Digital Sanskrit Buddhist Canon

Prathamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमोऽधिकारः
mahāyānasūtrālaṃkāraḥ

||oṃ||
namaḥ sarvabuddhabodhisattvebhyaḥ

prathamo'dhikāraḥ

arthajño'rthavibhāvanāṃ prakurute vācā padaiścāmalai-
rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ|
dharmasyottamayānadeśitavidheḥ sattveṣu tadgāmiṣu
śliṣṭāmarthagatiṃ niruttaragatāṃ pañcātmikāṃ darśayan||1||

arthajño'rthavibhāvanāṃ prakurute.........[ityādi] koṣadeśamārabhya ko'laṃkaroti| arthajñaḥ| kamalaṃkāramalaṃkaroti arthavibhāvanāṃ kurute| kena vācā padaiścāmalaiḥ| amalayā vācetiṣa........[pauryādinā] amalaiḥ padairiti yuktaiḥ sahitairiti vistaraḥ| na hi vinā vācā padavyañjanairartho vibhāvayituṃ śakyata iti| kasmai duḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ| duḥkhitajane yatkāruṇyaṃ tasmātkāruṇyatastanmaya iti kāruṇyamayaḥ| kasyālaṃkāraṃ karoti| dharmasyottamayānadeśitavidheḥ| uttamayānasya deśito vidhiryasmindharme tasya dharmasya| kasminnalaṃkaroti| sattveṣu tadgāmiṣu| nimittasaptamyeṣā.........[mahāyāna]gāmisattvanimittamityarthaḥ| katividhamalaṃkāraṃ karoti| pañcavidham| śliṣṭāmarthagatiṃ niruttaragatāṃ pañcātmikāṃ darśayan| śliṣṭāmiti yuktām| niruttaragatāmityanuttarajñāna[yāna]gatām|

tāmidānīṃ pañcātmikāmarthagatiṃ dvitīyena ślokena darśayati|
ghaṭitamiva suvarṇaṃ vārijaṃ vā vibuddhaṃ
sukṛtamiva subhojyaṃ bhujyamānaṃ kṣudhārtaiḥ|
vidita iva sulekho ratnapeṭeva muktā
vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti||2||

anena ślokena pañcabhirdṛṣṭāntaiḥ sa hi dharmaḥ pañcavidhamarthamadhikṛtya deśitaḥ sādhyaṃ vyutpādyaṃ cintyamacintyaṃ pariniṣpannaṃ cādhigamārthaṃ pratyātmavedanīyaṃ bodhipakṣasvabhāvam| so'nena sūtrālaṃkāreṇa vivṛtaḥ prītimagryāṃ dadhāti| yathākramaṃ ghaṭitasuvarṇādivat|

yadā sa dharmaḥ prakṛtyaiva guṇayuktaḥ kathaṃ so'laṃkriyata ityasya codyasya parihārārthaṃ tṛtīyaḥ ślokaḥ|

yathā bimbaṃ bhūṣāprakṛtiguṇavaddarpaṇagataṃ
viśiṣṭaṃ prāmodyaṃ janayati nṛṇāṃ darśanavaśāt|
tathā dharmaḥ sūktaprakṛtiguṇayukto'pi satataṃ
vibhaktārthastuṣṭiṃ janayati viśiṣṭāmiha satām||3||

anena kiṃ darśayati| yathā bimbaṃ bhūṣayā prakṛtyaiva guṇavat ādarśagataṃ darśanavaśādviśiṣṭaṃ prāmodyaṃ janayatyevaṃ sa dharmaḥ subhāṣitaiḥ prakṛtyaiva guṇayukto'pi satataṃ vibhaktārthastuṣṭiṃ viśiṣṭāṃ janayati| buddhimatāmatastuṣṭiviśeṣotpādanādalaṃkṛta iva bhavatīti|

ataḥ paraṃ tribhiḥ ślokaistasmindharme trividhamanuśaṃsaṃ darśayatyādarotpādanārtham|
āghrāyamāṇakaṭukaṃ svādurasaṃ yathauṣadhaṃ tadvat|
dharma[rmo] dvayavyavasthā[stho] vyañjanato'rtho na ca[rthataśca]jñeyaḥ||4||

