Digital Sanskrit Buddhist Canon

Viṃśatitamaekaviṃśatitamaścādhikāraḥ

Technical Details
viṃśatitamaekaviṃśatitamaścādhikāraḥ



liṅgavibhāge dvau ślokau |



anukampā priyākhyānaṃ dhīratā muktahastatā|

gambhīrasaṃdhinirmokṣo liṅgānyetāni dhīmatāṃ||1||



parigrahe 'dhimuktyāptāvakhede dvayasaṃgrahe|

āśayācca prayogācca vijñeyaṃ liṅgapañcakaṃ||2||



bodhisatvā hi satataṃ bhavantaścakravartinaḥ|

prakurvanti hi satvārthaṃ gṛhiṇaḥ sarvajanmasu||3||



ādānalabdhā pravrajyā dharmatopagatā parā|

nidarśikā ca pravrajayā dhīmatāṃ sarvabhūmiṣu||4||



aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu|

gṛhiṇo bodhisatvāddhi yatistasmādviśiṣyate||5||



paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca|

nirvāṇecchā ca dhīrāṇāṃ satveṣvāśaya iṣyate|

aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu||6||



praṇidhānātsamāccittādādhipatyātparigrahaḥ|

gaṇasya karṣaṇatvācca dhīmatāṃ sarvabhūmiṣu||7||



karmaṇaścādhipatyena praṇidhānasya cāparā|

samādheśca vibhutvasya cotpattirdhīmatāṃ matā||8||



lakṣaṇātpudgagalācchikṣāskandhaniṣpattiliṅgataḥ|

nirukteḥ prāptitaścaiva vihāro bhūmireva ca||9||



śūnyatā paramātmasya karmānāśe vyavasthitiḥ|

vihṛtya sasukhairdhyānairjanma kāme tataḥ param||10||



tataśca bodhipakṣāṇāṃ saṃsāre pariṇāmanā|

vinā ca cittasaṃkleśaṃ satvānāṃ paripācanā||11||



upapattau ca saṃcitya saṃkleśasyānurakṣaṇā|

ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ||12||



animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā|

satvapākasya niṣpattirjāyate ca tataḥ param||13||



samādhidhāraṇīnāṃ ca bodheścaiva viśuddhatā|

etasmācca vyavasthānādvijñeyaṃ bhūmilakṣaṇam||14||



viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ|

saṃtānasaṃkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ||15||



upekṣakaḥ kṣetraviśodhakaśca syātsatvapāke kuśalo maharddhiḥ|

saṃpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisatvaḥ||16||



dharmatāṃ pratividhyeha adhiśīle 'nuśikṣaṇe|

adhicitte 'pyadhiprajñe prajñā tu dvayagocarā||17||



dharmatatvaṃ tadajñānajñānādyā vṛttireva ca|

prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ||18||



śikṣāṇāṃ bhāvanāyāśca phalamanyaccaturvidham|

animittasasaṃskāro vihāraḥ prathamaṃ phalam||19||



sa evānabhisaṃskāro dvitīyaṃ phalamiṣyate|

kṣetraśuddhiśca satvānāṃ pākaniṣpattireva ca||20||



samādhidhāraṇīnāṃ ca niṣpattiḥ paramaṃ phalaṃ|

caturvidhaṃ phalaṃ hyetat caturbhūmisamāśritam||21||



dharmatāṃ pratividhyeha śīlaskandhasya śodhanā|

samādhiprajñāskandhasya tata ūrdhvaṃ viśodhanā||22||



vimuktimuktijñānasya tadanyāsu viśodhanā|

caturvidhādāvaraṇāt pratighātāvṛterapi||23||



aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ|

niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ||24||



niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa|

tatkalpanatājñānādavikalpanayā ca tasyaiva||25||



bhāvanā api niṣpattiracintyaṃ sarvabhūmiṣu|

pratyātmavedanīyatvāt buddhānāṃ viṣayādapi||26||



adhimuktirhi sarvatra sālokā liṅgamiṣyate|

alīnatvamadīnatvamaparapratyayātmatā||27||



prativedhaśca sarvatra sarvatra samacittatā |

aneyānunayopāyajñānaṃ maṇḍalajanma ca || 28 ||



nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso

nāmaitrīkarūṇāśayo na kumatiḥ kalpairvikalpairhataḥ|

no vikṣiptamatiḥ sukhairna ca hato duḥkhairna vā [vyā]vartate|

satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari||29||



sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvānyasādhāraṇaṃ

saṃbodhau pariṇāmayatyaharaharyo hyuttamopāyavit|

jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ

sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmanaḥ||30||



śamathe vipaśyanāyāṃ ca dvayapañcātmako mataḥ|

dhīmatāmanuśaṃso hi sarvathā sarvabhūmiṣu||31||



paśyatāṃ bodhimāsannāṃ satvārthasya ca sādhanaṃ|

tīvra utpadyate modo muditā tena kathyate||32||



dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate|

mahādharmāvabhāsasya karaṇācca prabhākarī||33||



arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ|

arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ||34||



satvānāṃ paripākaśca svacittasya ca rakṣaṇā|

dhīmadbhirjīyate duḥkhaṃ durjayā tena kathyate||35||



ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ|

uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt||36||



ekāyanapathaśleṣādbhūmirdūraṃgamā matā|

dvyasaṃjñāvicalanādacalā ca nirucyate||37||



pratisaṃvinmatisādhutvādbhūmiḥ sādhumati matā|

dharmameghā dvayavyāpterdharmākāśasya meghavat||38||



vividhe śubhanirhāre ratyā viharaṇātsadā|

sarvatra bodhisatvānāṃ vihārabhūmayo matāḥ||39||



bhūyo bhūyo 'mitāsvāsu ūrdhvaṃgamanayogataḥ|

bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ||40||



bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt|

prativedhācca bhūmīnāṃ niṣpatteśca caturvidhaḥ||41||



mahāyāne 'dhimuktānāṃ hīnayāne ca dehināṃ|

dvayorāvarjanārthāya vinayāya ca deśitāḥ|

caryāścatasro dhīrāṇāṃ yathāsūtrānusārataḥ||42||



anukampakasatveṣu saṃyogavigamāśaya|

aviyogāśaya saukhyahitāśaya namo'stute||43||



sarvāvaraṇanirmukta sarvalokābhibhū mune

jñānena jñeyaṃ vyāptaṃ te muktacitta namo'stute||44||



aśeṣaṃ sarvasatvānāṃ sarvakleśavināśaka|

kleśaprahāraka kliṣṭasānukrośa namo'stute||45||



anābhoga nirāsaṅga avyāghāta samāhita|

sadaiva sarvapraśnānāṃ visarjaka namo'stu te||46||



āśraye 'thāśrite deśye vākye jñāne ca deśike|

avyāhatamate nityaṃ sudeśika namo'stute||47||



upetya vacanaisteṣāṃ carijña āgatau gatau|

niḥ sāre caiva satvānāṃ svavavāda namo'stu te||48||



satpauruṣyaṃ prapadyante tvāṃ dṛṣṭvā sarvadehinaḥ|

dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te||49||



ādānasthānasaṃtyāganirmāṇapariṇāmane|

samādhijñānavaśitāmanuprāpta namo'stu te||50||



upāye śaraṇe śuddhau satvānāṃ vipravādane|

mahāyāne ca niryāṇe mārabhañja namo 'stu te||51||



jñānaprahāṇaniryāṇavighnakārakadeśika|

svaparārthe 'nyatīrthyānāṃ nirādhṛṣya namo 'stu te||52||



vi[ni]gṛhyavaktā parṣatsu dvyasaṃkleśavarjita|

nirārakṣa asaṃmoṣa gaṇakarṣa namo'stu te||53||



cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṃ|

sarvadā tava sarvajña bhūtārthika namo'stu te||54||



sarvasattvārthakṛtyeṣu kālaṃ tvaṃ nātivartase|

abandhyakṛtya satatamasaṃmoṣaḥ namo'stu te||55||



sarvalokamahorātraṃ ṣaṭkṛtvaḥ pratyavekṣase|

mahākaruṇayā yukta hitāśaya namo'stu te||56||



cāreṇādhigamenāpi jñānenāpi ca karmaṇā|

sarvaśrāvakapratyekabuddhottama namo'stu te||57||



tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata|

sarvatra sarvasatvānāṃ kāṅkṣāchida namo'stu te||58||



niravagraha nirdoṣa niṣkāluṣyānavasthita|

āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te||59||



niṣpannaparamārthoṃ 'si sarvabhūmiviniḥsṛtaḥ|

sarvasatvāgratāṃ prāptaḥ sarvasatvavimocakaḥ||60||



akṣayairasamairyukto guṇairlokeṣu dṛśyase|

maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ||61||



|| mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisatvabhāṣite caryāpratiṣṭhādhikāro nāmaikaviṃśatitamo 'dhikāraḥ ||

|| samāptaśca mahāyānasūtrālaṃkāra iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project