Digital Sanskrit Buddhist Canon

Ṣoḍaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षोडशोऽधिकारः
ṣoḍaśo'dhikāraḥ



pāramitāprabhedasaṃgrahe uddānaślokaḥ |



saṃkhyāvibhāge ṣṭ ślokāḥ |



sāṃkhyātha tallakṣaṇamānupūrvī niruttirabhyāsaguṇaśca tāsāṃ|

prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca||1||



bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ|

kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ||2||



satvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute|

sanidānasthitimuktyā ātmārthaṃ sarvathā carati||3||



avighātairaviheṭhairviheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ|

āvarjanaiḥ sulapitaiḥ parārtha ātmārtha etasmāt||4||



bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca|

yogaśca nirvikalpaḥ samastamidamuttamaṃ yānaṃ||5||



viṣayeṣvasaktimārgastadāptivikṣepasaṃyameṣvaparaḥ|

sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ||6||



śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ|

ādyā tisro dvedhā antyadvayatastisṛṣvekā||7||



dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nivikalpena|

sarvecchāparipūrakamapi satvavipācakaṃ tredhā||8||



śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|

sarvecchāparipūrakamapi satvavipācakaṃ tredhā||9||



kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena|

sarvecchāparipūrā api satvavipācikā tredhā||10||



vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nivikalpena|

sarvecchāparipūrakamapi satvāvipācakaṃ tredhā||11||



dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|

sarvecchāparipūrakamapi satvavipācakaṃ tredhā||12||



prajñā vipakṣahīnā jñānena gatā ca nirvikalpena|

sarvecchāparipūrā api satvavipācikā tredhā||13||



pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ|

hīnotkarṣasthānādaudārikasūkṣmataścāpi||14||



dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ|

varayogamanodhāraṇaparamātha[rtha]jñānataścoktiḥ||15||



bhāvanopadhimāśritya manaskāraṃ tathāśayaṃ|

upāyaṃ ca vibhutvaṃ ca sarvāsāmeva kathyate||16||



pratipādanamarthasya cetanā mūlaniścitā|

bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ||17||



amātsaryayutaṃ tacca dṛṣṭadharmāmiṣābhaye|

dānameva[vaṃ] parijñāya paṇḍitaḥ samudānayet||18||



ṣaḍaṅga[ṅgaṃ]śamabhāvāntaṃ sugatisthitidāyakaṃ|

pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ||19||



saṃketadharmatālabdhaṃ savaṃrastheṣu vidyate|

śīlamevaṃ parijñāya paṇḍitaḥ samudānayet||20||



marṣādhivāsanajñānaṃ kāruṇyāddharmasaṃśrayāt|

pañcānuśaṃsamākhyātaṃ dvayorarthakaraṃ ca tat||21||



tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ|

kṣāntimevaṃ parijñāya paṇḍitaḥ samudānayet||22||



dvayorarthaṃ sa kurūte ātmanaśca parasya ca|

yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati||iti||



utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ|

smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ||23||



alobhādiguṇopetasteṣu saptavidhaśca saḥ|

vīryameva parijñāya paṇḍitaḥ samudānayeta||24||



sthitiścetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ|

sukhopapattaye 'bhijñāvihāravaśavartakam||25||



dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaśca saḥ|

dhyānamevaṃ parijñāya paṇḍitaḥ samudānayet||26||



samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ|

suvimokṣāya saṃkleśātprajñājīvasudeśanaḥ||27||



dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ|

prajñāmevaṃ parijñāya paṇḍitaḥ samudānayet||28||



sarve śuklā dharmā vikṣiptasamāhitobhayā jñeyāḥ|

dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ||29||



na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dānaṃ|

na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||30||



na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca śīlaṃ|

na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisatvānām||31||



na ca saktā na ca saktā na ca saktā sattikā na kṣāntiḥ|

na ca saktā na ca saktā na ca saktā bodhisattvānām||32||



na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva ca na vīryaṃ|

na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||33||



na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dhyānaṃ|

na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||34||



na ca saktā na ca saktā na ca saktā saktikā na ca prajñā|

na ca saktā na ca sakta na ca saktā bodhisattvānām||35||



tyaktaṃ buddhasutaiḥ svajīvitamapi prāpyārthinaṃ sarvadā|

kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitaṃ|

dānenaiva ca tena sarvajanatā bodhitraye ropitā|

dānaṃ jñānaparigraheṇa ca punarloke 'jñayaṃ sthāpitam||36||



āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā|

svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā|

śīlenaiva ca tena sarvajanatā bodhitraye ropitā|

śīlaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||37||



kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ

na svargārthamasa[śa]ktimato na ca bhayānnaivopakārekṣaṇāt|

kṣāntyānuttarayā ca sarvajanatā bodhitraye ropitā|

kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā||38||



vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ

hantuṃ kleśagaṇaṃ svato 'pi parataḥ prāptuṃ ca bodhiṃ parāṃ|

vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā|

vīryaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||39||



dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā|

śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā|

dhyānenaiva ca tena sarvajanatā bodhitraye ropitā|

dhyānaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||40||



jñātaṃ buddhasutaiḥ satatvamakhilaṃ jñeyaṃ ca yatsarvathā

saktirnaiva ca nirvṛtau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṃvṛtau|

