Digital Sanskrit Buddhist Canon

Aṣṭādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टादशोऽधिकारः
aṣṭādaśo'dhikāraḥ



lajjāvibhāge ṣoḍaśa ślokāḥ |



lajjā vipakṣahīnā jñānena gatā ca nirvikalpena|

hīnānavadyaviṣayā satvānāṃ pācikā dhīre||1||



ṣaṇāṃ pāramitānāṃ niṣevaṇālasyato bhavati lajjā|

kveśānukūladharmaprayogataścaiva dhīrāṇāṃ||2||



asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā|

hīnāśayā samānā hīnā hi tadanyathā tvadhikā||3||



lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ|

pratighopekṣāmānaḥ satvānupahanti śīlaṃ ca||4||



kaukṛtyātsavilekho bhavati sa saṃmānahānimāpnoti|

śrāddhātmā[mā]nuṣasaṃghācchāstrā copekṣyate tasmāt||5||



sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate|

dṛṣṭe dharme

'nyatra kṣaṇarahito jāyate bhūyaḥ||6||



prāptāprāptavihāniṃ śuklairdharmaiḥ samāpnute tena|

duḥkhaṃ viharati tasmānmanaso 'pyasvasthatāmeti||7||



ete sarve doṣā himatsu bhavanti no jinasuteṣu|

deveṣu ca manujeṣu ca nityaṃ saṃjāyate ca budhaḥ||8||



saṃbhārāṃśca sa bodheḥ kṣipraṃ pūrayati lajjayā dhīmān|

satvānāṃ pācanayā na khidyate caiva jinaputraḥ||9||



sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṃ|

ityetamānuśaṃsaṃ hrīmānāpnoti jinaputraḥ||10||



doṣamalino hi bālo hrīvirahātsuvasanaiḥ sugupto 'pi|

nirvasano'pi jinasuto hrīvasano muktadoṣamalaḥ||11||



ākāśamiva na lipto hrīyuktaḥ jinasuto bhavati dharmaiḥ|

hrībhūṣitaśca śobhati saṃparkagato jinasutānām||12||



māturiva vatsalatvaṃ hriyo vineyeṣu bodhisatvānāṃ|

ārakṣā cāpi hrīḥ saṃsaratāṃ sarvadoṣebhyaḥ||13||



sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca|

sarveṣu ca pravṛttirhrīvihitaṃ hrīmato liṅgam||14||



hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca|

āśayato 'pi vibhutvādakalpanādaikyataścāpi||15||



dhṛtiśca bodhisatvānāṃ lakṣaṇena prabhedataḥ|

dṛḍhatvena ca sarvebhyastadanyebhyo viśiṣyate||16||



vīryaṃ samādhiḥ prajñā ca satvaṃ dhairyaṃ dhṛtirmatā|

nirbhīto bodhisatvo hi trayādyasmātpravartate||17||



līnatvācca calatvācca mohāccotpadyate bhayaṃ|

kṛtyeṣu tasmādvijñeyā dhṛtisaṃjñā nije traye||18||



prakṛtyā praṇidhāne ca nirapekṣatva eva ca|

satvavipratipattau ca gambhīryaudāryasaṃśrave||19||



vineyadurvinayatve kāyācintye jinasya ca|

duṣkareṣu vicitreṣu saṃsārātyāga eva ca||20||



niḥsaṃkleśe ca tatraiva dhṛtirdhīrasya jāyate|

asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṃ yataḥ[mataḥ]||21||



kumitraduḥkhagambhīraśravādvīro na kampate|

śalabhaiḥ pakṣavātaiśca samudaiśca sumeruvat||22||



akhedo bodhisattvānāmasamastriṣu vastuṣu|

śrutātṛptimahāvīryaduḥkhe hrīghṛtiniśritaḥ||23||



tīvracchando mahābodhāvakhedo dhīmatāṃ mataḥ|

aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu||24||



vastunā cādhikāreṇa karmaṇā ca viśiṣyate|

lakṣaṇenākṣayatvena phalasyodāgamena ca||25||



śāstrajñatā hi dhīrāṇāṃ samādhimukhadhāraṇī|

gṛhītā satvapākāya saddharmasya ca dhāraṇe||26||



kāyena vacasā caiva satyajñānena cāsamā|

lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate||27||



sā punaḥ kimarthamityāha| satvānāṃ bhājanatvāya|

kasminnarthe bhājanatvāya| saddharmapratipattaye||28||



satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt|

dvayādastaṃgamastasmāt tajjño lokajña ucyate||29||



śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate|

satyajñānadyato dhīmān lokajño hi nirucyate||30||



ārṣaśca deśanādharmo artho 'bhiprāyiko'sya ca|

prāmāṇikaśca nītārtho nirjalpā prāptirasya ca||31||



pratikṣepturyathoktasya mithyāsaṃtīritasya ca|

sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ||32||



adhimuktervicārācca yathāvatparataḥ śravāt|

nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṃ||33||



asamā bodhisattvānāṃ catasraḥ pratisaṃvidaḥ|

paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ||34||



deśanāyāṃ prayuktasya yasya yena ca deśanā|

dharmārthayordvayorvācā jñānenaiva ca deśanā||35||



dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ|

parijñānā[hānā]cca codyānāṃ pratisaṃviccatuṣṭayam||36||



pratyātmaṃ samatāmetya yottaratra pravedanā|

sarvasaṃśayanāśāya pratisaṃvinnirucyate||37||



saṃbhāro bodhisatvānāṃ puṇyajñānamayo 'samaḥ|

saṃsāre'bhyudayāyaikaḥ anyo 'saṃkliṣṭasaṃsṛtau||38||



dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya saṃbhṛtiḥ|

trayaṃ cānyaddvyasyāpi pañcāpi jñānasaṃbhṛtiḥ||39||



saṃtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi|

āhāro yaḥ sa saṃbhāro vī[dhī]re sarvārthasādhakaḥ||40||



praveśāyānimittāya anābhogāya saṃbhṛtiḥ|

abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate||41||



caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā|

dhīmatāmasamatvātsā tadanyebhyo viśiṣyate||42||



niśrayātpratipakṣācca avatārāttathaiva ca|

ālambanamanaskāraprāptitaśca viśiṣyate||43||



ānukūlyānuvṛttibhyāṃ parijñotpattito 'parā|

mātrayā paramatvena bhāvanāsamudāgamāt||44||



samyakprahāṇaṃ dhīrāṇāmasamaṃ sarvadehibhiḥ|

samṛtyupasthānadoṣāṇāṃ pratipakṣeṇa bhāvyate||45||



saṃsārasyopabhoge ca tyāge nivaraṇasya ca|

manaskārasya ca tyāge praveśe caiva bhūmiṣu||46||



animittavihāre ca labdhau vyākaraṇasya ca|

satvānāṃ paripāke ca abhiṣeke ca dhīmatāṃ||47||



kṣetrasya ca viśuddhyarthaṃ niṣṭhāgamana eva ca|

bhāvyate bodhisatvānāṃ vipakṣapratipakṣataḥ||48||



chandaṃ niśritya yogasya bhāvanā sanimittikā|

sarvasamyakprahāṇeṣu pratipakṣo nirucyate||49||



ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ|

sarvārthasiddhau jāyante ātmanaśca parasya ca||50||



niśrayācca prabhedācca upāyadabhinirhṛteḥ|

vyavasthā ṛddhipādānāṃ dhīmatāṃ sarvatheṣyate||51||



dhyānapāramimāśritya prabhedo hi caturvidhaḥ|

upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate||52||



vyāvasāyika ekaśca dvitīyo 'nugrahātmakaḥ|

naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ||53||



darśanasyāvavādasya sthitivikrīḍitasya ca|

praṇidhervaśitāyaśca dharmaprāpteśca nirhṛtiḥ||54||



bodhiścaryā śruta cātra[graṃ]śamatho 'tha vipaśyanā|

śraddhādīnāṃ padaṃ jñeyamarthasiddhyadhikārataḥ||55||



bhūmipraveśasaṃkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ

vipakṣadurbalatvena ta eva balasaṃjñitāḥ||56||



bhūmiviṣṭasya bodhyaṅgavyavasthānaṃ vidhīyate|

dharmāṇāṃ sarvasatvānāṃ samatāvagamātpunaḥ||57||



