Digital Sanskrit Buddhist Canon

Saptadaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तदशोऽधिकारः
saptadaśo'dhikāraḥ



buddhapūjāvibhāge sapta ślokāḥ |



saṃmukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ|

gāḍhaprasannacittasya saṃbhāradvayapūraye||1||



abandhyabuddhajanmatve praṇidhānavataḥ sataḥ|

trayasyānupalambhastu niṣpannā buddhapūjā||2||



satvānāmaprameyānāṃ paripākāya cāparā|

upadheścittataścānyā adhimukternidhānataḥ||3||



anukampākṣamābhyāṃ ca samudācārato 'parā|

vastvābhogāvabodhācca vimukteśca tathātvataḥ||4||



āśrayādvastutaḥ pūjā nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||5||



hetutaḥ phalataścaiva ātmanā ca parairapi|

lābhasatkārataścaiva pratipatterdvidhā ca sā||6||



parīttā mahatī pūjā samānāmānikā ca sā|

prayogādgatitaścaiva praṇidhānācca sā matā||7||



buddheṣu pūjā paramā svacittāt dharmādhimuktyāśayato vibhutvāt|

akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca||8||



āśrayādvastutaḥ sevā nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||9||



mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyaṃ|

prabuddhatatvaṃ vacasābhyupetaṃ kṛpātmakaṃ khedavivarjitaṃ ca||10||



satkāralābhaiḥ paricaryayā ca seveta mitraṃ pratipattitaśca|

dharme tathājñāśaya eva dhīmān mitraṃ pragacchetsamaye nataśca||11||



satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayecca|

yathānuśiṣṭapratipattitaśca saṃrādhayeccittamato 'sya dhīraḥ||12||



yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau|

iti mānatrayakauśalāt jñānaṃ|

satvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya||13||



dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravesatsa mitram|

hetoḥ phalāddharmamukhānuyānātseveta mitraṃ bahitaśca dhīmān||14||



śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt|

gatiprayogapraṇidhānataśca kalyāṇamitraṃ hi bhajet dhīmān||15||



sanmitrasevā paramā svacittād dharmādhimuktyāśayato vibhutvaiḥ|

akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca||16||



brāhmā vipakṣahīnā jñānena gatāśca nirvikalpena|

trividhālambanavṛttāḥ satvānāṃ pācakā dhīre||17||



saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante|

taddeśite ca dharme tattathatāyāṃ ca dhīrāṇām||18||



tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ|

karmadvayādanālambā maitrī kleśakṣayādapi||19||



te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ|

acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu||20||



asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye'pi|

hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ||21||



brāhmyairvihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān|

saṃbhārānpūrayate satvāṃśca vipācayati tena||22||



sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa|

tatpratyayairapi bhṛśairna yāti vikṛtiṃ pramatto 'pi||23||



vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca|

yukto hi bodhisattvo bahuvidhamādīnavaṃ spṛśati||24||



kleśairhantyātmānaṃ satvānupahanti śīlamupahanti|

savilekhalābhahīno rakṣāhīnastathā śāstrā[tā]||25||



sādhikaraṇo 'śayasvī paratra saṃjāyate 'kṣaṇeṣu sa ca|

prāptāprāptavihīno manasi mahad duḥkhamāpnoti||26||



ete sarve doṣā maitryādiṣu susthitasya na bhavanti|

akliṣṭaḥ saṃsāraṃ satvārthaṃ no ca saṃtyajati||27||



na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasatvānāṃ|

maitryādicetaneyaṃ satveṣu yathā jinasutānāṃ||28||



pradīptān śatruvaśagān duḥkhākrāntāṃstamovṛtān|

durgamārgasamārūḍhānmahābandhanasaṃyutān||29||



mahāśanaviṣākrāntalolānmārgapranaṣṭakān|

utpathaprasthitān satvāndurbalān karuṇāyate||30||



heṭhāpahaṃ hyuttamabodhibījaṃ sukhāvahaṃ tāya[pa]kamiṣṭahetuṃ|

svabhāvadaṃ dharmamupāśritasya bodhirna dūre jinātmajasya||31||



vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca|

nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ||32||



duḥkhātmakaṃ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat|

tasyābhyupāyaṃ parivarjane ca na khedamāyatyapi vā kṛpāluḥ||33||



kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt|

vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karūṇātmakānāṃ||34||



na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā|

vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ||35||



karuṇā kṣāntiścintā praṇidhānaṃ janmasatvaparipākaḥ|

karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra] (paścimānta)phalaḥ||36||



mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet|

duḥkhākṣamaśca dhīmān satvārthaṃ cintayennaiva||37||



cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt|

śubhajanmānanugacchansatvānparipācayennaiva||38||



karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ|

śākhāvṛddhirviśadā yonimanaskārato jñeyā||39||



parṇatyāgādānaṃ praṇidhīnāṃ saṃtateranucchedāt|

dvividhapratyayasiddheḥ puṣpamabandhyaṃ phalaṃ cāsmāt||40||



kaḥ kurvīta na karuṇāṃ satveṣu mahākṛpāguṇakareṣu|

duḥkhe'pi saukhyamatulaṃ bhavati yadeṣāṃ kṛpājanitaṃ||41||



aviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṃ|

kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ||42||



sneho na vidyate 'sau yo 'niravadyo na laukiko yaśca|

dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ||43||



duḥkhājñānamahaughe mahāndhakāre ca niśritaṃ lokaṃ|

uddhartuṃ ya upāyaḥ kathamiva na syātsa niravadyaḥ||44||



sneho na so 'styarihatāṃ loke pratyekabodhibuddhānāṃ|

prāgeva tadanyeṣāṃ kathamiva lokottaro na syāt||45||



duḥkhābhāve duḥkhaṃ yatkṛpayā bhavati bodhisattvānāṃ|

saṃtrāsayati tadādau spṛṣṭaṃ tvabhinandayati gāḍhaṃ||46||



kimataḥ paramāścaryaṃ yad duḥkhaṃ saukhyamabhibhavati sarva|

kṛpayā janitaṃ laukyaṃ yena vimukto api kṛtārthaḥ||47||



kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇāṃ|

traidhātukamupabhogairna tatsukhaṃ tatkalāṃ spṛśati||48||



duḥkhamayaṃ saṃsāraṃ yatkṛpayā na tyajati satvārthaṃ|

parahitahetorduḥkhaṃ kiṃ kārūṇikairna samupetam||49||



karūṇā dānaṃ bhogāḥ sadā kṛpālorvivṛddhimupayānti|

snehānugrahajanitaṃ tacchaktikṛtaṃ sukhaṃ cāsmāt||50||



vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi|

ākarṣāmi nayāmi ca karuṇā sannānpravadatīva||51||



duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt|

sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam||52||



svaṃ dānaṃ kārūṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ|

bhogaiḥ sukhaya paraṃ vā māmapyayutasaukhyam||53||



saphalaṃ dānaṃ dattaṃ tanme satveṣu tatsukhasukhena|

phala teṣveva nikāmaṃ yadi me kartavyatā te 'sti||54||



bhogedveṣṭurdāturbhogā bahuśubhataropasarpanti|

na hi tatsukhaṃ mataṃ me dāne pāraṃparo 'smi yataḥ||55||



sarvāstiparityāge yatkṛpayā māṃ nirīkṣase satataṃ|

nanu te tena jñeyaṃ na matphalenārthitā 'syeti||56||



dānābhirato na syāṃ prāptaṃ cettatphalaṃ na visṛjeyaṃ|

kṣaṇamapi dānena vinā dānābhirato bhavati naiva||57||



akṛtaṃ na phalasi yasmātpratikārāpekṣayā na me tulyaṃ|

pratikāranirvyapekṣaḥ paratra phalado'sya kāmaṃ te||58||



niravadyaṃ śuddhapadaṃ hitāvahaṃ caiva sānurakṣaṃ ca|

nirmṛgyaṃ nirlepaṃ jinātmajānāṃ kṛpādānam||59||



sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ muditaṃ nirāmiṣaṃ śuddhaṃ|

bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛṣādānam||60||



na tathopabhogatuṣṭiṃ labhate bhogī yathā parityāgāt|

tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ||61||



kṛpaṇakṛpā raudrakṛpā saṃkṣubdhakṛpā kṛpā pramatteṣu|

viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca||62||



karuṇā bodhisatvānāṃ sukhād duḥkhāttadanvayāt|

karuṇā bodhisattvānāṃ hetormitrātsvabhāvataḥ||63||



karuṇā bodhisattvānāṃ samā jñeyā tadāśayāt|

pratipattervirāgācca nopalambhādviśuddhitaḥ||64||



maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca|

āśayato 'pi vibhutvādavikalpādaikyataścāpi||65||



iti bhagavati jātasuprasādo mahadupadhidhruvasatkiryāmipūjī|

bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṃ||66||



|| mahāyānasūtrālaṃkāre pūjāsevā'pramāṇādhikāraḥ [ saptadaśaḥ] samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project