Digital Sanskrit Buddhist Canon

Ekonaviṃśatyadhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकोनविंशत्यधिकारः
ekonaviṃśatyadhikāraḥ



āścarya vibhāge trayaḥ ślokāḥ |



svadehasya parityāgaḥ saṃpatteścaiva saṃvṛttau|

durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ||1||



vīryārambho hyanāsvādo dhāneṣu sukha eva ca|

niṣkalpanā na prajñāyāmāścaryaṃ dhīmatāṃ ga[ma]taṃ||2||



tathāgatakule janmalābho vyākaraṇasya ca|

abhiṣekasya ca prāptirbodheścāścaryamiṣyate||3||



vairāgyaṃ karuṇāṃ caitya bhāvanāṃ paramāmapi|

tathaiva samacittatvaṃ nāścaryaṃ tāsu yuktatā||4||



na tathātmani dāreṣu sutamitreṣu bandhuṣu|

satvānāṃ pragataḥ sneho yathā satveṣu dhīmatāṃ||5||



arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṃ|

kṣāntiḥ sarvatra satvārthaṃ[sarvārthaṃ]vīryārambho mahānapi||6||



dhyānaṃ ca kuśalaṃ nityaṃ prajñā caivāvikalpikā|

vijñeyā bodhisatvānāṃ tāsveva samacittatā||7||



sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṃ|

marṣaṇā cāpakārasya arthe vyāpāragāmitā||8||



āvarjanā śāsane 'smiṃśchedanā saṃśayasya ca|

satveṣu upakāritvaṃ dhīmatāmetadiṣyate||9||



samāśayena satvānāṃ dhārayanti sadaiva ye|

janayantyāryabhūmau ca kuśalairvardhayanti ca||10||



duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca|

pañcabhiḥ karmabhiḥ satvamātṛkalpā jinātmajāḥ||11||



śraddhāyāḥ sarvasatveṣu sarvadā cāvaropaṇāt|

adhiśīlādiśikṣāyāṃ vimuktau ca niyojanāt||12||



buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt|

pañcabhiḥ karmabhiḥ satvapitṛkalpā jinātmajāḥ||13||



anarhadeśanāṃ ye ca satvānāṃ gūhayanti hi|

śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam||14||



avavādaṃ ca yacchanti mārānāvedayanti hi|

pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ||15||



saṃkleśe vyavadāne ca svayamaśrāntabuddhayaḥ|

yacchanti laukikīṃ kṛtsnāṃ saṃpadaṃ cātilaukikīm||16||



sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ|

pañcabhiḥ karmabhiḥ satvamitrakalpā jinātmajāḥ||17||



sarvadodyamavanto ye satvānāṃ paripācane|

samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu||18||



dvayasaṃpattidātārastadupāye ca kovidāḥ|

pañcabhiḥ karmabhiḥ satvadāsakalpā jinātmajāḥ||19||



anutpattikadharmeṣu kṣāntiṃ prāptāśca ye matāḥ|

sarvayā[no]padeṣṭāraḥ sidvayogāniyojakāḥ||20||



sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ|

pañcabhiḥ karmabhiḥ satvācāryakalpā jinātmajāḥ||21||



satvakṛtyārthamudyuktāḥ saṃbhārānpūrayanti ye|

saṃbhṛtānmocayantyāśu vipakṣaṃ hāpayanti ca||22||



lokasaṃpattibhiścitrairalokairyojayanti ca|

pañcabhiḥ karmabhiḥ satvopādhyāyakalpā jinātmajāḥ||23||



asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ|

kṛtajñatānuyogācca pratipattau ca yogataḥ||24||



ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ|

bhavanti bodhisatvānāṃ tathā pratyupakāriṇaḥ||25||



vṛddhiṃ hāniṃ ca kāṅkṣanti satvānāṃ ca prapācanaṃ|

viśeṣagamanaṃ bhūmau bodhiṃ cānuttarāṃ sadā||26||



trāsahānau samutpāde saṃśayacchedane 'pi ca|

pratipattyavavāde ca sadābandhyā jinātmajāḥ||27||



dānaṃ niṣpratikāṅkṣasya niḥspṛhasya punarbhave|

śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye||28||



vinā[ā?]rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā|

samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsuhi||29||



bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā|

āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ||30||



sthitānāṃ bodhisatvānāṃ pratipakṣeṣu teṣu ca|

jñeyā viśeṣabhāgīyā dharmā etadviparyayāt||31||



pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā|

lobhatvena tatha vṛttiḥ śāntavākkāyatā tathā||32||



suvākkaraṇasaṃpacca pratipattivivarjitā|

ete hi bodhisatvānāmabhūtatvāya deśitāḥ|

viparyayātprayuktānāṃ tadbhūtatvāya deśitāḥ||33||



te dānādyupaṃsahāraiḥ satvānāṃ vinayanti hi|

ṣaṭprakāraṃ vipakṣaṃ hi dhīmantaḥ sarvabhūmiṣu||34||



dhīmadvyākaraṇaṃ dvedhā kālapudgalabhedataḥ|

bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṃ||35||



notpattikṣāntilābhena mānābhogavihānitaḥ|

ekībhāvagamatvācca sarvabuddhajinātmajaiḥ||36||



kṣetreṇaṃ nāmnā kālena kalpanāmnā ca tatpunaḥ|

parivārānuvṛtyā ca saddharmasya tadiṣyate||37||



saṃpatyutpattinaiyamyapāto 'khede ca dhīmatāṃ|

bhāvanāyāśca sātatye samādhānācyutāvapi|

kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā||38||



pūjā śikṣāsamādānaṃ karuṇā śubhabhāvanā|

apramādastathāraṇye śrutārthātṛptireva ca|

sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā||39||



kāmeṣvādīnavajñānaṃ skhaliteṣu nirīkṣaṇā|

duḥkhādhivāsanā caiva kuśalasya ca bhāvanā||40||



anāsvādaḥ sukhe caiva nimittānāmakalpanā|

sātatyakaraṇīyaṃ hi dhīmatāṃ sarvabhūmiṣu||41||



dharmadānaṃ śīlaśuddhirnotpattikṣāntireva ca|