rājeva durārādho dharmo 'yaṃ vipulagāḍhagambhīraḥ|
ārādhitaśca tadvadvaraguṇadhanadāyako bhavati||5||

ratnaṃ jātyamanarthaṃ[rghaṃ]yathā'parīkṣakajanaṃ na toṣayati|
dharmastathāyamabughaṃ viparyayāttoṣayati tadvat||6||

trividho 'nuśaṃsaḥ| āvaraṇaprahāṇahetutvamauṣadhopamatvena| dvayavyavastha iti vyañjanārthavyavasthaḥ| vibhutvahetutvamabhijñādivaiśeṣikaguṇairśvaryadānādrājopamatvena| āryadha[ja]nopabhogahetutvaṃ ca anartha[rgha]jātyaratnopamatvena| parīkṣakajana āryajano veditavyaḥ|

naivedaṃ mahāyānaṃ buddhavacanaṃ kutastasyāyamanuśaṃso bhaviṣyatītyatra vipratipannāstasya buddhavacanatvaprasādhanārthaṃ kāraṇavibhājyamārabhya ślokaḥ|

ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ|
bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt||7||

ādāvavyākaraṇāt yadyetatsaddharmāntarāyipaścātkenāpyutpāditam| kasmādādau bhagavatā na vyākṛtamanāgatabhaya[bhaṃga]vat| samapravṛtteḥ samakālaṃ ca śrāvakayānena mahāyānasya pravṛttirupalabhyate na paścāditi kathamasyābuddhavacanatvaṃ vijñāyate| agocarānnāyamevamudāro gambhīraśca dharmastārkikāṇāṃ gocaraḥ| tīrthikaśāstreṣu tatprakārānupalambhāditi| nāyamanyairbhāṣito yujyate| ucyamāne'pi tadanadhimukteḥ| siddherathānyenābhisaṃbudhya bhāṣitaḥ| siddhamasya buddhavacanatvam| sa eva buddho yo'bhisaṃbudhya evaṃ bhāṣate| bhāvābhāve 'bhāvādyadi mahāyānaṃ kiṃcidasti tasya bhāva[ve] siddhamidaṃ buddhavacanamato'nyasya mahāyānasyābhāvāt| atha nāsti tasyābhāve śrāvakayānasyāpyabhāvāt| śrāvakayānaṃ buddhavacanaṃ na mahāyānamiti na yujyate vinā buddhayānena buddhānāmanutpādāt| pratipakṣatvāt| bhāvyamānaṃ ca mahāyānaṃ sarvanirvikalpajñānāśrayatvena kleśānāṃ pratipakṣo bhavati tasmād buddhavacanam| rutānyatvāt| na cāsya yathārutamarthastasmānna yathārutārthānusāreṇedamabuddhavacanaṃ veditabyam|

yaduktamādāvavyākaraṇādityanābhogādetadanāgatāṃ bhagavatā na vyākṛtamiti kasyacit syādata upekṣāyā ayoge ślokaḥ|

pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ|
adhmanyanāvṛtajñānā upekṣāto na yujyate||8||

anena kiṃ darśayati| tribhiḥ kāraṇairanāgatasya mahataḥ śāsanopadravasyopekṣā na yujyate| buddhānāmayatnato jñānapravṛtteḥ pratyakṣacakṣuṣkatayā śāsanarakṣāyāśca[yāṃ ca] yatnavatvāt| anāgatajñānasamarthyācca sarvakālāvyāhatajñānatayeti|

yaduktaṃ bhāvābhāve 'bhāvāditi| etadeva śrāvakayānaṃ mahāyānametenaiva mahābodhiprāptiriti kasyacitsyādataḥ śrāvakayānasya mahāyānatvāyoge ślokaḥ|

vaikalyato virodhādanupāyatvāttathāpyanupadeśāt|
na śrāvakayānamidaṃ bhavati mahāyānadharmākhyam||9||

