalamūlāśrayaḥ| jñānāśrayaḥ| kleśanairmalyāprāptyāśrayaḥ| abhijñādiprabhāvāśrayaśca| tasmānmahāsuvarṇagotropamaṃ veditavyam|

mahāratnagotraupamye ślokaḥ|
suratnagotravajjñeyaṃ mahābodhinimittataḥ|
mahājñānasamādhyāryamahāsattvārthaniśrayāt||10||

mahāratnagotraṃ hi caturvidharatnāśrayo bhavati| jātyasya varṇasaṃpannasya saṃsthānasaṃpannasya pramāṇasaṃpannasya ca| tadupamaṃ bodhisattvagotraṃ veditavyam, mahābodhinimittatvāt, mahājñānanimittatvāt, āryasamādhinimittatvāt, cittasya hi saṃsthitiḥ samādhiḥ, mahāsattvaparipākanimittatvācca bahusattvaparipācanāt|

agotrasthavibhāge ślokaḥ|
aikāntiko duścarite 'sti kaścit
kaścit samudghātitaśukladharmā|
amokṣabhāgīyaśubho'sti kaścin
nihīnaśuklo'styapi hetuhīnaḥ||11||

aparinirvāṇadharmaka etasminnagotrastho'bhipretaḥ| sa ca samāsato dvividhaḥ| tatkālāparinirvāṇadharmā atyantaṃ ca| tatkālāparinirvāṇadharmā caturvidhaḥ| duścaritaikāntikaḥ, samucchinnakuśalamūlaḥ, amokṣabhāgīyakuśalamūlaḥ, hīnakuśalamūlaścāparipūrṇasaṃbhāraḥ| atyantāparinirvāṇadharmā tu hetuhino yasya parinirvāṇagotrameva nāsti|

prakṛtiparipuṣṭagotramāhātmye ślokaḥ|
gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme
ajñātvaivādhimuktirbhavati suvipulā saṃprapattikṣamā ca|
saṃpattiścāvasāne dvayagataparamā yadbhavatyeva teṣāṃ
tajjñeyaṃ bodhisattvaprakṛtiguṇavatastatprapuṣṭācca gotrāt||12||

yadgābhī[mbhī]ryodāryavādini parahitakriyārthamukte vistīrṇe mahāyānadharme gāmbhīryaudāryārthamajñātvaivādhimuktirvipulā bhavati, pratipattau cotsāhaḥ[cākhedaḥ] saṃpattiścāvasāne mahābodhirdvayagatāyāḥ saṃpatteḥ paramā, tatprakṛtyā guṇavataḥ paripuṣṭasya ca bodhisattvagotrasya māhātmyaṃ veditavyam| dvayagatā iti dvaye laukikāḥ śrāvakāśca| parameti viśiṣṭā|

phalato gotraviśeṣaṇe ślokaḥ|
suvipulaguṇabodhivṛkṣavṛddhyai ghanasukhaduḥkhaśamopalabdhaye ca|
svaparahitasukhakriyā phalatvād bhavati samudagra[samūlamudagra]gotrametat||13||

svaparahitaphalasya bodhivṛkṣasya praśastamūlatvamanena bodhisattvagotraṃ saṃdarśitam|

|| mahāyānasūtrālaṃkāre gotrādhikārastṛtīyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project