Digital Sanskrit Buddhist Canon

Caturdaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्दशोऽधिकारः
caturdaśo'dhikāraḥ



avavādānuśāsanīvibhāge ślokā ekapañcāśat|



kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan|

saṃpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā||1||



tathā saṃbhṛtasaṃbhāro hyādiśuddhau jinātmajaḥ|

suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṃ prayujyate||2||



dharmasrotasi buddhebhyo 'vavādaṃ labhate tadā|

vipulaṃ śamathajñānavaipulyagamanāya hi||3||



tataḥ sūtrādike dharme so'dvayārthavibhāvake|

sūtrādināmni bandhīyāccittaṃ prathamato yatiḥ||4||



tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ|

vicārayettadarthāṃśca pratyātmayoniśaśca saḥ||5||



avadhṛtya ca tānarthāndharme saṃkalayetpunaḥ|

tataḥ kuryātsamāśāstiṃ tadarthādhigamāya saḥ||6||



eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ|

nirjalpaikarasaiścāpi manaskārairvicārayet||7||



jñeyaḥ śamathamārgo 'sya dharmanāya ca piṇḍitaṃ|

jñeyo vipaśyanāmārgastadarthānāṃ vicāraṇā||8||



yuganaddhaśca vijñeyo mārgastatpiṇḍitaṃ punaḥ|

līnaṃ cittasya gṛhṇīyāduddhataṃ śamayetpunaḥ||9||



śa[sa]maprāptamupekṣeta tasminnālambane punaḥ|

sātatyenātha satkṛtya sarvasminyojayetpunaḥ||10||



nibadhyālambane cittaṃ tatpravedhaṃ[vāhaṃ] na vikṣipet|

avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ||11||



pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān|

tataścara [da]mayeccittaṃ samādhau guṇadarśanāt||12||



aratiṃ śamayettasminvikṣepadoṣadarśanāt|

abhidhyādaurmanasyādīnvyutthitān śamayettathā||13||



tataśca sābhisaṃskārāṃ citte svarasavāhitāṃ|

labhetānabhisaṃskārān[rāṃ] tadabhyāsātpunaryatiḥ||14||



tataḥ sa tanukāṃ labdhvā praśrabdhiṃ kāyacetasoḥ|

vijñeyaḥ samanaskāraḥ punastān [stāṃ] sa vivardhayan||15||



vṛddhidūraṃgamatvena maurlī sa labhate sthitiṃ|

tāṃ śodhayannabhijñārthameti karmaṇyatāṃ parāṃ||16||



dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati|

pūjārthamaprameyāṇāṃ buddhāyāṃ śravaṇāya ca||17||



aprameyānupāsyāsau buddhānkalpairameyagaiḥ|

karmaṇyatāṃ parāmeti cetasastadupāsanāt||18||



tato 'nuśaṃsān labhate pañca śuddhaiḥ sa pūrvagān|

viśuddhibhājanatvaṃ ca tato yāni niruttaraṃ||19||



kṛtsnādausvalpa[dauṣṭhulya] kāyo hi dravate 'sya pratikṣaṇaṃ|

āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ||20||



aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ|

akalpitāni saṃśuddhau nimittāni prapaśyati||21||



prapūrau ca viśuddhau ca dharmakāyasya sarvathā|

karoti satataṃ dhīmānevaṃ hetuparigrahaṃ||22||



tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ|

manojalpādvinirmuktān sarvārthānna prapaśyati||23||



dharma[rmā]lokasya vṛdhdyarthaṃ vīryamārabhate dṛḍhaṃ|

dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate||24||



sarvārthapratibhāsatvaṃ tataścitte prapaśyati|

prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau||25||



tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate|

ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ||26||



yato grāhakavikṣepo hīyate tadanantaraṃ|

jñeyānyuṣmagatādīni etāni hi yathākramaṃ||27||



dvayagrāhavisaṃyuktaṃ lokottaramanuttaraṃ|

nirvikalpaṃ malāpetaṃ jñānaṃ sa labhate punaḥ||28||



sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate|

ameyaiścāsya sā kalpaiḥ suviśuddhiṃ nigacchati||29||



dharmadhātośca samatāṃ pratividhya punastadā|

sarvasatveṣu labhate sadātmasamacittatāṃ||30||



nirātmatāyāṃ duḥkhārthe kṛtye niḥpratikarmaṇi|

satveṣu samacitto 'sau yathānye 'pi jinātmajāḥ||31||



traidhātukātmasaṃskārānabhūtaparikalpataḥ|

jñānena suviśuddhena advayārthena paśyati||32||



tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ|

labdhvā darśanamārgo hi tadā tena nirūcyate||33||



abhāvaśūnyatāṃ jñātvā tathābhāvasya śūnyatāṃ|

prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate||34||



animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ|

abhūtaparikalpaśca tadapraṇihitasya hi||35||



tena darśanamārgeṇa saha lābhaḥ sadā mataḥ|

sarveṣāṃ bodhipakṣāṇāṃ vicitrāṇāṃ jinātmaje||36||



saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhivirūḍhimātraṃ|

vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṃ śrayate mahārthāṃ||37||



vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca|

sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā||38||



yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena|

duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva||39||



svaṃ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṃ|

janmaikamālokayate[gataṃ] tvacinto viparyayāttasya tu bodhisattvaḥ||40||



yatprema yā vatsalatā prayogaḥ satveṣvakhedaśca jinātmajānāṃ|

āścaryametatparamaṃ bhaveṣu na caiva satvātmasamānabhāvāt||41||



tato'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu|

jñānasya dvividhasyeha bhāvanāyai prayujyate||42||



nivirkalpaṃ ca tajjñānaṃ buddhadharmaviśodhakaṃ|

anyadyathāvyavasthānaṃ satvānāṃ paripācakaṃ||43||



bhāvanāyāśca niryāṇaṃ dvayasaṃkhyeyasamāptitaḥ|

paścimāṃ bhāvanāmetya bodhisatvau 'bhiṣiktakaḥ||44||



vajropamaṃ samādhānaṃ vikalpābhedyametya ca|

niṣṭhāśrayaparāvṛttiṃ sarvāvaraṇanirmalāṃ||45||



sarvākārajñatāṃ caiva labhate 'nuttaraṃ padaṃ|

yatrasthaḥ sarvasatvānāṃ hitāya pratipadyate||46||



kathaṃ tathā durlabhadarśane munau bhavenmahārthaṃ na hi nityadarśanaṃ|

bhṛśaṃ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ||47||



a[pra]codyamānaḥ satataṃ ca saṃmukhaṃ tathāgatairdharmasu[mu]khe vyavasthitaḥ|

nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate||48||



sa sarvalokaṃ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā|

mahāndhakāraṃ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ||49||



buddhāḥ samyakpraśaṃsāṃ vidadhati satataṃ svārthasamyakprayukte,

nindāmīrṣyāprayukte sthitivicayapare cāntarāyānukūlān|

dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasatve,

yān varjyāsevya yoge bhavati vipulatā saugate śāsane'smim||50||



iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṃ|

munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasatvaḥ||51||



|| mahāyānasūtrālaṃkāre avavādānuśāsanyadhikāraścaturdaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project