vaikalyātparārthopadeśasya| na hi śrāvakayāne kaścitparārtha upadiṣṭaḥ śrāvakāṇāmātmano nirvidvirāgavimuktimātropāyopadeśāt| na ca svārtha eva pareṣūpadiśyamānaḥ parārtho bhavitumarhati| virodhāt| svārthe hi paro niyujyamānaḥ svārtha eva prayujyate sa ātmana eva parinirvāṇārthaprayukto 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyata iti viruddhametat| na ca śrāvakayānenaiva cirakālaṃ bodhau ghaṭamāno buddho bhavitumarhati| anupāyatvāt| anupāyo hi śrāvakayānaṃ buddhatvasya na cānupāyena ciramapi prayujyamānaḥ prārthitamarthaṃ prāpnoti| śrṛṅgādiva dugdhaṃ na bhasrayā[bhasrāyāḥ]| athānyathāpyatropadiṣṭaṃ yathā bodhisattvena prayoktavyam| tathāpyanupadeśānna śrāvakayānameva mahāyānaṃ bhaviturmahati| na hi sa tādṛśa upadeśa etasminnupalabhyate|

viruddhameva cānyonyaṃ śrāvakayānaṃ mahāyānaṃ cetyanyonyavirodhe ślokaḥ|
āśayasyopadeśasya prayogasya virodhataḥ|
upastambhasya kālasya yat hīnaṃ hīnameva tat||10||

kathaṃ viruddham| pañcabhirvirodhaiḥ| āśayopadeśaprayogopastambhakālavirodhaiḥ| śrāvakayāne hyātmaparinirvāṇāyaivāśayastadarthamevopadeśastadarthameva prayogaḥ parīttaśca puṇyajñānasaṃbhārasaṃgṛhīta upastambhaḥ, kālena cālpena tadarthaprāptiryāvattribhirapi janmabhiḥ| mahāyāne tu sarvaṃ viparyayeṇa| tasmādanyonyavirodhād yad yānaṃ hīnaṃ hīnameva tat| na tanmahāyānaṃ bhavitumarhati|

buddhavacanasyedaṃ lakṣaṇaṃ yatsūtre'vatarati vinaye saṃdṛśyate dharmatāṃ ca na vilomayati| na caivaṃ mahāyānam, sarvadharmaniḥsvabhāvatvopadeśāt| tasmānna buddhavacanamiti kasyacitsyādato lakṣaṇāvirodhe ślokaḥ|

svake 'vatārātsvasyaiva vinaye darśanādapi|
audāryādapi gāmbhīryādaviruddhaiva dharmatā||11||

anena ślokena kiṃ darśayati| avataratyevedaṃ svasmin mahāyānasūtre svasya ca kleśasya[kleśaḥ ?] vinayaḥ[vinaye]saṃdṛśyate| yo mahāyāne bodhisattvānāṃ kleśaḥ uktaḥ| vikalpakleśā hi bodhisattvāḥ| audāryagāmbhīryalakṣaṇatvācca| na dharmatāṃ vilomayatyathaiva hi dharmatā mahābodhiprāptaye tasmānnāsti lakṣaṇavirodhaḥ|

agocarādityuktamatarstakagocaratvāyoge ślokaḥ|
niśrito 'niyato 'vyāpī sāṃvṛtaḥ khedavānapi|
bālāśrayo matastarkastasyāto viṣayo na tat||12||

adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati| aniyataśca bhavati kālāntareṇānyathāpratyavagamāt| avyāpī ca na sarvajñeyaviṣayaḥ| saṃvṛtisatyaviṣayaśca na paramārthaviṣayaḥ| khedavāṃśca pratibhānaparyādānāt| mahāyānaṃ tu na niśritaṃ yāvadakhedavat| śatasāhasrikādyanekasūtropadeśāt| ato na tarkasya tadviṣayaḥ|

anupāyatvāt śrāvakayāne na buddhatvaṃ prāptamityuktam, atha mahāyānaṃ kathamupāyo yukta ityupāyatvayoge ślokaḥ|

audāryādapi gāmbhīryātparipāko 'vikalpanā|
deśanā'to dvayasyāsmin sa copāyo niruttare||13||