smṛtiścarati sarvatra jñeyājitavinirjaye|

sarvakalpanimittānāṃ bhaṅgāya vicayo'sya ca||58||



yathā hastiratnaṃ pratyarthikabhaṅgāya|

āśu cāśeṣabodhāya vīryasya pravartate|

dharmālokavivṛddhyā ca prītyā āpūryate dhruvam||59||



sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca|

cintitārthasamṛddhiśca samādherūpajāyate||60||



upekṣayā yathākāmaṃ sarvatra viharatyasau|

pa[pṛ]ṣṭhalabdhāvikalpena vikalpena [vihāreṇa] sadottamaḥ||61||



evaṃguṇo bodhisattvaścakravartīva vartate|

saptaratnopamairnityaṃ bodhyaṅgaiḥ parivāritaḥ||62||



niśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakaṃ|

caturthamanuśaṃsāṅgamakleśāṅgaṃ trayātmakam||63||



yathābodhānuvṛttiśca tadūrdhvamupajāyate|

yathābodhavyavasthānaṃ praveśaśca vyavasthitau||64||



karmatrayaviśuddhiśca pratipakṣasya bhāvanā|

jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca||65||



cittasya citte sthānācca dharmapravicayādapi|

samyak sthitimupāśritya śamatho 'tha vipaśyanā||66||



sarvatragā ca saikāśāṃ naikāṃśopaniṣanmatā|

prativedhe ca niryāṇe animitte hyasaṃskṛte||67||



pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā|

sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ||68||



pūraye buddhadharmāṇāṃ satvānāṃ paripācane|

kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṃ||69||



upāye bodhisattvānāmasamaṃ sarvabhūmiṣu|

yatkauśalyaṃ samāśritya sarvārthānsādhayanti te||70||



vipākena śrutābhyāsāt dhāraṇyapi samādhinā|

parīttā mahatī sā ca mahatī trividhā punaḥ||71||



apraviṣṭapraviṣṭānāṃ dhīmatāṃ mṛdumadhyamā|

aśuddhabhūmikānāṃ hi mahatī śuddhabhūmikā||72||



dhāraṇī[ṇīṃ]tāṃ samāśritya bodhisatvā punaḥ punaḥ|

prakāśayanti saddharmaṃ nityaṃ saṃdhārayanti ca||73||



cetanā chandasahitā jñānena preritā ca tat|

praṇidhānaṃ hi dhīrāṇāmasamaṃ sarvabhūmiṣu||74||



hetubhūtaṃ ca vijñeyaṃ cittātsadyaḥ phalaṃ ca tat|

āyatyāmarthasiddhyarthaṃ cittamātrātsamṛddhitaḥ||75||



citraṃ mahadviśuddhaṃ ca uttarottarabhūmiṣu|

ābodherbodhisattvānāṃ svaparārthaprasādhakaṃ||76||



nairātmyaṃ dvividhaṃ jñeyo hyātmagrāhasya cāśrayaḥ|

tasya copaśamo nityaṃ samādhitrayagocaraḥ||77||



samādhistrividho jñeyo grāhyagrāhakabhāvataḥ|

nirvikalpo'pi vimukho ratiyuktaśca sarvadā||78||



parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca|

śūnyatādisamādhīnāṃ tridhārthaḥ parikīrtitaḥ||79||



samādhyupaniṣattvena dharmoddānacatuṣṭayaṃ|

deśitaṃ bodhisattvebhyaḥ satvānāṃ hitakāmyayā||80||



asadartho 'vikalpārthaḥ parikalpārtha eva ca|

vikalpopaśamārthaśca dhīmatāṃ taccatuṣṭayam||81||



ayogāddhetutotpattervirodhātsvayamasthiteḥ|

abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ||82||



pariṇāmopalabdheśca taddhetutvaphalatvataḥ|

upāttatvādhipatvā[tyā]cca śuddhasatvānuvṛttitaḥ||83||



ādyastaratamenāpi cayenāśrayabhāvataḥ|

vikāraparipākābhyāṃ tathā hīnaviśiṣṭataḥ||84||



bhāsvarābhāsvaratvena deśāntaragamena ca|

sabījābījabhāvena pratibimbena codayaḥ||85||



caturdaśavidhotpattau hetumānaviśeṣataḥ|

cayāyā[pā]rthādayogācca āśrayatva asaṃbhavāt||86||



sthitasyāsaṃbhavādante ādyanāśāvikārataḥ|

tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca||87||



