Digital Sanskrit Buddhist Canon

Pañcadaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चदशोऽधिकारः
pañcadaśo'dhikāraḥ



uddānama

upāyasahitakarmavibhāge catvāraḥ ślokāḥ |



adhimukterbahulatā dharmaparyeṣṭideśane|

pratipattistathā samyagavavādānuśāsanaṃ||1||



yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ|

tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṃ nirucyate||2||



suduṣkaraiḥ karmabhirudyatātmānāṃ vicitrarūpairbahukalpanirgataiḥ|

na kāyavāk cittamayasya karmaṇo jinātmajānāṃ bhavatīha saṃnatiḥ||3||



yathā viṣācchastramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṃ|

nihinayānadvividhājjinātmajo nivārayetkarma tathā trayātmakaṃ||4||



na karmiṇaḥ karma na karmaṇaḥ kriyāṃ sadāvikalpaḥ samudīkṣate tridhā|

tato 'sya tatkarma viśuddhipāragaṃ bhavatyanantaṃ tadupāyasaṃgrahāt||5||



|| mahāyānasūtrālaṃkāre upāyasahitakarmādhikāraḥ pañcadaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project