anena ślokena kiṃ darśayati| prabhāvaudāryadeśanayā sattvānāṃ paripākaḥ prabhāvādhimuktito ghaṭanāt| gāmbhīryadeśanayā avikalpanā, ata etasya dvayasyāsmin mahāyāne deśanā| sa copāyo niruttare jñāne, tābhyāṃ yathākramaṃ sattvānāṃ paripācanādātmanaśca buddhadharmaparipākāditi|

ye punarasmāt trasanti tadarthamasthānatrāsādīnave kāraṇatvena ślokaḥ|

tadasthānatrāso bhavati jagatāṃ dāhakaraṇo
mahā'puṇyaskandhaprasavakaraṇāddīrghasamayam|
agotro 'sanmitro 'kṛtamatirapūrvā'cittaśubha-
strasatyasmin dharme patati mahato 'rthādgat iha||14||

trāsāsthāne trāsastadasthānatrāsaḥ| dāhakaraṇo bhavatyapāyeṣu| kiṃ kāraṇam| mahataḥ apuṇyaskandhaprasavasya karaṇāt| kiyantaṃ kālamiti dīrghasamayam| evaṃ paścādādīnavaḥ| yena ca kāraṇena yāvantaṃ ca kālaṃ tat saṃdarśayati| kiṃ punaḥ kāraṇe tu satīti caturvidhaṃ trāsakāraṇaṃ darśayati| gotraṃ cāsya na bhavati sanmitraṃ vā avyutpannamatirvā bhavati mahāyānadharmatāyāṃ pūrvaṃ vānupacitaśubho bhavati| patati mahato 'rthāditi mahābodhisaṃbhārārthāt| aprāptaparihāṇito 'paramādīnavaṃ darśayati|

trāsakāraṇamuktamatrāsakāraṇaṃ vaktavyamityatrāsakāraṇatve ślokaḥ|

tadanyānyā[nyasyā ?]bhāvātparamagahanatvādanugamāt
vicitrasyākhyānād dhruvakathanayogādvahumukhāt|
yathākhyānaṃ nārthādbhagavati ca bhāvātigahanāt
na dharme 'smiṃstrāso bhavati viduṣāṃ yonivicayāt||15||

tadanyānyā[nyasyā ?]bhāvāditi tato'nyasya mahāyānasyābhāvāt| atha śrāvakayānameva mahāyānaṃ syādanyasya śrāvakasya pratyekabuddhasya vābhāvaḥ syāt| sarva eva hi buddhā bhaveyuḥ| paramagahanatvācca| sarvajñajñānamārgasyānugamācca tulyakālapravṛttyā| vicitrasyākhyānāt| vicitraścātra saṃbhā[sā ?]ramārga ākhyāyate na kevalaṃ śūnyataiva| tasmāda[ā]bhiprāyikenānena bhavitavyamiti| dhruvakathanayogād, bahumukhādabhīkṣṇaṃ cātra śūnyatā kathyate bahumiśca paryāyaisteṣu teṣu sūtrānteṣu tasmādbhavitavyamatra mahatā prayojanena| anyathā hi satkṛtpratiṣedhamātrakṛtamabhabiṣyaditi| yathākhyānaṃ nārthāt na cāsya yathārutamartho 'smādapi trāso na yuktaḥ| bhagavati ca bhāvātigahanādatigahanaśca buddhānāṃ bhāvo durājñeyastasmānnāsmābhistadajñānāttrasitavyamiti| evaṃ yoniśaḥ pravicayādviduṣāṃ trāso na bhavati|

dūrānupraviṣṭajñānagocaratve ślokaḥ|

śrutaṃ niśrityādau prabhavati manaskāra iha yo
manaskārājjñānaṃ prabhavati ca tattvārthaviṣayam|
tato dharmaprāptiḥ prabhavati ca tasminmatirato
yadā pratyātmaṃ sā kathamasati tasminvyavasitiḥ||16||