gatyabhāvātsthitāyogāccaramatva asaṃbhavāt|

anuvṛtteśca cittasya kṣaṇikaṃ sarvasaṃskṛtam||88||



bhūtānāṃ ṣaḍvidhārthasya kṣaṇikatvaṃ vidhīyate|

śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ||89||



tatsaṃbhavātpṛthivyāśca pariṇāmacatuṣṭayāt|

varṇagandharasasparśatulyatvācca tathaiva tat||90||



indhanādhīnavṛttitvāttāratamyopalabdhitaḥ|

cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṃ bāhyamapyataḥ||91||



prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|

nopalambhādviparyāsāt saṃkleśāt kliṣṭahetutaḥ||92||



ekatvānyatvatovācyastasmāddoṣadvayādasau|

skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ||93||



dravyasan yadyavācyaśca vacanīyaṃ prayojanaṃ|

ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ||94||



lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|

indhanāgnyoravācyatvamupalabdherdvayena hi||95||



dvaye sati ca vijñānasaṃbhavātpratyayo na saḥ|

nairarthakyādato draṣṭā yāvanmoktā na yujyate|| 96||



svāmitve sati cānityamaniṣṭaṃ na pravartayet|

tatkarmalakṣaṇaṃ sādhyaṃ saṃbodho bādhyate tridhā||97||



darśanādau ca tadyatnaḥ svayaṃbhūrna trayādapi|

tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikaṃ||98||



akartṛtvādanityatvātsakṛtrityapravṛttitaḥ|

darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate||99||



tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|

tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate||100||



sarvadharmā anātmānaḥ paramārthena śūnyatā|

ātmopalambhe doṣaśca deśito yata eva ca||101||



saṃkleśavyavadāne ca avasthācchedabhinnake|

vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ||102||



ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ|

ayatnamokṣaḥ sarveṣāṃ na mokṣaḥ pudgalo'sti vā||103||



prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|

ekatvānyatvatovācyastasmādasau|

skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ|

dravyasanyadyavācyaśca vacanīyaṃ prayojanaṃ|

ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ|

lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|

indhanāgnyoravācyatvamupalabdherdvayena hi|

dvayaṃ pratītya vijñānasaṃbhavātpratyayo na saḥ|

svāmitve sati vānityamaniṣṭaṃ na pravartayet||

tadyatnapratyayatvaṃ ca

niryatnaṃ darśanādikam|



akartṛtvādanityatvātsakṛnnityapravṛttitaḥ|

darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate||



tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|

tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate||



sarve dharmā anātmānaḥ paramārthena śūnyatā|

ātmopalambhe doṣaśca deśito yata eva ca||



saṃkleśe vyavadāne ca avasthācchedabhinnake|

vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ||



ātmadṛṣṭiranūtpādyā

pūrvamevotpannatvāt| nāpi tadabhyāsārthaṃ yasmādātmadṛṣṭer

abhyāso 'nādikālikaḥ|

yadi cātmadarśanena mokṣa ityasau deśyeta| evaṃ sati syāt

ayatnamokṣaḥ sarveṣāṃ



evamebhirguṇairnityaṃ bodhisatvāḥ samanvitāḥ|

ātmārthaṃ ca na riñcanti parārthaṃ sādhayanti ca||104||



|| mahāyānasūtrālaṃkāre bodhipakṣādhikāraḥ[aṣṭādaśaḥ] samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project