Digital Sanskrit Buddhist Canon

Dvitīyo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयोऽधिकारः
dvitīyo'dhikāraḥ

śaraṇagamanaviśeṣasaṃgrahaślokaḥ|
ratnāni yo hi śaraṇapragato'tra yāne
jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṃ] gatānām|
sarvatragābhyupagamādhigamābhibhūti-
bhedaiścaturvidhamayārthaviśeṣaṇena||1||

sa eva paramaḥ śaraṇaṃ gatānāmiti| kena kāraṇena| caturvidhasvabhāvārthaviśeṣaṇena| caturvidho'rthaḥ sarvatragābhyupagamādhigamābhibhūtibhedato veditavyaḥ| sarvatragārthaḥ| abhyupagamārthaḥ| adhigamārthaḥ| abhibhavārthaḥ| te punaruttaratra nirdekṣyante|

tathāpyatra śaraṇapragatānāṃ bahuduṣkarakāryatvāt kecinnotsahante| ślokaḥ|

yasmādādau duṣkara eṣa vyavasāyo
duḥsādho'sau naikasahasrairapi kalpaiḥ|
siddho yasmātsattvahitādhānamahārtha-
stasmādagre yāna ihāgraśaraṇārthaḥ||2||

etena tasya śaraṇagamanavyavasāyasya praṇidhānapratipattiviśeṣābhyāṃ yaśohetutvaṃ darśayati| phalaprāptiviśeṣeṇa mahārthatvam|

pūrvādhikṛte sarvatragārthe ślokaḥ|

sarvān sattvāṃstārayituṃ yaḥ pratipanno
yāne jñāne sarvagate kauśalyayuktaḥ|
yo nirvāṇe saṃsaraṇe'pyekaraso'sau [saṃsṛtiśāntyekaraso'sau]
jñeyo dhīmāneṣa hi sarvatraga evam||3||

etena caturvidhaṃ sarvatragārthaṃ...........................

asāṃketikaṃ dharmatāaprātilambhikaṃ ceti prabhedalakṣaṇā pravṛttiraudārikasūkṣmaprabhedena|

śaraṇapratipattiviśeṣaṇe ślokaḥ|

śaraṇagatimimāṃ gato mahārthāṃ
guṇagaṇavṛddhimupaiti so'prameyām|
sphurati jagadidaṃ kṛpāśayena
prathayati cāpratimaṃ mahā[rya]dharmam||4||

atra śaraṇagamanasthāṃ mahārthatāṃ svaparārthapratipattibhyāṃ darśayati| svārthapratipattiḥ punarbahuprakārā'prameyaguṇavṛddhyā| aprameyatvaṃ tarkasaṃkhyākālāprameyatayā veditavyam| na hi sā guṇavṛddhistarkeṇa prameyā na saṃkhyayā na kālenātyantikatvāt| parārthapratipattirāśayataśca karuṇāsphuraṇena prayogataśca mahāyānadharmaprathanena| mahāyānaṃ hi mahāryadṛśāṃ dharmaḥ|

|| mahāyānasūtrālaṃkāre śaraṇagamanādhikāro dvitīyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project