śrutaṃ niśrityādau manaskāraḥ prabhavati yo yoniśa ityarthaḥ| yoniśo manaskārāttattvārthaviṣayaṃ jñānaṃ prabhavati lokottarā samyagdṛṣṭiḥ, tatastatphalasya dharmasya prāptiḥ, tatastasmin prāpte matirvimuktijñānaṃ prādurbhavati| evaṃ yadā pratyātmaṃ sā matirbhavati, kathamasati tasminneṣā vyavasitirniścayo bhavati naivedaṃ buddhavacanamitie|

atrāsapadasthānatve ślokaḥ|

ahaṃ na boddhā na gabhīraboddhā buddhau gabhīraṃ kimatarkagamyam|
kasmād gabhīrārthavidāṃ ca mokṣa ityetaduttrāsapadaṃ na yuktam||17||

yadi tāvadahamasya na boddhetyuttrāsapadam, tanna yuktam| atha buddho'pi gambhī[bhī ?] rasya padārthasya na boddhā sa kiṃ gabhīraṃ deśayiṣyatītyuttrāsapadam, tadayuktam| atha gambhī[bhī]raṃ kasmādatarkagamyamityuttrāsapadam, tanna yuktam| atha kasmād gabhīrārthavidāmeva mokṣo na tārkikāṇāmityuttrāsapadam, tanna yuktam|

anadhimuktita eva tatsidvau ślokaḥ|
hīnādhimukteḥ sunihīnadhāto-
rhī naiḥ sahāyaiḥ parivāritasya|
audāryagāmbhīryasudeśite'smin
dharme'dhimuktiryadi nāsti siddham||18||

yasya hīnā cādhika[cādhi]muktiḥ, tataśca hīna eva dhātuḥ samudāgata ālayavijñānabhāvanā| hīnaireva sahāyaiḥ samānādhimuktidhātukairyaḥ parivāritastasyāsminnaudāryagāmbhīryasudeśite mahāyānadharme yadyadhimuktirnāsti, ata eva siddhamutkṛṣṭamidaṃ mahāyānamiti|

aśrutasūtrāntapratikṣepāyoge ślokaḥ|
śrutānusāreṇa hi buddhimattāṃ
labdhvā'śrute yaḥ prakarotyavajñām|
śrute vicitre sati cāprameye
śiṣṭe kuto niścayameti mūḍhaḥ||19||

kāmaṃ tāvadadhimuktirna syādaśrutānāṃ tu sūtrāntānāmaviśeṣeṇa pratikṣepo na yuktaḥ| śrutānusāreṇaiva hi buddhimattvaṃ labdhvā yaḥ śruta evāvajñāṃ karoti mūḍhaḥ sa satyevāvaśiṣṭe śrute vicitre cāprameye ca kutaḥ kāraṇānniścayameti na tadbuddhavacanamiti| na hi tasya śrutādanyabdalamasti tasmādaśrutvā pratikṣepo na yuktaḥ|

yadapi ca śrutaṃ tadyoniśo manasi kartavyaṃ nāyoniśa ityayoniśomanasikārādīnave ślokaḥ|

yathārute 'rthe parikalpyamāne
svapratyayo hānimupaiti buddheḥ|
svākhyātatāṃ ca kṣipati kṣatiṃ ca
prāpnoti dharme pratighāvatīva[pratīghātameva]||20||

svapratyaya iti svayaṃdṛṣṭiparāmarśako, na vijñānāmantikādarthaparyeṣī| hānimupaiti buddheriti yathābhū[ru]tajñānādaprāptiparihānitaḥ| dharmasya ca svākhyātatāṃ pratikṣipati tannidānaṃ cāpuṇyaprabhāvāt kṣatiṃ prāpnoti| dharme ca pratighātamāvaraṇaṃ ca dharmavyasanasaṃvartanīyaṃ karmetyayamatrādīnavaḥ|

ayathāvataścā[ayathārutañcā]rthamavijānato'pi pratighāto na yukta iti pratighātāyoge ślokaḥ|

manaḥ pradoṣaḥ prakṛtipraduṣṭo-
['yathārute cāpi]hyayuktarūpaḥ|
prāgeva saṃdehagatasya dharme
tasmādupekṣaiva varaṃ hyadoṣā||21||

prakṛtipraduṣṭa iti prakṛtisāvadyaḥ| tasmādupekṣaiva varam| kasmāt| sā hyadoṣā| pratighātastu sadoṣaḥ|

|mahāyānasūtrālaṃkāre mahāyānasiddhyadhikāraḥ prathamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project