Digital Sanskrit Buddhist Canon

Trayodaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version त्रयोदशोऽधिकारः
trayodaśo'dhikāraḥ



pratipattivibhāge ṣaṭ ślokāḥ|



dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ|

dvayamithyātvasamyaktvaṃ vivarjyeta trayeṇa hi ||1||



arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatāṃ|

śrutatuṣṭiprahāṇāya dharmajñastena kathyate||2||



pārthagjanena jñānena pratividhya dvayaṃ tathā|

tajjñānapariniṣpattāvanudharmaṃ prapadyate||3||



tato jñānaṃ sa labhate lokottaramanuttaraṃ|

ādibhūmau samaṃ sarvairbodhisattvaistadātmabhiḥ||4||



kṛtvā darśanajñeyānāṃ[heyānāṃ] kleśānāṃ sarvasaṃkṣayam|

jñeyāvaraṇajñānāya[hānāya] bhavanāyāṃ prayujyate||5||



vyavasthānāvikalpena jñānena sahacāriṇā|

anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu||6||



sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ|

suyogo guṇavān deśo yatra dhīmān prapadyate||7||



bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ|

akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān||8||



svālambanā susaṃ bhārā [susaṃstabdhā] subhāvanaiva [supāyācaiva ?] deśitā|

suniryāṇaprayogā ca ātmasamyakpradhānatā||9||



rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṃ|

samādhervicayasyāpi pūrve hi kṛtapuṇyatā||10||



dharmadhātuvinirmukto yasmāddharmo na vidyate|

tasmādrāgādayasteṣāṃ buddhairniḥsaraṇaṃ matāḥ||11||



dharmadhātuvinirmukto yasmāddharmo na vidyate|

tasmātsaṃkleśanirdeśe sa saṃvid[saṃdhira]dhīmatāṃ mataḥ||12||



yatastāneva rāgādīnyoniśaḥ pratipadyate|

tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ||13||



na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ

narakabhavanavāsaiḥ satvahetoḥ kathaṃcit|

śamabhavaguṇadoṣapreritā hīnayāne

vividhaśubhavikalpā bādhakā dhīmatāṃ tu||14||



na khalu narakavāso dhīmatāṃ sarvakālaṃ

vimalavipulabodherantarāyaṃ karoti|

svahitaparamaśītastvanyayāne vikalpaḥ

paramasukhavihāre 'pyantarāyaṃ karoti||15||



dharmābhāvopalabdhiśca niḥsaṃkleśaviśuddhitā|

māyādisadṛśī jñeyā ākāśasadṛśī tathā|| 16||



yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate'tha ca|

abhūtakalpe 'pi tathaiva sarvathā dvayaṃ sadā nāsti ca dṛśyate 'the ca||17||



yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ|

malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi||18||



mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitaṃ|

na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṃ prakṛtau vidhīyate||19||



bodhisattvasya sattveṣu prema majjagataṃ mahat|

yathaikaputrake tasmātsadā hitakaraṃ matam||20||



satveṣu hitakāritvānnaityāpattiṃ sa rāgajāṃ|

dveṣo virudyate tvasya sarvasatveṣu satpathā[sarvathā]||21||



yathā kapotī svasutātivatsalā svabhāvakāṃstānupaguhya tiṣṭhati|

tathāvidhāyaṃ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu||22||



maitrī yataḥ pratighacittamato viruddhaṃ

śāntiryato vyasanacittamato viruddhaṃ|

artho yato nikṛticittamato viruddhaṃ

lhādo yataḥ pratibhayaṃ na[ca] tato viruddhaṃ||23||



yathāturaḥ subhaiṣajye saṃsāre pratipadyate|

āture ca yathā vaidyaḥ satveṣu pratipadyate||24||



aniṣpanne yathā ceṭe svātmani pratipadyate|

vaṇigyathā punaḥ puṇye kāmeṣu pratipadyate||25||



yathaiva rajako vastre karmaṇe pratipadyate|

pitā yathā sute bāle satvāheṭhe prapadyate||26||



agnyarthī vādharāraṇyāṃ sātatye pratipadyate|

vaiśvāsiko vāniṣpanne adhicitte prapadyate||27||



māyākāra iva jñeye prajñayā pratipadyate|

pratipattiryathā yasmin bodhisattvasya sā matā||28||



iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ|

paramavimalanirvikalpabuddhyā vrajati sa siddhimanuttamāṃ krameṇa||29||



|| mahāyānasūtrālaṃkāre pratipattyadhikārastrayodaśaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project