vīryārambho mahāyāne antyā sakaruṇā sthitiḥ|

prajñā pāramitānāṃ ca pradhānaṃ dhīmatāṃ matam||42||



vidyāsthānavyavasthānaṃ sūtrādyākārabhedataḥ|

jñeyaṃ dharmavyavasthānaṃ dhīmatāṃ sarvabhūmiṣu||43||



punaḥ satvavyavasthānaṃ saptadhā tathatāśrayāt|

caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ||44||



yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā|

pramāṇairvicayo 'cintyaṃ jñeyaṃ yukticatuṣṭayam||45||



āśayāddeśanāccaiva prayogātsaṃbhṛterapi|

samudāgamabhedācca trividhaṃ yānamiṣyate||46||



āgantukatvaparyeṣā anyonyaṃ nāmavastunoḥ|

prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā||47||



sarvasyānupalambhācca bhūtajñānaṃ caturvidhaṃ|

sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate||48||



pratiṣṭhābhogabījaṃ hi nimittaṃ bandhanasya hi|

sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ||49||



purataḥ sthāpitaṃ yacca nimittaṃ yatsthitaṃ svayaṃ|

sarvaṃ vibhāvayandhīmān labhate bodhimuttamām||50||



tathatālambanaṃ jñānaṃ dvayagrāhavivarjitaṃ|

dauṣṭhulyakāyapratyakṣaṃ tatkṣaye dhīmatāṃ matam||51||



tathatālambanaṃ jñānamanānākārabhāvitaṃ|

sadasattārthe pratyakṣaṃ vikalpavibhu cocyate||52||



tattvaṃ saṃcchādya bālānāmatattvaṃ khyāti sarvataḥ|

tattvaṃ tu bodhisatvānāṃ sarvataḥ khyātyapāsya tat||53||



akhyānakhyānatā jñeyā asadarthasadarthayoḥ|

āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ||54||



anyonyaṃ tulyajātīyaḥ khyātyarthaḥ sarvato mahān|

antarāyakarastasmātparijñāyainamutsṛjet||55||



paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane|

samyaktvadeśanāvastu aprameyaṃ hi dhīmatām||56||



bodhisatva[citta]sya cotpādo notpādakṣāntireva ca|

cakṣuśca nirmalaṃ hīnamāśravakṣaya eva ca||57||



saddharmasya sthitirdīrghā vyutpatticchittibhogatā|

deśanāyāḥ phalaṃ jñeyaṃ tatprayuktasya dhīmataḥ||58||



ālambanamahatvaṃ ca pratipatterdvayostathā|

jñānasya vīryārambhasya upāye kauśalasya ca||59||



udāgamamahatvaṃ ca mahatvaṃ buddhakarmaṇaḥ|

etanmahatvayogāddhi mahāyānaṃ nirucyate||60||



gotraṃ dharmādhimuktiśca cittasyotpādanā tathā|

dānādipratipattiśca nyāyā[mā]vakrāntireva ca||61||



satvānāṃ paripākaśca kṣetrasya ca viśodhanā|

apratiṣṭhitanirvāṇaṃ bodhiḥ śreṣṭhā ca darśanāt[darśanā]||62||



ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ|

nimitte cānimitte ca cāryapyanabhisaṃskṛte|

bodhisatvā hi vijñeyāḥ pañcaite sarvabhūmiṣu||63||



kāmeṣvasaktasstriviśuddhakarmā krodhābhibhūmyaṃ guṇatatparaśca|

dharme 'calastatvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ||64||



anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca|

dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ||65||



ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ|

yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ||66||



dayānvito hrīguṇasaṃniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ|

smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ||67||



duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ|

duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ||68||



dharmerato'dharmarataḥ [dharme'rato'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ|

dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ||69||



bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ|

sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ||70||



vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ|

viśāla[visāra]lajjastanudṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ||71||



ihāpi cāmutra upekṣaṇena saṃskārayogena vibhutvalābhaiḥ|

śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ||72||



bodhisatvo mahāsatvo dhīmāṃścaivottamadyutiḥ|

jinaputro jinādhāro vijetātha jināṅkuraḥ||73||



vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ|

kṛpāluśca mahāpuṇya īśvaro dhārmikastathā||74||



sutatvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ|

upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisatvaḥ||75||



ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca|

sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisatvaḥ||76||



abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt|

abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ||77||



anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt|

boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ||78||



niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya|

bodhādbhṛśaṃ saṃśayahānibodhāt tenocyate hetuna bodhisattvaḥ||79||



lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca|

nirjalpabuddhirhatamānamānī hyapakkasaṃpakkamatiśca dhīmān||80||



|| mahāyānasūtrālaṃkāre guṇādhikāraḥ [ ekonaviṃśatitamaḥ?] samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project