jñānenaiva ca tena sarvajanatā bodhitraye ropitā|

jñānaṃ satvaparigraheṇa punarloke 'kṣayaṃ sthāpitam||41||



audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca|

dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam||42||



darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭimapi samāśāstiṃ|

abhibhavati sa tāṃ dātā kṛpālurādhikyayogena||43||



prāṇānbhogāndārānsatveṣu sadānya[tya]janakṛpālutvāt|

āmodate nikāmaṃ tadviratiṃ pālayetra katham||44||



nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ|

mithyāvādaṃ brūyātparopaghātāya kathamāryaḥ||45||



samahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīrūśca|

satvavinaye suyukteḥ suvidūre trividhavāgdoṣāt||46||



sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca|

adhivāsayetkathamasau sarvākāraṃ manaḥ kleśam||47||



upakarasaṃjñāmodaṃ hyapakāriṇiparahita saṃjñāṃ[parahite sadā] duḥkhe|

labhate yadā kṛpāluḥ kṣamitavyaṃ ..........[kiṃ kutasyasya]||48||



paraparasaṃjñāpagamātsvato 'dhikatarātsadā parasnehāt|

duṣkaracaraṇātsakṛpe hyaduṣkaraṃ vīryaṃ||49||



alpasukhaṃ hyātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ|

dhyānaṃ mataṃ trayāṇāṃ viparyayādvodhisatvānām||50||



āmoṣaistamasi yathā dīpairnunnaṃ[śchanne] tathā trayajñānaṃ|

dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām||51||



āśrayādvastuto dānaṃ nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetranniśrayācca paraṃ matam||52||



āśrayādvastutaḥ śīlaṃ nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||53||



[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca parā matā

āśrayādvastuto vīryaṃ nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||54||



āśrayādvastuto dhyānaṃ nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||55||



āśrayādvastutaḥ prajñā nimittātpariṇāmanāt|

hetuto jñānataḥ kṣetranniśrayācca parā matā||56||



ekasatvasukhaṃ dānaṃ bahukalpavighātakṛt|

priyaṃ syadvodhisatvānāṃ prāgeva tadviparyayāt||57||



yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu|

śarīrahetordhanamiṣyate janaistadeva dhīraiḥ śataśo visṛjyate||58||



śarīrāmevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā|

tadasya lokottaramiti yanmudaṃ sa tena tattasya taduttaraṃ punaḥ||59||



pratigrahairiṣṭanikāmalabdharna tuṣṭimāyāti tathārthiko 'pi|

sarvāstidānena yatheha dhīmān tuṣṭiṃ vrajatyarthijanasya tuṣṭyā||60||



saṃpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi|

sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṃ||61||



suvipulamapi vittaṃ prāpya naivopakāraṃ

vigaṇayati tathāthī dāyakāllābhahetoḥ|

vidhivadiha sudānairarthinastarpayitvā

mahadupakarasaṃjñāṃ teṣu dhīmānyathaiti||62||



svayamapagataśokā dehinaḥ svastharūpā

vipulamapi gṛhītvā bhuñjate yasya vittaṃ|

pathi paramaphalāḍhyādbhogavṛkṣādyathaiva

pravisṛtiratibhogī bodhisattvānna so 'nyaḥ||63||



prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca|

caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam||64||



vīryaṃ paraṃ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ|

vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatāṃ ca siddhiḥ||65||



vīryāvadavāptaṃ bhavabhogamiṣṭaṃ vīryeṇa śuddhiṃ prabalāmupetāḥ|

vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ||66||



punarmataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat|

tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktamanyat||67||



saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivatprahitaṃ|

alīnamakṣobhyamatuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ||68||



nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa|

līnātyudārāśayabuddhiyogāt vīryaṃ tadalpārthamahārthamiṣṭam||69||



na vīryavānbhogaparājito 'sti

no vīryavān kleśaparājito 'sti|

na vīryavān khedaparājito 'sti

no vīryavān prāptiparājito 'sti||70||



anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittācca|

ṣaṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ||71||



dānaṃ samaṃ priyākhyānamarthacaryā samārthatā|

taddeśanā samādāya svānuvṛttibhiriṣyate||72||



upāyo 'nugrahakaro grāhako 'tha pravartakaḥ|

tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ||73||



ādyena bhājanībhāvo dvitīyenādhimucyanā

pratipattistṛtīyena caturthena viśodhanā||74||



catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ|

āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi [dinā]||75||



hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṃgrahaḥ|

abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ||76||



parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ|

sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate||77||



saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā|

sarve ta evaṃ tasmācca vartma tatsatvapācane||78||



iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā|

bhavaviṣayanimittanirvikalpo bhavati sa satvagaṇasya saṃgṛhītā||79||



|| mahāyānasūtrālaṃkāre pāramitādhikāraḥ [ ṣoḍaśaḥ] samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project